Bhagavantaṁ abhivādetvā 410 texts and 573 matches in Suttanta Pali


Sutta Title Words Ct Mr Links Type Quote
an2.11-20bhagavantaṁ1Pi En Ru dhamma

Atha kho āyasmā ānando yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinnaṁ kho āyasmantaṁ ānandaṁ bhagavā etadavoca:   Then Venerable Ānanda went up to the Buddha, bowed, and sat down to one side. The Buddha said to him,  

an2.32-41bhagavantaṁ3Pi En Ru dhamma

Atha kho anāthapiṇḍiko gahapati yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho anāthapiṇḍiko gahapati bhagavantaṁ etadavoca:   Then the householder Anāthapiṇḍika went up to the Buddha, bowed, sat down to one side, and said to the Buddha,  
Atha kho sambahulā samacittā devatā yena bhagavā tenupasaṅkamiṁsu; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ aṭṭhaṁsu. Ekamantaṁ ṭhitā kho tā devatā bhagavantaṁ etadavocuṁ:  
Then several peaceful-minded deities went up to the Buddha, bowed, stood to one side, and said to the Buddha,  
Āyasmāpi kho sāriputto bhagavantaṁ abhivādetvā ekamantaṁ nisīdi.  
Sāriputta bowed to the Buddha and sat down to one side.  

an3.21bhagavantaṁ1Pi En Ru dhamma

Atha kho āyasmā ca sāriputto āyasmā ca samiddho āyasmā ca mahākoṭṭhiko yena bhagavā tenupasaṅkamiṁsu; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdiṁsu.   Then Sāriputta, Saviṭṭha, and Mahākoṭṭhita went up to the Buddha, bowed, and sat down to one side.  

an3.32bhagavantaṁ1Pi En Ru dhamma

Atha kho āyasmā ānando yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho āyasmā ānando bhagavantaṁ etadavoca:   Then Venerable Ānanda went up to the Buddha, bowed, sat down to one side, and said to the Buddha:  

an3.33bhagavantaṁ1Pi En Ru dhamma

Atha kho āyasmā sāriputto yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinnaṁ kho āyasmantaṁ sāriputtaṁ bhagavā etadavoca:   Then Venerable Sāriputta went up to the Buddha, bowed, and sat down to one side. The Buddha said to him,  

an3.35bhagavantaṁ1Pi En Ru dhamma

Disvā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho hatthako āḷavako bhagavantaṁ etadavoca:   He went up to the Buddha, bowed, sat down to one side, and said,  

an3.52bhagavantaṁ1Pi En Ru dhamma

Atha kho dve brāhmaṇā jiṇṇā vuddhā mahallakā addhagatā vayoanuppattā vīsavassasatikā jātiyā yena bhagavā tenupasaṅkamiṁsu; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdiṁsu. Ekamantaṁ nisinnā kho te brāhmaṇā bhagavantaṁ etadavocuṁ:   Then two old brahmins—elderly and senior, who were advanced in years and had reached the final stage of life, being a hundred and twenty years old—went up to the Buddha, bowed, sat down to one side, and said to the Buddha:  

an3.55bhagavantaṁ1Pi En Ru dhamma

Atha kho jāṇussoṇi brāhmaṇo yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho jāṇussoṇi brāhmaṇo bhagavantaṁ etadavoca:   Then the brahmin Jānussoṇi went up to the Buddha, bowed, sat down to one side, and said to the Buddha:  

an3.63bhagavantaṁ1Pi En Ru dhamma

Atha kho venāgapurikā brāhmaṇagahapatikā yena bhagavā tenupasaṅkamiṁsu; upasaṅkamitvā appekacce bhagavantaṁ abhivādetvā ekamantaṁ nisīdiṁsu, appekacce bhagavatā saddhiṁ sammodiṁsu, sammodanīyaṁ kathaṁ sāraṇīyaṁ vītisāretvā ekamantaṁ nisīdiṁsu, appekacce yena bhagavā tenañjaliṁ paṇāmetvā ekamantaṁ nisīdiṁsu, appekacce nāmagottaṁ sāvetvā ekamantaṁ nisīdiṁsu, appekacce tuṇhībhūtā ekamantaṁ nisīdiṁsu. Ekamantaṁ nisinno kho venāgapuriko vacchagotto brāhmaṇo bhagavantaṁ etadavoca:   Then the brahmins and householders of Venāgapura went up to the Buddha. Before sitting down to one side, some bowed, some exchanged greetings and polite conversation, some held up their joined palms toward the Buddha, some announced their name and clan, while some kept silent. Then the brahmin Vacchagotta of Venāgapura said to the Buddha:  

an3.64bhagavantaṁ1Pi En Ru dhamma

Atha kho te bhikkhū rājagahe piṇḍāya caritvā pacchābhattaṁ piṇḍapātapaṭikkantā yena bhagavā tenupasaṅkamiṁsu; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdiṁsu. Ekamantaṁ nisinnā kho te bhikkhū bhagavantaṁ etadavocuṁ:   Then, after the meal, when they returned from almsround, they went up to the Buddha, bowed, sat down to one side, and said to him,  

an3.65bhagavantaṁ1Pi En Ru dhamma

Atha kho kesamuttiyā kālāmā yena bhagavā tenupasaṅkamiṁsu; upasaṅkamitvā appekacce bhagavantaṁ abhivādetvā ekamantaṁ nisīdiṁsu, appekacce bhagavatā saddhiṁ sammodiṁsu, sammodanīyaṁ kathaṁ sāraṇīyaṁ vītisāretvā ekamantaṁ nisīdiṁsu, appekacce yena bhagavā tenañjaliṁ paṇāmetvā ekamantaṁ nisīdiṁsu, appekacce nāmagottaṁ sāvetvā ekamantaṁ nisīdiṁsu, appekacce tuṇhībhūtā ekamantaṁ nisīdiṁsu. Ekamantaṁ nisinnā kho te kesamuttiyā kālāmā bhagavantaṁ etadavocuṁ:   Then the Kālāmas went up to the Buddha. Before sitting down to one side, some bowed, some exchanged greetings and polite conversation, some held up their joined palms toward the Buddha, some announced their name and clan, while some kept silent. Seated to one side the Kālāmas said to the Buddha:  

an3.70bhagavantaṁ1Pi En Ru dhamma

Atha kho visākhā migāramātā tadahuposathe yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinnaṁ kho visākhaṁ migāramātaraṁ bhagavā etadavoca:   Then Visākhā, Migāra’s mother, went up to the Buddha, bowed, and sat down to one side. The Buddha said to her,  

an3.73bhagavantaṁ1Pi En Ru dhamma

Atha kho mahānāmo sakko yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho mahānāmo sakko bhagavantaṁ etadavoca:   Then Mahānāma the Sakyan went up to the Buddha, bowed, sat down to one side, and said to him:  

an3.75bhagavantaṁ1Pi En Ru dhamma

Atha kho āyasmā ānando yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinnaṁ kho āyasmantaṁ ānandaṁ bhagavā etadavoca:   Then Venerable Ānanda went up to the Buddha, bowed, and sat down to one side. The Buddha said to him:  

an3.76bhagavantaṁ1Pi En Ru dhamma

Atha kho āyasmā ānando yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho āyasmā ānando bhagavantaṁ etadavoca:   Then Venerable Ānanda went up to the Buddha, bowed, sat down to one side, and said to him:  

an3.78bhagavantaṁ2Pi En Ru dhamma

Atha kho āyasmā ānando yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinnaṁ kho āyasmantaṁ ānandaṁ bhagavā etadavoca:   Then Venerable Ānanda went up to the Buddha, bowed, and sat down to one side. The Buddha said to him:  
Atha kho āyasmā ānando “samanuñño me satthā”ti, uṭṭhāyāsanā bhagavantaṁ abhivādetvā padakkhiṇaṁ katvā pakkāmi.  
Then Ānanda, knowing that the teacher approved, got up from his seat, bowed, and respectfully circled the Buddha, keeping him on his right, before leaving.  

an3.79bhagavantaṁ1Pi En Ru dhamma

Atha kho āyasmā ānando yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho āyasmā ānando bhagavantaṁ etadavoca:   Then Venerable Ānanda went up to the Buddha, bowed, sat down to one side, and said to him:  

an3.80bhagavantaṁ1Pi En Ru dhamma

Atha kho āyasmā ānando yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho āyasmā ānando bhagavantaṁ etadavoca:   И тогда уважаемый Ананда подошёл к Благословенному, подойдя поприветствовав Благословенного сел с краю. С краю севший уважаемый Ананда так сказал Благословенному:  
Then Venerable Ānanda went up to the Buddha, bowed, sat down to one side, and said to him:  

an3.84bhagavantaṁ1Pi En Ru dhamma

Atha kho aññataro vajjiputtako bhikkhu yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho so vajjiputtako bhikkhu bhagavantaṁ etadavoca:   Then a certain Vajji monk went up to the Buddha, bowed, sat down to one side, and said to him:  

an3.85bhagavantaṁ1Pi En Ru dhamma

Atha kho aññataro bhikkhu yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho so bhikkhu bhagavantaṁ etadavoca:   Then a mendicant went up to the Buddha, bowed, sat down to one side, and said to him:  

an3.91bhagavantaṁ1Pi En Ru dhamma

Anupubbena yena rājagahaṁ yena gijjhakūṭo pabbato yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho kassapagotto bhikkhu bhagavantaṁ etadavoca:   Eventually he came to Rājagaha and the Vulture’s Peak. He went up to the Buddha, bowed, sat down to one side, and told him what had happened, saying:  

an3.109bhagavantaṁ1Pi En Ru dhamma

Atha kho anāthapiṇḍiko gahapati yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinnaṁ kho anāthapiṇḍikaṁ gahapatiṁ bhagavā etadavoca:   Then the householder Anāthapiṇḍika went up to the Buddha, bowed, and sat down to one side. The Buddha said to him:  

an3.126bhagavantaṁ2Pi En Ru dhamma

Atha kho mahānāmo sakko yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ aṭṭhāsi. Ekamantaṁ ṭhitaṁ kho mahānāmaṁ sakkaṁ bhagavā etadavoca:   He went up to the Buddha, bowed, and stood to one side. The Buddha said to him,  
Sve dānāhaṁ bhagavantaṁ payirupāsissāmī”ti bhagavantaṁ abhivādetvā padakkhiṇaṁ katvā pakkāmi.  
Tomorrow I’ll pay homage to the Buddha.” He bowed to the Buddha and respectfully circled him, keeping him on his right, then he left.  

an3.127bhagavantaṁ1Pi En Ru dhamma

“Evaṁ, bhante”ti, kho hatthako devaputto bhagavato paṭissutvā oḷārikaṁ attabhāvaṁ abhinimminitvā bhagavantaṁ abhivādetvā ekamantaṁ aṭṭhāsi.   “Yes, sir,” replied Hatthaka. He manifested a solid life-form, bowed to the Buddha, and stood to one side.  

an3.129bhagavantaṁ1Pi En Ru dhamma

Atha kho āyasmā anuruddho yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho āyasmā anuruddho bhagavantaṁ etadavoca:   Then Venerable Anuruddha went up to the Buddha, bowed, sat down to one side, and said to him:  

an4.45bhagavantaṁ1Pi En Ru dhamma

Atha kho rohitasso devaputto abhikkantāya rattiyā abhikkantavaṇṇo kevalakappaṁ jetavanaṁ obhāsetvā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ aṭṭhāsi. Ekamantaṁ ṭhito kho rohitasso devaputto bhagavantaṁ etadavoca:   Then, late at night, the glorious god Rohitassa, lighting up the entire Jeta’s Grove, went up to the Buddha, bowed, stood to one side, and said to him:  

an4.53bhagavantaṁ1Pi En Ru dhamma

Disvā yena bhagavā tenupasaṅkamiṁsu; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdiṁsu. Ekamantaṁ nisinne kho te gahapatī ca gahapatāniyo ca bhagavā etadavoca:   They went up to the Buddha, bowed, and sat down to one side. The Buddha said to them:  

an4.55bhagavantaṁ1Pi En Ru dhamma

Atha kho nakulapitā ca gahapati nakulamātā ca gahapatānī yena bhagavā tenupasaṅkamiṁsu; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdiṁsu. Ekamantaṁ nisinno kho nakulapitā gahapati bhagavantaṁ etadavoca:   Then the householder Nakula’s father and the housewife Nakula’s mother went up to the Buddha, bowed, and sat down to one side. Nakula’s father said to the Buddha,  

an4.58bhagavantaṁ1Pi En Ru dhamma

Atha kho anāthapiṇḍiko gahapati yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinnaṁ kho anāthapiṇḍikaṁ gahapatiṁ bhagavā etadavoca:   Then the householder Anāthapiṇḍika went up to the Buddha, bowed, and sat down to one side. The Buddha said to him:  

an4.60bhagavantaṁ1Pi En Ru dhamma

Atha kho anāthapiṇḍiko gahapati yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinnaṁ kho anāthapiṇḍikaṁ gahapatiṁ bhagavā etadavoca:   Then the householder Anāthapiṇḍika went up to the Buddha, bowed, and sat down to one side. The Buddha said to him:  

an4.61bhagavantaṁ1Pi En Ru dhamma

Atha kho anāthapiṇḍiko gahapati yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinnaṁ kho anāthapiṇḍikaṁ gahapatiṁ bhagavā etadavoca:   Then the householder Anāthapiṇḍika went up to the Buddha, bowed, and sat down to one side. The Buddha said to him:  

an4.62bhagavantaṁ1Pi En Ru dhamma

Atha kho anāthapiṇḍiko gahapati yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinnaṁ kho anāthapiṇḍikaṁ gahapatiṁ bhagavā etadavoca:   Then the householder Anāthapiṇḍika went up to the Buddha, bowed, and sat down to one side. The Buddha said to him:  

an4.67bhagavantaṁ1Pi En Ru dhamma

Atha kho sambahulā bhikkhū yena bhagavā tenupasaṅkamiṁsu; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdiṁsu. Ekamantaṁ nisinnā kho te bhikkhū bhagavantaṁ etadavocuṁ:   Then several mendicants went up to the Buddha, bowed, sat down to one side, and said to him,  

an4.79bhagavantaṁ1Pi En Ru dhamma

Atha kho āyasmā sāriputto yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho āyasmā sāriputto bhagavantaṁ etadavoca:   Then Venerable Sāriputta went up to the Buddha, bowed, sat down to one side, and said to him:  

an4.80bhagavantaṁ1Pi En Ru dhamma

Atha kho āyasmā ānando yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho āyasmā ānando bhagavantaṁ etadavoca:   Then Venerable Ānanda went up to the Buddha, bowed, sat down to one side, and said to him:  

an4.111bhagavantaṁ1Pi En Ru dhamma

Atha kho kesi assadammasārathi yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinnaṁ kho kesiṁ assadammasārathiṁ bhagavā etadavoca:   Then Kesi the horse trainer went up to the Buddha, bowed, and sat down to one side. The Buddha said to him,  

an4.177bhagavantaṁ1Pi En Ru dhamma

Atha kho āyasmā rāhulo yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinnaṁ kho āyasmantaṁ rāhulaṁ bhagavā etadavoca:   Then Venerable Rāhula went up to the Buddha, bowed, and sat down to one side. The Buddha said to him:  

an4.186bhagavantaṁ1Pi En Ru dhamma

Atha kho aññataro bhikkhu yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho so bhikkhu bhagavantaṁ etadavoca:   Then one of the mendicants went up to the Buddha, bowed, sat down to one side, and said to him:  

an4.188bhagavantaṁ2Pi En Ru dhamma

Atha kho upako maṇḍikāputto yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho upako maṇḍikāputto bhagavantaṁ etadavoca:   Then Upaka the son of Maṇḍikā went up to the Buddha, bowed, sat down to one side, and said to him:  
Atha kho upako maṇḍikāputto bhagavato bhāsitaṁ abhinanditvā anumoditvā uṭṭhāyāsanā bhagavantaṁ abhivādetvā padakkhiṇaṁ katvā yena rājā māgadho ajātasattu vedehiputto tenupasaṅkami; upasaṅkamitvā yāvatako ahosi bhagavatā saddhiṁ kathāsallāpo taṁ sabbaṁ rañño māgadhassa ajātasattussa vedehiputtassa ārocesi.  
And then Upaka son of Maṇḍikā approved and agreed with what the Buddha said. He got up from his seat, bowed, and respectfully circled the Buddha, keeping him on his right. Then he went up to King Ajātasattu of Magadha, son of the princess of Videha,. He told the King of all they had discussed.  

an4.193bhagavantaṁ1Pi En Ru dhamma

Atha kho bhaddiyo licchavi yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho bhaddiyo licchavi bhagavantaṁ etadavoca:   Then Bhaddiya the Licchavi went up to the Buddha, bowed, sat down to one side, and said to him:  

an4.196bhagavantaṁ1Pi En Ru dhamma

Atha kho sāḷho ca licchavi abhayo ca licchavi yena bhagavā tenupasaṅkamiṁsu; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdiṁsu. Ekamantaṁ nisinno kho sāḷho licchavi bhagavantaṁ etadavoca:   Then Sāḷha and Abhaya the Licchavis went up to the Buddha, bowed, sat down to one side, and said to him:  

an4.197bhagavantaṁ1Pi En Ru dhamma

Atha kho mallikā devī yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinnā kho mallikā devī bhagavantaṁ etadavoca:   Then Queen Mallikā went up to the Buddha, bowed, sat down to one side, and said to him:  

an4.243bhagavantaṁ1Pi En Ru dhamma

Atha kho āyasmā ānando yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinnaṁ kho āyasmantaṁ ānandaṁ bhagavā etadavoca:   Then Venerable Ānanda went up to the Buddha, bowed, and sat down to one side. The Buddha said to him,  

an4.257bhagavantaṁ2Pi En Ru dhamma

Atha kho āyasmā mālukyaputto yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho āyasmā mālukyaputto bhagavantaṁ etadavoca:   Then Venerable Māluṅkyaputta went up to the Buddha, bowed, sat down to one side, and said to him:  
Atha kho āyasmā mālukyaputto bhagavatā iminā ovādena ovadito uṭṭhāyāsanā bhagavantaṁ abhivādetvā padakkhiṇaṁ katvā pakkāmi.  
When Māluṅkyaputta had been given this advice by the Buddha, he got up from his seat, bowed, and respectfully circled the Buddha, keeping him on his right, before leaving.  

an5.31bhagavantaṁ1Pi En Ru dhamma

Atha kho sumanā rājakumārī pañcahi rathasatehi pañcahi rājakumārisatehi parivutā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinnā kho sumanā rājakumārī bhagavantaṁ etadavoca:   Then Princess Sumanā, escorted by five hundred chariots and five hundred royal maidens, went up to the Buddha, bowed, sat down to one side, and said to him:  

an5.32bhagavantaṁ1Pi En Ru dhamma

Atha kho cundī rājakumārī pañcahi rathasatehi pañcahi ca kumārisatehi parivutā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinnā kho cundī rājakumārī bhagavantaṁ etadavoca:   Then Princess Cundī, escorted by five hundred chariots and five hundred royal maidens, went up to the Buddha, bowed, sat down to one side, and said to him:  

an5.33bhagavantaṁ2Pi En Ru dhamma

Atha kho uggaho meṇḍakanattā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho uggaho meṇḍakanattā bhagavantaṁ etadavoca:   Then Uggaha, Meṇḍaka’s grandson, went up to the Buddha, bowed, sat down to one side, and said to him,  
Atha kho uggaho meṇḍakanattā bhagavato adhivāsanaṁ viditvā uṭṭhāyāsanā bhagavantaṁ abhivādetvā padakkhiṇaṁ katvā pakkāmi.  
Then, knowing that the Buddha had consented, Uggaha got up from his seat, bowed, and respectfully circled the Buddha, keeping him on his right, before leaving.  

