Anuruddh 55 texts and 396 matches in Suttanta Pali


Sutta Title Words Ct Mr Links Type Quote
an1.188-197anuruddho1Pi En Ru dhamma

… Dibbacakkhukānaṁ yadidaṁ anuruddho.   … with clairvoyance is Anuruddha.  

an3.129anuruddha anuruddho paṭhamaanuruddhasutta6Pi En Ru dhamma

Paṭhamaanuruddhasutta   With Anuruddha (1st)  
Atha kho āyasmā anuruddho yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho āyasmā anuruddho bhagavantaṁ etadavoca:  
Then Venerable Anuruddha went up to the Buddha, bowed, sat down to one side, and said to him:  
“Tīhi kho, anuruddha, dhammehi samannāgato mātugāmo kāyassa bhedā paraṁ maraṇā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ upapajjati.  
“When females have three qualities, when their body breaks up, after death, they are reborn in a place of loss, a bad place, the underworld, hell.  
Idha, anuruddha, mātugāmo pubbaṇhasamayaṁ maccheramalapariyuṭṭhitena cetasā agāraṁ ajjhāvasati, majjhanhikasamayaṁ issāpariyuṭṭhitena cetasā agāraṁ ajjhāvasati, sāyanhasamayaṁ kāmarāgapariyuṭṭhitena cetasā agāraṁ ajjhāvasati.  
A female lives at home with a heart full of the stain of stinginess in the morning, jealousy at midday, and sexual desire in the evening.  
Imehi kho, anuruddha, tīhi dhammehi samannāgato mātugāmo kāyassa bhedā paraṁ maraṇā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ upapajjatī”ti.  
When females have these three qualities, when their body breaks up, after death, they are reborn in a place of loss, a bad place, the underworld, hell.” 

an3.130anuruddha anuruddho dutiyaanuruddhasutta10Pi En Ru dhamma

Dutiyaanuruddhasutta   With Anuruddha (2nd)  
Atha kho āyasmā anuruddho yenāyasmā sāriputto tenupasaṅkami; upasaṅkamitvā āyasmatā sāriputtena saddhiṁ sammodi.  
Then Venerable Anuruddha went up to Venerable Sāriputta, and exchanged greetings with him.  
Sammodanīyaṁ kathaṁ sāraṇīyaṁ vītisāretvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho āyasmā anuruddho āyasmantaṁ sāriputtaṁ etadavoca:  
When the greetings and polite conversation were over, he sat down to one side and said to him:  
“Yaṁ kho te, āvuso anuruddha, evaṁ hoti:  
“Well, Reverend Anuruddha, when you say:  
Yampi te, āvuso anuruddha, evaṁ hoti:  
And when you say:  
Yampi te, āvuso anuruddha, evaṁ hoti:  
And when you say:  
Sādhu vatāyasmā anuruddho ime tayo dhamme pahāya, ime tayo dhamme amanasikaritvā amatāya dhātuyā cittaṁ upasaṁharatū”ti.  
It would be good to give up these three things. Ignore them and apply your mind to freedom from death.”  
Atha kho āyasmā anuruddho aparena samayena ime tayo dhamme pahāya, ime tayo dhamme amanasikaritvā amatāya dhātuyā cittaṁ upasaṁhari.  
After some time Anuruddha gave up these three things. Ignoring them, he applied his mind to freedom from death.  
Atha kho āyasmā anuruddho eko vūpakaṭṭho appamatto ātāpī pahitatto viharanto nacirasseva—yassatthāya kulaputtā sammadeva agārasmā anagāriyaṁ pabbajanti, tadanuttaraṁ—brahmacariyapariyosānaṁ diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja vihāsi.  
Then Anuruddha, living alone, withdrawn, diligent, keen, and resolute, soon realized the supreme culmination of the spiritual path in this very life. He lived having achieved with his own insight the goal for which gentlemen rightly go forth from the lay life to homelessness.  
Aññataro ca panāyasmā anuruddho arahataṁ ahosīti.  
And Venerable Anuruddha became one of the perfected. 

an3.132anuruddhā1Pi En Ru dhamma

Kaṭuviyaṁ dve anuruddhā,   " 

an4.243anuruddhassa anuruddho3Pi En Ru dhamma

Āyasmato, bhante, anuruddhassa bāhiyo nāma saddhivihāriko kevalakappaṁ saṅghabhedāya ṭhito.   Venerable Anuruddha’s pupil Bāhiya remains entirely committed to creating a schism in the Saṅgha.  
Tatrāyasmā anuruddho na ekavācikampi bhaṇitabbaṁ maññatī”ti.  
But Anuruddha doesn’t think to say a single word about it.”  
“Kadā panānanda, anuruddho saṅghamajjhe adhikaraṇesu voyuñjati.  
“But Ānanda, since when has Anuruddha been involved in disciplinary issues in the midst of the Saṅgha?  

an6.17anuruddho2Pi En Ru dhamma

āyasmāpi kho anuruddho …   Anuruddha,  
Kahaṁ anuruddho?  
Anuruddha,  

an8.30anuruddha anuruddhamahāvitakkasutta anuruddhassa anuruddhasuttaṁ anuruddhaṁ anuruddhena anuruddho38Pi En Ru dhamma

Anuruddhamahāvitakkasutta   Anuruddha and the Great Thoughts  
Anuruddhamahāvitakkasutta → anuruddhasuttaṁ (bj)  
Tena kho pana samayena āyasmā anuruddho cetīsu viharati pācīnavaṁsadāye.  
And at that time Venerable Anuruddha was staying in the land of the Cetīs in the Eastern Bamboo Park.  
Atha kho āyasmato anuruddhassa rahogatassa paṭisallīnassa evaṁ cetaso parivitakko udapādi:  
Then as Anuruddha was in private retreat this thought came to his mind:  
Atha kho bhagavā āyasmato anuruddhassa cetasā cetoparivitakkamaññāya—seyyathāpi nāma balavā puriso samiñjitaṁ vā bāhaṁ pasāreyya, pasāritaṁ vā bāhaṁ samiñjeyya; evamevaṁ—bhaggesu susumāragire bhesakaḷāvane migadāye antarahito cetīsu pācīnavaṁsadāye āyasmato anuruddhassa sammukhe pāturahosi.  
Then the Buddha knew what Anuruddha was thinking. As easily as a strong person would extend or contract their arm, he vanished from the deer park at Bhesakaḷā’s Wood in the land of the Bhaggas and reappeared in front of Anuruddha in the Eastern Bamboo Park in the land of the Cetīs,  
Āyasmāpi kho anuruddho bhagavantaṁ abhivādetvā ekamantaṁ nisīdi.  
Anuruddha bowed to the Buddha and sat down to one side.  
Ekamantaṁ nisinnaṁ kho āyasmantaṁ anuruddhaṁ bhagavā etadavoca:  
The Buddha said to him:  
“Sādhu sādhu, anuruddha.  
“Good, good, Anuruddha!  
Sādhu kho tvaṁ, anuruddha, yaṁ taṁ mahāpurisavitakkaṁ vitakkesi:  
It’s good that you reflect on these thoughts of a great man:  
Tena hi tvaṁ, anuruddha, imampi aṭṭhamaṁ mahāpurisavitakkaṁ vitakkehi:  
Well then, Anuruddha, you should also reflect on the following eighth thought of a great man:  
Yato kho tvaṁ, anuruddha, ime aṭṭha mahāpurisavitakke vitakkessasi, tato tvaṁ, anuruddha, yāvadeva ākaṅkhissasi, vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṁ savicāraṁ vivekajaṁ pītisukhaṁ paṭhamaṁ jhānaṁ upasampajja viharissasi.  
First you’ll reflect on these eight thoughts of a great man. Then whenever you want, quite secluded from sensual pleasures, secluded from unskillful qualities, you’ll enter and remain in the first absorption, which has the rapture and bliss born of seclusion, while placing the mind and keeping it connected.  
Yato kho tvaṁ, anuruddha, ime aṭṭha mahāpurisavitakke vitakkessasi, tato tvaṁ, anuruddha, yāvadeva ākaṅkhissasi, vitakkavicārānaṁ vūpasamā ajjhattaṁ sampasādanaṁ cetaso ekodibhāvaṁ avitakkaṁ avicāraṁ samādhijaṁ pītisukhaṁ dutiyaṁ jhānaṁ upasampajja viharissasi.  
You’ll enter and remain in the second absorption, which has the rapture and bliss born of immersion, with internal clarity and mind at one, without placing the mind and keeping it connected.  
Yato kho tvaṁ, anuruddha, ime aṭṭha mahāpurisavitakke vitakkessasi, tato tvaṁ, anuruddha, yāvadeva ākaṅkhissasi, pītiyā ca virāgā upekkhako ca viharissasi sato ca sampajāno sukhañca kāyena paṭisaṁvedissasi yaṁ taṁ ariyā ācikkhanti: ‘upekkhako satimā sukhavihārī’ti tatiyaṁ jhānaṁ upasampajja viharissasi.  
You’ll enter and remain in the third absorption, where you’ll meditate with equanimity, mindful and aware, personally experiencing the bliss of which the noble ones declare, ‘Equanimous and mindful, one meditates in bliss.’  
Yato kho tvaṁ, anuruddha, ime aṭṭha mahāpurisavitakke vitakkessasi, tato tvaṁ, anuruddha, yāvadeva ākaṅkhissasi, sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṁ atthaṅgamā adukkhamasukhaṁ upekkhāsatipārisuddhiṁ catutthaṁ jhānaṁ upasampajja viharissasi.  
Giving up pleasure and pain, and ending former happiness and sadness, you’ll enter and remain in the fourth absorption, without pleasure or pain, with pure equanimity and mindfulness.  
Yato kho tvaṁ, anuruddha, ime ca aṭṭha mahāpurisavitakke vitakkessasi, imesañca catunnaṁ jhānānaṁ ābhicetasikānaṁ diṭṭhadhammasukhavihārānaṁ nikāmalābhī bhavissasi akicchalābhī akasiralābhī, tato tuyhaṁ, anuruddha, seyyathāpi nāma gahapatissa vā gahapatiputtassa vā nānārattānaṁ dussānaṁ dussakaraṇḍako pūro;  
First you’ll reflect on these eight thoughts of a great man, and you’ll get the four absorptions—blissful meditations in the present life that belong to the higher mind—when you want, without trouble or difficulty. Then as you live contented your rag robe will seem to you like a chest full of garments of different colors seems to a householder or householder’s child.  
Yato kho tvaṁ, anuruddha, ime ca aṭṭha mahāpurisavitakke vitakkessasi, imesañca catunnaṁ jhānānaṁ ābhicetasikānaṁ diṭṭhadhammasukhavihārānaṁ nikāmalābhī bhavissasi akicchalābhī akasiralābhī, tato tuyhaṁ, anuruddha, seyyathāpi nāma gahapatissa vā gahapatiputtassa vā sālīnaṁ odano vicitakāḷako anekasūpo anekabyañjano;  
As you live contented your scraps of almsfood will seem to you like boiled fine rice with the dark grains picked out, served with many soups and sauces seems to a householder or householder’s child.  
Yato kho tvaṁ, anuruddha, ime ca aṭṭha mahāpurisavitakke vitakkessasi, imesañca catunnaṁ jhānānaṁ ābhicetasikānaṁ diṭṭhadhammasukhavihārānaṁ nikāmalābhī bhavissasi akicchalābhī akasiralābhī, tato tuyhaṁ, anuruddha, seyyathāpi nāma gahapatissa vā gahapatiputtassa vā kūṭāgāraṁ ullittāvalittaṁ nivātaṁ phusitaggaḷaṁ pihitavātapānaṁ;  
As you live contented your lodging at the root of a tree will seem to you like a bungalow, plastered inside and out, draft-free, with door fastened and window shuttered seems to a householder or householder’s child.  
Yato kho tvaṁ, anuruddha, ime ca aṭṭha mahāpurisavitakke vitakkessasi, imesañca catunnaṁ jhānānaṁ ābhicetasikānaṁ diṭṭhadhammasukhavihārānaṁ nikāmalābhī bhavissasi akicchalābhī akasiralābhī, tato tuyhaṁ, anuruddha, seyyathāpi nāma gahapatissa vā gahapatiputtassa vā pallaṅko gonakatthato paṭikatthato paṭalikatthato kadalimigapavarapaccattharaṇo sauttaracchado ubhatolohitakūpadhāno;  
As you live contented your lodging at the root of a tree will seem to you like a couch spread with woolen covers—shag-piled, pure white, or embroidered with flowers—and spread with a fine deer hide, with a canopy above and red pillows at both ends seems to a householder or householder’s child.  
Yato kho tvaṁ, anuruddha, ime ca aṭṭha mahāpurisavitakke vitakkessasi, imesañca catunnaṁ jhānānaṁ ābhicetasikānaṁ diṭṭhadhammasukhavihārānaṁ nikāmalābhī bhavissasi akicchalābhī akasiralābhī, tato tuyhaṁ, anuruddha, seyyathāpi nāma gahapatissa vā gahapatiputtassa vā nānābhesajjāni, seyyathidaṁ—sappi navanītaṁ telaṁ madhu phāṇitaṁ;  
As you live contented your rancid urine as medicine will seem to you like various medicines—ghee, butter, oil, honey, and molasses—seem to a householder or householder’s child.  
Tena hi tvaṁ, anuruddha, āyatikampi vassāvāsaṁ idheva cetīsu pācīnavaṁsadāye vihareyyāsī”ti.  
Well then, Anuruddha, for the next rainy season residence you should stay right here in the land of the Cetīs in the Eastern Bamboo Park.”  
“Evaṁ, bhante”ti kho āyasmā anuruddho bhagavato paccassosi.  
“Yes, sir,” Anuruddha replied.  
Atha kho bhagavā āyasmantaṁ anuruddhaṁ iminā ovādena ovaditvā—seyyathāpi nāma balavā puriso samiñjitaṁ vā bāhaṁ pasāreyya, pasāritaṁ vā bāhaṁ samiñjeyya; evamevaṁ—cetīsu pācīnavaṁsadāye antarahito bhaggesu susumāragire bhesakaḷāvane migadāye pāturahosīti.  
After advising Anuruddha like this, the Buddha—as easily as a strong person would extend or contract their arm, vanished from the Eastern Bamboo Park in the land of the Cetīs and reappeared in the deer park at Bhesakaḷā’s Wood in the land of the Bhaggas.  
Atha kho āyasmā anuruddho āyatikampi vassāvāsaṁ tattheva cetīsu pācīnavaṁsadāye vihāsi.  
Then Anuruddha stayed the next rainy season residence right there in the land of the Cetīs in the Eastern Bamboo Park.  
Atha kho āyasmā anuruddho eko vūpakaṭṭho appamatto ātāpī pahitatto viharanto nacirasseva—yassatthāya kulaputtā sammadeva agārasmā anagāriyaṁ pabbajanti, tadanuttaraṁ—brahmacariyapariyosānaṁ diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja vihāsi.  
And Anuruddha, living alone, withdrawn, diligent, keen, and resolute, soon realized the supreme culmination of the spiritual path in this very life. He lived having achieved with his own insight the goal for which gentlemen rightly go forth from the lay life to homelessness.  
Aññataro ca panāyasmā anuruddho arahataṁ ahosīti.  
And Venerable Anuruddha became one of the perfected.  
Atha kho āyasmā anuruddho arahattappatto tāyaṁ velāyaṁ imā gāthāyo abhāsi:  
And on the occasion of attaining perfection he recited these verses:  
anuruddhena te dasāti. 

