Anupādāya evaṁ diṭṭhi 19 texts and 44 matches in Suttanta Pali


Sutta Title Words Ct Mr Links Type Quote
sn22.152anupādāya2Pi En Ru dhamma

“Yaṁ panāniccaṁ dukkhaṁ vipariṇāmadhammaṁ, api nu taṁ anupādāya evaṁ diṭṭhi uppajjeyya:  “But by not grasping what’s impermanent, suffering, and perishable, would the view arise: 
“Yaṁ panāniccaṁ dukkhaṁ vipariṇāmadhammaṁ, api nu taṁ anupādāya evaṁ diṭṭhi uppajjeyya: 
“But by not grasping what’s impermanent, suffering, and perishable, would the view arise: 

sn22.153anupādāya2Pi En Ru dhamma

“Yaṁ panāniccaṁ dukkhaṁ vipariṇāmadhammaṁ, api nu taṁ anupādāya evaṁ diṭṭhi uppajjeyya:  “But by not grasping what’s impermanent, suffering, and perishable, would the view arise: 
“Yaṁ panāniccaṁ dukkhaṁ vipariṇāmadhammaṁ, api nu taṁ anupādāya evaṁ diṭṭhi uppajjeyya: 
“But by not grasping what’s impermanent, suffering, and perishable, would the view arise: 

sn24.1anupādāya3Pi En Ru dhamma

“Yaṁ panāniccaṁ dukkhaṁ vipariṇāmadhammaṁ, api nu taṁ anupādāya evaṁ diṭṭhi uppajjeyya:  «Но без цепляния к тому, что является непостоянным, страданием и подвержено изменениям, могло бы возникнуть подобное воззрение?»: 
“But by not grasping what’s impermanent, suffering, and perishable, would the view arise: 
“Yaṁ panāniccaṁ dukkhaṁ vipariṇāmadhammaṁ, api nu taṁ anupādāya evaṁ diṭṭhi uppajjeyya: 
«Но без цепляния к тому, что является непостоянным, страданием и подвержено изменениям, могло бы возникнуть подобное воззрение?» 
“But by not grasping what’s impermanent, suffering, and perishable, would the view arise: 
“Yaṁ panāniccaṁ dukkhaṁ vipariṇāmadhammaṁ, api nu taṁ anupādāya evaṁ diṭṭhi uppajjeyya: 
«Но без цепляния к тому, что является непостоянным, страданием и подвержено изменениям, могло бы возникнуть подобное воззрение?» 
“But by not grasping what’s impermanent, suffering, and perishable, would the view arise: 

sn24.2anupādāya2Pi En Ru dhamma

api nu taṁ anupādāya evaṁ diṭṭhi uppajjeyya:  могло бы возникнуть подобное воззрение?»: 
 
“Yaṁ panāniccaṁ dukkhaṁ vipariṇāmadhammaṁ, api nu taṁ anupādāya evaṁ diṭṭhi uppajjeyya: 
«Но без цепляния к тому, что является непостоянным, страданием и подвержено изменениям, могло бы возникнуть подобное воззрение?»: 
“But by not grasping what’s impermanent, suffering, and perishable, would the view arise: 

sn24.3anupādāya3Pi En Ru dhamma

api nu taṁ anupādāya evaṁ diṭṭhi uppajjeyya:  из-за хватания за сознание возникает такое воззрение: 
 
api nu taṁ anupādāya evaṁ diṭṭhi uppajjeyya: 
могло бы возникнуть подобное воззрение?»: 
 
api nu taṁ anupādāya evaṁ diṭṭhi uppajjeyya: 
могло бы возникнуть подобное воззрение?»: 
“But by not grasping what’s impermanent, suffering, and perishable, would such a view arise?” 

sn24.4anupādāya3Pi En Ru dhamma

api nu taṁ anupādāya evaṁ diṭṭhi uppajjeyya:  из-за хватания за сознание возникает такое воззрение: 
 
api nu taṁ anupādāya evaṁ diṭṭhi uppajjeyya: 
могло бы возникнуть подобное воззрение?»: 
 
api nu taṁ anupādāya evaṁ diṭṭhi uppajjeyya: 
могло бы возникнуть подобное воззрение?»: 
“But by not grasping what’s impermanent, suffering, and perishable, would such a view arise?” 

sn24.5anupādāya3Pi En Ru dhamma

api nu taṁ anupādāya evaṁ diṭṭhi uppajjeyya:  из-за хватания за сознание возникает такое воззрение: 
 
api nu taṁ anupādāya evaṁ diṭṭhi uppajjeyya: 
могло бы возникнуть подобное воззрение?»: 
 
api nu taṁ anupādāya evaṁ diṭṭhi uppajjeyya: 
могло бы возникнуть подобное воззрение?»: 
“But by not grasping what’s impermanent, suffering, and perishable, would such a view arise?” 

sn24.6anupādāya3Pi En Ru dhamma

api nu taṁ anupādāya evaṁ diṭṭhi uppajjeyya:  «Но без цепляния к тому, что является непостоянным, страданием и подвержено изменениям, могло бы возникнуть подобное воззрение?»: 
 
api nu taṁ anupādāya evaṁ diṭṭhi uppajjeyya: 
«Но без цепляния к тому, что является непостоянным, страданием и подвержено изменениям, могло бы возникнуть подобное воззрение?» 
 
api nu taṁ anupādāya evaṁ diṭṭhi uppajjeyya: 
«Но без цепляния к тому, что является непостоянным, страданием и подвержено изменениям, могло бы возникнуть подобное воззрение?» 
“But by not grasping what’s impermanent, suffering, and perishable, would such a view arise?” 