an5.34bhagavantaṁ1Pi En Ru dhamma

Atha kho sīho senāpati yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho sīho senāpati bhagavantaṁ etadavoca:   Then General Sīha went up to the Buddha, bowed, sat down to one side, and asked him,  

an5.41bhagavantaṁ1Pi En Ru dhamma

Atha kho anāthapiṇḍiko gahapati yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinnaṁ kho anāthapiṇḍikaṁ gahapatiṁ bhagavā etadavoca:   Then the householder Anāthapiṇḍika went up to the Buddha, bowed, and sat down to one side. The Buddha said to him:  

an5.43bhagavantaṁ1Pi En Ru dhamma

Atha kho anāthapiṇḍiko gahapati yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinnaṁ kho anāthapiṇḍikaṁ gahapatiṁ bhagavā etadavoca:   Then the householder Anāthapiṇḍika went up to the Buddha, bowed, and sat down to one side. The Buddha said to him:  

an5.44bhagavantaṁ2Pi En Ru dhamma

Atha kho uggo gahapati vesāliko yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho uggo gahapati vesāliko bhagavantaṁ etadavoca:   Then Ugga went up to the Buddha, bowed, sat down to one side, and said to him,  
Atha kho uggo devaputto abhikkantāya rattiyā abhikkantavaṇṇo kevalakappaṁ jetavanaṁ obhāsetvā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ aṭṭhāsi. Ekamantaṁ ṭhitaṁ kho uggaṁ devaputtaṁ bhagavā etadavoca:  
Then, late at night, the glorious god Ugga, lighting up the entire Jeta’s Grove, went up to the Buddha, bowed, and stood to one side. The Buddha said to him,  

an5.49bhagavantaṁ1Pi En Ru dhamma

Atha kho rājā pasenadi kosalo yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi.   Then King Pasenadi of Kosala went up to the Buddha, bowed, and sat down to one side.  

an5.55bhagavantaṁ1Pi En Ru dhamma

Atha kho sambahulā bhikkhū yena bhagavā tenupasaṅkamiṁsu; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdiṁsu. Ekamantaṁ nisinnā kho te bhikkhū bhagavantaṁ etadavocuṁ:   Then several mendicants went up to the Buddha, bowed, sat down to one side, and told him what had happened.  

an5.56bhagavantaṁ3Pi En Ru dhamma

Atha kho so bhikkhu taṁ saddhivihārikaṁ bhikkhuṁ ādāya yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho so bhikkhu bhagavantaṁ etadavoca:   Then that mendicant took his pupil to the Buddha, bowed, sat down to one side, and said to him,  
Atha kho so bhikkhu bhagavatā iminā ovādena ovadito uṭṭhāyāsanā bhagavantaṁ abhivādetvā padakkhiṇaṁ katvā pakkāmi.  
When that mendicant had been given this advice by the Buddha, he got up from his seat, bowed, and respectfully circled the Buddha, keeping him on his right, before leaving.  
Atha kho so bhikkhu taṁ saddhivihārikaṁ bhikkhuṁ ādāya yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho so bhikkhu bhagavantaṁ etadavoca:  
Then that mendicant took his pupil to the Buddha, bowed, sat down to one side, and said to him,  

an5.58bhagavantaṁ2Pi En Ru dhamma

disvāna sajjāni dhanūni nikkhipitvā kukkurasaṅghaṁ ekamantaṁ uyyojetvā yena bhagavā tenupasaṅkamiṁsu; upasaṅkamitvā bhagavantaṁ abhivādetvā tuṇhībhūtā tuṇhībhūtā pañjalikā bhagavantaṁ payirupāsanti.   When they saw him, they put down their strung bows, tied their hounds up to one side, and went up to him. They bowed and silently paid homage to the Buddha with joined palms.  
disvā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi.  
Seeing this, he went up to the Buddha, bowed, sat down to one side,  

an5.73bhagavantaṁ1Pi En Ru dhamma

Atha kho aññataro bhikkhu yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho so bhikkhu bhagavantaṁ etadavoca:   Then a mendicant went up to the Buddha, bowed, sat down to one side, and said to him:  

an5.74bhagavantaṁ1Pi En Ru dhamma

Atha kho aññataro bhikkhu yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho so bhikkhu bhagavantaṁ etadavoca:   Then a mendicant went up to the Buddha, bowed, sat down to one side, and said to him:  

an5.100bhagavantaṁ1Pi En Ru dhamma

Atha kho āyasmā mahāmoggallāno yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho āyasmā mahāmoggallāno bhagavantaṁ etadavoca:   Then Mahāmoggallāna went up to the Buddha, bowed, sat down to one side, and told him what had happened.  

an5.106bhagavantaṁ1Pi En Ru dhamma

Atha kho āyasmā ānando yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho āyasmā ānando bhagavantaṁ etadavoca:   Then Venerable Ānanda went up to the Buddha, bowed, sat down to one side, and said to him,  

an5.114bhagavantaṁ1Pi En Ru dhamma

Atha kho āyasmā ānando yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinnaṁ kho āyasmantaṁ ānandaṁ bhagavā etadavoca:   Then Venerable Ānanda went up to the Buddha, bowed, and sat down to one side. The Buddha said to him:  

an5.143bhagavantaṁ1Pi En Ru dhamma

Atha kho te licchavī yena bhagavā tenupasaṅkamiṁsu; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ aṭṭhaṁsu. Ekamantaṁ ṭhitā kho te licchavī bhagavantaṁ etadavocuṁ:   Then those Licchavis went up to the Buddha, bowed, stood to one side, and said to him,  

an5.159bhagavantaṁ1Pi En Ru dhamma

Disvā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho āyasmā ānando bhagavantaṁ etadavoca:   went up to the Buddha, bowed, sat down to one side, and said to him:  

an5.166bhagavantaṁ1Pi En Ru dhamma

Atha kho āyasmā sāriputto yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi.   Then Sāriputta went up to the Buddha, bowed, sat down to one side,  

an5.174bhagavantaṁ1Pi En Ru dhamma

Atha kho anāthapiṇḍiko gahapati yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinnaṁ kho anāthapiṇḍikaṁ gahapatiṁ bhagavā etadavoca:   Then the householder Anāthapiṇḍika went up to the Buddha, bowed, and sat down to one side. The Buddha said to him:  

an5.176bhagavantaṁ1Pi En Ru dhamma

Atha kho anāthapiṇḍiko gahapati pañcamattehi upāsakasatehi parivuto yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinnaṁ kho anāthapiṇḍikaṁ gahapatiṁ bhagavā etadavoca:   Then the householder Anāthapiṇḍika, escorted by around five hundred lay followers, went up to the Buddha, bowed, and sat down to one side. The Buddha said to him:  

an5.179bhagavantaṁ1Pi En Ru dhamma

Atha kho anāthapiṇḍiko gahapati pañcamattehi upāsakasatehi parivuto yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi.   Then the householder Anāthapiṇḍika, escorted by around five hundred lay followers, went up to the Buddha, bowed, and sat down to one side.  

an5.201bhagavantaṁ1Pi En Ru dhamma

Atha kho āyasmā kimilo yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho āyasmā kimilo bhagavantaṁ etadavoca:   Then Venerable Kimbila went up to the Buddha, bowed, sat down to one side, and said to him:  

an6.10bhagavantaṁ1Pi En Ru dhamma

Atha kho mahānāmo sakko yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno, kho mahānāmo sakko bhagavantaṁ etadavoca:   Then Mahānāma the Sakyan went up to the Buddha, bowed, sat down to one side, and said to him:  

an6.16bhagavantaṁ1Pi En Ru dhamma

Atha kho nakulapitā gahapati gilānā vuṭṭhito aciravuṭṭhito gelaññā daṇḍamolubbha yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinnaṁ kho nakulapitaraṁ gahapatiṁ bhagavā etadavoca:   Soon after recovering, leaning on a staff he went to the Buddha, bowed, and sat down to one side. The Buddha said to him:  

an6.17bhagavantaṁ2Pi En Ru dhamma

Āyasmāpi kho sāriputto sāyanhasamayaṁ paṭisallānā vuṭṭhito yenupaṭṭhānasālā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi.   Venerable Sāriputta also came out of retreat, went to the assembly hall, bowed to the Buddha and sat down to one side.  
āyasmāpi kho ānando sāyanhasamayaṁ paṭisallānā vuṭṭhito yenupaṭṭhānasālā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi.  
and Ānanda did the same.  

an6.21bhagavantaṁ2Pi En Ru dhamma

Atha kho aññatarā devatā abhikkantāya rattiyā abhikkantavaṇṇā kevalakappaṁ pokkharaṇiyaṁ obhāsetvā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ aṭṭhāsi. Ekamantaṁ ṭhitā kho sā devatā bhagavantaṁ etadavoca:   Then, late at night, a glorious deity, lighting up the entire lotus pond, went up to the Buddha, bowed, stood to one side, and said to him,  
Atha kho sā devatā “samanuñño me satthā”ti bhagavantaṁ abhivādetvā padakkhiṇaṁ katvā tatthevantaradhāyi.  
Then that deity, knowing that the teacher approved, bowed, and respectfully circled the Buddha, keeping him on his right, before vanishing right there.  

an6.27bhagavantaṁ1Pi En Ru dhamma

Atha kho aññataro bhikkhu yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho so bhikkhu bhagavantaṁ etadavoca:   Then a mendicant went up to the Buddha, bowed, sat down to one side, and said to him:  

an6.32bhagavantaṁ2Pi En Ru dhamma

Atha kho aññatarā devatā abhikkantāya rattiyā abhikkantavaṇṇā kevalakappaṁ jetavanaṁ obhāsetvā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ aṭṭhāsi. Ekamantaṁ ṭhitā kho sā devatā bhagavantaṁ etadavoca:   Then, late at night, a glorious deity, lighting up the entire Jeta’s Grove, went up to the Buddha, bowed, stood to one side, and said to him:  
Atha kho sā devatā “samanuñño me satthā”ti bhagavantaṁ abhivādetvā padakkhiṇaṁ katvā tatthevantaradhāyi.  
Then that deity, knowing that the teacher approved, bowed, and respectfully circled the Buddha, keeping him on his right, before vanishing right there.  

an6.40bhagavantaṁ1Pi En Ru dhamma

Atha kho āyasmā kimilo yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho āyasmā kimilo bhagavantaṁ etadavoca:   Then Venerable Kimbila went up to the Buddha, bowed, sat down to one side, and said to him:  

an6.44bhagavantaṁ1Pi En Ru dhamma

Atha kho āyasmā ānando pacchābhattaṁ piṇḍapātapaṭikkanto yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho āyasmā ānando bhagavantaṁ etadavoca:   После приёма пищи, вернувшись с хождения за подаяниями, он отправился к Благословенному, поклонился ему, сел рядом, и сказал:  
Then after the meal, on his return from almsround, Ānanda went to the Buddha, bowed, sat down to one side, and told him what had happened.  

an6.49bhagavantaṁ3Pi En Ru dhamma

Atha kho āyasmā ca khemo āyasmā ca sumano yena bhagavā tenupasaṅkamiṁsu; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdiṁsu. Ekamantaṁ nisinno kho āyasmā khemo bhagavantaṁ etadavoca:   Then they went up to the Buddha, bowed, and sat down to one side. Venerable Khema said to the Buddha:  
Atha kho āyasmā khemo “samanuñño me satthā”ti uṭṭhāyāsanā bhagavantaṁ abhivādetvā padakkhiṇaṁ katvā pakkāmi.  
Then Khema, knowing that the teacher approved, got up from his seat, bowed, and respectfully circled the Buddha, keeping him on his right, before leaving.  
Atha kho āyasmā sumano “samanuñño me satthā”ti uṭṭhāyāsanā bhagavantaṁ abhivādetvā padakkhiṇaṁ katvā pakkāmi.  
Then Sumana, knowing that the teacher approved, got up from his seat, bowed, and respectfully circled the Buddha, keeping him on his right, before leaving.  

an6.54bhagavantaṁ1Pi En Ru dhamma

Anupubbena yena rājagahaṁ gijjhakūṭo pabbato yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinnaṁ kho āyasmantaṁ dhammikaṁ bhagavā etadavoca:   Eventually he came to Rājagaha and the Vulture’s Peak. He went up to the Buddha, bowed, and sat down to one side. The Buddha said to him,  

an6.55bhagavantaṁ2Pi En Ru dhamma

Āyasmāpi kho soṇo bhagavantaṁ abhivādetvā ekamantaṁ nisīdi.   Soṇa bowed to the Buddha and sat down to one side.  
Atha kho āyasmā soṇo yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho āyasmā soṇo bhagavantaṁ etadavoca:  
Then Soṇa went up to the Buddha, bowed, sat down to one side, and said to him:  

an6.56bhagavantaṁ2Pi En Ru dhamma

Atha kho āyasmā ānando yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho āyasmā ānando bhagavantaṁ etadavoca:   Then Venerable Ānanda went up to the Buddha, bowed, sat down to one side, and said to him:  
Atha kho āyasmā ānando yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho āyasmā ānando bhagavantaṁ etadavoca:  
Then Venerable Ānanda went up to the Buddha, bowed, sat down to one side, and said to him,  

an6.57bhagavantaṁ1Pi En Ru dhamma

Atha kho āyasmā ānando yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho āyasmā ānando bhagavantaṁ etadavoca:   Then Venerable Ānanda went up to the Buddha, bowed, sat down to one side, and said to him:  

an6.59bhagavantaṁ1Pi En Ru dhamma

Atha kho dārukammiko gahapati yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinnaṁ kho dārukammikaṁ gahapatiṁ bhagavā etadavoca:   Then the householder Dārukammika went up to the Buddha, bowed, and sat down to one side. The Buddha said to him,  

an6.60bhagavantaṁ1Pi En Ru dhamma

Atha kho cittassa hatthisāriputtassa sahāyakā bhikkhū yena bhagavā tenupasaṅkamiṁsu; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdiṁsu. Ekamantaṁ nisinnā kho te bhikkhū bhagavantaṁ etadavocuṁ:   Then the mendicants who were Citta Hatthisāriputta’s companions went up to the Buddha, bowed, sat down to one side, and said to him,  

an6.61bhagavantaṁ1Pi En Ru dhamma

Atha kho therā bhikkhū yena bhagavā tenupasaṅkamiṁsu; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdiṁsu.   Then those senior mendicants went up to the Buddha, bowed, sat down to one side,  

an6.62bhagavantaṁ1Pi En Ru dhamma

Atha kho āyasmā ānando yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho āyasmā ānando bhagavantaṁ etadavoca:   Then Venerable Ānanda went up to the Buddha, bowed, sat down to one side, and told him what had happened.  

an6.69bhagavantaṁ3Pi En Ru dhamma

Atha kho aññatarā devatā abhikkantāya rattiyā abhikkantavaṇṇā kevalakappaṁ jetavanaṁ obhāsetvā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ aṭṭhāsi. Ekamantaṁ ṭhitā kho sā devatā bhagavantaṁ etadavoca:   Then, late at night, a glorious deity, lighting up the entire Jeta’s Grove, went up to the Buddha, bowed, stood to one side, and said to him:  
Atha kho sā devatā “samanuñño me satthā”ti bhagavantaṁ abhivādetvā padakkhiṇaṁ katvā tatthevantaradhāyi.  
Then that deity, knowing that the teacher approved, bowed, and respectfully circled the Buddha, keeping him on his right, before vanishing right there.  
Evaṁ vutte āyasmā sāriputto bhagavantaṁ abhivādetvā etadavoca:  
When he said this, Venerable Sāriputta said to the Buddha:  

an7.7bhagavantaṁ1Pi En Ru dhamma

Atha kho uggo rājamahāmatto yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho uggo rājamahāmatto bhagavantaṁ etadavoca:   Then Ugga the government minister went up to the Buddha, bowed, sat down to one side, and said to him,  

an7.21bhagavantaṁ1Pi En Ru dhamma

Atha kho sambahulā licchavī yena bhagavā tenupasaṅkamiṁsu; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdiṁsu. Ekamantaṁ nisinne kho te licchavī bhagavā etadavoca:   Then several Licchavis went up to the Buddha, bowed, sat down to one side, and the Buddha said to these Licchavis:  

an7.32bhagavantaṁ2Pi En Ru dhamma

Atha kho aññatarā devatā abhikkantāya rattiyā abhikkantavaṇṇā kevalakappaṁ jetavanaṁ obhāsetvā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ aṭṭhāsi. Ekamantaṁ ṭhitā kho sā devatā bhagavantaṁ etadavoca:   Then, late at night, a glorious deity, lighting up the entire Jeta’s Grove, went up to the Buddha, bowed, stood to one side, and said to him:  
Atha kho sā devatā “samanuñño me satthā”ti bhagavantaṁ abhivādetvā padakkhiṇaṁ katvā tatthevantaradhāyi.  
Then that deity, knowing that the teacher approved, bowed and respectfully circled the Buddha, keeping him on his right, before vanishing right there.  

an7.42bhagavantaṁ1Pi En Ru dhamma

Atha kho āyasmā sāriputto sāvatthiyaṁ piṇḍāya caritvā pacchābhattaṁ piṇḍapātapaṭikkanto yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho āyasmā sāriputto bhagavantaṁ etadavoca:   Then Sāriputta wandered for alms in Sāvatthī. After the meal, on his return from almsround, he went to the Buddha, bowed, sat down to one side, and told him what had happened, adding:  

an7.43bhagavantaṁ1Pi En Ru dhamma

Atha kho āyasmā ānando kosambiyaṁ piṇḍāya caritvā pacchābhattaṁ piṇḍapātapaṭikkanto yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho āyasmā ānando bhagavantaṁ etadavoca:   Then Ānanda wandered for alms in Kosambī. After the meal, on his return from almsround, he went to the Buddha, bowed, sat down to one side, and told him what had happened, adding:  

an7.52bhagavantaṁ1Pi En Ru dhamma

Atha kho āyasmā sāriputto tehi campeyyakehi upāsakehi saddhiṁ yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho āyasmā sāriputto bhagavantaṁ etadavoca:   Then they went together with Sāriputta to the Buddha, bowed, and sat down to one side. Sāriputta said to the Buddha:  

an7.54bhagavantaṁ1Pi En Ru dhamma

Atha kho aññataro bhikkhu yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho so bhikkhu bhagavantaṁ etadavoca:   Then a mendicant went up to the Buddha, bowed, sat down to one side, and said to him:  

an7.56bhagavantaṁ3Pi En Ru dhamma

Atha kho dve devatā abhikkantāya rattiyā abhikkantavaṇṇā kevalakappaṁ gijjhakūṭaṁ obhāsetvā yena bhagavā tenupasaṅkamiṁsu; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ aṭṭhaṁsu. Ekamantaṁ ṭhitā kho ekā devatā bhagavantaṁ etadavoca:   Then, late at night, two glorious deities, lighting up the entire Vulture’s Peak, went up to the Buddha, bowed, and stood to one side. One deity said to him,  
Atha kho tā devatā “samanuñño satthā”ti bhagavantaṁ abhivādetvā padakkhiṇaṁ katvā tatthevantaradhāyiṁsu.  
Then those deities, knowing that the teacher approved, bowed and respectfully circled the Buddha, keeping him on his right, before vanishing right there.  
Atha kho āyasmā mahāmoggallāno yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi.  
Then Mahāmoggallāna went up to the Buddha, bowed, sat down to one side,  

an7.57bhagavantaṁ1Pi En Ru dhamma

Atha kho sīho senāpati yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho sīho senāpati bhagavantaṁ etadavoca:   Then General Sīha went up to the Buddha, bowed, sat down to one side, and said to him:  

an7.59bhagavantaṁ1Pi En Ru dhamma

Atha kho āyasmā kimilo yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho āyasmā kimilo bhagavantaṁ etadavoca:   Then Venerable Kimbila went up to the Buddha, bowed, sat down to one side, and said to him:  

an7.63bhagavantaṁ2Pi En Ru dhamma

Atha kho anāthapiṇḍiko gahapati yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinnaṁ kho anāthapiṇḍikaṁ gahapatiṁ bhagavā etadavoca:   Then the householder Anāthapiṇḍika went up to the Buddha, bowed, and sat down to one side. The Buddha said to him,  
“Evaṁ, bhante”ti kho sujātā gharasuṇhā bhagavato paṭissutvā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinnaṁ kho sujātaṁ gharasuṇhaṁ bhagavā etadavoca:  
“Yes, sir,” she replied. She went up to the Buddha, bowed, and sat down to one side. The Buddha said to her:  

an7.70bhagavantaṁ1Pi En Ru dhamma

Atha kho āyasmā sāriputto sāyanhasamayaṁ paṭisallānā vuṭṭhito yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho āyasmā sāriputto bhagavantaṁ etadavoca:   Then in the late afternoon, Sāriputta came out of retreat and went to the Buddha. He bowed, sat down to one side, and told the Buddha of his thoughts while on retreat.  

an7.83bhagavantaṁ1Pi En Ru dhamma

Atha kho āyasmā upāli yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho āyasmā upāli bhagavantaṁ etadavoca:   Then Venerable Upāli went up to the Buddha, bowed, sat down to one side, and said to him:  

an8.12bhagavantaṁ2Pi En Ru dhamma

Atha kho sīho senāpati yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho sīho senāpati bhagavantaṁ etadavoca:   Then General Sīha went up to the Buddha, bowed, sat down to one side, and said to him:  
Atha kho sīho senāpati bhagavato adhivāsanaṁ viditvā uṭṭhāyāsanā bhagavantaṁ abhivādetvā padakkhiṇaṁ katvā pakkāmi.  
Then, knowing that the Buddha had consented, Sīha got up from his seat, bowed, and respectfully circled the Buddha, keeping him on his right, before leaving.  