an8.46anuruddha anuruddhamanāpakāyikasuttaṁ anuruddhassa anuruddhasutta anuruddhaṁ anuruddho25Pi En Ru dhamma

Anuruddhasutta   Anuruddha and the Agreeable Deities  
Anuruddhasutta → anuruddhamanāpakāyikasuttaṁ (bj)  
Tena kho pana samayena āyasmā anuruddho divāvihāraṁ gato hoti paṭisallīno.  
Now at that time Venerable Anuruddha had gone into retreat for the day’s meditation.  
Atha kho sambahulā manāpakāyikā devatā yenāyasmā anuruddho tenupasaṅkamiṁsu; upasaṅkamitvā āyasmantaṁ anuruddhaṁ abhivādetvā ekamantaṁ aṭṭhaṁsu. Ekamantaṁ ṭhitā kho tā devatā āyasmantaṁ anuruddhaṁ etadavocuṁ:  
Then several deities of the Agreeable Host went up to Venerable Anuruddha, bowed, stood to one side, and said to him:  
“mayaṁ, bhante anuruddha, manāpakāyikā nāma devatā tīsu ṭhānesu issariyaṁ kārema vasaṁ vattema.  
“Honorable Anuruddha, we are the deities called ‘Agreeable’. We wield authority and control over three things.  
Mayaṁ, bhante anuruddha, yādisakaṁ vaṇṇaṁ ākaṅkhāma tādisakaṁ vaṇṇaṁ ṭhānaso paṭilabhāma;  
We can turn any color we want on the spot.  
Mayaṁ, bhante anuruddha, manāpakāyikā nāma devatā imesu tīsu ṭhānesu issariyaṁ kārema vasaṁ vattemā”ti.  
We are the deities called ‘Agreeable’. We wield authority and control over these three things.”  
Atha kho āyasmato anuruddhassa etadahosi:  
Then Venerable Anuruddha thought,  
Atha kho tā devatā āyasmato anuruddhassa cittamaññāya sabbāva nīlā ahesuṁ nīlavaṇṇā nīlavatthā nīlālaṅkārā.  
Then those deities, knowing Anuruddha’s thought, all turned blue.  
Atha kho āyasmato anuruddhassa etadahosi:  
Then Venerable Anuruddha thought,  
Atha kho tā devatā āyasmato anuruddhassa cittamaññāya sabbāva odātā ahesuṁ odātavaṇṇā odātavatthā odātālaṅkārā.  
Then those deities, knowing Anuruddha’s thought, all turned white.  
Atha kho āyasmā anuruddho indriyāni okkhipi.  
But Venerable Anuruddha averted his senses.  
Atha kho tā devatā “na khvayyo anuruddho sādiyatī”ti tatthevantaradhāyiṁsu.  
Then those deities, thinking “Master Anuruddha isn’t enjoying this,” vanished right there.  
Atha kho āyasmā anuruddho sāyanhasamayaṁ paṭisallānā vuṭṭhito yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho āyasmā anuruddho bhagavantaṁ etadavoca:  
Then in the late afternoon, Anuruddha came out of retreat and went to the Buddha, bowed, sat down to one side, and told him what had happened, adding:  
‘mayaṁ, bhante anuruddha, manāpakāyikā nāma devatā tīsu ṭhānesu issariyaṁ kārema vasaṁ vattema.  
 
Mayaṁ, bhante anuruddha, yādisakaṁ vaṇṇaṁ ākaṅkhāma tādisakaṁ vaṇṇaṁ ṭhānaso paṭilabhāma;  
 
Mayaṁ, bhante anuruddha, manāpakāyikā nāma devatā imesu tīsu ṭhānesu issariyaṁ kārema vasaṁ vattemā’ti.  
 
Atha kho, bhante, tā devatā ‘na khvayyo anuruddho sādiyatī’ti tatthevantaradhāyiṁsu.  
 
“Aṭṭhahi kho, anuruddha, dhammehi samannāgato mātugāmo kāyassa bhedā paraṁ maraṇā manāpakāyikānaṁ devānaṁ sahabyataṁ upapajjati.  
“Anuruddha, when they have eight qualities females—when their body breaks up, after death—are reborn in company with the Gods of the Agreeable Host.  
Idha, anuruddha, mātugāmo yassa mātāpitaro bhattuno denti atthakāmā hitesino anukampakā anukampaṁ upādāya tassa hoti pubbuṭṭhāyinī pacchānipātinī kiṅkārapaṭissāvinī manāpacārinī piyavādinī.  
Take the case of a female whose mother and father give her to a husband wanting what’s best for her, out of kindness and sympathy. She would get up before him and go to bed after him, and be obliging, behaving nicely and speaking politely.  
Imehi kho, anuruddha, aṭṭhahi dhammehi samannāgato mātugāmo kāyassa bhedā paraṁ maraṇā manāpakāyikānaṁ devānaṁ sahabyataṁ upapajjatīti.  
When they have these eight qualities females—when their body breaks up, after death—are reborn in company with the Gods of the Agreeable Host.  

an8.50anuruddhaṁ1Pi En Ru dhamma

Anuruddhaṁ puna visākhe,    

dn16anuruddha anuruddhassa anuruddhaṁ anuruddho15Pi En Ru dhamma

Atha kho āyasmā ānando āyasmantaṁ anuruddhaṁ etadavoca:   И тогда достопочтенный Ананда так сказал достопочтенному Ануруддхе:  
Then Venerable Ānanda said to Venerable Anuruddha,  
“parinibbuto, bhante anuruddha, bhagavā”ti.  
«Господин Ануруддха, Благостный достиг ниббаны».  
“Honorable Anuruddha, has the Buddha become fully quenched?”  
Parinibbute bhagavati saha parinibbānā āyasmā anuruddho imā gāthāyo abhāsi:  
И когда Благостный достиг ниббаны, то с достижением ниббаны достопочтенный Ануруддха произнес такие строфы:  
When the Buddha became fully quenched, Venerable Anuruddha recited this verse:  
Atha kho āyasmā anuruddho bhikkhū āmantesi:  
И тогда достопочтенный Ануруддха обратился к монахам:  
Then Anuruddha addressed the mendicants:  
“Kathaṁbhūtā pana, bhante, āyasmā anuruddho devatā manasi karotī”ti?  
«На какого же рода божества, господин, обращает внимание достопочтенный Ануруддха?»  
“But sir, what kind of deities are you thinking of?”  
bhante, āyasmā anuruddho devatā manasi karotī”ti → bhante anuruddha devatā manasi karoti (bj); bhante anuruddha devatā manasikarontīti (sya-all, km, mr)  
Atha kho āyasmā ca anuruddho āyasmā ca ānando taṁ rattāvasesaṁ dhammiyā kathāya vītināmesuṁ.  
И тогда достопочтенный Ануруддха и достопочтенный Ананда провели остаток этой ночи в добродетельной беседе.  
Ānanda and Anuruddha spent the rest of the night talking about Dhamma.  
Atha kho āyasmā anuruddho āyasmantaṁ ānandaṁ āmantesi:  
И тогда достопочтенный Ануруддха обратился к достопочтенному Ананде:  
Then Anuruddha said to Ānanda,  
“Evaṁ, bhante”ti kho āyasmā ānando āyasmato anuruddhassa paṭissutvā pubbaṇhasamayaṁ nivāsetvā pattacīvaramādāya attadutiyo kusināraṁ pāvisi.  
«Хорошо, господин», — согласился с достопочтенным Ануруддхой достопочтенный Ананда, оделся утром, взял сосуд для подаяний и верхнюю одежду и вместе с другим [монахом] вошел в Кусинару.  
“Yes, sir,” replied Ānanda. Then, in the morning, he robed up and, taking his bowl and robe, entered Kusinārā with a companion.  
Atha kho kosinārakā mallā āyasmantaṁ anuruddhaṁ etadavocuṁ:  
И тогда кусинарийские маллы так сказали достопочтенному Ануруддхе:  
The Mallas said to Anuruddha,  
“ko nu kho, bhante anuruddha, hetu ko paccayo, yenime aṭṭha mallapāmokkhā sīsaṁnhātā ahatāni vatthāni nivatthā:  
«Какова, господин, причина, каково основание, по которому эти восемь предводителей маллов, омывших голову, надевших новые одежды [и решивших]:  
“What is the cause, Honorable Anuruddha, what is the reason why these eight Mallian chiefs are unable to lift the Buddha’s corpse?”  
Atha kho kosinārakā mallā āyasmantaṁ anuruddhaṁ etadavocuṁ:  
И тогда кусинарийские маллы так сказали достопочтенному Ануруддхе:  
The Mallas said to Anuruddha,  
“ko nu kho, bhante anuruddha, hetu ko paccayo, yenime cattāro mallapāmokkhā sīsaṁnhātā ahatāni vatthāni nivatthā:  
«Какова, господин Ануруддха, причина, каково основание, по которому эти четыре предводителя маллов, омывших голову, надевших новые одежды [и решивших]:  
“What is the cause, Venerable Anuruddha, what is the reason why these four Mallian chiefs are unable to light the Buddha’s funeral pyre?”  

mn11ananuruddhaappaṭiviruddhassāvuso ananuruddhaappaṭiviruddhassā’ti ananuruddhaappaṭiviruddhā anuruddhappaṭiviruddhassa anuruddhappaṭiviruddhassā’ti anuruddhappaṭiviruddhā6Pi En Ru dhamma

‘Sā panāvuso, niṭṭhā anuruddhappaṭiviruddhassa udāhu ananuruddhaappaṭiviruddhassā’ti?   [Далее их следует спросить]: «Но, друзья, эта цель для того, кто благоволит и противится, или же для того, кто не благоволит и не противится?»  
‘Is it for those who favor and oppose or for those who don’t favor and oppose?’  
‘ananuruddhaappaṭiviruddhassāvuso, sā niṭṭhā, na sā niṭṭhā anuruddhappaṭiviruddhassā’ti.  
«Друзья, эта цель для того, кто не благоволит и не противится, а не для того, кто благоволит и противится».  
‘It’s for those who don’t favor and oppose.’  
Ye hi keci, bhikkhave, samaṇā vā brāhmaṇā vā imāsaṁ dvinnaṁ diṭṭhīnaṁ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṁ nappajānanti, ‘te sarāgā te sadosā te samohā te sataṇhā te saupādānā te aviddasuno te anuruddhappaṭiviruddhā te papañcārāmā papañcaratino;  
Любые жрецы и отшельники, которые не понимают в соответствии с действительностью происхождения, исчезновения, привлекательности, опасности и спасения в отношении этих двух воззрений – подвержены страсти, подвержены злобе, подвержены заблуждению, подвержены жажде, подвержены цеплянию, не обладают видением, благоволят и противятся, наслаждаются и радуются разрастанию.  
There are some ascetics and brahmins who don’t truly understand these two views’ origin, ending, gratification, drawback, and escape. They’re greedy, hateful, delusional, craving, grasping, and ignorant. They favor and oppose, and they enjoy proliferation.  
Ye ca kho keci, bhikkhave, samaṇā vā brāhmaṇā vā imāsaṁ dvinnaṁ diṭṭhīnaṁ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṁ pajānanti, ‘te vītarāgā te vītadosā te vītamohā te vītataṇhā te anupādānā te viddasuno te ananuruddhaappaṭiviruddhā te nippapañcārāmā nippapañcaratino;  
Любые жрецы и отшельники, которые понимают в соответствии с действительностью происхождение, исчезновение, привлекательность, опасность и спасение в отношении этих двух воззрений – не имеют страсти, не имеют злобы, не имеют заблуждения, не имеют жажды, не имеют цепляния, обладают видением, не благоволят и не противятся, не наслаждаются и не радуются разрастанию.  
There are some ascetics and brahmins who do truly understand these two views’ origin, ending, gratification, drawback, and escape. They’re rid of greed, hate, delusion, craving, grasping, and ignorance. They don’t favor and oppose, and they enjoy non-proliferation.  

