Ācāra 2 texts and 13 matches in Definition Suttanta Pali


Sutta St Title Words Ct Mr Links Quote
an5.178 Rājāsutta Kings kāmesumicchācāraṁ kāmesumicchācārā kāmesumicchācārahetu 7 0 Pi En Ru

‘ayaṁ puriso kāmesumicchācāraṁ pahāya kāmesumicchācārā paṭiviratoti.
of a person who has given up sexual misconduct,
Tamenaṁ rājāno gahetvā kāmesumicchācārā veramaṇihetu hananti vā bandhanti vā pabbājenti vā yathāpaccayaṁ vā karontī’”ti?
and the kings have them arrested for that …?”
“No hetaṁ, bhante”.
“No, sir.”
“Sādhu, bhikkhave.
“Good, mendicants!
‘ayaṁ puriso kāmesumicchācāraṁ pahāya kāmesumicchācārā paṭiviratoti.
an5.178
Tamenaṁ rājāno gahetvā kāmesumicchācārā veramaṇihetu hananti vā bandhanti vā pabbājenti vā yathāpaccayaṁ vā karontī’ti.
an5.178
Api ca khvassa tatheva pāpakammaṁ pavedenti:
Rather, the kings are informed of someone’s bad deed:
‘ayaṁ puriso paritthīsu parakumārīsu cārittaṁ āpajjīti.
‘This person had sexual relations with women or maidens under someone else’s protection.’ āpajjīti → āpajjati (sya-all, km)

dn8 Mahāsīhanādasutta Маха Сиханада Сутта muttācāro 6 2 Pi En Ru

‘ayaṁ acelako hoti, muttācāro, hatthāpalekhano …pe… iti evarūpaṁ addhamāsikampi pariyāyabhattabhojanānuyogamanuyutto viharatī’ti.
„Этот обнаженный аскет свободно ведет себя, облизывает руки после еды … или пользуется пропитанием раз в семь дней и таким образом [дальше, вплоть до раза в] полмесяца“.
Yasmā ca kho, kassapa, aññatreva imāya mattāya aññatra iminā tapopakkamena samaṇo vā hoti brāhmaṇo vā dujjāno sudujjāno, tasmā etaṁ kallaṁ vacanāya:
Поскольку же, Кассапа, не только из-за одного этого, не только из-за этих видов подвижничества трудно узнать, очень трудно узнать отшельника или брахмана, то и подобает говорить так:
‘dujjāno samaṇo dujjāno brāhmaṇo’ti.
„Трудно узнать отшельника, трудно узнать брахмана“.
Yato kho, kassapa, bhikkhu averaṁ abyāpajjaṁ mettacittaṁ bhāveti, āsavānañca khayā anāsavaṁ cetovimuttiṁ paññāvimuttiṁ diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja viharati.
С той поры, Кассапа, как монах дружелюбен в мыслях, лишенных вражды и лишенных злобы, и с уничтожением порочных свойств живет, сам познав, испытав и обретя в зримом мире лишенное порочных свойств освобождение сознания и освобождение постижения, — Yato kho → yato ca kho (bj, mr)