sn24.7anupādāya3Pi En Ru dhamma

vipariṇāmadhammaṁ, api nu taṁ anupādāya evaṁ diṭṭhi uppajjeyya:  «Но без цепляния к тому, что является непостоянным, страданием и подвержено изменениям, могло бы возникнуть подобное воззрение?»: 
 
api nu taṁ anupādāya evaṁ diṭṭhi uppajjeyya: 
«Но без цепляния к тому, что является непостоянным, страданием и подвержено изменениям, могло бы возникнуть подобное воззрение?» 
 
api nu taṁ anupādāya evaṁ diṭṭhi uppajjeyya: 
«Но без цепляния к тому, что является непостоянным, страданием и подвержено изменениям, могло бы возникнуть подобное воззрение?» 
“But by not grasping what’s impermanent, suffering, and perishable, would such a view arise?” 

sn24.8anupādāya2Pi En Ru dhamma

“yaṁ panāniccaṁ dukkhaṁ vipariṇāmadhammaṁ, api nu taṁ anupādāya evaṁ diṭṭhi uppajjeyya:  «Но без цепляния к тому, что является непостоянным, страданием и подвержено изменениям, могло бы возникнуть подобное воззрение?»: 
 
api nu taṁ anupādāya evaṁ diṭṭhi uppajjeyya: 
«Но без цепляния к тому, что является непостоянным, страданием и подвержено изменениям, могло бы возникнуть подобное воззрение?» 
“But by not grasping what’s impermanent, suffering, and perishable, would such a view arise?” 

sn24.9anupādāya3Pi En Ru dhamma

vipariṇāmadhammaṁ, api nu taṁ anupādāya evaṁ diṭṭhi uppajjeyya:  «Но без цепляния к тому, что является непостоянным, страданием и подвержено изменениям, могло бы возникнуть подобное воззрение?»: 
 
api nu taṁ anupādāya evaṁ diṭṭhi uppajjeyya: 
Но это не поддерживая такой взгляд может ли возникнуть: 
 
“Yaṁ panāniccaṁ dukkhaṁ vipariṇāmadhammaṁ, api nu taṁ anupādāya evaṁ diṭṭhi uppajjeyya: 
- А то, что ненадежно, болезненное, подверженное распаду, если не поддерживать такой взгляд такой взгляд может ли возникнуть: 
“But by not grasping what’s impermanent, suffering, and perishable, would such a view arise?” 

sn24.10anupādāya2Pi En Ru dhamma

api nu taṁ anupādāya evaṁ diṭṭhi uppajjeyya:  Но это не поддерживая такой взгляд может ли возникнуть: 
 
api nu taṁ anupādāya evaṁ diṭṭhi uppajjeyya: 
если не поддерживать такой взгляд такой взгляд может ли возникнуть: 
“But by not grasping what’s impermanent, suffering, and perishable, would such a view arise?” 

sn24.18anupādāya2Pi En Ru dhamma

vipariṇāmadhammaṁ, api nu taṁ anupādāya evaṁ diṭṭhi uppajjeyya:  «Но без цепляния к тому, что является непостоянным, страданием и подвержено изменениям, могло бы возникнуть подобное воззрение?»: 
“But by not grasping what’s impermanent, suffering, and perishable, would the view arise: 
“Yaṁ panāniccaṁ dukkhaṁ vipariṇāmadhammaṁ, api nu taṁ anupādāya evaṁ diṭṭhi uppajjeyya: 
«Но без цепляния к тому, что является непостоянным, страданием и подвержено изменениям, могло бы возникнуть подобное воззрение?» 
“But by not grasping what’s impermanent, suffering, and perishable, would the view arise: 

sn24.19anupādāya2Pi En Ru dhamma

api nu taṁ anupādāya evaṁ diṭṭhi uppajjeyya—  “But by not grasping what’s impermanent, suffering, and perishable, would the view arise: 
api nu taṁ anupādāya evaṁ diṭṭhi uppajjeyya 
“But by not grasping what’s impermanent, suffering, and perishable, would such a view arise?” 

sn24.36anupādāya2Pi En Ru dhamma

api nu taṁ anupādāya evaṁ diṭṭhi uppajjeyya:   
api nu taṁ anupādāya evaṁ diṭṭhi uppajjeyya: 
“But by not grasping what’s impermanent, suffering, and perishable, would such a view arise?” 

sn24.37anupādāya1Pi En Ru dhamma

vipariṇāmadhammaṁ, api nu taṁ anupādāya evaṁ diṭṭhi uppajjeyya:   

sn24.44anupādāya2Pi En Ru dhamma

vipariṇāmadhammaṁ, api nu taṁ anupādāya evaṁ diṭṭhi uppajjeyya:   
vipariṇāmadhammaṁ, api nu taṁ anupādāya evaṁ diṭṭhi uppajjeyya: 
 

sn24.45anupādāya2Pi En Ru dhamma

vipariṇāmadhammaṁ, api nu taṁ anupādāya evaṁ diṭṭhi uppajjeyya:  “But by not grasping what’s impermanent, suffering, and perishable, would the view arise: 
api nu taṁ anupādāya evaṁ diṭṭhi uppajjeyya: 
 

sn24.70anupādāya2Pi En Ru dhamma

api nu taṁ anupādāya evaṁ diṭṭhi uppajjeyya:   
api nu taṁ anupādāya evaṁ diṭṭhi uppajjeyya: 
“But by not grasping what’s impermanent, suffering, and perishable, would such a view arise?”