mn31anuruddhassa anuruddhaṁ anuruddho anuruddhā34Pi En Ru dhamma

Tena kho pana samayena āyasmā ca anuruddho āyasmā ca nandiyo āyasmā ca kimilo gosiṅgasālavanadāye viharanti.   И в то время достопочтенный Ануруддха, достопочтенный Нандия и достопочтенный Кимбила проживали в Госинге в лесу Саловых Деревьев.  
Now at that time the venerables Anuruddha, Nandiya, and Kimbila were staying in the sal forest park at Gosiṅga.  
Assosi kho āyasmā anuruddho dāyapālassa bhagavatā saddhiṁ mantayamānassa.  
И достопочтенный Ануруддха, услышав, как лесничий беседует с Благословенным,  
Anuruddha heard the park keeper conversing with the Buddha,  
Atha kho āyasmā anuruddho yenāyasmā ca nandiyo āyasmā ca kimilo tenupasaṅkami; upasaṅkamitvā āyasmantañca nandiyaṁ āyasmantañca kimilaṁ etadavoca:  
И затем достопочтенный Ануруддха отправился к достопочтенному Нандии и достопочтенному Кимбиле и сказал им:  
Then Anuruddha went to Nandiya and Kimbila, and said to them,  
Atha kho āyasmā ca anuruddho āyasmā ca nandiyo āyasmā ca kimilo bhagavantaṁ paccuggantvā— 
И тогда все трое вышли встречать Благословенного.  
Then Anuruddha, Nandiya, and Kimbila came out to greet the Buddha.  
Ekamantaṁ nisinnaṁ kho āyasmantaṁ anuruddhaṁ bhagavā etadavoca:  
Когда они сели рядом, Благословенный сказал им:  
The Buddha said to Anuruddha,  
“Kacci vo, anuruddhā, khamanīyaṁ, kacci yāpanīyaṁ, kacci piṇḍakena na kilamathā”ti?  
– Я надеюсь, Ануруддха, у вас всё в порядке, надеюсь, вы живёте спокойно, надеюсь, что у вас нет проблем с собиранием еды с подаяний.  
“I hope you’re keeping well, Anuruddha and friends; I hope you’re all right. And I hope you’re having no trouble getting almsfood.”  
“Kacci pana vo, anuruddhā, samaggā sammodamānā avivadamānā khīrodakībhūtā aññamaññaṁ piyacakkhūhi sampassantā viharathā”ti?  
– Я надеюсь, Ануруддха, что вы живёте в согласии, во взаимопонимании, не спорите, [живёте подобно] смешанному с водой молоку, смотрите друг на друга добрым взором.  
“I hope you’re living in harmony, appreciating each other, without quarreling, blending like milk and water, and regarding each other with kindly eyes?”  
“Yathā kathaṁ pana tumhe, anuruddhā, samaggā sammodamānā avivadamānā khīrodakībhūtā aññamaññaṁ piyacakkhūhi sampassantā viharathā”ti?  
– Но, Ануруддха, как именно вы живёте так?  
“But how do you live this way?”  
“Sādhu sādhu, anuruddhā.  
– Хорошо, Ануруддха, хорошо.  
“Good, good, Anuruddha and friends!  
Kacci pana vo, anuruddhā, appamattā ātāpino pahitattā viharathā”ti?  
Я надеюсь, что вы пребываете прилежными, старательными, решительными.  
But I hope you’re living diligently, keen, and resolute?”  
“Yathā kathaṁ pana tumhe, anuruddhā, appamattā ātāpino pahitattā viharathā”ti?  
– Но, Ануруддха, как именно вы так пребываете?  
“But how do you live this way?”  
“Sādhu sādhu, anuruddhā.  
– Хорошо, Ануруддха, хорошо. 
“Good, good, Anuruddha and friends!  
Atthi pana vo, anuruddhā, evaṁ appamattānaṁ ātāpīnaṁ pahitattānaṁ viharantānaṁ uttari manussadhammā alamariyañāṇadassanaviseso adhigato phāsuvihāro”ti?  
Но по мере того как вы пребываете столь прилежными, старательными, решительными, достигли ли вы каких-либо сверхчеловеческих состояний, исключительности в знании и видении, которые достойны Благородных, приятного пребывания?  
But as you live diligently like this, have you achieved any superhuman distinction in knowledge and vision worthy of the noble ones, a comfortable meditation?”  
“Sādhu sādhu, anuruddhā.  
- Хорошо, Ануруддха, хорошо!  
“Good, good!  
Etassa pana vo, anuruddhā, vihārassa samatikkamāya etassa vihārassa paṭippassaddhiyā atthañño uttari manussadhammā alamariyañāṇadassanaviseso adhigato phāsuvihāro”ti?  
Но есть ли какое-либо иное сверхчеловеческое состояние, исключительность в знании и видении, достойная Благородных, приятное пребывание, которого бы вы достигли, преодолев это пребывание, делая так, чтобы это пребывание утихло?  
But have you achieved any other superhuman distinction for going beyond and stilling that meditation?”  
“Sādhu sādhu, anuruddhā.  
– Хорошо, Ануруддха, хорошо.  
“Good, good!  
Etassa pana vo, anuruddhā, vihārassa samatikkamāya etassa vihārassa paṭippassaddhiyā atthañño uttari manussadhammā alamariyañāṇadassanaviseso adhigato phāsuvihāro”ti?  
Но есть ли какое-либо иное сверхчеловеческое состояние, исключительность в знании и видении, достойная Благородных, приятное пребывание, которого бы вы достигли, преодолев это пребывание, делая так, чтобы это пребывание утихло?  
But have you achieved any other superhuman distinction for going beyond and stilling that meditation?”  
“Sādhu sādhu, anuruddhā.  
– Хорошо, Ануруддха, хорошо. 
“Good, good!  
Etassa pana vo, anuruddhā, vihārassa samatikkamāya etassa vihārassa paṭippassaddhiyā atthañño uttari manussadhammā alamariyañāṇadassanaviseso adhigato phāsuvihāro”ti?  
Но есть ли какое-либо иное сверхчеловеческое состояние, исключительность в знании и видении, достойная Благородных, приятное пребывание, которого бы вы достигли, преодолев это пребывание, делая так, чтобы это пребывание утихло?  
But have you achieved any other superhuman distinction for going beyond and stilling that meditation?”  
“Sādhu sādhu, anuruddhā.  
– Хорошо, Ануруддха, хорошо.  
“Good, good!  
Etassa pana vo, anuruddhā, vihārassa samatikkamāya etassa vihārassa paṭippassaddhiyā atthañño uttari manussadhammā alamariyañāṇadassanaviseso adhigato phāsuvihāro”ti?  
Но есть ли какое-либо иное сверхчеловеческое состояние, исключительность в знании и видении, достойная Благородных, приятное пребывание, которого бы вы достигли, преодолев это пребывание, делая так, чтобы это пребывание утихло?  
But have you achieved any other superhuman distinction for going beyond and stilling that meditation?”  
“Sādhu sādhu, anuruddhā.  
– Хорошо, Ануруддха, хорошо.  
“Good, good!  
Etassa pana vo, anuruddhā, vihārassa samatikkamāya etassa vihārassa paṭippassaddhiyā atthañño uttari manussadhammā alamariyañāṇadassanaviseso adhigato phāsuvihāro”ti?  
Но есть ли какое-либо иное сверхчеловеческое состояние, исключительность в знании и видении, достойная Благородных, приятное пребывание, которого бы вы достигли, преодолев это пребывание, делая так, чтобы это пребывание утихло?  
But have you achieved any other superhuman distinction for going beyond and stilling that meditation?”  
“Sādhu sādhu, anuruddhā.  
– Хорошо, Ануруддха, хорошо.  
“Good, good!  
Etassa pana vo, anuruddhā, vihārassa samatikkamāya etassa vihārassa paṭippassaddhiyā atthañño uttari manussadhammā alamariyañāṇadassanaviseso adhigato phāsuvihāro”ti?  
Но есть ли какое-либо иное сверхчеловеческое состояние, исключительность в знании и видении, достойная Благородных, приятное пребывание, которого бы вы достигли, преодолев это пребывание, делая так, чтобы это пребывание утихло?  
But have you achieved any other superhuman distinction for going beyond and stilling that meditation?”  
“Sādhu sādhu, anuruddhā.  
– Хорошо, Ануруддха, хорошо.  
“Good, good!  
Atha kho bhagavā āyasmantañca anuruddhaṁ āyasmantañca nandiyaṁ āyasmantañca kimilaṁ dhammiyā kathāya sandassetvā samādapetvā samuttejetvā sampahaṁsetvā uṭṭhāyāsanā pakkāmi.  
И после, когда Благословенный наставил, понудил, побудил и порадовал достопочтенного Ануруддху, достопочтенного Нандию и достопочтенного Кимбилу беседой о Дхамме, он встал со своего сиденья и ушёл. 
Then the Buddha educated, encouraged, fired up, and inspired the venerables Anuruddha, Nandiya, and Kimbila with a Dhamma talk, after which he got up from his seat and left.  
Atha kho āyasmā ca anuruddho āyasmā ca nandiyo āyasmā ca kimilo bhagavantaṁ anusaṁyāyitvā tato paṭinivattitvā āyasmā ca nandiyo āyasmā ca kimilo āyasmantaṁ anuruddhaṁ etadavocuṁ:  
После того как они проводили Благословенного и повернули обратно, достопочтенный Нандия и достопочтенный Кимбила спросили достопочтенного Ануруддху:  
The venerables then accompanied the Buddha for a little way before turning back. Nandiya and Kimbila said to Anuruddha,  
“kiṁ nu kho mayaṁ āyasmato anuruddhassa evamārocimha:  
– Говорили ли мы когда-нибудь достопочтенному Ануруддхе о том,  
“Did we ever tell you that we had  
‘imāsañca imāsañca vihārasamāpattīnaṁ mayaṁ lābhino’ti, yaṁ no āyasmā anuruddho bhagavato sammukhā yāva āsavānaṁ khayā pakāsetī”ti?  
что мы достигли этих пребываний и достижений, которые достопочтенный Ануруддха в присутствии Благословенного описал вплоть до уничтожения пятен [загрязнений ума]?  
gained such and such meditations and attainments, up to the ending of defilements, as you revealed to the Buddha?”  
āyasmā ca anuruddho, āyasmā ca nandiyo, āyasmā ca kimilo”ti.  
достопочтенный Ануруддха, достопочтенный Нандия, достопочтенный Кимбила!  
the venerables Anuruddha, Nandiya, and Kimbila.”  
āyasmā ca anuruddho, āyasmā ca nandiyo, āyasmā ca kimilo”ti.  
достопочтенный Ануруддха, достопочтенный Нандия, достопочтенный Кимбила! 
 
āyasmā ca anuruddho, āyasmā ca nandiyo, āyasmā ca kimilo”ti.  
достопочтенный Ануруддха, достопочтенный Нандия, достопочтенный Кимбила!  
the venerables Anuruddha, Nandiya, and Kimbila.”  

mn32anuruddha anuruddhaṁ anuruddhena anuruddho anuruddhova16Pi En Ru dhamma

āyasmatā ca sāriputtena āyasmatā ca mahāmoggallānena āyasmatā ca mahākassapena āyasmatā ca anuruddhena āyasmatā ca revatena āyasmatā ca ānandena, aññehi ca abhiññātehi abhiññātehi therehi sāvakehi saddhiṁ.   достопочтенным Сарипуттой, достопочтенным Махамоггалланой, достопочтенным Махакассапой, достопочтенным Ануруддхой, достопочтенным Реватой, достопочтенным Анандой и с другими очень известными старшими учениками.  
the venerables Sāriputta, Mahāmoggallāna, Mahākassapa, Anuruddha, Revata, Ānanda, and others.  
Atha kho āyasmā ca mahāmoggallāno āyasmā ca mahākassapo āyasmā ca anuruddho yenāyasmā sāriputto tenupasaṅkamiṁsu dhammassavanāya.  
И тогда достопочтенный Махамоггаллана, достопочтенный Махакассапа и достопочтенный Ануруддха, отправились к достопочтенному Сарипутте послушать Дхамму.  
Then, together with Venerable Anuruddha, they went to Sāriputta to hear the teaching.  
Addasā kho āyasmā ānando āyasmantañca mahāmoggallānaṁ āyasmantañca mahākassapaṁ āyasmantañca anuruddhaṁ yenāyasmā sāriputto tenupasaṅkamante dhammassavanāya.  
Достопочтенный Ананда увидел, что они направляются к достопочтенному Сарипутте послушать Дхамму.  
Seeing them, Venerable Ānanda  
Evaṁ vutte, āyasmā sāriputto āyasmantaṁ anuruddhaṁ etadavoca:  
Когда так было сказано, достопочтенный Сарипутта обратился к достопочтенному Ануруддхе так:  
When he had spoken, Sāriputta said to Anuruddha,  
“byākataṁ kho, āvuso anuruddha, āyasmatā revatena yathāsakaṁ paṭibhānaṁ.  
– Друг Ануруддха, достопочтенный Ревата высказался, исходя из собственного вдохновения.  
“Reverend Anuruddha, Revata has answered by speaking from his heart.  
Tattha dāni mayaṁ āyasmantaṁ anuruddhaṁ pucchāma:  
Теперь мы спрашиваем достопочтенного Ануруддху:  
And now we ask you the same question.”  
‘ramaṇīyaṁ, āvuso anuruddha, gosiṅgasālavanaṁ, dosinā ratti, sabbaphāliphullā sālā, dibbā, maññe, gandhā sampavanti;  
Друг Ануруддха, лес Саловых Деревьев Госинги восхитителен, ночь залита лунным светом, все саловые деревья цветут, и будто небесный аромат витает в воздухе.  
 
kathaṁrūpena, āvuso anuruddha, bhikkhunā gosiṅgasālavanaṁ sobheyyā’”ti?  
Какой монах, друг Ануруддха, мог бы наполнить светом лес Саловых Деревьев Госинги? 
 