an8.19bhagavantaṁ1Pi En Ru dhamma

Atha kho pahārādo asurindo yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ aṭṭhāsi. Ekamantaṁ ṭhitaṁ kho pahārādaṁ asurindaṁ bhagavā etadavoca:   Then Pahārāda, lord of titans, went up to the Buddha, bowed, and stood to one side. The Buddha said to him,  

an8.21bhagavantaṁ1Pi En Ru dhamma

Atha kho so bhikkhu pacchābhattaṁ piṇḍapātapaṭikkanto yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi.   Then after the meal, on his return from almsround, he went to the Buddha, bowed, and sat down to one side.  

an8.22bhagavantaṁ1Pi En Ru dhamma

Atha kho so bhikkhu pacchābhattaṁ piṇḍapātapaṭikkanto yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi.   Then after the meal, on his return from almsround, he went to the Buddha, bowed, and sat down to one side.  

an8.23bhagavantaṁ1Pi En Ru dhamma

Atha kho so bhikkhu pacchābhattaṁ piṇḍapātapaṭikkanto yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho so bhikkhu bhagavantaṁ etadavoca:   Then after the meal, on his return from almsround, he went to the Buddha, bowed, sat down to one side, and told him of what he had discussed with the householder Hatthaka. The Buddha said:  

an8.24bhagavantaṁ2Pi En Ru dhamma

Atha kho hatthako āḷavako pañcamattehi upāsakasatehi parivuto yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinnaṁ kho hatthakaṁ āḷavakaṁ bhagavā etadavoca:   Then the householder Hatthaka of Āḷavī, escorted by around five hundred lay followers, went up to the Buddha, bowed, and sat down to one side. The Buddha said to Hatthaka:  
Atha kho hatthako āḷavako bhagavatā dhammiyā kathāya sandassito samādapito samuttejito sampahaṁsito uṭṭhāyāsanā bhagavantaṁ abhivādetvā padakkhiṇaṁ katvā pakkāmi.  
Then the Buddha educated, encouraged, fired up, and inspired Hatthaka of Āḷavī with a Dhamma talk, after which he got up from his seat, bowed, and respectfully circled the Buddha before leaving.  

an8.25bhagavantaṁ1Pi En Ru dhamma

Atha kho mahānāmo sakko yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho mahānāmo sakko bhagavantaṁ etadavoca:   Then Mahānāma the Sakyan went up to the Buddha, bowed, sat down to one side, and said to him:  

an8.26bhagavantaṁ1Pi En Ru dhamma

Atha kho jīvako komārabhacco yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho jīvako komārabhacco bhagavantaṁ etadavoca:   Then Jīvaka Komārabhacca went up to the Buddha, bowed, sat down to one side, and said to him,  

an8.28bhagavantaṁ1Pi En Ru dhamma

Atha kho āyasmā sāriputto yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinnaṁ kho āyasmantaṁ sāriputtaṁ bhagavā etadavoca:   Then Venerable Sāriputta went up to the Buddha, bowed, and sat down to one side. The Buddha said to him:  

an8.30bhagavantaṁ1Pi En Ru dhamma

Āyasmāpi kho anuruddho bhagavantaṁ abhivādetvā ekamantaṁ nisīdi.   Anuruddha bowed to the Buddha and sat down to one side.  

an8.43bhagavantaṁ1Pi En Ru dhamma

Atha kho visākhā migāramātā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinnaṁ kho visākhaṁ migāramātaraṁ bhagavā etadavoca:   Then Visākhā, Migāra’s mother, went up to the Buddha, bowed, and sat down to one side. The Buddha said to her:  

an8.44bhagavantaṁ1Pi En Ru dhamma

Atha kho vāseṭṭho upāsako yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinnaṁ kho vāseṭṭhaṁ upāsakaṁ bhagavā etadavoca:   Then the layman Vāseṭṭha went up to the Buddha, bowed, and sat down to one side. The Buddha said to him:  

an8.45bhagavantaṁ1Pi En Ru dhamma

Atha kho bojjhā upāsikā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinnaṁ kho bojjhaṁ upāsikaṁ bhagavā etadavoca:   Then the laywoman Bojjhā went up to the Buddha, bowed, and sat down to one side. The Buddha said to her:  

an8.46bhagavantaṁ1Pi En Ru dhamma

Atha kho āyasmā anuruddho sāyanhasamayaṁ paṭisallānā vuṭṭhito yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho āyasmā anuruddho bhagavantaṁ etadavoca:   Then in the late afternoon, Anuruddha came out of retreat and went to the Buddha, bowed, sat down to one side, and told him what had happened, adding:  

an8.51bhagavantaṁ4Pi En Ru dhamma

Atha kho mahāpajāpatī gotamī yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ aṭṭhāsi. Ekamantaṁ ṭhitā kho mahāpajāpatī gotamī bhagavantaṁ etadavoca:   Then Mahāpajāpati Gotamī went up to the Buddha, bowed, stood to one side, and said to him:  
Atha kho mahāpajāpatī gotamī “na bhagavā anujānāti mātugāmassa tathāgatappavedite dhammavinaye agārasmā anagāriyaṁ pabbajjan”ti dukkhī dummanā assumukhī rudamānā bhagavantaṁ abhivādetvā padakkhiṇaṁ katvā pakkāmi.  
Then Mahāpajāpati Gotamī thought, “The Buddha does not permit females to go forth.” Miserable and sad, weeping, with a tearful face, she bowed, and respectfully circled the Buddha, keeping him on her right, before leaving.  
Atha kho āyasmā ānando yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho āyasmā ānando bhagavantaṁ etadavoca:  
Then Venerable Ānanda went up to the Buddha, bowed, sat down to one side, and said to him:  
Atha kho āyasmā ānando yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho āyasmā ānando bhagavantaṁ etadavoca:  
Then Venerable Ānanda went up to the Buddha, bowed, sat down to one side, and said to the Buddha:  

an8.52bhagavantaṁ1Pi En Ru dhamma

Atha kho āyasmā ānando yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho āyasmā ānando bhagavantaṁ etadavoca:   Then Venerable Ānanda went up to the Buddha, bowed, sat down to one side, and said to the Buddha:  

an8.53bhagavantaṁ1Pi En Ru dhamma

Atha kho mahāpajāpatī gotamī yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ aṭṭhāsi. Ekamantaṁ ṭhitā kho sā mahāpajāpatī gotamī bhagavantaṁ etadavoca:   Then Mahāpajāpati Gotamī went up to the Buddha, bowed, stood to one side, and said to him:  

an8.54bhagavantaṁ1Pi En Ru dhamma

Atha kho dīghajāṇu koliyaputto yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho dīghajāṇu koliyaputto bhagavantaṁ etadavoca:   Then Dīghajāṇu the Koliyan went up to the Buddha, bowed, sat down to one side, and said to the Buddha:  

an8.63bhagavantaṁ1Pi En Ru dhamma

Atha kho so bhikkhu bhagavatā iminā ovādena ovadito uṭṭhāyāsanā bhagavantaṁ abhivādetvā padakkhiṇaṁ katvā pakkāmi.   When that mendicant had been given this advice by the Buddha, he got up from his seat, bowed, and respectfully circled the Buddha, keeping him on his right, before leaving.  

an8.70bhagavantaṁ2Pi En Ru dhamma

“Evaṁ, bhante”ti kho āyasmā ānando bhagavato paṭissutvā uṭṭhāyāsanā bhagavantaṁ abhivādetvā padakkhiṇaṁ katvā bhagavato avidūre aññatarasmiṁ rukkhamūle nisīdi.   “Yes, sir,” replied Ānanda. He rose from his seat, bowed, and respectfully circled the Buddha, keeping him on his right, before sitting at the root of a tree close by.  
Atha kho āyasmā ānando yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho āyasmā ānando bhagavantaṁ etadavoca:  
Then Venerable Ānanda went up to the Buddha, bowed, sat down to one side, and said to him,  

an8.82bhagavantaṁ1Pi En Ru dhamma

Atha kho āyasmā puṇṇiyo yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho āyasmā puṇṇiyo bhagavantaṁ etadavoca:   Then Venerable Puṇṇiya went up to the Buddha, bowed, sat down to one side, and said to him:  

an9.3bhagavantaṁ4Pi En Ru dhamma

Atha kho āyasmā meghiyo yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ aṭṭhāsi. Ekamantaṁ ṭhito kho āyasmā meghiyo bhagavantaṁ etadavoca:   Then Venerable Meghiya went up to the Buddha, bowed, stood to one side, and said to him,  
Atha kho āyasmā meghiyo yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho āyasmā meghiyo bhagavantaṁ etadavoca:  
Then Venerable Meghiya went up to the Buddha, bowed, sat down to one side, and told him what had happened, adding,  
Atha kho āyasmā meghiyo uṭṭhāyāsanā bhagavantaṁ abhivādetvā padakkhiṇaṁ katvā yena taṁ ambavanaṁ tenupasaṅkami; upasaṅkamitvā taṁ ambavanaṁ ajjhogāhetvā aññatarasmiṁ rukkhamūle divāvihāraṁ nisīdi.  
Then Meghiya got up from his seat, bowed, and respectfully circled the Buddha, keeping him on his right. Then he went to that mango grove, and, having plunged deep into it, sat at the root of a certain tree for the day’s meditation.  
Atha kho āyasmā meghiyo yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho āyasmā meghiyo bhagavantaṁ etadavoca:  
Then Venerable Meghiya went up to the Buddha, bowed, sat down to one side, and told him what had happened.  

an9.11bhagavantaṁ3Pi En Ru dhamma

Atha kho āyasmā sāriputto yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho āyasmā sāriputto bhagavantaṁ etadavoca:   Then Venerable Sāriputta went up to the Buddha, bowed, sat down to one side, and said to him,  
Atha kho āyasmā sāriputto uṭṭhāyāsanā bhagavantaṁ abhivādetvā padakkhiṇaṁ katvā pakkāmi.  
Then Sāriputta got up from his seat, bowed, and respectfully circled the Buddha, keeping him on his right, before leaving.  
Atha kho āyasmā sāriputto yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinnaṁ kho āyasmantaṁ sāriputtaṁ bhagavā etadavoca:  
Then Venerable Sāriputta went up to the Buddha, bowed, and sat down to one side. The Buddha said to him:  

an9.12bhagavantaṁ1Pi En Ru dhamma

Atha kho āyasmā sāriputto sāvatthiyaṁ piṇḍāya caritvā pacchābhattaṁ piṇḍapātapaṭikkanto yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho āyasmā sāriputto bhagavantaṁ etadavoca:   Then Sāriputta wandered for alms in Sāvatthī. After the meal, on his return from almsround, he went to the Buddha, bowed, sat down to one side, and told him what had happened.  

an9.20bhagavantaṁ1Pi En Ru dhamma

Atha kho anāthapiṇḍiko gahapati yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinnaṁ kho anāthapiṇḍikaṁ gahapatiṁ bhagavā etadavoca:   Then the householder Anāthapiṇḍika went up to the Buddha, bowed, and sat down to one side. The Buddha said to him,  

an9.27bhagavantaṁ1Pi En Ru dhamma

Atha kho anāthapiṇḍiko gahapati yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinnaṁ kho anāthapiṇḍikaṁ gahapatiṁ bhagavā etadavoca:   Then the householder Anāthapiṇḍika went up to the Buddha, bowed, and sat down to one side. The Buddha said to him:  

an9.41bhagavantaṁ1Pi En Ru dhamma

Atha kho āyasmā ānando tapussena gahapatinā saddhiṁ yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho āyasmā ānando bhagavantaṁ etadavoca:   Then Ānanda together with Tapussa went to the Buddha, bowed, and sat down to one side. Ānanda told him what had happened.  

an10.1bhagavantaṁ1Pi En Ru dhamma

Atha kho āyasmā ānando yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho āyasmā ānando bhagavantaṁ etadavoca:   Then Venerable Ānanda went up to the Buddha, bowed, sat down to one side, and said to him:  

an10.22bhagavantaṁ1Pi En Ru dhamma

Atha kho āyasmā ānando yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinnaṁ kho āyasmantaṁ ānandaṁ bhagavā etadavoca:   Then Venerable Ānanda went up to the Buddha, bowed, and sat down to one side. The Buddha said to him:  

an10.27bhagavantaṁ1Pi En Ru dhamma

Atha kho te bhikkhū sāvatthiyaṁ piṇḍāya caritvā pacchābhattaṁ piṇḍapātapaṭikkantā yena bhagavā tenupasaṅkamiṁsu; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdiṁsu. Ekamantaṁ nisinnā kho te bhikkhū bhagavantaṁ etadavocuṁ:   Then, after the meal, when they returned from almsround, they went up to the Buddha, bowed, sat down to one side, and told him what had happened.  

an10.28bhagavantaṁ1Pi En Ru dhamma

“Evaṁ, ayye”ti kho kajaṅgalakā upāsakā kajaṅgalikāya kho bhikkhuniyā bhāsitaṁ abhinanditvā anumoditvā uṭṭhāyāsanā kajaṅgalikaṁ bhikkhuniṁ abhivādetvā padakkhiṇaṁ katvā yena bhagavā tenupasaṅkamiṁsu; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdiṁsu.   “Yes, ma’am,” replied those lay followers, approving and agreeing with what the nun Kajaṅgalikā said. Then they got up from their seat, bowed, and respectfully circled her, keeping her on their right. Then they went to the Buddha, bowed, sat down to one side,  

an10.30bhagavantaṁ1Pi En Ru dhamma

Atha kho rājā pasenadi kosalo uṭṭhāyāsanā bhagavantaṁ abhivādetvā padakkhiṇaṁ katvā pakkāmīti.   Then King Pasenadi got up from his seat, bowed, and respectfully circled the Buddha, keeping him on his right, before leaving.  

an10.31bhagavantaṁ1Pi En Ru dhamma

Atha kho āyasmā upāli yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho āyasmā upāli bhagavantaṁ etadavoca:   Then Venerable Upāli went up to the Buddha, bowed, sat down to one side, and said to him:  

an10.39bhagavantaṁ1Pi En Ru dhamma

Atha kho āyasmā ānando yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho āyasmā ānando bhagavantaṁ etadavoca:   Then Venerable Ānanda went up to the Buddha, bowed, sat down to one side, and said to the Buddha:  

an10.41bhagavantaṁ1Pi En Ru dhamma

Atha kho āyasmā upāli yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho āyasmā upāli bhagavantaṁ etadavoca:   Then Venerable Upāli went up to the Buddha, bowed, sat down to one side, and said to him:  

an10.46bhagavantaṁ1Pi En Ru dhamma

Atha kho sambahulā sakkā upāsakā tadahuposathe yena bhagavā tenupasaṅkamiṁsu; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdiṁsu. Ekamantaṁ nisinne kho sakke upāsake bhagavā etadavoca:   Тогда же множество мирских последователей Сакьев, в ту упосатху подошли к Благословенному; подойдя, поприветствовав Благословенного, они сели с одной стороны. С одной стороны севшим же Сакьям мирским последователям Благословенный сказал так:  
Then on the sabbath several Sakyan lay followers went up to the Buddha, bowed, and sat down to one side. The Buddha said to them:  

an10.47bhagavantaṁ1Pi En Ru dhamma

Atha kho mahāli licchavi yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho mahāli licchavi bhagavantaṁ etadavoca:   Then Mahāli the Licchavi went up to the Buddha, bowed, sat down to one side, and said to him:  

an10.60bhagavantaṁ1Pi En Ru dhamma

Atha kho āyasmā ānando yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho āyasmā ānando bhagavantaṁ etadavoca:   Then Venerable Ānanda went up to the Buddha, bowed, sat down to one side, and said to him:  

an10.75bhagavantaṁ1Pi En Ru dhamma

Atha kho āyasmā ānando pacchābhattaṁ piṇḍapātapaṭikkanto yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho āyasmā ānando bhagavantaṁ etadavoca:   Then after the meal, on his return from almsround, Ānanda went to the Buddha, bowed, sat down to one side, and told him what had happened.  

an10.81bhagavantaṁ1Pi En Ru dhamma

Atha kho āyasmā vāhano yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho āyasmā vāhano bhagavantaṁ etadavoca:   Then Venerable Bāhuna went up to the Buddha, bowed, sat down to one side, and said to him:  

an10.82bhagavantaṁ1Pi En Ru dhamma

Atha kho āyasmā ānando yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinnaṁ kho āyasmantaṁ ānandaṁ bhagavā etadavoca:   Then Venerable Ānanda went up to the Buddha, bowed, and sat down to one side. The Buddha said to him:  

an10.83bhagavantaṁ1Pi En Ru dhamma

Atha kho āyasmā puṇṇiyo yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho āyasmā puṇṇiyo bhagavantaṁ etadavoca:   Then Venerable Puṇṇiya went up to the Buddha, bowed, sat down to one side, and said to him:  

an10.89bhagavantaṁ4Pi En Ru dhamma

Atha kho kokāliko bhikkhu yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho kokāliko bhikkhu bhagavantaṁ etadavoca:   Then the mendicant Kokālika went up to the Buddha, bowed, sat down to one side, and said to him,  
Atha kho kokāliko bhikkhu uṭṭhāyāsanā bhagavantaṁ abhivādetvā padakkhiṇaṁ katvā pakkāmi.  
Then Kokālika got up from his seat, bowed, and respectfully circled the Buddha, keeping him on his right, before leaving.  
Atha kho brahmā sahampati abhikkantāya rattiyā abhikkantavaṇṇo kevalakappaṁ jetavanaṁ obhāsetvā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ aṭṭhāsi. Ekamantaṁ ṭhito kho brahmā sahampati bhagavantaṁ etadavoca:  
Then, late at night, the beautiful Brahmā Sahampati, lighting up the entire Jeta’s Grove, went up to the Buddha, bowed, stood to one side, and said to him,  
Idaṁ vatvā bhagavantaṁ abhivādetvā padakkhiṇaṁ katvā tatthevantaradhāyi.  
Then he bowed and respectfully circled the Buddha, keeping him on his right side, before vanishing right there.  

an10.90bhagavantaṁ1Pi En Ru dhamma

Atha kho āyasmā sāriputto yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinnaṁ kho āyasmantaṁ sāriputtaṁ bhagavā etadavoca:   Then Venerable Sāriputta went up to the Buddha, bowed, and sat down to one side. The Buddha said to him:  

an10.91bhagavantaṁ1Pi En Ru dhamma

Atha kho anāthapiṇḍiko gahapati yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinnaṁ kho anāthapiṇḍikaṁ gahapatiṁ bhagavā etadavoca:   Then the householder Anāthapiṇḍika went up to the Buddha, bowed, and sat down to one side. Seated to one side, the Buddha said to the householder Anāthapiṇḍika:  

an10.92bhagavantaṁ1Pi En Ru dhamma

Atha kho anāthapiṇḍiko gahapati yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinnaṁ kho anāthapiṇḍikaṁ gahapatiṁ bhagavā etadavoca:   Then the householder Anāthapiṇḍika went up to the Buddha, bowed, and sat down to one side. The Buddha said to him:  

an10.93bhagavantaṁ2Pi En Ru dhamma

Atha kho anāthapiṇḍiko gahapati te paribbājake tuṇhībhūte maṅkubhūte pattakkhandhe adhomukhe pajjhāyante appaṭibhāne viditvā uṭṭhāyāsanā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho anāthapiṇḍiko gahapati yāvatako ahosi tehi aññatitthiyehi paribbājakehi saddhiṁ kathāsallāpo taṁ sabbaṁ bhagavato ārocesi.   Seeing this, Anāthapiṇḍika got up from his seat. He went to the Buddha, bowed, sat down to one side, and informed the Buddha of all they had discussed.  
Atha kho anāthapiṇḍiko gahapati bhagavatā dhammiyā kathāya sandassito samādapito samuttejito sampahaṁsito uṭṭhāyāsanā bhagavantaṁ abhivādetvā padakkhiṇaṁ katvā pakkāmi.  
after which Anāthapiṇḍika got up from his seat, bowed, and respectfully circled the Buddha before leaving.  

