Ajjhat.*āyatanā 6 texts and 14 matches in Similes Suttanta Pali


Sutta St Title Words Ct Mr Links Quote
iti109 Nadīsotasutta ajjhattikānaṁ āyatanānaṁ 1 10 Pi En Ru

‘Piyarūpaṁ sātarūpan’ti kho, bhikkhave, channetaṁ ajjhattikānaṁ āyatanānaṁ adhivacanaṁ.
‘Seeming nice and pleasant’ is a term for the six interior sense fields.
‘Heṭṭhā rahado’ti kho, bhikkhave, pañcannaṁ orambhāgiyānaṁ saṁyojanānaṁ adhivacanaṁ.
‘A downstream lake’ is a term for the five lower fetters.

mn105 Sunakkhattasutta К Сунаккхатте ajjhattikānaṁ āyatanānaṁ 1 15 Pi En Ru

vaṇoti kho, sunakkhatta, channetaṁ ajjhattikānaṁ āyatanānaṁ adhivacanaṁ;
«Рана» – это обозначение шести внутренних сфер.
visadosoti kho, sunakkhatta, avijjāyetaṁ adhivacanaṁ;
«Отрава» – обозначение неведения.

mn146 Nandakovādasutta Совет от Нандаки ajjhattikā āyatanā ajjhattike āyatane ajjhattikānaṁ āyatanānaṁ 9 16 Pi En Ru

‘antarā maṁsakāyo’ti kho, bhaginiyo, channetaṁ ajjhattikānaṁ āyatanānaṁ adhivacanaṁ;
Внутренняя груда плоти – это обозначение шести внутренних сфер.
‘bāhiro cammakāyo’ti kho, bhaginiyo, channetaṁ bāhirānaṁ āyatanānaṁ adhivacanaṁ;
Внешняя шкура – это обозначение шести внешних сфер.
‘Antarā maṁsakāyo’ti kho, bhaginiyo, channetaṁ ajjhattikānaṁ āyatanānaṁ adhivacanaṁ;
mn146
‘bāhiro cammakāyo’ti kho, bhaginiyo, channetaṁ bāhirānaṁ āyatanānaṁ adhivacanaṁ;
mn146

sn35.238 Āsīvisopamasutta Saḷāyatanasaṁyuttaṁ The Simile of the Vipers ajjhattikānaṁ āyatanānaṁ 1 13 Pi En Ru

Suñño gāmoti kho, bhikkhave, channetaṁ ajjhattikānaṁ āyatanānaṁ adhivacanaṁ.
‘Empty village’ is a term for the six interior sense fields.
Cakkhuto cepi naṁ, bhikkhave, paṇḍito byatto medhāvī upaparikkhati rittakaññeva khāyati, tucchakaññeva khāyati, suññakaññeva khāyati …pe…
If an astute, competent, clever person investigates this in relation to the eye, it appears vacant, hollow, and empty.

sn35.241 Paṭhamadārukkhandhopamasutta Saḷāyatanasaṁyuttaṁ The Simile of the Tree Trunk (1st) ajjhattikānaṁ āyatanānaṁ 1 6 Pi En Ru

“‘Orimaṁ tīran’ti kho, bhikkhu, channetaṁ ajjhattikānaṁ āyatanānaṁ adhivacanaṁ.
“‘The near shore’, mendicant, is a term for the six interior sense fields.
‘Pārimaṁ tīran’ti kho, bhikkhu, channetaṁ bāhirānaṁ āyatanānaṁ adhivacanaṁ.
‘The far shore’ is a term for the six exterior sense fields.

sn35.245 Kiṁsukopamasutta Saḷāyatanasaṁyuttaṁ The Simile of the Parrot Tree ajjhattikānaṁ āyatanānaṁ 1 15 Pi En Ru

‘Cha dvārā’ti kho, bhikkhu, channetaṁ ajjhattikānaṁ āyatanānaṁ adhivacanaṁ.
‘Six gates’ is a term for the six interior sense fields.
‘Dovāriko’ti kho, bhikkhu, satiyā etaṁ adhivacanaṁ.
‘Gatekeeper’ is a term for mindfulness.