“byākataṁ kho, āvuso kassapa, āyasmatā anuruddhena yathāsakaṁ paṭibhānaṁ.  
– Друг Кассапа, достопочтенный Ануруддха высказался, исходя из собственного вдохновения.  
“Reverend Kassapa, Anuruddha has answered by speaking from his heart.  
“Evaṁ vutte, ahaṁ, bhante, āyasmantaṁ anuruddhaṁ etadavocaṁ:  
“[Достопочтенный Сарипутта продолжил]: – Когда так было сказано, уважаемый, я обратился к достопочтенному Ануруддхе так…  
“Next I asked Anuruddha the same question.  
‘byākataṁ kho, āvuso anuruddha, āyasmatā revatena …pe…  
 
 
kathaṁrūpena, āvuso anuruddha, bhikkhunā gosiṅgasālavanaṁ sobheyyā’ti.  
 
 
Evaṁ vutte, bhante, āyasmā anuruddho maṁ etadavoca:  
достопочтенный Ануруддха ответил:  
He said:  
“Sādhu sādhu, sāriputta, yathā taṁ anuruddhova sammā byākaramāno byākareyya.  
– Хорошо, хорошо, Сарипутта. Ануруддха сказал так, говоря правдиво.  
“Good, good, Sāriputta! Anuruddha answered in the right way for him.  
Anuruddho hi, sāriputta, dibbena cakkhunā visuddhena atikkantamānusakena sahassaṁ lokānaṁ voloketī”ti.  
Ведь божественным глазом, очищенным и превосходящим человеческий, Ануруддха обозревает тысячу миров.  
For Anuruddha surveys the thousandfold galaxy with clairvoyance that is purified and surpasses the human.”  
‘byākataṁ kho, āvuso kassapa, āyasmatā anuruddhena yathāsakaṁ paṭibhānaṁ.  
 
 

mn68anuruddhaṁ anuruddho anuruddhā41Pi En Ru dhamma

āyasmā ca anuruddho, āyasmā ca bhaddiyo, āyasmā ca kimilo, āyasmā ca bhagu, āyasmā ca koṇḍañño, āyasmā ca revato, āyasmā ca ānando, aññe ca abhiññātā abhiññātā kulaputtā.   достопочтенный Ануруддха, достопочтенный Нандия, достопочтенный Кимбила, достопочтенный Бхагу, достопочтенный Кундадхана, достопочтенный Ревата, достопочтенный Ананда, а также другие очень известные представители клана.  
The venerables Anuruddha, Bhaddiya, Kimbila, Bhagu, Koṇḍañña, Revata, Ānanda, and other very well-known gentlemen.  
Atha kho bhagavā āyasmantaṁ anuruddhaṁ āmantesi:  
И тогда он обратился к достопочтенному Ануруддхе:  
Then the Buddha said to Venerable Anuruddha,  
“kacci tumhe, anuruddhā, abhiratā brahmacariye”ti?  
«Ануруддха, радуетесь ли все вы святой жизни?»  
“Anuruddha and friends, I hope you’re satisfied with the spiritual life?”  
“Sādhu sādhu, anuruddhā.  
«Хорошо, хорошо, Ануруддха!  
“Good, good, Anuruddha and friends!  
Etaṁ kho, anuruddhā, tumhākaṁ patirūpaṁ kulaputtānaṁ saddhā agārasmā anagāriyaṁ pabbajitānaṁ yaṁ tumhe abhirameyyātha brahmacariye.  
Подобает всем вам, представителям клана, которые благодаря вере оставили жизнь домохозяйскую ради жизни бездомной, радоваться святой жизни.  
It’s appropriate for gentlemen like yourselves, who have gone forth out of faith from the lay life to homelessness, to be satisfied with the spiritual life.  
Yena tumhe, anuruddhā, bhadrena yobbanena samannāgatā paṭhamena vayasā susukāḷakesā kāme paribhuñjeyyātha tena tumhe, anuruddhā, bhadrenapi yobbanena samannāgatā paṭhamena vayasā susukāḷakesā agārasmā anagāriyaṁ pabbajitā.  
Поскольку вы всё ещё черноволосые юноши, наделённые благословением молодости на первом этапе жизни, вы могли бы потакать чувственным удовольствиям, но всё же вы оставили жизнь домохозяйскую ради жизни бездомной.  
Since you’re blessed with youth, in the prime of life, with pristine black hair, you could have enjoyed sensual pleasures; yet you have gone forth from the lay life to homelessness.  
Te ca kho pana tumhe, anuruddhā, neva rājābhinītā agārasmā anagāriyaṁ pabbajitā, na corābhinītā agārasmā anagāriyaṁ pabbajitā, na iṇaṭṭā agārasmā anagāriyaṁ pabbajitā, na bhayaṭṭā agārasmā anagāriyaṁ pabbajitā, nājīvikāpakatā agārasmā anagāriyaṁ pabbajitā.  
Не из-за царей вы оставили жизнь домохозяйскую ради жизни бездомной, не из-за воров, не из-за долгов, страха или же потребности в средствах к жизни.  
But you didn’t go forth to escape a summons by a king or a summons for a bandit, or because you were in debt or in fear, or in order to make a living.  
nanu tumhe, anuruddhā, evaṁ saddhā agārasmā anagāriyaṁ pabbajitā”ti?  
 
 
“Evaṁ pabbajitena ca pana, anuruddhā, kulaputtena kimassa karaṇīyaṁ?  
«Ануруддха, что следует сделать представителю клана, который таким образом ушёл в бездомную жизнь?  
“But, Anuruddha and friends, when a gentleman has gone forth like this, what should he do?  
Vivekaṁ, anuruddhā, kāmehi vivekaṁ akusalehi dhammehi pītisukhaṁ nādhigacchati aññaṁ vā tato santataraṁ, tassa abhijjhāpi cittaṁ pariyādāya tiṭṭhati, byāpādopi cittaṁ pariyādāya tiṭṭhati, thinamiddhampi cittaṁ pariyādāya tiṭṭhati uddhaccakukkuccampi cittaṁ pariyādāya tiṭṭhati, vicikicchāpi cittaṁ pariyādāya tiṭṭhati, aratīpi cittaṁ pariyādāya tiṭṭhati, tandīpi cittaṁ pariyādāya tiṭṭhati.  
Пока он всё ещё не достигает восторга и удовольствия, которые отделены от чувственных удовольствий, отделены от неблагих состояний, или же [не достигает] чего-то более умиротворённого, нежели это, алчность вторгается в его ум и остаётся [пребывать в нём], недоброжелательность вторгается в его ум и остаётся, лень и апатия вторгаются в его ум и остаются, неугомонность и сожаление вторгаются в его ум и остаются, сомнение вторгается в его ум и остаётся, неудовлетворённость [святой жизнью] вторгается в его ум и остаётся, праздность вторгается в его ум и остаётся.  
Take someone who doesn’t achieve the rapture and bliss that are secluded from sensual pleasures and unskillful qualities, or something even more peaceful than that. Their mind is still occupied by desire, ill will, dullness and drowsiness, restlessness and remorse, doubt, discontent, and sloth.  
Vivekaṁ, anuruddhā, kāmehi vivekaṁ akusalehi dhammehi pītisukhaṁ nādhigacchati aññaṁ vā tato santataraṁ.  
Именно так оно, пока он всё ещё не достигает восторга и удовольствия, которые отделены от чувственных удовольствий, отделены от неблагих состояний, или же [не достигает] чего-то более умиротворённого, нежели это,  
That’s someone who doesn’t achieve the rapture and bliss that are secluded from sensual pleasures and unskillful qualities, or something even more peaceful than that.  
Vivekaṁ, anuruddhā, kāmehi vivekaṁ akusalehi dhammehi pītisukhaṁ adhigacchati aññaṁ vā tato santataraṁ, tassa abhijjhāpi cittaṁ na pariyādāya tiṭṭhati, byāpādopi cittaṁ na pariyādāya tiṭṭhati, thinamiddhampi cittaṁ na pariyādāya tiṭṭhati, uddhaccakukkuccampi cittaṁ na pariyādāya tiṭṭhati, vicikicchāpi cittaṁ na pariyādāya tiṭṭhati, aratīpi cittaṁ na pariyādāya tiṭṭhati, tandīpi cittaṁ na pariyādāya tiṭṭhati.  
Когда он достигает восторга и удовольствия, которые отделены от чувственных удовольствий, отделены от неблагих состояний, или же [достигает] чего-то более умиротворённого, нежели это, алчность не вторгается в его ум и не остаётся [пребывать в нём], недоброжелательность не вторгается в его ум и не остаётся, лень и апатия не вторгаются в его ум и не остаются, неугомонность и сожаление не вторгаются в его ум и не остаются, сомнение не вторгается в его ум и остаётся, неудовлетворённость [святой жизнью] не вторгается в его ум и не остаётся, праздность не вторгается в его ум и не остаётся.  
Take someone who does achieve the rapture and bliss that are secluded from sensual pleasures and unskillful qualities, or something even more peaceful than that. Their mind is not occupied by desire, ill will, dullness and drowsiness, restlessness and remorse, doubt, discontent, and sloth.  
Vivekaṁ, anuruddhā, kāmehi vivekaṁ akusalehi dhammehi pītisukhaṁ adhigacchati aññaṁ vā tato santataraṁ.  
Именно так оно, когда он достигает восторга и удовольствия, которые отделены от чувственных удовольствий, отделены от неблагих состояний, или же [достигает] чего-то более умиротворённого, нежели это.  
That’s someone who does achieve the rapture and bliss that are secluded from sensual pleasures and unskillful qualities, or something even more peaceful than that.  
Kinti vo, anuruddhā, mayi hoti:  
Ануруддха, если это так, думаете ли вы все обо мне следующее:  
Is this what you think of me?  
“Sādhu sādhu, anuruddhā.  
«Хорошо, хорошо, Ануруддха!  
“Good, good, Anuruddha and friends!  
Tathāgatassa, anuruddhā, ye āsavā saṅkilesikā ponobbhavikā sadarā dukkhavipākā āyatiṁ jātijarāmaraṇiyā, pahīnā te ucchinnamūlā tālāvatthukatā anabhāvaṅkatā āyatiṁ anuppādadhammā.  
Татхагата отбросил пятна, которые загрязняют, ведут к новому существованию, ведут к беде, созревают в страдании, ведут к будущему рождению, старению, смерти. Он срубил их под корень, сделал подобными обрубку пальмы, уничтожил так, что они более не смогут возникнуть в будущем.  
The Realized One has given up the defilements that are corrupting, leading to future lives, hurtful, resulting in suffering and future rebirth, old age, and death. He has cut them off at the root, made them like a palm stump, obliterated them so they are unable to arise in the future.  
Seyyathāpi, anuruddhā, tālo matthakacchinno abhabbo punavirūḷhiyā;  
Подобно тому как пальма, верхушка которой отрезана, не сможет расти дальше, –  
Just as a palm tree with its crown cut off is incapable of further growth,  
evameva kho, anuruddhā, tathāgatassa ye āsavā saṅkilesikā ponobbhavikā sadarā dukkhavipākā āyatiṁ jātijarāmaraṇiyā, pahīnā te ucchinnamūlā tālāvatthukatā anabhāvaṅkatā āyatiṁ anuppādadhammā;  
точно также Татхагата отбросил пятна, которые загрязняют… не смогут возникнуть в будущем.  
in the same way, the Realized One has given up the defilements so they are unable to arise in the future.  
Taṁ kiṁ maññasi, anuruddhā,  
Как ты думаешь Ануруддха?  
What do you think, Anuruddha and friends?  
“Na kho, anuruddhā, tathāgato janakuhanatthaṁ na janalapanatthaṁ na lābhasakkārasilokānisaṁsatthaṁ na ‘iti maṁ jano jānātū’ti sāvake abbhatīte kālaṅkate upapattīsu byākaroti:  
«Ануруддха, не ради интриг с целью обмануть людей; не ради того, чтобы польстить людям; не ради обретений, похвалы, признания; не ради мысли: «Пусть люди знают, что я таков», Татхагата, когда умирает ученик, объявляет о его перерождении так: «Такой-то и такой-то переродился в таком-то и таком-то месте, а такой-то и такой-то переродился в таком-то и таком-то месте».  
“The Realized One does not declare such things for the sake of deceiving people or flattering them, nor for the benefit of possessions, honor, or popularity, nor thinking, ‘So let people know about me!’  
Santi ca kho, anuruddhā, kulaputtā saddhā uḷāravedā uḷārapāmojjā.  
Но потому, что есть верующие представители клана, которые вдохновляются и радуются тому, что является очень высоким.  
Rather, there are gentlemen of faith who are full of sublime joy and gladness.  
Tesaṁ taṁ, anuruddhā, hoti dīgharattaṁ hitāya sukhāya.  
и это приведёт к их благополучию и счастью на долгое время.  
That is for their lasting welfare and happiness.  
Evampi kho, anuruddhā, bhikkhuno phāsuvihāro hoti.  
Вот каким образом этот монах имеет комфортное пребывание.  
That’s how a monk lives at ease.  
Evampi kho, anuruddhā, bhikkhuno phāsuvihāro hoti.  
И таким образом этот монах также имеет комфортное пребывание.  
That too is how a monk lives at ease.  
Evampi kho, anuruddhā, bhikkhuno phāsuvihāro hoti.  
И таким образом этот монах также имеет комфортное пребывание.  
That too is how a monk lives at ease.  
Evampi kho, anuruddhā, bhikkhuno phāsuvihāro hoti.  
И таким образом этот монах также имеет комфортное пребывание.  
That too is how a monk lives at ease.  
Evampi kho, anuruddhā, bhikkhuniyā phāsuvihāro hoti.  
Вот каким образом эта монахиня имеет комфортное пребывание.  
That’s how a nun lives at ease.  
Evampi kho, anuruddhā, bhikkhuniyā phāsuvihāro hoti.  
И таким образом эта монахиня также имеет комфортное пребывание.  
That too is how a nun lives at ease.  
Evampi kho, anuruddhā, bhikkhuniyā phāsuvihāro hoti.  
И таким образом эта монахиня также имеет комфортное пребывание.  
That too is how a nun lives at ease.  
Evampi kho, anuruddhā, bhikkhuniyā phāsuvihāro hoti.  
И таким образом эта монахиня также имеет комфортное пребывание.  
That too is how a nun lives at ease.  
Evampi kho, anuruddhā, upāsakassa phāsuvihāro hoti.  
Вот каким образом этот мирянин имеет комфортное пребывание.  
That’s how a layman lives at ease.  
Evampi kho, anuruddhā, upāsakassa phāsuvihāro hoti.  
И таким образом этот мирянин также имеет комфортное пребывание.  
That too is how a layman lives at ease.  
Evampi kho, anuruddhā upāsakassa phāsuvihāro hoti.  
И таким образом этот мирянин также имеет комфортное пребывание.  
That too is how a layman lives at ease.  
Evampi kho, anuruddhā, upāsikāya phāsuvihāro hoti.  
И таким образом также эта мирянка имеет комфортное пребывание.  
That’s how a laywoman lives at ease.  
Evampi kho, anuruddhā, upāsikāya phāsuvihāro hoti.  
И таким образом также эта мирянка имеет комфортное пребывание.  
That too is how a laywoman lives at ease.  
Evampi kho, anuruddhā, upāsikāya phāsuvihāro hoti.  
И таким образом также эта мирянка имеет комфортное пребывание.  
That too is how a laywoman lives at ease.  
Iti kho, anuruddhā, tathāgato na janakuhanatthaṁ na janalapanatthaṁ na lābhasakkārasilokānisaṁsatthaṁ na ‘iti maṁ jano jānātū’ti sāvake abbhatīte kālaṅkate upapattīsu byākaroti:  
Так, Ануруддха, не ради интриг с целью обмануть людей; не ради того, чтобы польстить людям; не ради обретений, похвалы, признания; не ради мысли: «Пусть люди знают, что я таков», Татхагата, когда умирает ученик, объявляет о его перерождении так:  
So it’s not for the sake of deceiving people or flattering them, nor for the benefit of possessions, honor, or popularity, nor thinking, ‘So let people know about me!’ that the Realized One declares the rebirth of his disciples who have passed away:  
Santi ca kho, anuruddhā, kulaputtā saddhā uḷāravedā uḷārapāmojjā.  
Но потому, что есть верующие представители клана, которые вдохновляются и радуются тому, что является очень высоким.  
Rather, there are gentlemen of faith who are full of joy and gladness.  
Tesaṁ taṁ, anuruddhā, hoti dīgharattaṁ hitāya sukhāyā”ti.  
и это приведёт к их благополучию и счастью на долгое время.  
That is for their lasting welfare and happiness.”  
Attamano āyasmā anuruddho bhagavato bhāsitaṁ abhinandīti.  
Достопочтенный Ануруддха был доволен и восхитился словами Благословенного.  
Satisfied, Venerable Anuruddha approved what the Buddha said. 