an10.94bhagavantaṁ2Pi En Ru dhamma

Atha kho vajjiyamāhito gahapati te paribbājake tuṇhībhūte maṅkubhūte pattakkhandhe adhomukhe pajjhāyante appaṭibhāne viditvā uṭṭhāyāsanā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi.   Seeing this, Vajjiyamāhita got up from his seat. He went to the Buddha, bowed, sat down to one side,  
Atha kho vajjiyamāhito gahapati bhagavatā dhammiyā kathāya sandassito samādapito samuttejito sampahaṁsito uṭṭhāyāsanā bhagavantaṁ abhivādetvā padakkhiṇaṁ katvā pakkāmi.  
After Vajjiyamāhita had been educated, encouraged, fired up, and inspired with a Dhamma talk by the Buddha, he got up from his seat, bowed, and respectfully circled the Buddha before leaving.  

an10.99bhagavantaṁ1Pi En Ru dhamma

Atha kho āyasmā upāli yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho āyasmā upāli bhagavantaṁ etadavoca:   Then Venerable Upāli went up to the Buddha, bowed, sat down to one side, and said to him,  

an10.111bhagavantaṁ1Pi En Ru dhamma

Atha kho aññataro bhikkhu yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho so bhikkhu bhagavantaṁ etadavoca:   Then a mendicant went up to the Buddha, bowed, sat down to one side, and said to him:  

an10.115bhagavantaṁ1Pi En Ru dhamma

“Evamāvuso”ti kho te bhikkhū āyasmato ānandassa bhāsitaṁ abhinanditvā anumoditvā uṭṭhāyāsanā yena bhagavā tenupasaṅkamiṁsu; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdiṁsu. Ekamantaṁ nisinnā kho te bhikkhū bhagavantaṁ etadavocuṁ:   “Yes, reverend,” said those mendicants, approving and agreeing with what Ānanda said. Then they rose from their seats and went to the Buddha, bowed, sat down to one side, and told him what had happened. Then they said:  

an10.172bhagavantaṁ1Pi En Ru dhamma

“Evamāvuso”ti kho te bhikkhū āyasmato mahākaccānassa bhāsitaṁ abhinanditvā anumoditvā uṭṭhāyāsanā yena bhagavā tenupasaṅkamiṁsu; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdiṁsu. Ekamantaṁ nisinnā kho te bhikkhū bhagavantaṁ etadavocuṁ:   “Yes, reverend,” said those mendicants, approving and agreeing with what Mahākaccāna said. Then they rose from their seats and went to the Buddha, bowed, sat down to one side, and told him what had happened. Then they said:  

an10.176bhagavantaṁ1Pi En Ru dhamma

Atha kho cundo kammāraputto yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinnaṁ kho cundaṁ kammāraputtaṁ bhagavā etadavoca:   Then Cunda the smith went to the Buddha, bowed, and sat down to one side. The Buddha said to him,  

an11.1bhagavantaṁ1Pi En Ru dhamma

Atha kho āyasmā ānando yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho āyasmā ānando bhagavantaṁ etadavoca:   Then Venerable Ānanda went up to the Buddha, bowed, sat down to one side, and said to him:  

an11.7bhagavantaṁ2Pi En Ru dhamma

Atha kho āyasmā ānando yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho āyasmā ānando bhagavantaṁ etadavoca:   Then Venerable Ānanda went up to the Buddha, bowed, sat down to one side, and said to him:  
Atha kho āyasmā ānando bhagavato bhāsitaṁ abhinanditvā anumoditvā uṭṭhāyāsanā bhagavantaṁ abhivādetvā padakkhiṇaṁ katvā yenāyasmā sāriputto tenupasaṅkami; upasaṅkamitvā āyasmatā sāriputtena saddhiṁ sammodi.  
And then Ānanda approved and agreed with what the Buddha said. He got up from his seat, bowed, and respectfully circled the Buddha, keeping him on his right. Then he went up to Venerable Sāriputta, and exchanged greetings with him.  

an11.8bhagavantaṁ1Pi En Ru dhamma

Atha kho āyasmā ānando yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho āyasmā ānando bhagavantaṁ etadavoca:   Then Venerable Ānanda went up to the Buddha, bowed, sat down to one side, and said to him:  

an11.9bhagavantaṁ1Pi En Ru dhamma

Atha kho āyasmā saddho yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinnaṁ kho āyasmantaṁ saddhaṁ bhagavā etadavoca:   Then Venerable Sandha went up to the Buddha, bowed, and sat down to one side. The Buddha said to him:  

an11.11bhagavantaṁ1Pi En Ru dhamma

Atha kho mahānāmo sakko yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho mahānāmo sakko bhagavantaṁ etadavoca:   He went up to the Buddha, bowed, sat down to one side, and said to him:  

an11.12bhagavantaṁ1Pi En Ru dhamma

Atha kho mahānāmo sakko yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho mahānāmo sakko bhagavantaṁ etadavoca:   He went up to the Buddha, bowed, sat down to one side, and said to him:  

an11.13bhagavantaṁ1Pi En Ru dhamma

Atha kho nandiyo sakko yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho nandiyo sakko bhagavantaṁ etadavoca:   He went up to the Buddha, bowed, sat down to one side, and said to him:  

an11.14bhagavantaṁ1Pi En Ru dhamma

Atha kho āyasmā subhūti saddhena bhikkhunā saddhiṁ yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinnaṁ kho āyasmantaṁ subhūtiṁ bhagavā etadavoca:   And then Venerable Subhūti together with the mendicant Saddha went up to the Buddha, bowed, and sat down to one side. The Buddha said to him,  

an11.18bhagavantaṁ1Pi En Ru dhamma

Atha kho sambahulā bhikkhū yena bhagavā tenupasaṅkamiṁsu; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdiṁsu. Ekamantaṁ nisinnā kho te bhikkhū bhagavantaṁ etadavocuṁ:   And then several mendicants went up to the Buddha, bowed, sat down to one side, and said to him:  

dn2bhagavantaṁ2Pi En Ru dhamma

Atha kho rājā māgadho ajātasattu vedehiputto bhagavantaṁ abhivādetvā, bhikkhusaṅghassa añjaliṁ paṇāmetvā, ekamantaṁ nisīdi.   И вот царь Магадхи Аджатасатту Ведехипутта, поприветствовав Благостного, подняв сложенные ладони перед толпой монахов, сел в стороне.  
Then the king bowed to the Buddha, raised his joined palms toward the Saṅgha, and sat down to one side.  
Atha kho rājā māgadho ajātasattu vedehiputto bhagavato bhāsitaṁ abhinanditvā anumoditvā uṭṭhāyāsanā bhagavantaṁ abhivādetvā padakkhiṇaṁ katvā pakkāmi.  
И вот царь Магадхи Аджатасатту Ведехипутта, возрадовавшись и удовлетворившись словами Благостного, поднялся с сиденья, приветствовал Благостного и, обойдя [его] с правой стороны, удалился.  
Then the king, having approved and agreed with what the Buddha said, got up from his seat, bowed, and respectfully circled him, keeping him on his right, before leaving.  

dn4bhagavantaṁ2Pi En Ru dhamma

Campeyyakāpi kho brāhmaṇagahapatikā appekacce bhagavantaṁ abhivādetvā ekamantaṁ nisīdiṁsu; appekacce bhagavatā saddhiṁ sammodiṁsu; sammodanīyaṁ kathaṁ sāraṇīyaṁ vītisāretvā ekamantaṁ nisīdiṁsu; appekacce yena bhagavā tenañjaliṁ paṇāmetvā ekamantaṁ nisīdiṁsu; appekacce nāmagottaṁ sāvetvā ekamantaṁ nisīdiṁsu; appekacce tuṇhībhūtā ekamantaṁ nisīdiṁsu.   И некоторые из брахманов-домохозяев Чампы, приветствовав Благостного, сели в стороне; некоторые, обменявшись с Благостным дружескими, дружелюбными словами и почтительным приветствием, сели в стороне; некоторые, со сложенными ладонями поклонившись Благостному, сели в стороне; некоторые назвав [свое] имя и род, сели в стороне; некоторые, оставаясь безмолвными, сели в стороне.  
Before sitting down to one side, some of the brahmins and householders of Campā bowed, some exchanged greetings and polite conversation, some held up their joined palms toward the Buddha, some announced their name and clan, while some kept silent.  
Atha kho soṇadaṇḍo brāhmaṇo bhagavato adhivāsanaṁ viditvā uṭṭhāyāsanā bhagavantaṁ abhivādetvā padakkhiṇaṁ katvā pakkāmi.  
Тогда брахман Сонаданда, узнав о согласии Благостного, поднялся с сиденья, приветствовал Благостного и, обойдя [его] с правой стороны, удалился.  
Then, knowing that the Buddha had consented, Soṇadaṇḍa got up from his seat, bowed, and respectfully circled the Buddha, keeping him on his right, before leaving.  

dn5bhagavantaṁ2Pi En Ru dhamma

Khāṇumatakāpi kho brāhmaṇagahapatikā appekacce bhagavantaṁ abhivādetvā ekamantaṁ nisīdiṁsu; appekacce bhagavatā saddhiṁ sammodiṁsu, sammodanīyaṁ kathaṁ sāraṇīyaṁ vītisāretvā ekamantaṁ nisīdiṁsu; appekacce yena bhagavā tenañjaliṁ paṇāmetvā ekamantaṁ nisīdiṁsu; appekacce nāmagottaṁ sāvetvā ekamantaṁ nisīdiṁsu; appekacce tuṇhībhūtā ekamantaṁ nisīdiṁsu.   И некоторые из брахманов-домохозяев Кхануматы, приветствовав Благостного, сели в стороне, некоторые, обменявшись с Благостным дружескими, дружелюбными словами и почтительным приветствием, сели в стороне; некоторые, со сложенными ладонями поклонившись Благостному, сели в стороне; некоторые, назвав [свое] имя и род, сели в стороне; некоторые, оставаясь безмолвными, сели в стороне.  
Before sitting down to one side, some of the brahmins and householders of Khāṇumata bowed, some exchanged greetings and polite conversation, some held up their joined palms toward the Buddha, some announced their name and clan, while some kept silent.  
Atha kho kūṭadanto brāhmaṇo bhagavato adhivāsanaṁ viditvā uṭṭhāyāsanā bhagavantaṁ abhivādetvā padakkhiṇaṁ katvā pakkāmi.  
Тогда брахман Кутаданта, узнав о согласии Благостного, поднялся с сиденья, приветствовал Благостного и, обойдя [его] с правой стороны, удалился.  
Then, knowing that the Buddha had consented, Kūṭadanta got up from his seat, bowed, and respectfully circled the Buddha, keeping him on his right, before leaving.  

dn6bhagavantaṁ2Pi En Ru dhamma

“Evaṁ, bhante”ti kho sīho samaṇuddeso āyasmato nāgitassa paṭissutvā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ aṭṭhāsi. Ekamantaṁ ṭhito kho sīho samaṇuddeso bhagavantaṁ etadavoca:   «Хорошо, господин», — согласился послушник Сиха с достопочтенным Нагитой, приблизился к Благостному и, приблизившись, приветствовал Благостного и стал в стороне. И, стоя в стороне, послушник Сиха так сказал Благостному:  
“Yes, sir,” replied Sīha. He went to the Buddha, bowed, stood to one side, and told him of the people waiting to see him, adding:  
Oṭṭhaddhopi licchavī mahatiyā licchavīparisāya saddhiṁ yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho oṭṭhaddho licchavī bhagavantaṁ etadavoca: “purimāni, bhante, divasāni purimatarāni sunakkhatto licchaviputto yenāhaṁ tenupasaṅkami; upasaṅkamitvā maṁ etadavoca:  
И личчхави Оттхаддха вместе с большой свитой личчхавов приблизился к Благостному и, приблизившись, приветствовал Благостного и сел в стороне. И, сидя в стороне, личчхави Оттхаддха так сказал Благостному:  
Oṭṭhaddha the Licchavi together with a large assembly of Licchavis also went up to the Buddha, bowed, and sat down to one side. Oṭṭhaddha said to the Buddha, “Sir, a few days ago Sunakkhatta the Licchavi came to me and said:  

dn9bhagavantaṁ1Pi En Ru dhamma

Atha kho dvīhatīhassa accayena citto ca hatthisāriputto poṭṭhapādo ca paribbājako yena bhagavā tenupasaṅkamiṁsu; upasaṅkamitvā citto hatthisāriputto bhagavantaṁ abhivādetvā ekamantaṁ nisīdi.   И вот два или три дня спустя Читта, сын Хаттхисари, и странствующий аскет Поттхапада приблизились к Благостному. Приблизившись, Читта, сын Хаттхисари, приветствовал Благостного и сел в стороне.  
Then after two or three days had passed, Citta Hatthisāriputta and Poṭṭhapāda went to see the Buddha. Citta Hatthisāriputta bowed and sat down to one side.  

dn11bhagavantaṁ1Pi En Ru dhamma

Atha kho kevaṭṭo gahapatiputto yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho kevaṭṭo gahapatiputto bhagavantaṁ etadavoca:   И вот юный домоправитель Кеваддха приблизился к Благостному и, приблизившись, приветствовал Благостного и сел в стороне. И, сидя в стороне, юный домоправитель Кеваддха так сказал Благостному:  
Then the householder Kevaḍḍha went up to the Buddha, bowed, sat down to one side, and said to him,  

dn12bhagavantaṁ3Pi En Ru dhamma

“Evaṁ, bho”ti kho rosikā nhāpito lohiccassa brāhmaṇassa paṭissutvā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho rosikā nhāpito bhagavantaṁ etadavoca:   «Хорошо, господин», — согласился брадобрей Бхесика с брахманом Лохиччей, приблизился к Благостному и, приблизившись, приветствовал Благостного и сел в стороне. И, сидя в стороне, брадобрей Бхесика так сказал Благостному:  
“Yes, sir,” Rosika replied. He did as he was asked, and  
Atha kho rosikā nhāpito bhagavato adhivāsanaṁ viditvā uṭṭhāyāsanā bhagavantaṁ abhivādetvā padakkhiṇaṁ katvā yena lohicco brāhmaṇo tenupasaṅkami; upasaṅkamitvā lohiccaṁ brāhmaṇaṁ etadavoca:  
Тогда брадобрей Бхесика, видя согласие Благостного, поднялся с сиденья, приветствовал Благостного, обошел [его] с правой стороны, приблизился к брахману Лохичче и, приблизившись, так сказал брахману Лохичче:  
Then, knowing that the Buddha had consented, Rosika got up from his seat, went to Lohicca, and said to him,  
“Evaṁ, bho”ti kho rosikā nhāpito lohiccassa brāhmaṇassa paṭissutvā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ aṭṭhāsi.  
«Хорошо, господин», — согласился брадобрей Бхесика с брахманом Лохиччей, приблизился к Благостному и, приблизившись, приветствовал Благостного и стал в стороне.  
“Yes, sir,” Rosika replied. He did as he was asked.  

dn15bhagavantaṁ1Pi En Ru dhamma

Atha kho āyasmā ānando yena bhagavā tenupasaṅkami, upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho āyasmā ānando bhagavantaṁ etadavoca:   Однажды почтенный Ананда подошёл к Благословенному, подойдя и выразив почтение, он сел в одной стороне от Благословенного. Сидя в одной стороне от него почтенный Ананда сказал Благословенному:  
Then Venerable Ānanda went up to the Buddha, bowed, sat down to one side, and said to him,  