mn118anuruddhena1Pi En Ru dhamma

āyasmatā ca sāriputtena āyasmatā ca mahāmoggallānena āyasmatā ca mahākassapena āyasmatā ca mahākaccāyanena āyasmatā ca mahākoṭṭhikena āyasmatā ca mahākappinena āyasmatā ca mahācundena āyasmatā ca anuruddhena āyasmatā ca revatena āyasmatā ca ānandena, aññehi ca abhiññātehi abhiññātehi therehi sāvakehi saddhiṁ.   достопочтенным Сарипуттой, достопочтенным Махамоггалланой, достопочтенный Махакассапой, достопочтенным Махакаччаной, достопочтенным Махакоттхитой, достопочтенным Махакаппиной, достопочтенным Махачундой, достопочтенным Ануруддхой, достопочтенным Реватой, достопочтенным Анандой и другими хорошо известными старшими учениками.  
the venerables Sāriputta, Mahāmoggallāna, Mahākassapa, Mahākaccāna, Mahākoṭṭhita, Mahākappina, Mahācunda, Anuruddha, Revata, Ānanda, and others.  

mn127anuruddha anuruddhassa anuruddhasutta anuruddhasuttaṁ anuruddhaṁ anuruddhena anuruddho28Pi En Ru dhamma

Anuruddhasutta   Ануруддха  
With Anuruddha  
“ehi tvaṁ, ambho purisa, yenāyasmā anuruddho tenupasaṅkama; upasaṅkamitvā mama vacanena āyasmato anuruddhassa pāde sirasā vandāhi:  
«Ну же, почтенный, подойди к достопочтенному Ануруддхе, вырази ему почтение от моего имени, упав ему в ноги, и скажи:  
“Please, mister, go to Venerable Anuruddha, and in my name bow with your head to his feet. Say to him,  
‘pañcakaṅgo, bhante, thapati āyasmato anuruddhassa pāde sirasā vandatī’ti;  
«Уважаемый, плотник Панчаканга кланяется [вам] в ноги».  
‘Sir, the chamberlain Pañcakaṅga bows with his head to your feet.’  
‘adhivāsetu kira, bhante, āyasmā anuruddho pañcakaṅgassa thapatissa svātanāya attacatuttho bhattaṁ;  
«Уважаемый, пусть достопочтенный Ануруддха с тремя другими [монахами] примет приглашение на завтрашний обед от плотника Панчаканги.  
might please accept tomorrow’s meal from Pañcakaṅga together with the mendicant Saṅgha.  
yena ca kira, bhante, āyasmā anuruddho pagevataraṁ āgaccheyya;  
И пусть достопочтенный Ануруддха прибудет точно в срок,  
And ask whether he might please come earlier than usual,  
“Evaṁ, bhante”ti kho so puriso pañcakaṅgassa thapatissa paṭissutvā yenāyasmā anuruddho tenupasaṅkami; upasaṅkamitvā āyasmantaṁ anuruddhaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho so puriso āyasmantaṁ anuruddhaṁ etadavoca:  
«Да, уважаемый» – ответил тот человек, и отправился к достопочтенному Ануруддхе. По прибытии, поклонившись ему, он сел рядом и передал послание.  
“Yes, sir,” that man replied. He did as Pañcakaṅga asked, and  
“pañcakaṅgo, bhante, thapati āyasmato anuruddhassa pāde sirasā vandati, evañca vadeti:  
 
 
‘adhivāsetu kira, bhante, āyasmā anuruddho pañcakaṅgassa thapatissa svātanāya attacatuttho bhattaṁ;  
 
 
yena ca kira, bhante, āyasmā anuruddho pagevataraṁ āgaccheyya;  
 
 
Adhivāsesi kho āyasmā anuruddho tuṇhībhāvena.  
Достопочтенный Ануруддха молча согласился.  
Venerable Anuruddha consented with silence.  
Atha kho āyasmā anuruddho tassā rattiyā accayena pubbaṇhasamayaṁ nivāsetvā pattacīvaramādāya yena pañcakaṅgassa thapatissa nivesanaṁ tenupasaṅkami; upasaṅkamitvā paññatte āsane nisīdi.  
И когда ночь уже подходила к концу и наступило утро, достопочтенный Ануруддха, одевшись, взял свою чашу и внешнее одеяние и отправился в дом плотника Панчаканги, где сел на подготовленное сиденье.  
Then when the night had passed, Anuruddha robed up in the morning and, taking his bowl and robe, went to Pañcakaṅga’s home, where he sat on the seat spread out.  
Atha kho pañcakaṅgo thapati āyasmantaṁ anuruddhaṁ paṇītena khādanīyena bhojanīyena sahatthā santappesi sampavāresi.  
И тогда плотник Панчаканга собственноручно обслужил достопочтенного Ануруддху различными видами превосходной еды.  
Then Pañcakaṅga served and satisfied Anuruddha with his own hands with delicious fresh and cooked foods.  
Atha kho pañcakaṅgo thapati āyasmantaṁ anuruddhaṁ bhuttāviṁ onītapattapāṇiṁ aññataraṁ nīcaṁ āsanaṁ gahetvā ekamantaṁ nisīdi.  
Затем, когда достопочтенный Ануруддха поел и убрал чашу в сторону, плотник Панчаканга выбрал более низкое сиденье, сел рядом и  
When Anuruddha had eaten and washed his hands and bowl, Pañcakaṅga took a low seat, sat to one side,  
Ekamantaṁ nisinno kho pañcakaṅgo thapati āyasmantaṁ anuruddhaṁ etadavoca:  
и сказал ему:  
and said to him:  
Evaṁ vutte, āyasmā sabhiyo kaccāno āyasmantaṁ anuruddhaṁ etadavoca:  
Когда так было сказано, достопочтенный Абхия Каччана обратился к достопочтенному Ануруддхе:  
When he had spoken, Venerable Sabhiya Kaccāna said to Venerable Anuruddha:  
“sādhu, bhante anuruddha.  
«Хорошо, уважаемый Ануруддха,  
“Good, Honorable Anuruddha!  
“Ko nu kho, bhante anuruddha, hetu ko paccayo yena tāsaṁ devatānaṁ ekaṁ devanikāyaṁ upapannānaṁ santettha ekaccā devatā parittābhā, santi panettha ekaccā devatā appamāṇābhā”ti?  
«Уважаемый Ануруддха, в чём условие и причина, почему среди тех, кто переродился в одном и том же классе божеств, некоторые из них – божества Ограниченного сияния, а другие – божества Безграничного сияния?»  
“What is the cause, Honorable Anuruddha, what is the reason why, when those deities have been reborn in a single order of gods, some deities there have limited radiance, while some have limitless radiance?”  
“Sādhu, bhante anuruddha.  
«Хорошо, уважаемый Ануруддха,  
“Good, Honorable Anuruddha!  
“Ko nu kho, bhante, anuruddha, hetu ko paccayo, yena tāsaṁ devatānaṁ ekaṁ devanikāyaṁ upapannānaṁ santettha ekaccā devatā saṅkiliṭṭhābhā, santi panettha ekaccā devatā parisuddhābhā”ti?  
«Уважаемый Ануруддха, в чём условие и причина, почему среди тех, кто переродился в одном и том же классе божеств, некоторые из них – божества Замутнённого сияния, а другие – божества Чистого сияния?»  
“What is the cause, Venerable Anuruddha, what is the reason why, when those deities have been reborn in a single order of gods, some deities there have corrupted radiance, while some have pure radiance?”  
Evaṁ vutte, āyasmā sabhiyo kaccāno āyasmantaṁ anuruddhaṁ etadavoca:  
Когда так было сказано, достопочтенный Абхия Каччана обратился к достопочтенному Ануруддхе:  
When he had spoken, Venerable Sabhiya Kaccāna said to Venerable Anuruddha,  
“sādhu, bhante anuruddha.  
«Хорошо, уважаемый Ануруддха,  
“Good, Honorable Anuruddha!  
Na, bhante, āyasmā anuruddho evamāha:  
Достопочтенный Ануруддха не говорит:  
Venerable Anuruddha, you don’t say,  
atha ca pana, bhante, āyasmā anuruddho ‘evampi tā devatā, itipi tā devatā’tveva bhāsati.  
Вместо этого достопочтенный Ануруддха говорит: «Эти божества таковы, а те божества таковы».  
Rather, you say: ‘These deities are like this, those deities are like that.’  
‘addhā āyasmatā anuruddhena tāhi devatāhi saddhiṁ sannivutthapubbañceva sallapitapubbañca sākacchā ca samāpajjitapubbā’”ti.  
что достопочтенный Ануруддха вне всяких сомнений прежде общался с этими божествами, разговаривал с ними, вёл с ними беседы».  
‘Clearly, Venerable Anuruddha has previously lived together with those deities, conversed, and engaged in discussion.’”  
Anuruddhasuttaṁ niṭṭhitaṁ sattamaṁ. 

mn128anuruddhaṁ anuruddho anuruddhā59Pi En Ru dhamma

Tena kho pana samayena āyasmā ca anuruddho āyasmā ca nandiyo āyasmā ca kimilo pācīnavaṁsadāye viharanti.   И в то время в Восточном бамбуковом парке проживали достопочтенный Ануруддха, достопочтенный Нандия и достопочтенный Кимбила.  
Now at that time the venerables Anuruddha, Nandiya, and Kimbila were staying in the Eastern Bamboo Park.  
Assosi kho āyasmā anuruddho dāyapālassa bhagavatā saddhiṁ mantayamānassa.  
И достопочтенный Ануруддха, услышав, как лесничий разговаривает с Благословенным,  
Anuruddha heard the park keeper conversing with the Buddha,  
Atha kho āyasmā anuruddho yenāyasmā ca nandiyo yenāyasmā ca kimilo tenupasaṅkami; upasaṅkamitvā āyasmantañca nandiyaṁ āyasmantañca kimilaṁ etadavoca:  
И затем достопочтенный Ануруддха обратился к достопочтенному Нандии и достопочтенному Кимбиле:  
Then Anuruddha went to Nandiya and Kimbila, and said to them,  
Atha kho āyasmā ca anuruddho āyasmā ca nandiyo āyasmā ca kimilo bhagavantaṁ paccuggantvā  
И тогда все трое вышли встречать Благословенного.  
Then Anuruddha, Nandiya, and Kimbila came out to greet the Buddha.  
Ekamantaṁ nisinnaṁ kho āyasmantaṁ anuruddhaṁ bhagavā etadavoca:  
Благословенный сказал им:  
The Buddha said to Anuruddha,  
“kacci vo, anuruddhā, khamanīyaṁ, kacci yāpanīyaṁ, kacci piṇḍakena na kilamathā”ti?  
«Я надеюсь, Ануруддха, у вас всё в порядке, надеюсь, вы живёте спокойно, надеюсь, что у вас нет проблем с собиранием еды с подаяний».  
“I hope you’re keeping well, Anuruddha and friends; I hope you’re all right. And I hope you’re having no trouble getting almsfood.”  
“Kacci pana vo, anuruddhā, samaggā sammodamānā avivadamānā khīrodakībhūtā aññamaññaṁ piyacakkhūhi sampassantā viharathā”ti?  
«Я надеюсь, Ануруддха, что вы живёте в согласии, во взаимопонимании, не спорите, [живёте подобно] смешанному с водой молоку, смотрите друг на друга добрым взором».  
“I hope you’re living in harmony, appreciating each other, without quarreling, blending like milk and water, and regarding each other with kindly eyes?”  
“Yathā kathaṁ pana tumhe, anuruddhā, samaggā sammodamānā avivadamānā khīrodakībhūtā aññamaññaṁ piyacakkhūhi sampassantā viharathā”ti?  
«Но, Ануруддха, как именно вы так живёте?»  
“But how do you live this way?”  
“Sādhu sādhu, anuruddhā.  
«Хорошо, хорошо, Ануруддха!  
“Good, good, Anuruddha and friends!  
Kacci pana vo, anuruddhā, appamattā ātāpino pahitattā viharathā”ti?  
Я надеюсь, что вы пребываете прилежными, старательными, решительными».  
But I hope you’re living diligently, keen, and resolute?”  
“Yathā kathaṁ pana tumhe, anuruddhā, appamattā ātāpino pahitattā viharathā”ti?  
«Но, Ануруддха, как именно вы так пребываете?»  
“But how do you live this way?”  
“Sādhu sādhu, anuruddhā.  
«Хорошо, хорошо, Ануруддха!  
“Good, good, Anuruddha and friends!  
Atthi pana vo, anuruddhā, evaṁ appamattānaṁ ātāpīnaṁ pahitattānaṁ viharataṁ uttari manussadhammā alamariyañāṇadassanaviseso adhigato phāsuvihāro”ti?  
Но по мере того как вы пребываете столь прилежными, старательными, решительными – достигли ли вы каких-либо сверхчеловеческих состояний, исключительности в знании и видении, достойной Благородных, приятного пребывания?»  
But as you live diligently like this, have you achieved any superhuman distinction in knowledge and vision worthy of the noble ones, a comfortable meditation?”  
“Taṁ kho pana vo, anuruddhā, nimittaṁ paṭivijjhitabbaṁ.  
«Вам нужно обнаружить причину этого, Ануруддха.  
“Well, you should work out the basis of that.  
Ahampi sudaṁ, anuruddhā, pubbeva sambodhā anabhisambuddho bodhisattova samāno obhāsañceva sañjānāmi dassanañca rūpānaṁ.  
До моего просветления, пока я всё ещё был непросветлённым бодхисаттой, я тоже воспринимал и свет, и видение форм.  
Before my awakening—when I was still unawakened but intent on awakening—I too perceived light and vision of forms.  
Tassa mayhaṁ, anuruddhā, etadahosi:  
Тогда я подумал:  
It occurred to me:  
Tassa mayhaṁ, anuruddhā, etadahosi:  
Тогда я подумал:  
It occurred to me:  
So kho ahaṁ, anuruddhā, appamatto ātāpī pahitatto viharanto obhāsañceva sañjānāmi dassanañca rūpānaṁ.  
По мере того, Ануруддха, как я пребывал прилежным, старательным, решительным, я воспринимал свет и видение форм.  
While meditating diligent, keen, and resolute, I perceived light and vision of forms.  
Tassa mayhaṁ, anuruddhā, etadahosi:  
Тогда я подумал:  
It occurred to me:  
Tassa mayhaṁ, anuruddhā, etadahosi:  
Тогда я подумал:  
It occurred to me:  
So kho ahaṁ, anuruddhā …pe…  
По мере того, Ануруддха, как я пребывал прилежным, старательным, решительным, я воспринимал свет и видение форм...  
While meditating …  
tassa mayhaṁ, anuruddhā, etadahosi:  
 
 
So kho ahaṁ, anuruddhā …pe…  
По мере того, Ануруддха, как я пребывал прилежным, старательным, решительным, я воспринимал свет и видение форм...  
While meditating …  
tassa mayhaṁ, anuruddhā, etadahosi:  
 
 
Seyyathāpi, anuruddhā, puriso addhānamaggappaṭipanno, tassa ubhatopasse vaṭṭakā uppateyyuṁ, tassa tatonidānaṁ chambhitattaṁ uppajjeyya;  
Представь, как если бы на путешественника с двух сторон напали бы убийцы. По этой причине страх возник бы в нём.  
Suppose a person was traveling along a road, and killers were to spring out at them from both sides. They’d feel terrified because of that.  
evameva kho me, anuruddhā, chambhitattaṁ udapādi, chambhitattādhikaraṇañca pana me samādhi cavi.  
Точно так же, страх возник во мне, и из-за страха моё сосредоточение ослабло...  
In the same way, terror arose in me …  
So kho ahaṁ, anuruddhā …pe…  
По мере того, Ануруддха, как я пребывал прилежным, старательным, решительным, я воспринимал свет и видение форм...  
While meditating …  
tassa mayhaṁ, anuruddhā, etadahosi:  
 
 
Seyyathāpi, anuruddhā, puriso ekaṁ nidhimukhaṁ gavesanto sakideva pañcanidhimukhāni adhigaccheyya, tassa tatonidānaṁ uppilaṁ uppajjeyya;  
Представь, как если бы человек искал [тайный] вход к спрятанным сокровищам, но обнаружил сразу пять [тайных] входов к спрятанным сокровищам, и по этой причине эйфория возникла в нём.  
Suppose a person was looking for an entrance to a hidden treasure. And all at once they’d come across five entrances! They’d feel excited because of that.  
evameva kho me, anuruddhā, uppilaṁ udapādi, uppilādhikaraṇañca pana me samādhi cavi.  
Точно так же, эйфория возникла во мне, и из-за эйфории моё сосредоточение ослабло...  
In the same way, elation arose in me …  
So kho ahaṁ, anuruddhā …pe…  
По мере того, Ануруддха, как я пребывал прилежным, старательным, решительным, я воспринимал свет и видение форм...  
While meditating …  
tassa mayhaṁ, anuruddhā, etadahosi:  
 
 
So kho ahaṁ, anuruddhā …pe…  
По мере того, Ануруддха, как я пребывал прилежным, старательным, решительным, я воспринимал свет и видение форм...  
While meditating …  
tassa mayhaṁ, anuruddhā, etadahosi:  
 
 
Seyyathāpi, anuruddhā, puriso ubhohi hatthehi vaṭṭakaṁ gāḷhaṁ gaṇheyya, so tattheva patameyya;  
Представь, как если бы человек слишком крепко схватил перепёлку обеими руками. Она бы тут же умерла.  
Suppose a person was to grip a quail too tightly in their hands—it would die right there.  
evameva kho me, anuruddhā, accāraddhavīriyaṁ udapādi, accāraddhavīriyādhikaraṇañca pana me samādhi cavi.  
 
 
So kho ahaṁ, anuruddhā …pe…  
По мере того, Ануруддха, как я пребывал прилежным, старательным, решительным, я воспринимал свет и видение форм...  
While meditating …  
tassa mayhaṁ, anuruddhā, etadahosi:  
 
 
Seyyathāpi, anuruddhā, puriso vaṭṭakaṁ sithilaṁ gaṇheyya, so tassa hatthato uppateyya;  
Представь, как если бы человек слишком слабо схватил перепёлку. Она бы выпорхнула из его рук.  
Suppose a person was to grip a quail too loosely—it would fly out of their hands.  
evameva kho me, anuruddhā, atilīnavīriyaṁ udapādi, atilīnavīriyādhikaraṇañca pana me samādhi cavi.  
 
 
So kho ahaṁ, anuruddhā …pe…  
По мере того, Ануруддха, как я пребывал прилежным, старательным, решительным, я воспринимал свет и видение форм...  
While meditating …  
tassa mayhaṁ, anuruddhā, etadahosi:  
 
 
So kho ahaṁ, anuruddhā …pe…  
По мере того, Ануруддха, как я пребывал прилежным, старательным, решительным, я воспринимал свет и видение форм...  
While meditating …  
tassa mayhaṁ, anuruddhā, etadahosi:  
 
 
So kho ahaṁ, anuruddhā, appamatto ātāpī pahitatto viharanto obhāsañceva sañjānāmi dassanañca rūpānaṁ.  
По мере того, Ануруддха, как я пребывал прилежным, старательным, решительным, я воспринимал свет и видение форм.  
While meditating diligent, keen, and resolute, I perceived light and vision of forms.  
Tassa mayhaṁ anuruddhā etadahosi:  
Тогда я подумал:  
It occurred to me:  
Tassa mayhaṁ, anuruddhā, etadahosi:  
Тогда я подумал:  
It occurred to me:  
So kho ahaṁ, anuruddhā, ‘vicikicchā cittassa upakkileso’ti—iti viditvā vicikicchaṁ cittassa upakkilesaṁ pajahiṁ,  
Когда, Ануруддха, я понял, что сомнение – это изъян ума, я отбросил сомнение, [этот] изъян ума.  
When I understood that doubt is a corruption of the mind, I gave it up.  
So kho ahaṁ, anuruddhā, appamatto ātāpī pahitatto viharanto obhāsañhi kho sañjānāmi, na ca rūpāni passāmi;  
По мере того, Ануруддха, как я пребывал прилежным, старательным, решительным, я воспринимал свет, но не видел форм;  
While meditating diligent, keen, and resolute, I perceived light but did not see forms,  
Tassa mayhaṁ, anuruddhā, etadahosi:  
Я подумал:  
I thought:  
Tassa mayhaṁ, anuruddhā, etadahosi:  
Тогда я подумал:  
It occurred to me:  
So kho ahaṁ, anuruddhā, appamatto ātāpī pahitatto viharanto parittañceva obhāsaṁ sañjānāmi, parittāni ca rūpāni passāmi;  
По мере того, Ануруддха, как я пребывал прилежным, старательным, решительным, я воспринимал ограниченный свет и видел ограниченные формы;  
While meditating diligent, keen, and resolute, I perceived limited light and saw limited forms,  
Tassa mayhaṁ, anuruddhā, etadahosi:  
Я подумал:  
I thought:  
Tassa mayhaṁ, anuruddhā, etadahosi:  
Тогда я подумал:  
It occurred to me:  
Yato kho me, anuruddhā, ‘vicikicchā cittassa upakkileso’ti—iti viditvā vicikicchā cittassa upakkileso pahīno ahosi,  
Когда, Ануруддха, я понял, что сомнение,  
After understanding that doubt,  
Tassa mayhaṁ, anuruddhā, etadahosi:  
Я подумал:  
I thought:  
So kho ahaṁ, anuruddhā, savitakkampi savicāraṁ samādhiṁ bhāvesiṁ, avitakkampi vicāramattaṁ samādhiṁ bhāvesiṁ, avitakkampi avicāraṁ samādhiṁ bhāvesiṁ, sappītikampi samādhiṁ bhāvesiṁ, nippītikampi samādhiṁ bhāvesiṁ, sātasahagatampi samādhiṁ bhāvesiṁ, upekkhāsahagatampi samādhiṁ bhāvesiṁ.  
И тогда, Ануруддха, я развивал сосредоточение с направлением ума [на объект медитации] и с удержанием ума [на объекте медитации]. Я развивал сосредоточение без направления, но только с одним удержанием. Я развивал сосредоточение без направления и без удержания. Я развивал сосредоточение с восторгом. Я развивал сосредоточение без восторга. Я развивал сосредоточение, сопровождаемое наслаждением. Я развивал сосредоточение, сопровождаемое невозмутимостью.  
I developed immersion while placing the mind and keeping it connected; without placing the mind, merely keeping it connected; without placing the mind or keeping it connected; with rapture; without rapture; with pleasure; with equanimity.  
Yato kho me, anuruddhā, savitakkopi savicāro samādhi bhāvito ahosi, avitakkopi vicāramatto samādhi bhāvito ahosi, avitakkopi avicāro samādhi bhāvito ahosi, sappītikopi samādhi bhāvito ahosi, nippītikopi samādhi bhāvito ahosi, sātasahagatopi samādhi bhāvito ahosi, upekkhāsahagatopi samādhi bhāvito ahosi.  
Когда, Ануруддха, я развил сосредоточение с направлением и удержанием, когда я развил сосредоточение, сопровождаемое невозмутимостью,  
When I had developed immersion in these ways,  
Attamano āyasmā anuruddho bhagavato bhāsitaṁ abhinandīti.  
Достопочтенный Ануруддха был доволен и восхитился словами Благословенного. 
Satisfied, Venerable Anuruddha approved what the Buddha said. 