dn16bhagavantaṁ22Pi En Ru dhamma

“Evaṁ, bhante”ti kho āyasmā ānando bhagavato paṭissutvā yāvatikā bhikkhū rājagahaṁ upanissāya viharanti, te sabbe upaṭṭhānasālāyaṁ sannipātetvā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ aṭṭhāsi. Ekamantaṁ ṭhito kho āyasmā ānando bhagavantaṁ etadavoca:   «Хорошо, господин», — согласился с Благостным достопочтенный Ананда, и вот, созвав в обитель для собраний всех тех монахов, которые находились в окрестностях Раджагахи, он приблизился к Благостному; приблизившись, приветствовал Благостного и стал в стороне. И вот, стоя в стороне, достопочтенный Ананда так сказал Благостному:  
“Yes, sir,” replied Ānanda. He did what the Buddha asked. Then he went back, bowed, stood to one side, and said to him,  
Atha kho āyasmā sāriputto yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho āyasmā sāriputto bhagavantaṁ etadavoca:  
И вот достопочтенный Сарипутта приблизился к Благостному; приблизившись, он приветствовал Благостного и сел в стороне. И, сидя в стороне, достопочтенный Сарипутта так сказал Благостному:  
Then Sāriputta went up to the Buddha, bowed, sat down to one side, and said to him,  
Atha kho pāṭaligāmikā upāsakā yena bhagavā tenupasaṅkamiṁsu; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdiṁsu. Ekamantaṁ nisinnā kho pāṭaligāmikā upāsakā bhagavantaṁ etadavocuṁ:  
И вот преданные миряне Паталигамы приблизились к Благостному; приблизившись, они приветствовали Благостного и сели в стороне. И, сидя в стороне, преданные миряне Паталигамы так сказали Благостному:  
So they went to see him, bowed, sat down to one side, and said to him,  
Atha kho pāṭaligāmikā upāsakā bhagavato adhivāsanaṁ viditvā uṭṭhāyāsanā bhagavantaṁ abhivādetvā padakkhiṇaṁ katvā yena āvasathāgāraṁ tenupasaṅkamiṁsu; upasaṅkamitvā sabbasanthariṁ āvasathāgāraṁ santharitvā āsanāni paññapetvā udakamaṇikaṁ patiṭṭhāpetvā telapadīpaṁ āropetvā yena bhagavā tenupasaṅkamiṁsu, upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ aṭṭhaṁsu. Ekamantaṁ ṭhitā kho pāṭaligāmikā upāsakā bhagavantaṁ etadavocuṁ:  
И вот преданные миряне Паталигамы, узнав о согласии Благостного, поднялись с сиденья, приветствовали Благостного и, обойдя [его] с правой стороны, приблизились к [своей] обители; приблизившись, они устлали всю обитель подстилками, приготовили сиденья, поставили сосуд с водой, установили масляный светильник; [затем снова] приблизились к Благостному; приблизившись, приветствовали Благостного и стали в стороне. И, стоя в стороне, преданные миряне Паталигамы так сказали Благостному:  
Then, knowing that the Buddha had consented, the lay followers of Pāṭali Village got up from their seat, bowed, and respectfully circled the Buddha, keeping him on their right. Then they went to the guest house, where they spread carpets all over, prepared seats, set up a water jar, and placed an oil lamp. Then they went back to the Buddha, bowed, stood to one side, and told him of their preparations, saying:  
“Evaṁ, bhante”ti kho pāṭaligāmikā upāsakā bhagavato paṭissutvā uṭṭhāyāsanā bhagavantaṁ abhivādetvā padakkhiṇaṁ katvā pakkamiṁsu.  
— «Хорошо, господин», — согласились с Благостным преданные миряне Паталигамы, поднялись с сиденья, приветствовали Благостного и, обойдя [его] с правой стороны, удалились.  
“Yes, sir,” replied the lay followers of Pāṭali Village. They got up from their seat, bowed, and respectfully circled the Buddha, keeping him on their right, before leaving.  
Atha kho āyasmā ānando yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho āyasmā ānando bhagavantaṁ etadavoca:  
И вот достопочтенный Ананда приблизился к Благостному; приблизившись, он приветствовал Благостного и сел в стороне. И, сидя в стороне, достопочтенный Ананда так сказали Благостному:  
Then Venerable Ānanda went up to the Buddha, bowed, sat down to one side, and said to him,  
Yāvatikā yānassa bhūmi, yānena gantvā, yānā paccorohitvā pattikāva yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi.  
Проехав на колеснице, сколько позволяла колеснице дорога, она спустилась с колесницы и пешком приблизилась к Благостному; приблизившись, она приветствовала Благостного и села в стороне.  
She went by carriage as far as the terrain allowed, then descended and approached the Buddha on foot. She bowed and sat down to one side.  
Atha kho ambapālī gaṇikā bhagavato adhivāsanaṁ viditvā uṭṭhāyāsanā bhagavantaṁ abhivādetvā padakkhiṇaṁ katvā pakkāmi.  
Тогда ганика Амбапали, узнав о согласии Благостного, поднялась с сиденья, приветствовала Благостного и, обойдя [его] с правой стороны, удалилась.  
Then, knowing that the Buddha had consented, Ambapālī got up from her seat, bowed, and respectfully circled the Buddha, keeping him on her right, before leaving.  
Atha kho te licchavī yāvatikā yānassa bhūmi, yānena gantvā, yānā paccorohitvā pattikāva yena bhagavā tenupasaṅkamiṁsu; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdiṁsu.  
И вот эти личчхавы, проехав на колесницах, сколько позволяла колесницам дорога, спустились с колесниц и пешком приблизились к Благостному; приблизившись, они приветствовали Благостного и сели в стороне.  
The Licchavis went by carriage as far as the terrain allowed, then descended and approached the Buddha on foot. They bowed to the Buddha, sat down to one side,  
Atha kho te licchavī bhagavato bhāsitaṁ abhinanditvā anumoditvā uṭṭhāyāsanā bhagavantaṁ abhivādetvā padakkhiṇaṁ katvā pakkamiṁsu.  
И вот эти личчхавы, возрадовавшись словам Благостного и поблагодарив [его], поднялись с сиденья, приветствовали Благостного и, обойдя [его] с правой стороны, удалились.  
And then those Licchavis approved and agreed with what the Buddha said. They got up from their seat, bowed, and respectfully circled the Buddha, keeping him on their right, before leaving.  
Atha kho āyasmā ānando yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho āyasmā ānando bhagavantaṁ etadavoca:  
И вот достопочтенный Ананда приблизился к Благостному; приблизившись, он приветствовал Благостного и сел в стороне. И, сидя в стороне, достопочтенный Ананда так сказал Благостному:  
Then Venerable Ānanda went up to the Buddha, bowed, sat down to one side, and said to him,  
Āyasmāpi kho ānando bhagavantaṁ abhivādetvā ekamantaṁ nisīdi.  
А достопочтенный Ананда, приветствовав Благостного, сел в стороне.  
Ānanda bowed to the Buddha and sat down to one side.  
“Evaṁ, bhante”ti kho āyasmā ānando bhagavato paṭissutvā uṭṭhāyāsanā bhagavantaṁ abhivādetvā padakkhiṇaṁ katvā avidūre aññatarasmiṁ rukkhamūle nisīdi.  
«Хорошо, господин», — согласился с Благостным достопочтенный Ананда, и, поднявшись с сиденья, он приветствовал Благостного, обошел [его] с правой стороны и уселся неподалеку у подножия другого дерева.  
“Yes, sir,” replied Ānanda. He rose from his seat, bowed, and respectfully circled the Buddha, keeping him on his right, before sitting at the root of a tree close by.  
upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi,  
приблизившись, он приветствовал Благостного и сел в стороне.  
bowed, sat down to one side,  
“Evaṁ, bhante”ti kho āyasmā ānando bhagavato paṭissutvā yāvatikā bhikkhū vesāliṁ upanissāya viharanti, te sabbe upaṭṭhānasālāyaṁ sannipātetvā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ aṭṭhāsi. Ekamantaṁ ṭhito kho āyasmā ānando bhagavantaṁ etadavoca:  
«Хорошо, господин», — согласился с Благостным достопочтенный Ананда, и вот, созвав в обитель для собраний всех тех монахов, которые находились в окрестностях Весали, он приблизился к Благостному; приблизившись, приветствовал Благостного и стал в стороне. И вот, стоя в стороне, достопочтенный Ананда так сказал Благостному:  
“Yes, sir,” replied Ānanda. He did what the Buddha asked, went up to him, bowed, stood to one side, and said to him,  
Atha kho cundo kammāraputto yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi.  
И тогда сын кузнеца Чунда приблизился к Благостному; приблизившись, он приветствовал Благостного и сел в стороне.  
Then he went to the Buddha, bowed, and sat down to one side.  
Atha kho cundo kammāraputto bhagavato adhivāsanaṁ viditvā uṭṭhāyāsanā bhagavantaṁ abhivādetvā padakkhiṇaṁ katvā pakkāmi.  
Тогда сын кузнеца Чунда, узнав о согласии Благостного, поднялся с сиденья, приветствовал Благостного и, обойдя [его] с правой стороны, удалился.  
Then, knowing that the Buddha had consented, Cunda got up from his seat, bowed, and respectfully circled the Buddha, keeping him on his right, before leaving.  
“Evaṁ, bhante”ti kho cundo kammāraputto bhagavato paṭissutvā yaṁ ahosi sūkaramaddavaṁ avasiṭṭhaṁ, taṁ sobbhe nikhaṇitvā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi.  
«Хорошо, господин», — согласился с Благостным сын кузнеца Чунда, зарыл в яму ту мягкую свинину, которая осталась, приблизился к Благостному; приблизившись, приветствовал Благостного и сел в стороне.  
“Yes, sir,” replied Cunda. He did as he was asked, then came back to the Buddha, bowed, and sat down to one side.  
Disvā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho pukkuso mallaputto bhagavantaṁ etadavoca:  
увидев, он приблизился к Благостному; приблизившись, приветствовал Благостного и сел в стороне. И, сидя в стороне, Пуккуса Маллапутта так сказал Благостному:  
He went up to him, bowed, sat down to one side, and said,  
Atha kho pukkuso mallaputto bhagavatā dhammiyā kathāya sandassito samādapito samuttejito sampahaṁsito uṭṭhāyāsanā bhagavantaṁ abhivādetvā padakkhiṇaṁ katvā pakkāmi.  
И вот Пуккуса Маллапутта, наставленный, побужденный, воодушевленный, обрадованный добродетельной беседой с Благостным, поднялся с сиденья, приветствовал Благостного и, обойдя [его] с правой стороны, удалился.  
after which he got up from his seat, bowed, and respectfully circled the Buddha before leaving.  
“Evamāvuso”ti kho āyasmā ānando tassa bhikkhuno paṭissutvā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinnaṁ kho āyasmantaṁ ānandaṁ bhagavā etadavoca:  
«Хорошо, друг», — согласился с этим монахом Ананда, приблизился к Благостному и, приблизившись, приветствовал Благостного и сел в стороне. И вот Благостный сказал так сидящему в стороне достопочтенному Ананде:  
“Yes, reverend,” Ānanda replied. He went to the Buddha, bowed, and sat down to one side. The Buddha said to him:  

dn17bhagavantaṁ1Pi En Ru dhamma

Atha kho āyasmā ānando yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho āyasmā ānando bhagavantaṁ etadavoca:   И вот достопочтенный Ананда приблизился к Благостному; приблизившись, он приветствовал Благостного и сел в стороне. И вот, сидя в стороне, достопочтенный Ананда так сказал Благостному:  
Then Venerable Ānanda went up to the Buddha, bowed, sat down to one side, and said to him,  

dn18bhagavantaṁ3Pi En Ru dhamma

Idamāyasmā ānando māgadhake paricārake ārabbha eko raho anuvicintetvā rattiyā paccūsasamayaṁ paccuṭṭhāya yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho āyasmā ānando bhagavantaṁ etadavoca:   И поразмыслив так в уединении о последователях из Магадхи, достопочтенный Ананда поднялся на заре и приблизился к Благостному; приблизившись, он приветствовал Благостного и сел в стороне. И вот, сидя в стороне, достопочтенный Ананда так сказал Благостному:  
After pondering the fate of the Magadhan devotees alone in private, Ānanda rose at the crack of dawn and went to see the Buddha. He bowed, sat down to one side, and told the Buddha of his concerns, finishing by saying,  
Idamāyasmā ānando māgadhake paricārake ārabbha bhagavato sammukhā parikathaṁ katvā uṭṭhāyāsanā bhagavantaṁ abhivādetvā padakkhiṇaṁ katvā pakkāmi.  
Сказав так Благостному о последователях из Магадхи, достопочтенный Ананда поднялся с сиденья, приветствовал Благостного и, обойдя [его] с правой стороны, удалился.  
Then Ānanda, after making this suggestion regarding the Magadhan devotees, got up from his seat, bowed, and respectfully circled the Buddha, keeping him on his right, before leaving.  
Atha kho āyasmā ānando yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho āyasmā ānando bhagavantaṁ etadavoca:  
8. И тогда достопочтенный Ананда приблизился к Благостному; приблизившись, он приветствовал Благостного и сел в стороне. И, сидя в стороне, достопочтенный Ананда так сказал Благостному:  
Then Venerable Ānanda went up to the Buddha, bowed, sat down to one side, and said to him,  

dn19bhagavantaṁ2Pi En Ru dhamma

Atha kho pañcasikho gandhabbaputto abhikkantāya rattiyā abhikkantavaṇṇo kevalakappaṁ gijjhakūṭaṁ pabbataṁ obhāsetvā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ aṭṭhāsi. Ekamantaṁ ṭhito kho pañcasikho gandhabbaputto bhagavantaṁ etadavoca:   И вот с исходом ночи превосходный видом отпрыск гандхаббов Панчасикха, озарив сиянием всю Гиджджхакуту, приблизился к Благостному. Приблизившись, он приветствовал Благостного и стал в стороне. И, стоя в стороне, отпрыск гандхаббов Панчасикха так сказал Благостному:  
Then, late at night, the centaur Pañcasikha, lighting up the entire Vulture’s Peak, went up to the Buddha, bowed, stood to one side, and said to him,  
Attamano pañcasikho gandhabbaputto bhagavato bhāsitaṁ abhinanditvā anumoditvā bhagavantaṁ abhivādetvā padakkhiṇaṁ katvā tatthevantaradhāyīti.  
и удовлетворенный отпрыск гандхаббов Панчасикха, порадовавшись словам Благостного и поблагодарив [за них], приветствовал Благостного и, обойдя [его] с правой стороны, исчез оттуда.  
Delighted, the centaur Pañcasikha approved and agreed with what the Buddha said. He bowed and respectfully circled the Buddha, keeping him on his right, before vanishing right there. 

dn20bhagavantaṁ1Pi En Ru dhamma

Atha kho tā devatā bhagavantaṁ abhivādetvā ekamantaṁ aṭṭhaṁsu.   И тогда эти божества, приветствовав Благостного, стали в стороне,  
They bowed to the Buddha and stood to one side.  

dn21bhagavantaṁ3Pi En Ru dhamma

Abhivadito sakko devānamindo bhagavato indasālaguhaṁ pavisitvā bhagavantaṁ abhivādetvā ekamantaṁ aṭṭhāsi.   И приветствуемый Благостным повелитель богов Сакка вошел в пещеру Индасала, приветствовал Благостного и стал в стороне;  
And being saluted by the Buddha, Sakka entered Indra’s hill cave, bowed to the Buddha, and stood to one side.  
Devāpi tāvatiṁsā indasālaguhaṁ pavisitvā bhagavantaṁ abhivādetvā ekamantaṁ aṭṭhaṁsu.  
и тридцать три бога тоже вошли в пещеру Индасала, приветствовали Благостного и стали в стороне;  
And the gods of the thirty-three did likewise,  
Pañcasikhopi gandhabbadevaputto indasālaguhaṁ pavisitvā bhagavantaṁ abhivādetvā ekamantaṁ aṭṭhāsi.  
и отпрыск гандхаббов Панчасикха тоже вошел в пещеру Индасала, приветствовал Благостного и стал в стороне.  
as did Pañcasikha.  

dn27bhagavantaṁ1Pi En Ru dhamma

Atha kho vāseṭṭhabhāradvājā yena bhagavā tenupasaṅkamiṁsu; upasaṅkamitvā bhagavantaṁ abhivādetvā bhagavantaṁ caṅkamantaṁ anucaṅkamiṁsu.   И вот Васеттха и Бхарадваджа приблизились к Благостному; приблизившись, они приветствовали Благостного и стали прогуливаться вслед за Благостным.  
So they went to the Buddha, bowed, and walked beside him.  

dn28bhagavantaṁ1Pi En Ru dhamma

Atha kho āyasmā sāriputto yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho āyasmā sāriputto bhagavantaṁ etadavoca:   И вот достопочтенный Сарипутта приблизился к Благостному; приблизившись, он приветствовал Благостного и сел в стороне. И, сидя в стороне, достопочтенный Сарипутта так сказал Благостному:  
Then Sāriputta went up to the Buddha, bowed, sat down to one side, and said to him:  

dn29bhagavantaṁ1Pi En Ru dhamma

Atha kho āyasmā ca ānando cundo ca samaṇuddeso yena bhagavā tenupasaṅkamiṁsu; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdiṁsu. Ekamantaṁ nisinno kho āyasmā ānando bhagavantaṁ etadavoca:   3. И вот достопочтенный Ананда и новообращенный отшельник Чунда приблизились к Благостному; приблизившись, они приветствовали Благостного и сели в стороне. И, сидя в стороне, достопочтенный Ананда так сказал Благостному:  
Then Ānanda and Cunda went to the Buddha, bowed, sat down to one side, and told him what had happened.  

dn32bhagavantaṁ4Pi En Ru dhamma

Atha kho cattāro mahārājā mahatiyā ca yakkhasenāya mahatiyā ca gandhabbasenāya mahatiyā ca kumbhaṇḍasenāya mahatiyā ca nāgasenāya catuddisaṁ rakkhaṁ ṭhapetvā catuddisaṁ gumbaṁ ṭhapetvā catuddisaṁ ovaraṇaṁ ṭhapetvā abhikkantāya rattiyā abhikkantavaṇṇā kevalakappaṁ gijjhakūṭaṁ pabbataṁ obhāsetvā yena bhagavā tenupasaṅkamiṁsu; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdiṁsu.   И вот четыре Великих царя с великим войском гандхаббов и великим войском яккхов, и великим войском кумбхандов, и великим войском нагов, установив охрану над четырьмя сторонами света, установил заслон с четырех сторон света, установил преграду в четырех сторонах света, на исходе ночи озарив всю Гиджджхакуту чудесным блеском, приблизились к Благостному; приблизившись, они приветствовали Благостного и сели в стороне.  
Then, late at night, the four great kings—with large armies of spirits, centaurs, goblins, and dragons—set guards, troops, and wards at the four quarters and then, lighting up the entire Vulture’s Peak with their beauty, went up to the Buddha, bowed, and sat down to one side.  
Tepi kho yakkhā appekacce bhagavantaṁ abhivādetvā ekamantaṁ nisīdiṁsu, appekacce bhagavatā saddhiṁ sammodiṁsu, sammodanīyaṁ kathaṁ sāraṇīyaṁ vītisāretvā ekamantaṁ nisīdiṁsu, appekacce yena bhagavā tenañjaliṁ paṇāmetvā ekamantaṁ nisīdiṁsu, appekacce nāmagottaṁ sāvetvā ekamantaṁ nisīdiṁsu, appekacce tuṇhībhūtā ekamantaṁ nisīdiṁsu.  
И некоторые яккхи, приветствовав Благостного, сели в стороне, некоторые обменялись с Благостным дружескими, дружелюбными словами и почтительным приветствием и сели в стороне; некоторые, со сложенными ладонями поклонившись Благостному, сели в стороне; некоторые, назвав [свое] имя и род, сели в стороне; некоторые, оставаясь безмолвными, сели в стороне.  
Before sitting down to one side, some spirits bowed, some exchanged greetings and polite conversation, some held up their joined palms toward the Buddha, some announced their name and clan, while some kept silent.  
Atha kho cattāro mahārājā uṭṭhāyāsanā bhagavantaṁ abhivādetvā padakkhiṇaṁ katvā tatthevantaradhāyiṁsu.  
И тогда четыре Великих царя поднялись с сиденья, приветствовали Благостного и, обойдя [его] с правой стороны, тут же исчезли.  
Then the four great kings got up from their seats, bowed, and respectfully circled the Buddha, keeping him on their right side, before vanishing right there.  
Tepi kho yakkhā uṭṭhāyāsanā appekacce bhagavantaṁ abhivādetvā padakkhiṇaṁ katvā tatthevantaradhāyiṁsu. Appekacce bhagavatā saddhiṁ sammodiṁsu, sammodanīyaṁ kathaṁ sāraṇīyaṁ vītisāretvā tatthevantaradhāyiṁsu. Appekacce yena bhagavā tenañjaliṁ paṇāmetvā tatthevantaradhāyiṁsu. Appekacce nāmagottaṁ sāvetvā tatthevantaradhāyiṁsu. Appekacce tuṇhībhūtā tatthevantaradhāyiṁsūti.  
И когда яккхи поднялись с сиденья, то некоторые приветствовали Благостного и, обойдя [его] с правой стороны, тут же исчезли; некоторые, обменявшись с Благостным дружескими, дружелюбными словами и почтительным приветствием, тут же исчезли; некоторые со сложенными ладонями, поклонившись Благостному, тут же исчезли; некоторые, назвав [свое] имя и род, тут же исчезли; некоторые, оставаясь безмолвными, тут же исчезли.  
And before the other spirits present vanished, some bowed and respectfully circled the Buddha, keeping him on their right side, some exchanged greetings and polite conversation, some held up their joined palms toward the Buddha, some announced their name and clan, while some kept silent.  

dn33bhagavantaṁ4Pi En Ru dhamma

Atha kho pāveyyakā mallā yena bhagavā tenupasaṅkamiṁsu; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdiṁsu. Ekamantaṁ nisinnā kho pāveyyakā mallā bhagavantaṁ etadavocuṁ:   И тогда павийские маллы приблизились к Благостному; приблизившись они приветствовали Благостного и сели в стороне. И, сидя в стороне, павийские маллы так сказали Благостному:  
Then they went up to the Buddha, bowed, sat down to one side, and said to him,  
Atha kho pāveyyakā mallā bhagavato adhivāsanaṁ viditvā uṭṭhāyāsanā bhagavantaṁ abhivādetvā padakkhiṇaṁ katvā yena sandhāgāraṁ tenupasaṅkamiṁsu; upasaṅkamitvā sabbasanthariṁ sandhāgāraṁ santharitvā bhagavato āsanāni paññāpetvā udakamaṇikaṁ patiṭṭhapetvā telapadīpaṁ āropetvā yena bhagavā tenupasaṅkamiṁsu;  
И тогда павийские маллы, узнав о согласии Благостного, поднялись с сиденья, приветствовали Благостного и, обойдя [его] с правой стороны, приблизились к месту собраний; приблизившись, они устлали все место собраний подстилками, приготовили сиденье, поставили сосуд с водой, установили масляный светильник; [затем снова] приблизились к Благостному;  
Then, knowing that the Buddha had consented, the Mallas got up from their seat, bowed, and respectfully circled the Buddha, keeping him on their right. Then they went to the new town hall, where they spread carpets all over, prepared seats, set up a water jar, and placed an oil lamp. Then they went back to the Buddha,  
upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ aṭṭhaṁsu.  
приблизившись, приветствовали Благостного и стали в стороне.  
bowed, stood to one side,  
“Evaṁ, bhante”ti kho pāveyyakā mallā bhagavato paṭissutvā uṭṭhāyāsanā bhagavantaṁ abhivādetvā padakkhiṇaṁ katvā pakkamiṁsu.  
— «Хорошо, господин», — согласились с Благостным павийские маллы, поднялись с сиденья, приветствовали Благостного и, обойдя [его] с правой стороны, удалились.  
“Yes, sir,” replied the Mallas. They got up from their seat, bowed, and respectfully circled the Buddha, keeping him on their right, before leaving.  

mn8bhagavantaṁ1Pi En Ru dhamma

Atha kho āyasmā mahācundo sāyanhasamayaṁ paṭisallānā vuṭṭhito yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho āyasmā mahācundo bhagavantaṁ etadavoca:   И тогда, вечером, достопочтенный Махачунда вышел из медитации и отправился к Благословенному. Поклонившись Благословенному, он сел рядом и сказал ему:  
Then in the late afternoon, Venerable Mahācunda came out of retreat and went to the Buddha. He bowed, sat down to one side, and said to the Buddha:  

mn12bhagavantaṁ1Pi En Ru dhamma

Atha kho āyasmā sāriputto vesāliyaṁ piṇḍāya caritvā pacchābhattaṁ piṇḍapātapaṭikkanto yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho āyasmā sāriputto bhagavantaṁ etadavoca:   Походив по Весали за подаяниями, вернувшись с хождения за подаяниями, после принятия пищи он отправился к Благословенному и, поклонившись ему, сел рядом и рассказал Благословенному о том, что говорил Сунаккхатта.  
Then he wandered for alms in Vesālī. After the meal, on his return from almsround, he went to the Buddha, bowed, sat down to one side, and told him what had happened.  