mn130anuruddhupakkilesaṁ1Pi En Ru dhamma

Anuruddhupakkilesaṁ;   " 
" 

sn6.5anuruddhassa anuruddho anuruddho’ti anuruddho’’ti5Pi En Ru dhamma

Atha kho āyasmato anuruddhassa etadahosi:   И тогда мысль пришла к достопочтенному Ануруддхе… ",  
Venerable Anuruddha …  
Addasā kho āyasmā anuruddho …pe… tejodhātuṁ samāpannaṁ.  
",  
 
Atha kho āyasmā anuruddho uttaraṁ disaṁ nissāya tassa brahmuno upari vehāsaṁ pallaṅkena nisīdi tejodhātuṁ samāpajjitvā nīcataraṁ bhagavato.  
Затем достопочтенный Ануруддха расположился на северной стороне, сел в воздухе со скрещёнными ногами над тем брахмой, но ниже Благословенного, войдя в медитацию на элементе огня. ",  
positioned himself in the north, below the Buddha, sitting cross-legged in the air above that Brahmā, having entered upon the fire element.  
seyyathāpi bhavaṁ moggallāno kassapo kappino anuruddho’”ti?  
как господа Моггаллана, Кассапа, Каппина и Ануруддха?“» ",  
comparable to misters Moggallāna, Kassapa, Kappina, and Anuruddha?’”  
seyyathāpi bhavaṁ moggallāno kassapo kappino anuruddho”ti?  
",  
 

sn6.15anuruddho1Pi En Ru dhamma

Parinibbute bhagavati saha parinibbānā āyasmā anuruddho imā gāthāyo abhāsi:   When the Buddha became fully quenched, Venerable Anuruddha recited this verse:  

sn9.6anuruddhassa anuruddhasutta anuruddhaṁ anuruddho5Pi En Ru dhamma

Anuruddhasutta   With Anuruddha  
Ekaṁ samayaṁ āyasmā anuruddho kosalesu viharati aññatarasmiṁ vanasaṇḍe.  
At one time Venerable Anuruddha was staying in the land of the Kosalans in a certain forest grove.  
Atha kho aññatarā tāvatiṁsakāyikā devatā jālinī nāma āyasmato anuruddhassa purāṇadutiyikā yenāyasmā anuruddho tenupasaṅkami; upasaṅkamitvā āyasmantaṁ anuruddhaṁ gāthāya ajjhabhāsi:  
Then a certain deity of the company of the thirty-three named Penelope had been Anuruddha’s partner in a former life. She went up to Anuruddha, and recited these verses:  

sn9.14anuruddho1Pi En Ru dhamma

Ānando anuruddho ca,    

sn10.6anuruddho2Pi En Ru dhamma

Ekaṁ samayaṁ āyasmā anuruddho sāvatthiyaṁ viharati jetavane anāthapiṇḍikassa ārāme.   At one time Venerable Sāriputta was staying near Sāvatthī in Jeta’s Grove, Anāthapiṇḍika’s monastery.  
Tena kho pana samayena āyasmā anuruddho rattiyā paccūsasamayaṁ paccuṭṭhāya dhammapadāni bhāsati.  
Now at that time Venerable Anuruddha rose at the crack of dawn and recited passages of the teaching.  

sn14.15anuruddhaṁ anuruddho2Pi En Ru dhamma

āyasmāpi kho anuruddho sambahulehi bhikkhūhi saddhiṁ bhagavato avidūre caṅkamati;   Venerable Anuruddha,  
Passatha no tumhe, bhikkhave, anuruddhaṁ sambahulehi bhikkhūhi saddhiṁ caṅkamantan”ti?  
Do you see Anuruddha walking together with several mendicants?”  

sn16.6anuruddhassa2Pi En Ru dhamma

Idhāhaṁ, bhante, addasaṁ bhaṇḍañca nāma bhikkhuṁ ānandassa saddhivihāriṁ abhijikañca nāma bhikkhuṁ anuruddhassa saddhivihāriṁ aññamaññaṁ sutena accāvadante:   Вот же, Учитель, я видел монаха по имени Бханда, ученика Ананды, который состязался в плане собственной учёности с монахом по имени Абхиньджика, ученика Ануруддхи, говоря: ",  
Take the monk called Bhaṇḍa, Ānanda’s pupil. He’s been competing in studies with the monk called Abhiñjika, Anuruddha’s pupil. They say:  
“ehi tvaṁ, bhikkhu, mama vacanena bhaṇḍañca bhikkhuṁ ānandassa saddhivihāriṁ abhijikañca bhikkhuṁ anuruddhassa saddhivihāriṁ āmantehi:  
«Ну же, монах, отправляйся к монаху Бханде и к монаху Абхиньджике и скажи от моего имени, ",  
“Please, monk, in my name tell the monk called Bhaṇḍa, Ānanda’s pupil, and the monk called Abhiñjika, Anuruddha’s pupil that  

sn37.5anuruddha anuruddho4Pi En Ru dhamma

Atha kho āyasmā anuruddho yena bhagavā tenupasaṅkami; upasaṅkamitvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho āyasmā anuruddho bhagavantaṁ etadavoca:   Then Venerable Anuruddha went up to the Buddha, sat down to one side, and said to him:  
“Pañcahi kho, anuruddha, dhammehi samannāgato mātugāmo kāyassa bhedā paraṁ maraṇā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ upapajjati.  
“Anuruddha, when females have five qualities, when their body breaks up, after death, they are reborn in a place of loss, a bad place, the underworld, hell.  
imehi kho, anuruddha, pañcahi dhammehi samannāgato mātugāmo kāyassa bhedā paraṁ maraṇā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ upapajjatī”ti.  
When females have these five qualities, when their body breaks up, after death, they are reborn in a place of loss, a bad place, the underworld, hell.” 

sn37.6anuruddha2Pi En Ru dhamma

“Pañcahi, anuruddha, dhammehi samannāgato mātugāmo kāyassa bhedā paraṁ maraṇā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ upapajjati.    
imehi kho, anuruddha, pañcahi dhammehi samannāgato mātugāmo kāyassa bhedā paraṁ maraṇā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ upapajjatī”ti.  
" 

sn37.7anuruddha2Pi En Ru dhamma

“Pañcahi, anuruddha, dhammehi samannāgato mātugāmo kāyassa bhedā paraṁ maraṇā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ upapajjati.    
imehi kho, anuruddha, pañcahi dhammehi samannāgato mātugāmo kāyassa bhedā paraṁ maraṇā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ upapajjatī”ti.  
" 

sn37.8anuruddha2Pi En Ru dhamma

“Pañcahi, anuruddha, dhammehi samannāgato mātugāmo kāyassa bhedā paraṁ maraṇā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ upapajjati.    
imehi kho, anuruddha, pañcahi dhammehi samannāgato mātugāmo …pe…  
 

sn37.9anuruddha2Pi En Ru dhamma

“Pañcahi, anuruddha, dhammehi samannāgato mātugāmo …pe… apāyaṁ duggatiṁ vinipātaṁ nirayaṁ upapajjati.    
imehi kho, anuruddha, pañcahi dhammehi samannāgato mātugāmo …pe… upapajjatī”ti.  
" 

sn37.10anuruddha2Pi En Ru dhamma

“Pañcahi, anuruddha, dhammehi samannāgato mātugāmo …pe… nirayaṁ upapajjati.    
imehi kho, anuruddha, pañcahi dhammehi samannāgato mātugāmo …pe… nirayaṁ upapajjatī”ti.  
" 

sn37.11anuruddha2Pi En Ru dhamma

“Pañcahi, anuruddha, dhammehi samannāgato mātugāmo …pe… nirayaṁ upapajjati.    
imehi kho, anuruddha, pañcahi dhammehi samannāgato mātugāmo …pe… nirayaṁ upapajjatī”ti.  
" 

sn37.12anuruddha2Pi En Ru dhamma

“Pañcahi, anuruddha, dhammehi samannāgato mātugāmo …pe… nirayaṁ upapajjati.    
imehi kho, anuruddha, pañcahi dhammehi samannāgato mātugāmo …pe… apāyaṁ duggatiṁ vinipātaṁ nirayaṁ upapajjatī”ti.  
" 

sn37.13anuruddha2Pi En Ru dhamma

“Pañcahi, anuruddha, dhammehi samannāgato mātugāmo …pe… nirayaṁ upapajjati.    
imehi kho, anuruddha, pañcahi dhammehi samannāgato mātugāmo …pe… nirayaṁ upapajjatī”ti.  
" 

sn37.14anuruddha anuruddho3Pi En Ru dhamma

“Pañcahi, anuruddha, dhammehi samannāgato mātugāmo …pe… nirayaṁ upapajjati.   “Anuruddha, when females have five qualities, when their body breaks up, after death, they are reborn in a place of loss, a bad place, the underworld, hell.  
imehi kho, anuruddha, pañcahi dhammehi samannāgato mātugāmo kāyassa bhedā paraṁ maraṇā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ upapajjatī”ti.  
When females have these five qualities, when their body breaks up, after death, they are reborn in a place of loss, a bad place, the underworld, hell.”  
āveṇikā tidhammo ca;  
 
tidhammo ca → āveṇiko tīhi dhammehi (bj); āveṇikā tīhi anuruddho (sya-all) 

sn37.15anuruddha anuruddho4Pi En Ru dhamma

Atha kho āyasmā anuruddho yena bhagavā tenupasaṅkami; upasaṅkamitvā …pe… ekamantaṁ nisinno kho āyasmā anuruddho bhagavantaṁ etadavoca:   Then Venerable Anuruddha went up to the Buddha … and asked him,  
“Pañcahi kho, anuruddha, dhammehi samannāgato mātugāmo kāyassa bhedā paraṁ maraṇā sugatiṁ saggaṁ lokaṁ upapajjati.  
“Anuruddha, when females have five qualities, when their body breaks up, after death, they are reborn in a good place, a heavenly realm.  
imehi kho, anuruddha, pañcahi dhammehi samannāgato mātugāmo kāyassa bhedā paraṁ maraṇā sugatiṁ saggaṁ lokaṁ upapajjatī”ti.  
When females have these five qualities, when their body breaks up, after death, they are reborn in a good place, a heavenly realm.” 

sn37.16anuruddha2Pi En Ru dhamma

“Pañcahi, anuruddha, dhammehi samannāgato mātugāmo kāyassa bhedā paraṁ maraṇā sugatiṁ saggaṁ lokaṁ upapajjati.    
imehi kho, anuruddha, pañcahi dhammehi samannāgato mātugāmo kāyassa bhedā paraṁ maraṇā sugatiṁ saggaṁ lokaṁ upapajjatī”ti.  
" 

sn37.17anuruddha1Pi En Ru dhamma

“Pañcahi, anuruddha, dhammehi samannāgato mātugāmo kāyassa bhedā paraṁ maraṇā sugatiṁ saggaṁ lokaṁ upapajjati.    

sn37.23anuruddha1Pi En Ru dhamma

imehi kho, anuruddha, pañcahi dhammehi samannāgato mātugāmo kāyassa bhedā paraṁ maraṇā sugatiṁ saggaṁ lokaṁ upapajjatī”ti.    