mn13bhagavantaṁ1Pi En Ru dhamma

Atha kho te bhikkhū sāvatthiyaṁ piṇḍāya caritvā pacchābhattaṁ piṇḍapātapaṭikkantā yena bhagavā tenupasaṅkamiṁsu; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdiṁsu. Ekamantaṁ nisinnā kho te bhikkhū bhagavantaṁ etadavocuṁ:   Когда они походили по Саваттхи в поисках подаяний, вернулись с хождения за подаяниями, после принятия пищи они отправились к Благословенному и, поклонившись ему, сели рядом и рассказали обо всём, что произошло. [Благословенный сказал]: 
Then, after the meal, when they returned from almsround, they went up to the Buddha, bowed, sat down to one side, and told him what had happened. The Buddha said:  

mn14bhagavantaṁ1Pi En Ru dhamma

Atha kho mahānāmo sakko yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho mahānāmo sakko bhagavantaṁ etadavoca:   И тогда Маханама из клана Сакьев отправился к Благословенному, поклонился ему, сел рядом и сказал: 
Then Mahānāma the Sakyan went up to the Buddha, bowed, sat down to one side, and said to him,  

mn18bhagavantaṁ1Pi En Ru dhamma

Atha kho te bhikkhū āyasmato mahākaccānassa bhāsitaṁ abhinanditvā anumoditvā uṭṭhāyāsanā yena bhagavā tenupasaṅkamiṁsu; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdiṁsu. Ekamantaṁ nisinnā kho te bhikkhū bhagavantaṁ etadavocuṁ:   И тогда монахи, довольные и обрадованные словами достопочтенного Махакаччаны, встали со своих сидений и отправились к Благословенному. Поклонившись ему, они сели рядом и рассказали Благословенному обо всём, что произошло, добавив:  
Then those mendicants, approving and agreeing with what Mahākaccāna said, rose from their seats and went to the Buddha, bowed, sat down to one side, and told him what had happened, adding:  

mn21bhagavantaṁ2Pi En Ru dhamma

Atha kho aññataro bhikkhu yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho so bhikkhu bhagavantaṁ etadavoca:   И тогда один монах подошёл к Благословенному, поклонился ему, сел рядом и рассказал Благословенному о происходящем.  
Then a mendicant went up to the Buddha, bowed, sat down to one side, and told him what was going on.  
“Evamāvuso”ti kho āyasmā moḷiyaphagguno tassa bhikkhuno paṭissutvā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinnaṁ kho āyasmantaṁ moḷiyaphaggunaṁ bhagavā etadavoca:  
«Хорошо, друг» – ответил тот и отправился к Благословенному, после чего поклонился ему и сел рядом. Благословенный спросил его: 
“Yes, reverend,” Phagguna replied. He went to the Buddha, bowed, and sat down to one side. The Buddha said to him:  

mn22bhagavantaṁ2Pi En Ru dhamma

Yato kho te bhikkhū nāsakkhiṁsu ariṭṭhaṁ bhikkhuṁ gaddhabādhipubbaṁ etasmā pāpakā diṭṭhigatā vivecetuṁ, atha kho te bhikkhū yena bhagavā tenupasaṅkamiṁsu; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdiṁsu. Ekamantaṁ nisinnā kho te bhikkhū bhagavantaṁ etadavocuṁ:   Поскольку монахи не смогли отвадить его от этого пагубного воззрения, они отправились к Благословенному, и, поклонившись ему, сели рядом и рассказали обо всём, что случилось, добавив:  
When they weren’t able to dissuade Ariṭṭha from his view, the mendicants went to the Buddha, bowed, sat down to one side, and told him what had happened.  
“Evamāvuso”ti kho ariṭṭho bhikkhu gaddhabādhipubbo tassa bhikkhuno paṭissutvā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinnaṁ kho ariṭṭhaṁ bhikkhuṁ gaddhabādhipubbaṁ bhagavā etadavoca:  
«Да, друг», – ответил тот, отправился к Благословенному и, поклонившись ему, сел рядом. Благословенный спросил его:  
“Yes, reverend,” Ariṭṭha replied. He went to the Buddha, bowed, and sat down to one side. The Buddha said to him,  

mn23bhagavantaṁ1Pi En Ru dhamma

Atha kho āyasmā kumārakassapo tassā rattiyā accayena yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho āyasmā kumārakassapo bhagavantaṁ etadavoca:   И когда ночь подошла к концу, достопочтенный Кумара Кассапа отправился к Благословенному. Поклонившись ему, он сел рядом и рассказал Благословенному обо всём, что произошло. Затем он спросил:  
Then, when the night had passed, Kassapa the Prince went to the Buddha, bowed, sat down to one side, and told him what had happened. Then he asked:  

mn24bhagavantaṁ4Pi En Ru dhamma

Atha kho sambahulā jātibhūmakā bhikkhū jātibhūmiyaṁ vassaṁvuṭṭhā yena bhagavā tenupasaṅkamiṁsu; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdiṁsu. Ekamantaṁ nisinne kho te bhikkhū bhagavā etadavoca:   И тогда группа монахов из родных земель [Благословенного]1, которые там провели сезон дождей, отправилась к Благословенному, поклонились ему и сели рядом. Благословенный спросил их:  
Then several mendicants who had completed the rainy season residence in their native land went to the Buddha, bowed, and sat down to one side. The Buddha said to them:  
Anupubbena cārikaṁ caramāno yena sāvatthi jetavanaṁ anāthapiṇḍikassa ārāmo yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi.  
Странствуя переходами, он со временем прибыл в Саваттхи и отправился в Рощу Джеты, в парк Анатхапиндики, чтобы повидать Благословенного. Поклонившись Благословенному, он сел рядом,  
Eventually he came to Sāvatthī and Jeta’s Grove. He went up to the Buddha, bowed, and sat down to one side.  
Atha kho āyasmā puṇṇo mantāṇiputto bhagavatā dhammiyā kathāya sandassito samādapito samuttejito sampahaṁsito bhagavato bhāsitaṁ abhinanditvā anumoditvā uṭṭhāyāsanā bhagavantaṁ abhivādetvā padakkhiṇaṁ katvā yena andhavanaṁ tenupasaṅkami divāvihārāya.  
И затем достопочтенный Пунна Мантанипутта, наставленный, понуждённый, побуждённый, порадованный беседой с Благословенным, восхитившись и возрадовавшись словам Благословенного, поднялся со своего сиденья и, поклонившись Благословенному, обойдя его с правой стороны, отправился в рощу Слепых, чтобы провести там остаток дня.  
Then, having approved and agreed with what the Buddha said, Puṇṇa got up from his seat, bowed, and respectfully circled the Buddha, keeping him on his right. Then he went to the Dark Forest for the day’s meditation.  
“yassa kho tvaṁ, āvuso sāriputta, puṇṇassa nāma bhikkhuno mantāṇiputtassa abhiṇhaṁ kittayamāno ahosi, so bhagavatā dhammiyā kathāya sandassito samādapito samuttejito sampahaṁsito bhagavato bhāsitaṁ abhinanditvā anumoditvā uṭṭhāyāsanā bhagavantaṁ abhivādetvā padakkhiṇaṁ katvā yena andhavanaṁ tena pakkanto divāvihārāyā”ti.  
– Друг Сарипутта, монах Пунна Мантанипутта, о котором ты всегда так хорошо отзывался, только что был наставлен, понуждён, побуждён, порадован Благословенным беседой по Дхамме. Восхитившись и возрадовавшись словам Благословенного, он поднялся со своего сиденья и, поклонившись Благословенному, обойдя его с правой стороны, отправился в рощу Слепых, чтобы провести там остаток дня.  
“Reverend Sāriputta, the mendicant named Puṇṇa, of whom you have often spoken so highly, after being inspired by a talk of the Buddha’s, left for the Dark Forest for the day’s meditation.”  

mn31bhagavantaṁ2Pi En Ru dhamma

Tepi kho āyasmanto bhagavantaṁ abhivādetvā ekamantaṁ nisīdiṁsu.   ноги. Затем эти трое достопочтенных поклонились Благословенному и сели рядом.  
Those venerables bowed and sat down to one side.  
Atha kho dīgho parajano yakkho yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ aṭṭhāsi. Ekamantaṁ ṭhito kho dīgho parajano yakkho bhagavantaṁ etadavoca:  
И тогда дух Дигха Параджана отправился к Благословенному. Поклонившись Благословенному, он встал рядом и сказал:  
Then the native spirit Dīgha Parajana went up to the Buddha, bowed, stood to one side, and said to him,  

mn32bhagavantaṁ1Pi En Ru dhamma

Atha kho te āyasmanto yena bhagavā tenupasaṅkamiṁsu; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdiṁsu. Ekamantaṁ nisinno kho āyasmā sāriputto bhagavantaṁ etadavoca:   – Уважаемый, достопочтенный Ревата и достопочтенный Ананда пришли ко мне слушать Дхамму. Я увидел их издали и сказал достопочтенному Ананде: «Пусть достопочтенный Ананда подойдёт… 
Then those venerables went to the Buddha, bowed, and sat down to one side. Venerable Sāriputta told the Buddha of how the mendicants had come to see him, and how he had asked Ānanda:  

mn35bhagavantaṁ1Pi En Ru dhamma

Tepi kho licchavī appekacce bhagavantaṁ abhivādetvā ekamantaṁ nisīdiṁsu, appekacce bhagavatā saddhiṁ sammodiṁsu, sammodanīyaṁ kathaṁ sāraṇīyaṁ vītisāretvā ekamantaṁ nisīdiṁsu. Appekacce yena bhagavā tenañjaliṁ paṇāmetvā ekamantaṁ nisīdiṁsu, appekacce bhagavato santike nāmagottaṁ sāvetvā ekamantaṁ nisīdiṁsu, appekacce tuṇhībhūtā ekamantaṁ nisīdiṁsu.   Некоторые Личчхави поклонились Благословенному и сели рядом. Некоторые обменялись с ним приветствиями и после обмена вежливыми приветствиями и любезностями сели рядом. Некоторые из них сели рядом, поприветствовав Благословенного сложенными у груди ладонями. Некоторые из них сели рядом, объявив перед Благословенным своё имя и имя клана. Некоторые из них сели рядом [просто] молча.  
Before sitting down to one side, some of the Licchavīs bowed, some exchanged greetings and polite conversation, some held up their joined palms toward the Buddha, some announced their name and clan, while some kept silent.  

mn37bhagavantaṁ4Pi En Ru dhamma

Atha kho sakko devānamindo yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ aṭṭhāsi. Ekamantaṁ ṭhito kho sakko devānamindo bhagavantaṁ etadavoca:   И тогда Сакка, царь богов, отправился к Благословенному, поклонился ему, встал рядом и спросил:  
And then Sakka, lord of gods, went up to the Buddha, bowed, stood to one side, and said to him:  
Atha kho sakko devānamindo bhagavato bhāsitaṁ abhinanditvā anumoditvā bhagavantaṁ abhivādetvā padakkhiṇaṁ katvā tatthevantaradhāyi.  
И тогда Сакка, царь богов, восхитившись и возрадовавшись словам Благословенного, поклонился Благословенному и, обойдя его с правой стороны, тут же исчез.  
Then Sakka, lord of gods, having approved and agreed with what the Buddha said, bowed and respectfully circled the Buddha, keeping him on his right, before vanishing right there.  
“Idhāhaṁ, mārisa moggallāna, yena bhagavā tenupasaṅkamiṁ; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ aṭṭhāsiṁ. Ekamantaṁ ṭhito kho ahaṁ, mārisa moggallāna, bhagavantaṁ etadavocaṁ:  
– Почтенный Моггаллана, я отправился к Благословенному, поклонился ему, встал рядом и сказал:  
“My dear Moggallāna, I approached the Buddha, bowed, stood to one side, and said to him,  
Atha kho āyasmā mahāmoggallāno yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho āyasmā mahāmoggallāno bhagavantaṁ etadavoca:  
Затем достопочтенный Махамоггаллана подошёл к Благословенному, поклонился ему, сел рядом и спросил:  
Then Mahāmoggallāna went up to the Buddha, bowed, sat down to one side, and said to him,  

mn38bhagavantaṁ2Pi En Ru dhamma

Yato kho te bhikkhū nāsakkhiṁsu sātiṁ bhikkhuṁ kevaṭṭaputtaṁ etasmā pāpakā diṭṭhigatā vivecetuṁ, atha kho te bhikkhū yena bhagavā tenupasaṅkamiṁsu; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdiṁsu. Ekamantaṁ nisinnā kho te bhikkhū bhagavantaṁ etadavocuṁ:   Поскольку монахи не могли отвадить его от этого пагубного воззрения, они отправились к Благословенному и, поклонившись ему, сели рядом и рассказали ему обо всём, что произошло, добавив:  
When they weren’t able to dissuade Sāti from his view, the mendicants went to the Buddha, bowed, sat down to one side, and told him what had happened.  
“Evamāvuso”ti kho sāti bhikkhu kevaṭṭaputto tassa bhikkhuno paṭissutvā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinnaṁ kho sātiṁ bhikkhuṁ kevaṭṭaputtaṁ bhagavā etadavoca:  
– Да, друг, – ответил тот, отправился к Благословенному, поклонился ему и сел рядом. Благословенный спросил его:  
“Yes, reverend,” Sāti replied. He went to the Buddha, bowed, and sat down to one side. The Buddha said to him,  

mn41bhagavantaṁ1Pi En Ru dhamma

Atha kho sāleyyakā brāhmaṇagahapatikā yena bhagavā tenupasaṅkamiṁsu; upasaṅkamitvā appekacce bhagavantaṁ abhivādetvā ekamantaṁ nisīdiṁsu; appekacce bhagavatā saddhiṁ sammodiṁsu, sammodanīyaṁ kathaṁ sāraṇīyaṁ vītisāretvā ekamantaṁ nisīdiṁsu; appekacce yena bhagavā tenañjaliṁ paṇāmetvā ekamantaṁ nisīdiṁsu; appekacce bhagavato santike nāmagottaṁ sāvetvā ekamantaṁ nisīdiṁsu; appekacce tuṇhībhūtā ekamantaṁ nisīdiṁsu. Ekamantaṁ nisinnā kho sāleyyakā brāhmaṇagahapatikā bhagavantaṁ etadavocuṁ:   И тогда домохозяева-брахманы Салы отправились к Благословенному. Некоторые поклонились Благословенному и сели рядом. Некоторые обменялись с ним приветствиями и после обмена вежливыми приветствиями и любезностями сели рядом. Некоторые из них сели рядом, поприветствовав Благословенного сложенными у груди ладонями. Некоторые из них сели рядом, объявив перед Благословенным своё имя и имя клана. Некоторые из них сели рядом [просто] молча. Когда они уселись, они сказали Благословенному:  
Then the brahmins and householders of Sālā went up to the Buddha. Before sitting down to one side, some bowed, some exchanged greetings and polite conversation, some held up their joined palms toward the Buddha, some announced their name and clan, while some kept silent. Seated to one side they said to the Buddha:  

mn42bhagavantaṁ1Pi En Ru dhamma

Atha kho verañjakā brāhmaṇagahapatikā yena bhagavā tenupasaṅkamiṁsu; upasaṅkamitvā appekacce bhagavantaṁ abhivādetvā ekamantaṁ nisīdiṁsu; appekacce bhagavatā saddhiṁ sammodiṁsu, sammodanīyaṁ kathaṁ sāraṇīyaṁ vītisāretvā ekamantaṁ nisīdiṁsu; appekacce yena bhagavā tenañjaliṁ paṇāmetvā ekamantaṁ nisīdiṁsu; appekacce bhagavato santike nāmagottaṁ sāvetvā ekamantaṁ nisīdiṁsu; appekacce tuṇhībhūtā ekamantaṁ nisīdiṁsu. Ekamantaṁ nisinnā kho verañjakā brāhmaṇagahapatikā bhagavantaṁ etadavocuṁ:   И тогда домохозяева-брахманы Вераньджи отправились к Благословенному. Некоторые поклонились Благословенному и сели рядом. Некоторые обменялись с ним приветствиями и после обмена вежливыми приветствиями и любезностями сели рядом. Некоторые из них сели рядом, поприветствовав Благословенного сложенными у груди ладонями. Некоторые из них сели рядом, объявив перед Благословенным своё имя и имя клана. Некоторые из них сели рядом [просто] молча. Когда они уселись, они сказали Благословенному:  
… They said to the Buddha:  

mn44bhagavantaṁ1Pi En Ru dhamma

Atha kho visākho upāsako dhammadinnāya bhikkhuniyā bhāsitaṁ abhinanditvā anumoditvā uṭṭhāyāsanā dhammadinnaṁ bhikkhuniṁ abhivādetvā padakkhiṇaṁ katvā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi.   И тогда мирянин Висакха, восхитившись и возрадовавшись словам монахини Дхаммадинны, Встал со своего сиденья и, поклонившись ей и обойдя её с правой стороны, Отправлися к Благословенному. Поклонившись ему, он сел рядом  
And then the layman Visākha approved and agreed with what the nun Dhammadinnā said. He got up from his seat, bowed, and respectfully circled her, keeping her on his right. Then he went up to the Buddha, bowed, sat down to one side,  

mn48bhagavantaṁ2Pi En Ru dhamma

Atha kho aññataro bhikkhu yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho so bhikkhu bhagavantaṁ etadavoca:   Ни они сами не могли урезонить друг друга, ни другие не могли урезонить их.  
Then a mendicant went up to the Buddha, bowed, sat down to one side, and told him what was happening.  
“Evamāvuso”ti kho te bhikkhū tassa bhikkhuno paṭissutvā yena bhagavā tenupasaṅkamiṁsu; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdiṁsu. Ekamantaṁ nisinne kho te bhikkhū bhagavā etadavoca:  
«Да, друг» – ответили они и отправились к Благословенному, поклонились ему, и сели рядом. Благословенный спросил их.  
“Yes, reverend,” those monks replied. They went to the Buddha, bowed, and sat down to one side. The Buddha said to them,  

mn51bhagavantaṁ2Pi En Ru dhamma

Atha kho pesso ca hatthārohaputto kandarako ca paribbājako yena bhagavā tenupasaṅkamiṁsu; upasaṅkamitvā pesso hatthārohaputto bhagavantaṁ abhivādetvā ekamantaṁ nisīdi.   И тогда Песса, сын наездника на слоне, а также странник Кандарака отправились к Благословенному. Песса, поклонившись Благословенному, сел рядом,  
Then Pessa the elephant driver’s son and Kandaraka the wanderer went to see the Buddha. When they had approached, Pessa bowed and sat down to one side.  
Atha kho pesso hatthārohaputto bhagavato bhāsitaṁ abhinanditvā anumoditvā uṭṭhāyāsanā bhagavantaṁ abhivādetvā padakkhiṇaṁ katvā pakkāmi.  
И тогда Песса, сын наездника на слонах, восхитившись и возрадовавшись словам Благословенного, Поднялся со своего сиденья и, поклонившись Благословенному, ушёл, обойдя его с правой стороны.  
And then Pessa the elephant driver’s son approved and agreed with what the Buddha said. He got up from his seat, bowed, and respectfully circled the Buddha, keeping him on his right, before leaving.  

mn53bhagavantaṁ3Pi En Ru dhamma

Atha kho kāpilavatthavā sakyā yena bhagavā tenupasaṅkamiṁsu; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdiṁsu. Ekamantaṁ nisinnā kho kāpilavatthavā sakyā bhagavantaṁ etadavocuṁ:   И тогда Сакьи из Капилаваттху отправились к Благословенному. Поклонившись ему, они сели рядом и сказали ему:  
Then the Sakyans of Kapilavatthu went up to the Buddha, bowed, sat down to one side, and said to him:  
Atha kho kāpilavatthavā sakyā bhagavato adhivāsanaṁ viditvā uṭṭhāyāsanā bhagavantaṁ abhivādetvā padakkhiṇaṁ katvā yena navaṁ santhāgāraṁ tenupasaṅkamiṁsu; upasaṅkamitvā sabbasanthariṁ santhāgāraṁ santharitvā āsanāni paññapetvā udakamaṇikaṁ upaṭṭhapetvā telappadīpaṁ āropetvā yena bhagavā tenupasaṅkamiṁsu;  
Увидев, что Благословенный согласился, Сакьи из Капилаваттху встали со своих сидений, поклонились ему, обошли его справа и затем отправились в новый зал для собраний. Они застелили его коврами, подготовили сиденья, выставили большой кувшин с водой, повесили масляную лампу. Потом они отправились к Благословенному и,  
Then, knowing that the Buddha had consented, the Sakyans got up from their seat, bowed, and respectfully circled the Buddha, keeping him on their right. Then they went to the new town hall, where they spread carpets all over, prepared seats, set up a water jar, and placed an oil lamp. Then they went back to the Buddha,  
upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ aṭṭhaṁsu.  
поклонившись, встали рядом и  
bowed, stood to one side,  

mn55bhagavantaṁ1Pi En Ru dhamma

Atha kho jīvako komārabhacco yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho jīvako komārabhacco bhagavantaṁ etadavoca:   И тогда Дживака Комарабхачча отправился к Благословенному, поклонился ему, сел рядом и сказал Благословенному:  
Then Jīvaka went up to the Buddha, bowed, sat down to one side, and said to the Buddha:  

mn56bhagavantaṁ2Pi En Ru dhamma

“Evaṁ, bhante”ti kho upāli gahapati nigaṇṭhassa nāṭaputtassa paṭissutvā uṭṭhāyāsanā nigaṇṭhaṁ nāṭaputtaṁ abhivādetvā padakkhiṇaṁ katvā yena pāvārikambavanaṁ yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho upāli gahapati bhagavantaṁ etadavoca:   «Да, уважаемый» – ответил домохозяин Упали, Встал со своего сиденья, поклонился нигантхе Натапутте и, обойдя его с правой стороны, отправился к Благословенному в манговую рощу Паварики. Там, поклонившись Благословенному, он сел рядом и спросил Благословенного:  
“Yes, sir,” replied the householder Upāli to the Jain Ñātika. He got up from his seat, bowed, and respectfully circled him, keeping him on his right. Then he went to the Buddha, bowed, sat down to one side, and said to him,  
Atha kho upāli gahapati bhagavato bhāsitaṁ abhinanditvā anumoditvā uṭṭhāyāsanā bhagavantaṁ abhivādetvā padakkhiṇaṁ katvā yena sakaṁ nivesanaṁ tenupasaṅkami; upasaṅkamitvā dovārikaṁ āmantesi:  
И тогда домохозяин Упали, восхитившись и возрадовавшись словам Благословенного, поднялся со своего сиденья, поклонился Благословенному и, обойдя его с правой стороны, отправился к себе домой. Там он обратился к привратнику:  
And then the householder Upāli approved and agreed with what the Buddha said. He got up from his seat, bowed, and respectfully circled the Buddha, keeping him on his right. Then he went back to his own home, where he addressed the gatekeeper,  

mn57bhagavantaṁ1Pi En Ru dhamma

Atha kho puṇṇo ca koliyaputto govatiko acelo ca seniyo kukkuravatiko yena bhagavā tenupasaṅkamiṁsu; upasaṅkamitvā puṇṇo koliyaputto govatiko bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Acelo pana seniyo kukkuravatiko bhagavatā saddhiṁ sammodi. Sammodanīyaṁ kathaṁ sāraṇīyaṁ vītisāretvā kukkurova palikujjitvā ekamantaṁ nisīdi.   И тогда Пунна, сын Колиев, практикующий бычью аскезу, а также Сения, голый аскет, практикующий собачью аскезу, отправились к Благословенному. Пунна, практикующий бычью аскезу, поклонился Благословенному и сел рядом, тогда как Сения, голый аскет, практикующий собачью аскезу, обменялся с Благословенным приветствиями, и после обмена вежливыми приветствиями и любезностями он также сел рядом и свернулся, как собака.  
Then Puṇṇa the Koliyan, a cow votary, and the naked ascetic Seniya, a dog votary, went to see the Buddha. Puṇṇa bowed to the Buddha and sat down to one side, while Seniya exchanged greetings and polite conversation with him before sitting down to one side curled up like a dog.  

mn58bhagavantaṁ2Pi En Ru dhamma

“Evaṁ, bhante”ti kho abhayo rājakumāro nigaṇṭhassa nāṭaputtassa paṭissutvā uṭṭhāyāsanā nigaṇṭhaṁ nāṭaputtaṁ abhivādetvā padakkhiṇaṁ katvā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi.   «Да, уважаемый», – ответил царевич Абхая. Затем он поднялся со своего сиденья, поклонился Нигантхе Натапутте, обошёл его с правой стороны и отправился к Благословенному. Поклонившись Благословенному, он сел рядом,  
“Yes, sir,” replied Abhaya. He got up from his seat, bowed, and respectfully circled the Jain Ñātika, keeping him on his right. Then he went to the Buddha, bowed, and sat down to one side.  
Atha kho abhayo rājakumāro bhagavato adhivāsanaṁ viditvā uṭṭhāyāsanā bhagavantaṁ abhivādetvā padakkhiṇaṁ katvā pakkāmi.  
Тогда царевич Абхая, осознав, что Благословенный согласился, поднялся со своего сиденья, поклонился ему и, обойдя его с правой стороны, ушёл.  
Then, knowing that the Buddha had consented, Abhaya got up from his seat, bowed, and respectfully circled the Buddha, keeping him on his right, before leaving.  

mn59bhagavantaṁ1Pi En Ru dhamma

Atha kho āyasmā ānando yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi.   Он отправлися к Благословенному. Поклонившись ему, он сел рядом  
Then he went up to the Buddha, bowed, sat down to one side,  

mn60bhagavantaṁ1Pi En Ru dhamma

Atha kho sāleyyakā brāhmaṇagahapatikā yena bhagavā tenupasaṅkamiṁsu; upasaṅkamitvā appekacce bhagavantaṁ abhivādetvā ekamantaṁ nisīdiṁsu. Appekacce bhagavatā saddhiṁ sammodiṁsu; sammodanīyaṁ kathaṁ sāraṇīyaṁ vītisāretvā ekamantaṁ nisīdiṁsu. Appekacce yena bhagavā tenañjaliṁ paṇāmetvā ekamantaṁ nisīdiṁsu. Appekacce bhagavato santike nāmagottaṁ sāvetvā ekamantaṁ nisīdiṁsu. Appekacce tuṇhībhūtā ekamantaṁ nisīdiṁsu. Ekamantaṁ nisinne kho sāleyyake brāhmaṇagahapatike bhagavā etadavoca:   И тогда домохозяева-брахманы Салы отправились к Благословенному. Некоторые поклонились Благословенному и сели рядом. Некоторые обменялись с ним приветствиями и после обмена вежливыми приветствиями и любезностями сели рядом. Некоторые из них сели рядом, поприветствовав Благословенного сложенными у груди ладонями. Некоторые из них сели рядом, объявив перед Благословенным своё имя и имя клана. Некоторые из них сели рядом [просто] молча. Благословенный спросил их:  
Then the brahmins and householders of Sālā went up to the Buddha. Before sitting down to one side, some bowed, some exchanged greetings and polite conversation, some held up their joined palms toward the Buddha, some announced their name and clan, while some kept silent. The Buddha said to them:  

mn61bhagavantaṁ1Pi En Ru dhamma

Āyasmāpi kho rāhulo bhagavantaṁ abhivādetvā ekamantaṁ nisīdi.   Достопочтенный Рахула поклонился ему и сел рядом.  
Rāhula bowed to the Buddha and sat down to one side.  

mn62bhagavantaṁ1Pi En Ru dhamma

Atha kho āyasmā rāhulo sāyanhasamayaṁ paṭisallānā vuṭṭhito yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho āyasmā rāhulo bhagavantaṁ etadavoca:   Атем, вечером, достопочтенный Рахула вышел из медитации и отправился к Благословенному. Поклонившись ему, он сел рядом и спросил Благословенного:  
Then in the late afternoon, Rāhula came out of retreat, went to the Buddha, bowed, sat down to one side, and said to him:  

mn63bhagavantaṁ1Pi En Ru dhamma

Atha kho āyasmā mālukyaputto sāyanhasamayaṁ paṭisallānā vuṭṭhito yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho āyasmā mālukyaputto bhagavantaṁ etadavoca:   И тогда, вечером, достопочтенный Малункьяпутта вышел из медитации и отправился к Благословенному. Поклонившись ему, он сел рядом и поведал ему свои мысли. Затем он продолжил:  
Then in the late afternoon, Māluṅkyaputta came out of retreat and went to the Buddha. He bowed, sat down to one side, and told the Buddha of his thoughts. He then continued:  

mn65bhagavantaṁ1Pi En Ru dhamma

“Evamāvuso”ti kho āyasmā bhaddāli tesaṁ bhikkhūnaṁ paṭissutvā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho āyasmā bhaddāli bhagavantaṁ etadavoca:   «Да, друзья» – ответил он И отправился к Благословенному, после чего он поклонился ему, сел рядом и сказал:  
“Yes, reverends,” Bhaddāli replied. He went to the Buddha, bowed, sat down to one side, and said to him,  

mn66bhagavantaṁ1Pi En Ru dhamma

Atha kho āyasmā udāyī sāyanhasamayaṁ paṭisallānā vuṭṭhito yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho āyasmā udāyī bhagavantaṁ etadavoca:   И тогда, вечером, достопочтенный Удайин вышел из медитации и отправился к Благословенному. Поклонившись ему, он сел рядом и спросил его:  
Then in the late afternoon, Udāyī came out of retreat and went to the Buddha. He bowed, sat down to one side, and said to him:  

mn67bhagavantaṁ4Pi En Ru dhamma

“Evamāvuso”ti kho te bhikkhū āyasmato ānandassa paṭissutvā yena bhagavā tenupasaṅkamiṁsu; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdiṁsu. Ekamantaṁ nisinne kho te bhikkhū bhagavā etadavoca:   «Да, друг» – ответили они, отправились к Благословенному, поклонились ему и сели рядом. Благословенный спросил их:  
“Yes, reverend,” replied those mendicants. Then they rose from their seats and went to the Buddha, bowed, and sat down to one side. The Buddha said to them:  
“Evaṁ, bhante”ti kho te bhikkhū bhagavato paṭissutvā uṭṭhāyāsanā bhagavantaṁ abhivādetvā padakkhiṇaṁ katvā senāsanaṁ saṁsāmetvā pattacīvaramādāya pakkamiṁsu.  
«Да, уважаемый», – ответили они, встали со своих сидений и, поклонившись Благословенному, обойдя его с правой стороны, забрали все вещи со своих мест для отдыха, взяли чаши и внешние одеяния и ушли.  
“Yes, sir,” replied those mendicants. They got up from their seats, bowed, and respectfully circled the Buddha, keeping him on their right. They set their lodgings in order and left, taking their bowls and robes.  
Atha kho cātumeyyakā sakyā yena bhagavā tenupasaṅkamiṁsu; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdiṁsu. Ekamantaṁ nisinnā kho cātumeyyakā sakyā bhagavantaṁ etadavocuṁ:  
И тогда Сакьи из Чатумы отправились к Благословенному. Поклонившись ему, они сели рядом и сказали ему:  
Then the Sakyans of Cātumā went up to the Buddha, bowed, sat down to one side, and said to him:  
“Evamāvuso”ti kho te bhikkhū āyasmato mahāmoggallānassa paṭissutvā uṭṭhāyāsanā pattacīvaramādāya yena bhagavā tenupasaṅkamiṁsu; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdiṁsu. Ekamantaṁ nisinnaṁ kho āyasmantaṁ sāriputtaṁ bhagavā etadavoca:  
«Да, друг» – ответили они, встали со своих сидений, взяли свои чаши и внешние одеяния, отправились к Благословенному и, поклонившись ему, сели рядом. Тогда Благословенный спросил достопочтенного Сарипутту:  
“Yes, reverend,” replied those mendicants. Then they rose from their seats and, taking their bowls and robes, went to the Buddha, bowed, and sat down to one side. The Buddha said to Venerable Sāriputta,  

mn70bhagavantaṁ2Pi En Ru dhamma

Yato kho te bhikkhū nāsakkhiṁsu assajipunabbasuke bhikkhū saññāpetuṁ, atha yena bhagavā tenupasaṅkamiṁsu; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdiṁsu. Ekamantaṁ nisinnā kho te bhikkhū bhagavantaṁ etadavocuṁ:   Поскольку монахи не смогли убедить монахов, возглавляемых Ассаджи и Пунаббасукой, они отправились к Благословенному. Поклонившись ему, они сели рядом и рассказали ему обо всём, что произошло, добавив: «Уважаемый, поскольку мы не смогли убедить монахов, возглавляемых Ассаджи и Пунаббасукой, мы рассказали об этом Благословенному».  
Since those mendicants were unable to persuade the mendicants who were followers of Assaji and Punabbasuka, they approached the Buddha, bowed, sat down to one side, and told him what had happened.  
“Evamāvuso”ti kho assajipunabbasukā bhikkhū tassa bhikkhuno paṭissutvā yena bhagavā tenupasaṅkamiṁsu; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdiṁsu. Ekamantaṁ nisinne kho assajipunabbasuke bhikkhū bhagavā etadavoca:  
«Да, друг» – ответили они, отправились к Благословенному, поклонились ему и сели рядом.  
“Yes, reverend,” those mendicants replied. They went to the Buddha, bowed, and sat down to one side.  

mn73bhagavantaṁ3Pi En Ru dhamma

Acirūpasampanno kho panāyasmā vacchagotto addhamāsūpasampanno yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho āyasmā vacchagotto bhagavantaṁ etadavoca:   И вскоре после получения высшего посвящения достопочтенный Ваччхаготта отправился к Благословенному, поклонился ему, сел рядом и сказал Благословенному:  
Not long after his ordination, a fortnight later, Venerable Vacchagotta went to the Buddha, bowed, sat down to one side, and said to him,  
Atha kho āyasmā vacchagotto bhagavato bhāsitaṁ abhinanditvā anumoditvā uṭṭhāyāsanā bhagavantaṁ abhivādetvā padakkhiṇaṁ katvā pakkāmi.  
И тогда достопочтенный Ваччхаготта, восхитившись и порадовавшись словам Благословенного, поднялся со своего сиденья и, поклонившись Благословенному, ушёл, обойдя его с правой стороны.поднялся со своего сиденья, поклонился Благословенному и, обойдя его с правой стороны, ушёл.   
And then Venerable Vacchagotta approved and agreed with what the Buddha said. He got up from his seat, bowed, and respectfully circled the Buddha, keeping him on his right, before leaving.  
Atha kho te bhikkhū yena bhagavā tenupasaṅkamiṁsu; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdiṁsu. Ekamantaṁ nisinnā kho te bhikkhū bhagavantaṁ etadavocuṁ:  
И тогда несколько монахов отправились к Благословенному и, поклонившись ему, сели рядом и сказали ему:  
Then those mendicants went up to the Buddha, bowed, sat down to one side, and said to him,  

mn78bhagavantaṁ1Pi En Ru dhamma

Atha kho pañcakaṅgo thapati yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi.   Затем он отправился к Благословенному, поклонился ему, сел рядом,  
Then he went to the Buddha, bowed, sat down to one side,  

mn82bhagavantaṁ7Pi En Ru dhamma

Atha kho thullakoṭṭhikā brāhmaṇagahapatikā yena bhagavā tenupasaṅkamiṁsu; upasaṅkamitvā appekacce bhagavantaṁ abhivādetvā ekamantaṁ nisīdiṁsu; appekacce bhagavatā saddhiṁ sammodiṁsu, sammodanīyaṁ kathaṁ sāraṇīyaṁ vītisāretvā ekamantaṁ nisīdiṁsu; appekacce yena bhagavā tenañjaliṁ paṇāmetvā ekamantaṁ nisīdiṁsu; appekacce bhagavato santike nāmagottaṁ sāvetvā ekamantaṁ nisīdiṁsu; appekacce tuṇhībhūtā ekamantaṁ nisīdiṁsu.   И тогда домохозяева-брахманы Тхуллакоттхиты отправились к Благословенному. Некоторые поклонились Благословенному и сели рядом. Некоторые обменялись с ним приветствиями и после обмена вежливыми приветствиями и любезностями сели рядом. Некоторые из них сели рядом, поприветствовав Благословенного сложенными у груди ладонями. Некоторые из них сели рядом, объявив перед Благословенным своё имя и имя клана. Некоторые из них сели рядом [просто] молча.  
Then the brahmins and householders of Thullakoṭṭhika went up to the Buddha. Before sitting down to one side, some bowed, some exchanged greetings and polite conversation, some held up their joined palms toward the Buddha, some announced their name and clan, while some kept silent.  
Atha kho thullakoṭṭhikā brāhmaṇagahapatikā bhagavatā dhammiyā kathāya sandassitā samādapitā samuttejitā sampahaṁsitā bhagavato bhāsitaṁ abhinanditvā anumoditvā uṭṭhāyāsanā bhagavantaṁ abhivādetvā padakkhiṇaṁ katvā pakkamiṁsu.  
И тогда домохозяева-брахманы Тхуллакоттхиты, после того, как Благословенный наставил, понудил, побудил и порадовал их беседой о Дхамме, восхитились и возрадовались его словам. А затем они встали со своих сидений и, поклонившись ему, ушли, обойдя его с правой стороны.  
Then, having approved and agreed with what the Buddha said, the brahmins and householders of Thullakoṭṭhika got up from their seat, bowed, and respectfully circled the Buddha, keeping him on their right, before leaving.  
Atha kho raṭṭhapālo kulaputto acirapakkantesu thullakoṭṭhikesu brāhmaṇagahapatikesu yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho raṭṭhapālo kulaputto bhagavantaṁ etadavoca:  
Вскоре после того как они ушли, представитель клана Раттхапала подошёл к Благословенному и, поклонившись ему, сел рядом и сказал:  
Soon after they left, Raṭṭhapāla went up to the Buddha, bowed, sat down to one side, and said to him,  
Atha kho raṭṭhapālo kulaputto uṭṭhāyāsanā bhagavantaṁ abhivādetvā padakkhiṇaṁ katvā yena mātāpitaro tenupasaṅkami; upasaṅkamitvā mātāpitaro etadavoca:  
И тогда представитель клана Раттхапала поднялся со своего сиденья и, поклонившись Благословенному, ушёл, обойдя его с правой стороны. Он отправился к своим родителям и сказал им:  
Then Raṭṭhapāla got up from his seat, bowed, and respectfully circled the Buddha. Then he went to his parents and said,  
Atha kho raṭṭhapālo kulaputto uṭṭhahitvā balaṁ gāhetvā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho raṭṭhapālo kulaputto bhagavantaṁ etadavoca:  
Представитель клана Раттхапала поднялся, и как только набрался сил, отправился к Благословенному, после чего он поклонился ему, сел рядом и сказал:  
Raṭṭhapāla got up and regained his strength. He went to the Buddha, bowed, sat down to one side, and said to him,  
Atha kho āyasmā raṭṭhapālo yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho āyasmā raṭṭhapālo bhagavantaṁ etadavoca:  
И тогда достопочтенный Раттхапала отправился к Благословенному и, поклонившись ему, сел рядом и сказал:  
Then he went up to the Buddha, bowed, sat down to one side, and said to him,  
Atha kho āyasmā raṭṭhapālo uṭṭhāyāsanā bhagavantaṁ abhivādetvā padakkhiṇaṁ katvā senāsanaṁ saṁsāmetvā pattacīvaramādāya yena thullakoṭṭhikaṁ tena cārikaṁ pakkāmi.  
Тогда достопочтенный Раттхапала встал со своего сиденья и, поклонившись Благословенному, ушёл, обойдя его с правой стороны. Затем он привёл в порядок своё жилище, взял чашу и внешнее одеяние и отправился в Тхуллакоттхиту.  
And then Raṭṭhapāla got up from his seat, bowed, and respectfully circled the Buddha, keeping him on his right. Then he set his lodgings in order and, taking his bowl and robe, set out for Thullakoṭṭhika.  