sn37.24anuruddha anuruddho3Pi En Ru dhamma

“Pañcahi, anuruddha, dhammehi samannāgato mātugāmo kāyassa bhedā paraṁ maraṇā sugatiṁ saggaṁ lokaṁ upapajjati.   “Anuruddha, when females have five qualities, when their body breaks up, after death, they are reborn in a good place, a heavenly realm.  
imehi kho, anuruddha, pañcahi dhammehi samannāgato mātugāmo kāyassa bhedā paraṁ maraṇā sugatiṁ saggaṁ lokaṁ upapajjatī”ti.  
When females have these five qualities, when their body breaks up, after death, they are reborn in a good place, a heavenly realm.”  
Dutiye ca akkodhano,  
 
ca → anuruddho (bj, sya-all, pts1ed) 

sn47.26anuruddha anuruddhaṁ anuruddhena anuruddho5Pi En Ru dhamma

Ekaṁ samayaṁ āyasmā ca sāriputto āyasmā ca mahāmoggallāno āyasmā ca anuruddho sākete viharanti kaṇḍakīvane.   At one time the venerables Sāriputta, Mahāmoggallāna, and Anuruddha were staying near Sāketa, in the Thorny Wood.  
Atha kho āyasmā ca sāriputto āyasmā ca mahāmoggallāno sāyanhasamayaṁ paṭisallānā vuṭṭhitā yenāyasmā anuruddho tenupasaṅkamiṁsu; upasaṅkamitvā āyasmatā anuruddhena saddhiṁ sammodiṁsu.  
Then in the late afternoon, Sāriputta and Mahāmoggallāna came out of retreat, went to Anuruddha, and exchanged greetings with him.  
Sammodanīyaṁ kathaṁ sāraṇīyaṁ vītisāretvā ekamantaṁ nisīdiṁsu. Ekamantaṁ nisinno kho āyasmā sāriputto āyasmantaṁ anuruddhaṁ etadavoca:  
When the greetings and polite conversation were over, they sat down to one side. Sāriputta said to Anuruddha:  
“‘sekho, sekho’ti, āvuso anuruddha, vuccati.  
“Reverend, they speak of this person called ‘a trainee’.  

sn47.27anuruddha anuruddhaṁ2Pi En Ru dhamma

Ekamantaṁ nisinno kho āyasmā sāriputto āyasmantaṁ anuruddhaṁ etadavoca:    
“‘asekho, asekho’ti, āvuso anuruddha, vuccati.  
“Reverend, they speak of this person called ‘an adept’.  

sn47.28anuruddha anuruddhaṁ anuruddho4Pi En Ru dhamma

Ekamantaṁ nisinno kho āyasmā sāriputto āyasmantaṁ anuruddhaṁ etadavoca:    
“katamesaṁ, āvuso anuruddha, dhammānaṁ bhāvitattā bahulīkatattā mahābhiññataṁ patto”ti?  
“Reverend Anuruddha, what things have you developed and cultivated to attain great direct knowledge?”  
katamesaṁ, āvuso anuruddha → āyasmā anuruddho (bj, sya-all) 

sn52.1anuruddha anuruddhassa anuruddhaṁ anuruddho6Pi En Ru dhamma

ekaṁ samayaṁ āyasmā anuruddho sāvatthiyaṁ viharati jetavane anāthapiṇḍikassa ārāme.   At one time Venerable Anuruddha was staying near Sāvatthī in Jeta’s Grove, Anāthapiṇḍika’s monastery.  
Atha kho āyasmato anuruddhassa rahogatassa paṭisallīnassa evaṁ cetaso parivitakko udapādi:  
Then as Anuruddha was in private retreat this thought came to his mind:  
Atha kho āyasmā mahāmoggallāno āyasmato anuruddhassa cetasā cetoparivitakkamaññāya—seyyathāpi nāma balavā puriso samiñjitaṁ vā bāhaṁ pasāreyya, pasāritaṁ vā bāhaṁ samiñjeyya; evameva—āyasmato anuruddhassa sammukhe pāturahosi.  
Then Venerable Mahāmoggallāna knew what Venerable Anuruddha was thinking. As easily as a strong person would extend or contract their arm, he reappeared in front of Anuruddha,  
Atha kho āyasmā mahāmoggallāno āyasmantaṁ anuruddhaṁ etadavoca:  
and said to him:  
“kittāvatā nu kho, āvuso anuruddha, bhikkhuno cattāro satipaṭṭhānā āraddhā hontī”ti?  
“Reverend Anuruddha, how do you define the undertaking of the four kinds of mindfulness meditation by a mendicant?”  

sn52.2anuruddha anuruddhassa anuruddhaṁ5Pi En Ru dhamma

Atha kho āyasmato anuruddhassa rahogatassa paṭisallīnassa evaṁ cetaso parivitakko udapādi:   Then as Anuruddha was in private retreat this thought came to his mind:  
Atha kho āyasmā mahāmoggallāno āyasmato anuruddhassa cetasā cetoparivitakkamaññāya—seyyathāpi nāma balavā puriso samiñjitaṁ vā bāhaṁ pasāreyya, pasāritaṁ vā bāhaṁ samiñjeyya; evameva—āyasmato anuruddhassa sammukhe pāturahosi. Atha kho āyasmā mahāmoggallāno āyasmantaṁ anuruddhaṁ etadavoca:  
Then Venerable Mahāmoggallāna knew what Venerable Anuruddha was thinking. As easily as a strong person would extend or contract their arm, he reappeared in front of Anuruddha and said to him:  
“kittāvatā nu kho, āvuso anuruddha, bhikkhuno cattāro satipaṭṭhānā āraddhā hontī”ti?  
“Reverend Anuruddha, how do you define the undertaking of the four kinds of mindfulness meditation by a mendicant?”  

sn52.3anuruddhaṁ anuruddhena anuruddho5Pi En Ru dhamma

Ekaṁ samayaṁ āyasmā anuruddho sāvatthiyaṁ viharati sutanutīre.   At one time Venerable Anuruddha was staying near Sāvatthī on the bank of the Sutanu.  
Atha kho sambahulā bhikkhū yenāyasmā anuruddho tenupasaṅkamiṁsu; upasaṅkamitvā āyasmatā anuruddhena saddhiṁ sammodiṁsu.  
Then several mendicants went up to Venerable Anuruddha, and exchanged greetings with him.  
Sammodanīyaṁ kathaṁ sāraṇīyaṁ vītisāretvā ekamantaṁ nisīdiṁsu. Ekamantaṁ nisinnā kho te bhikkhū āyasmantaṁ anuruddhaṁ etadavocuṁ:  
When the greetings and polite conversation were over, they sat down to one side, and said to him:  
“katamesaṁ āyasmā anuruddho dhammānaṁ bhāvitattā bahulīkatattā mahābhiññataṁ patto”ti?  
“What things has Venerable Anuruddha developed and cultivated to attain great direct knowledge?”  

sn52.4anuruddha anuruddhaṁ anuruddhena anuruddho5Pi En Ru dhamma

Ekaṁ samayaṁ āyasmā ca anuruddho āyasmā ca sāriputto āyasmā ca mahāmoggallāno sākete viharanti kaṇḍakīvane.   At one time the venerables Anuruddha, Sāriputta, and Mahāmoggallāna were staying near Sāketa, in the Thorny Wood.  
Atha kho āyasmā ca sāriputto āyasmā ca mahāmoggallāno sāyanhasamayaṁ paṭisallānā vuṭṭhitā yenāyasmā anuruddho tenupasaṅkamiṁsu; upasaṅkamitvā āyasmatā anuruddhena saddhiṁ sammodiṁsu.  
Then in the late afternoon, Sāriputta and Mahāmoggallāna came out of retreat, went to Anuruddha, and exchanged greetings with him.  
Sammodanīyaṁ kathaṁ sāraṇīyaṁ vītisāretvā ekamantaṁ nisīdiṁsu. Ekamantaṁ nisinno kho āyasmā sāriputto āyasmantaṁ anuruddhaṁ etadavoca:  
When the greetings and polite conversation were over, they sat down to one side. Sāriputta said to Anuruddha:  
“sekhenāvuso anuruddha, bhikkhunā katame dhammā upasampajja vihātabbā”ti?  
“Reverend Anuruddha, what things should a trainee mendicant enter and remain in?”  

sn52.5anuruddha anuruddhaṁ2Pi En Ru dhamma

Ekamantaṁ nisinno kho āyasmā sāriputto āyasmantaṁ anuruddhaṁ etadavoca:   Sāriputta said to Anuruddha:  
“asekhenāvuso anuruddha, bhikkhunā katame dhammā upasampajja vihātabbā”ti?  
“Reverend Anuruddha, what things should a mendicant who is an adept enter and remain in?”  

sn52.6anuruddhaṁ anuruddho2Pi En Ru dhamma

Ekamantaṁ nisinno kho āyasmā sāriputto āyasmantaṁ anuruddhaṁ etadavoca:   Sāriputta said to Anuruddha:  
“katamesaṁ āyasmā anuruddho dhammānaṁ bhāvitattā bahulīkatattā mahābhiññataṁ patto”ti?  
“What things has Venerable Anuruddha developed and cultivated to attain great direct knowledge?”  

sn52.7anuruddhassa anuruddho3Pi En Ru dhamma

Tatra kho āyasmā anuruddho bhikkhū āmantesi:   There Venerable Anuruddha addressed the mendicants:  
“Āvuso”ti kho te bhikkhū āyasmato anuruddhassa paccassosuṁ.  
“Reverend,” they replied.  
Āyasmā anuruddho etadavoca:  
Anuruddha said this:  

sn52.8anuruddho2Pi En Ru dhamma

Ekaṁ samayaṁ āyasmā anuruddho sāvatthiyaṁ viharati salaḷāgāre.   At one time Venerable Anuruddha was staying near Sāvatthī in the frankincense-tree hut.  
Tatra kho āyasmā anuruddho bhikkhū āmantesi …pe… etadavoca:  
There Venerable Anuruddha addressed the mendicants:  

sn52.9anuruddha anuruddhassa anuruddhaṁ anuruddho5Pi En Ru dhamma

Ekaṁ samayaṁ āyasmā ca anuruddho āyasmā ca sāriputto vesāliyaṁ viharanti ambapālivane.   At one time the venerables Anuruddha and Sāriputta were staying near Vesālī, in Ambapālī’s Mango Grove.  
Atha kho āyasmā sāriputto sāyanhasamayaṁ paṭisallānā vuṭṭhito …pe… ekamantaṁ nisinno kho āyasmā sāriputto āyasmantaṁ anuruddhaṁ etadavoca:  
Then in the late afternoon, Sāriputta came out of retreat, went to Anuruddha, and said to him:  
“Vippasannāni kho te, āvuso anuruddha, indriyāni, parisuddho mukhavaṇṇo pariyodāto.  
“Reverend Anuruddha, your faculties are so very clear, and your complexion is pure and bright.  
Katamenāyasmā anuruddho vihārena etarahi bahulaṁ viharatī”ti?  
What kind of meditation are you usually practicing these days?”  
Ye mayaṁ āyasmato anuruddhassa sammukhāva assumha āsabhiṁ vācaṁ bhāsamānassā”ti.  
to have heard such a dramatic statement in the presence of Venerable Anuruddha.” 

sn52.10anuruddhassa anuruddhaṁ anuruddho4Pi En Ru dhamma

Ekaṁ samayaṁ āyasmā anuruddho sāvatthiyaṁ viharati andhavanasmiṁ ābādhiko dukkhito bāḷhagilāno.   At one time Venerable Anuruddha was staying near Sāvatthī in the Dark Forest. And he was sick, suffering, gravely ill.  
Atha kho sambahulā bhikkhū yenāyasmā anuruddho tenupasaṅkamiṁsu; upasaṅkamitvā āyasmantaṁ anuruddhaṁ etadavocuṁ:  
Then several mendicants went up to Venerable Anuruddha, and said to him:  
“Katamenāyasmato anuruddhassa vihārena viharato uppannā sārīrikā dukkhā vedanā cittaṁ na pariyādāya tiṭṭhantī”ti?  
“What meditation does Venerable Anuruddha practice so that physical pain doesn’t occupy his mind?”  

sn52.11anuruddhaṁ anuruddhena anuruddho5Pi En Ru dhamma

Ekaṁ samayaṁ āyasmā anuruddho sāvatthiyaṁ viharati jetavane anāthapiṇḍikassa ārāme.   At one time Venerable Anuruddha was staying near Sāvatthī in Jeta’s Grove, Anāthapiṇḍika’s monastery.  
Atha kho sambahulā bhikkhū yenāyasmā anuruddho tenupasaṅkamiṁsu; upasaṅkamitvā āyasmatā anuruddhena saddhiṁ …pe… ekamantaṁ nisinnā kho te bhikkhū āyasmantaṁ anuruddhaṁ etadavocuṁ:  
Then several mendicants went up to Venerable Anuruddha, exchanged greetings with him … and said:  
“Katamesaṁ āyasmā anuruddho dhammānaṁ bhāvitattā bahulīkatattā mahābhiññataṁ patto”ti?  
“What things has Venerable Anuruddha developed and cultivated to attain great direct knowledge?”  

sn52.24anuruddhasaṁyuttaṁ1Pi En Ru dhamma

Anuruddhasaṁyuttaṁ aṭṭhamaṁ.  The Linked Discourses with Anuruddha are the eighth section.