mn85bhagavantaṁ3Pi En Ru dhamma

Disvāna paccuggantvā bhagavantaṁ abhivādetvā purakkhatvā yena kokanado pāsādo tenupasaṅkami.   он вышел, чтобы встретить его, и поклонился ему. Затем, позволив Благословенному идти впереди, он отправился во дворец Коканады.  
he went out to greet him. After bowing and inviting the Buddha to go first, he approached the Pink Lotus longhouse.  
Atha kho me ayyā kucchimatī yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinnā kho me ayyā bhagavantaṁ etadavoca:  
И тогда моя мать, будучи беременной, отправилась к Благословенному, поклонилась ему, села рядом и сказала ему:  
Then my pregnant lady mother went up to the Buddha, bowed, sat down to one side, and said to him,  
Atha kho maṁ dhāti aṅkena haritvā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ aṭṭhāsi. Ekamantaṁ ṭhitā kho maṁ dhāti bhagavantaṁ etadavoca:  
И тогда моя нянька, носившая меня на бедре, отправилась к Благословенному, поклонилась ему, встала рядом и сказала ему:  
Then my nursemaid, carrying me on her hip, went to the Buddha, bowed, stood to one side, and said to him,  

mn86bhagavantaṁ4Pi En Ru dhamma

Yāvatikā yānassa bhūmi yānena gantvā yānā paccorohitvā pattikova yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinnaṁ kho rājānaṁ pasenadiṁ kosalaṁ bhagavā etadavoca:   Он ехал, пока дорога была проходимой для колесниц, затем спешился и пошёл пешком к Благословенному. Поклонившись ему, он сел рядом, Благословенный сказал ему:  
He went by carriage as far as the terrain allowed, then descended and approached the Buddha on foot. He bowed and sat down to one side. The Buddha said to him,  
Atha kho rājā pasenadi kosalo yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho rājā pasenadi kosalo bhagavantaṁ etadavoca:  
Тогда царь Пасенади Косальский вернулся к Благословенному и, поклонившись ему, сел рядом и сказал:  
Then the king went back to the Buddha, bowed, sat down to one side, and said to him,  
Atha kho rājā pasenadi kosalo uṭṭhāyāsanā bhagavantaṁ abhivādetvā padakkhiṇaṁ katvā pakkāmi.  
И тогда царь Пасенади Косальский поднялся со своего сиденья и, поклонившись Благословенному, ушёл, обойдя его с правой стороны.  
Then King Pasenadi got up from his seat, bowed, and respectfully circled the Buddha, keeping him on his right, before leaving.  
Atha kho āyasmā aṅgulimālo sāvatthiyaṁ piṇḍāya caritvā pacchābhattaṁ piṇḍapātapaṭikkanto yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho āyasmā aṅgulimālo bhagavantaṁ etadavoca:  
Походив по Саваттхи в поисках подаяний, вернувшись с хождения за подаяниями, после принятия пищи он отправился к Благословенному и, поклонившись ему, сел рядом и сказал: «Учитель, утром я оделся… увидел некую женщину в родовых муках, с болезненными родами. Увидев это, я подумал: «Как же страдают существа! Воистину, как же страдают существа!» Благословенный сказал ему:  
Then after wandering for alms in Sāvatthī, after the meal, on his return from almsround, he went to the Buddha, bowed, sat down to one side, and told him what had happened. The Buddha said to him,  

mn87bhagavantaṁ1Pi En Ru dhamma

Atha kho so gahapati yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinnaṁ kho taṁ gahapatiṁ bhagavā etadavoca:   Поклонившись Благословенному, он сел рядом, Благословенный сказал ему:  
Then he went to the Buddha, bowed, and sat down to one side. The Buddha said to him,  

mn88bhagavantaṁ1Pi En Ru dhamma

Atha kho āyasmā ānando acirapakkantassa rañño pasenadissa kosalassa yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi.   И вскоре после того как он ушёл, достопочтенный Ананда отправился к Благословенному, поклонился ему, сел рядом,  
Soon after he left, Ānanda went to the Buddha, bowed, sat down to one side,  

mn89bhagavantaṁ1Pi En Ru dhamma

Atha kho rājā pasenadi kosalo uṭṭhāyāsanā bhagavantaṁ abhivādetvā padakkhiṇaṁ katvā pakkāmi.   И тогда царь Пасенади Косальский поднялся со своего сиденья и, поклонившись Благословенному, ушёл, обойдя его с правой стороны.  
Then King Pasenadi got up from his seat, bowed, and respectfully circled the Buddha, keeping him on his right, before leaving.  

mn90bhagavantaṁ3Pi En Ru dhamma

“Evaṁ, devā”ti kho so puriso rañño pasenadissa kosalassa paṭissutvā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho so puriso bhagavantaṁ etadavoca:   «Да, ваше величество» – ответил тот человек, Он отправился к Саньджае, брахману из клана Акасы, и сказал ему: «Уважаемый, царь Пасенади Косальский зовёт вас».  
“Yes, Your Majesty,” that man replied. He did as the king asked.  
Atha kho rājā pasenadi kosalo pacchābhattaṁ bhuttapātarāso yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho rājā pasenadi kosalo bhagavantaṁ etadavoca:  
И тогда после завтрака царь Пасенади Косальский отправился к Благословенному и, поклонившись ему, сел рядом и сказал:  
When he had finished breakfast, King Pasenadi went to the Buddha, bowed, sat down to one side, and said to him,  
Atha kho rājā pasenadi kosalo bhagavato bhāsitaṁ abhinanditvā anumoditvā uṭṭhāyāsanā bhagavantaṁ abhivādetvā padakkhiṇaṁ katvā pakkāmīti.  
И тогда царь Пасенади Косальский, восхитившись и возрадовавшись словам Благословенного, поднялся со своего сиденья и, поклонившись Благословенному, ушёл, обойдя его с правой стороны.  
Then King Pasenadi approved and agreed with what the Buddha said. Then he got up from his seat, bowed, and respectfully circled the Buddha, keeping him on his right, before leaving.  

mn91bhagavantaṁ3Pi En Ru dhamma

Atha kho mithileyyakā brāhmaṇagahapatikā yena bhagavā tenupasaṅkamiṁsu; upasaṅkamitvā appekacce bhagavantaṁ abhivādetvā ekamantaṁ nisīdiṁsu; appekacce bhagavatā saddhiṁ sammodiṁsu, sammodanīyaṁ kathaṁ sāraṇīyaṁ vītisāretvā ekamantaṁ nisīdiṁsu; appekacce yena bhagavā tenañjaliṁ paṇāmetvā ekamantaṁ nisīdiṁsu; appekacce bhagavato santike nāmagottaṁ sāvetvā ekamantaṁ nisīdiṁsu; appekacce tuṇhībhūtā ekamantaṁ nisīdiṁsu.   И тогда домохозяева-брахманы из Митхилы отправились к Благословенному. Некоторые поклонились Благословенному и сели рядом. Некоторые обменялись с ним приветствиями и после обмена вежливыми приветствиями и любезностями сели рядом. Некоторые из них сели рядом, поприветствовав Благословенного сложенными у груди ладонями. Некоторые из них сели рядом, объявив перед Благословенным своё имя и имя клана. Некоторые из них сели рядом [просто] молча.  
Then the brahmins and householders of Mithilā went up to the Buddha. Before sitting down to one side, some bowed, some exchanged greetings and polite conversation, some held up their joined palms toward the Buddha, some announced their name and clan, while some kept silent.  
Atha kho brahmāyu brāhmaṇo bhagavato adhivāsanaṁ viditvā uṭṭhāyāsanā bhagavantaṁ abhivādetvā padakkhiṇaṁ katvā pakkāmi.  
И когда брахман Брахмайю понял, что приглашение принято, он поднялся со своего сиденья, поклонился Благословенному, и, обойдя его с правой стороны, ушёл.  
Then, knowing that the Buddha had consented, Brahmāyu got up from his seat, bowed, and respectfully circled the Buddha, keeping him on his right, before leaving.  
Atha kho sambahulā bhikkhū yena bhagavā tenupasaṅkamiṁsu; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdiṁsu. Ekamantaṁ nisinnā kho te bhikkhū bhagavantaṁ etadavocuṁ:  
И тогда несколько монахов отправились к Благословенному и, поклонившись ему, сели рядом и сказали:  
Then several mendicants went up to the Buddha, bowed, sat down to one side, and said to him,  

mn97bhagavantaṁ2Pi En Ru dhamma

“Evaṁ, bhante”ti kho so puriso dhanañjānissa brāhmaṇassa paṭissutvā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho so puriso bhagavantaṁ etadavoca:   «Да, уважаемый» – ответил тот человек, Отправился к Благословенному, поклонился Благословенному, сел рядом и донёс своё послание. Затем он отправился к достопочтенному Сарипутте, поклонился достопочтенному Сарипутте и донёс своё послание, сказав: «Было бы хорошо, уважаемый, если достопочтенный Сарипутта пришёл бы домой к брахману Дхананьджани из сострадания».  
“Yes, sir,” that man replied. He did as Dhanañjāni asked.  
Atha kho āyasmā sāriputto yena bhagavā tenupasaṅkami, upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi, ekamantaṁ nisinno kho āyasmā sāriputto bhagavantaṁ etadavoca:  
И тогда достопочтенный Сарипутта отправился к Благословенному, поклонился ему, сел рядом и сказал:  
Then Sāriputta went to the Buddha, bowed, sat down to one side, and said,  

mn99bhagavantaṁ1Pi En Ru dhamma

Atha kho subho māṇavo todeyyaputto bhagavato bhāsitaṁ abhinanditvā anumoditvā uṭṭhāyāsanā bhagavantaṁ abhivādetvā padakkhiṇaṁ katvā pakkāmi.   И тогда брахманский ученик Субха, сын Тодейи, восхитившись и возрадовавшись словам Благословенного, встал со своего сиденья, поклонился Благословенному, и ушёл, обойдя его с правой стороны.  
And then Subha approved and agreed with what the Buddha said. He got up from his seat, bowed, and respectfully circled the Buddha, keeping him on his right, before leaving.  

mn104bhagavantaṁ1Pi En Ru dhamma

Atha kho āyasmā ca ānando cundo ca samaṇuddeso yena bhagavā tenupasaṅkamiṁsu; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdiṁsu. Ekamantaṁ nisinno kho āyasmā ānando bhagavantaṁ etadavoca:   И тогда достопочтенный Ананда и монах с младшим посвящением Чунда вместе отправились к Благословенному. Поклонившись ему, они сели рядом, и достопочтенный Ананда сказал Благословенному: «Этот монах с младшим посвящением Чунда, уважаемый, говорит так: «Уважаемый, Нигантха Натапутта только что скончался. После его смерти нигантхи раскололись… и теперь со сломанным святилищем они остались без прибежища». Далее он сказал:  
Then Ānanda and Cunda went to the Buddha, bowed, sat down to one side, and Ānanda informed him of what Cunda had said. He went on to say,  

mn105bhagavantaṁ1Pi En Ru dhamma

Atha kho sunakkhatto licchaviputto yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho sunakkhatto licchaviputto bhagavantaṁ etadavoca:   И тогда Сунаккхатта, сын Личчхави, отправился к Благословенному, после чего он поклонился ему, сел рядом и сказал:  
He went to the Buddha, bowed, sat down to one side, and said to him,  

mn121bhagavantaṁ1Pi En Ru dhamma

Atha kho āyasmā ānando sāyanhasamayaṁ paṭisallānā vuṭṭhito yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho āyasmā ānando bhagavantaṁ etadavoca:   И тогда, вечером, достопочтенный Ананда вышел из медитации, отправился к Благословенному, поклонился ему, сел рядом и сказал Благословенному:  
Then in the late afternoon, Venerable Ānanda came out of retreat and went to the Buddha. He bowed, sat down to one side, and said to him:  

mn125bhagavantaṁ1Pi En Ru dhamma

Atha kho aciravato samaṇuddeso acirapakkante jayasene rājakumāre yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi.   Вскоре после того как царевич Джаясена ушёл, младший монах Ачиравата отправился к Благословенному. Поклонившись Благословенному, он сел рядом  
Not long after he had left, Aciravata went to the Buddha, bowed, sat down to one side,  

mn126bhagavantaṁ1Pi En Ru dhamma

Atha kho āyasmā bhūmijo pacchābhattaṁ piṇḍapātapaṭikkanto yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho āyasmā bhūmijo bhagavantaṁ etadavoca:   И затем, когда достопочтенный Бхумиджа после принятия пищи вернулся со своего хождения за подаяниями, он отправился к Благословенному. Поклонившись ему, он сел рядом и рассказал Благословенному о том, что случилось, добавив:  
Then after the meal, on his return from almsround, Bhūmija went to the Buddha, bowed, sat down to one side, and told him all that had happened, adding:  

mn128bhagavantaṁ3Pi En Ru dhamma

Atha kho aññataro bhikkhu yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ aṭṭhāsi. Ekamantaṁ ṭhito kho so bhikkhu bhagavantaṁ etadavoca:   И тогда один монах отправился к Благословенному и, поклонившись ему, встал рядом и сказал: «Уважаемый, монахи из Косамби начали ссориться и ругаться, погрязли в пререканиях, раня друг друга остриями своих языков.  
Then a mendicant went up to the Buddha, bowed, stood to one side, and told him what was happening, adding:  
Āyasmāpi kho bhagu bhagavantaṁ abhivādetvā ekamantaṁ nisīdi.  
Достопочтенный Бхагу поклонился Благословенному и сел рядом,  
Bhagu bowed to the Buddha and sat down to one side.  
Tepi kho āyasmanto bhagavantaṁ abhivādetvā ekamantaṁ nisīdiṁsu.  
Затем эти трое достопочтенных поклонились Благословенному и сели рядом.  
Those venerables bowed and sat down to one side.  

mn133bhagavantaṁ2Pi En Ru dhamma

Atha kho āyasmā samiddhi tassā rattiyā accayena yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho āyasmā samiddhi bhagavantaṁ etadavoca:   И когда ночь подошла к концу, Достопочтенный Самиддхи отправился к Благословенному. Поклонившись ему, он сел рядом и рассказал Благословенному обо всём, что произошло. Затем он добавил:  
Then, when the night had passed, Samiddhi went to the Buddha, bowed, sat down to one side, and told him what had happened. Then he added:  
Atha kho te bhikkhū āyasmato mahākaccānassa bhāsitaṁ abhinanditvā anumoditvā uṭṭhāyāsanā yena bhagavā tenupasaṅkamiṁsu; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdiṁsu. Ekamantaṁ nisinnā kho te bhikkhū bhagavantaṁ etadavocuṁ:  
И тогда монахи, довольные и обрадованные словами достопочтенного Махакаччаны, встали со своих сидений и отправились к Благословенному. Поклонившись ему, они сели рядом и рассказали Благословенному обо всём, что произошло, добавив:  
Then those mendicants, approving and agreeing with what Mahākaccāna said, rose from their seats and went to the Buddha, bowed, sat down to one side, and told him what had happened, adding:  

mn134bhagavantaṁ1Pi En Ru dhamma

Anupubbena cārikaṁ caramāno yena sāvatthi jetavanaṁ anāthapiṇḍikassa ārāmo yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho āyasmā lomasakaṅgiyo bhagavantaṁ etadavoca:   Со временем он прибыл в Саваттхи и отправился к Благословенному в рощу Джеты, в парк Анатхапиндики. Поклонившись ему, он сел рядом и рассказал Благословенному обо всём, что произошло. Затем он добавил:  
Eventually he came to Sāvatthī and Jeta’s Grove. He went up to the Buddha, bowed, sat down to one side, and told him what had happened. Then he added:  

mn136bhagavantaṁ1Pi En Ru dhamma

Atha kho āyasmā ca ānando āyasmā ca samiddhi yena bhagavā tenupasaṅkamiṁsu; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdiṁsu.   И затем достопочтенный Ананда и достопочтенный Самиддхи вместе отправились к Благословенному и, поклонившись ему, сели рядом.  
Then Ānanda and Samiddhi went up to the Buddha, bowed, sat down to one side,  

mn138bhagavantaṁ1Pi En Ru dhamma

Atha kho te bhikkhū āyasmato mahākaccānassa bhāsitaṁ abhinanditvā anumoditvā uṭṭhāyāsanā yena bhagavā tenupasaṅkamiṁsu; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdiṁsu. Ekamantaṁ nisinnā kho te bhikkhū bhagavantaṁ etadavocuṁ:   И тогда монахи, довольные и обрадованные словами достопочтенного Махакаччаны, встали со своих сидений и отправились к Благословенному. Поклонившись ему, они сели рядом и рассказали Благословенному обо всём, что произошло, добавив:  
Then those mendicants, approving and agreeing with what Mahākaccāna said, rose from their seats and went to the Buddha, bowed, sat down to one side, and told him what had happened, adding:  

mn140bhagavantaṁ2Pi En Ru dhamma

Atha kho āyasmā pukkusāti bhagavato bhāsitaṁ abhinanditvā anumoditvā uṭṭhāyāsanā bhagavantaṁ abhivādetvā padakkhiṇaṁ katvā pattacīvarapariyesanaṁ pakkāmi.   Тогда достопочтенный Пуккусати, восхитившись и возрадовавшись словам Благословенного, встал со своего сиденья, поклонился Благословенному, и ушёл в поисках чаши и одеяния, обойдя его с правой стороны.  
And then Venerable Pukkusāti approved and agreed with what the Buddha said. He got up from his seat, bowed, and respectfully circled the Buddha, keeping him on his right, before leaving.  
Atha kho sambahulā bhikkhū yena bhagavā tenupasaṅkamiṁsu; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdiṁsu. Ekamantaṁ nisinnā kho te bhikkhū bhagavantaṁ etadavocuṁ:  
И тогда несколько монахов отправились к Благословенному и, поклонившись ему, сели рядом и сказали:  
Then several mendicants went up to the Buddha, bowed, sat down to one side, and said to him,  

mn142bhagavantaṁ1Pi En Ru dhamma

Atha kho mahāpajāpati gotamī navaṁ dussayugaṁ ādāya yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinnā kho mahāpajāpati gotamī bhagavantaṁ etadavoca:   И тогда Махападжапати Готами, взяв с собой пару новых одеяний, отправилась к Благословенному и по прибытии, поклонившись ему, села рядом. Затем она обратилась к Благословенному:  
Then Mahāpajāpati Gotamī approached the Buddha bringing a new pair of garments. She bowed, sat down to one side, and said to the Buddha,  

mn143bhagavantaṁ3Pi En Ru dhamma

“Evaṁ, bhante”ti kho so puriso anāthapiṇḍikassa gahapatissa paṭissutvā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho so puriso bhagavantaṁ etadavoca:   «Да, уважаемый» – ответил тот человек, Отправился к Благословенному, поклонился Благословенному, сел рядом и донёс своё послание. Затем он отправился к достопочтенному Сарипутте, поклонился достопочтенному Сарипутте и донёс своё послание, сказав: «Было бы хорошо, уважаемый, если достопочтенный Сарипутта пришёл бы домой к домохозяину Анатхапиндике из сострадания».  
“Yes, sir,” that man replied. He did as Anāthapiṇḍika asked.  
Atha kho anāthapiṇḍiko devaputto abhikkantāya rattiyā abhikkantavaṇṇo kevalakappaṁ jetavanaṁ obhāsetvā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ aṭṭhāsi.  
И затем, когда наступила глубокая ночь, Анатхапиндика, будучи теперь молодым божеством прекрасной наружности, подошёл к Благословенному, освещая [сиянием] всю рощу Джеты. Поклонившись Благословенному, он встал рядом  
Then, late at night, the glorious god Anāthapiṇḍika, lighting up the entire Jeta’s Grove, went up to the Buddha, bowed, stood to one side,  
“samanuñño me satthā”ti bhagavantaṁ abhivādetvā padakkhiṇaṁ katvā tatthevantaradhāyi.  
подумав: «Учитель согласен со мной», поклонилось Благословенному и, обойдя его с правой стороны, прямо там и исчезло.  
knowing that the teacher approved, bowed and respectfully circled the Buddha, keeping him on his right, before vanishing right there.  

mn144bhagavantaṁ1Pi En Ru dhamma

Atha kho āyasmā sāriputto yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho āyasmā sāriputto bhagavantaṁ etadavoca:   И тогда достопочтенный Сарипутта отправился к Благословенному и, поклонившись ему, сел рядом и сказал:  
Then Sāriputta went up to the Buddha, bowed, sat down to one side, and said to him,  

mn145bhagavantaṁ3Pi En Ru dhamma

Atha kho āyasmā puṇṇo sāyanhasamayaṁ paṭisallānā vuṭṭhito yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho āyasmā puṇṇo bhagavantaṁ etadavoca:   И тогда, вечером, достопочтенный Пунна вышел из медитации, отправился к Благословенному. Поклонившись Благословенному, он сел рядом и сказал ему:  
Then in the late afternoon, Venerable Puṇṇa came out of retreat and went to the Buddha. He bowed, sat down to one side, and said to the Buddha,  
Atha kho āyasmā puṇṇo bhagavato bhāsitaṁ abhinanditvā anumoditvā uṭṭhāyāsanā bhagavantaṁ abhivādetvā padakkhiṇaṁ katvā senāsanaṁ saṁsāmetvā pattacīvaramādāya yena sunāparanto janapado tena cārikaṁ pakkāmi.  
И тогда, восхитившись и возрадовавшись словам Благословенного, достопочтенный Пунна поднялся со своего сиденья, поклонился Благословенному и ушёл, обойдя его с правой стороны. Затем он привёл в порядок своё жилище, взял чашу и внешнее одеяние и отправился в страну Сунапаранту.  
And then Puṇṇa welcomed and agreed with the Buddha’s words. He got up from his seat, bowed, and respectfully circled the Buddha, keeping him on his right. Then he set his lodgings in order and, taking his bowl and robe, set out for Sunāparanta.  
Atha kho sambahulā bhikkhū yena bhagavā tenupasaṅkamiṁsu; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdiṁsu. Ekamantaṁ nisinnā kho te bhikkhū bhagavantaṁ etadavocuṁ:  
И тогда несколько монахов отправились к Благословенному и, поклонившись ему, сели рядом и сказали:  
Then several mendicants went up to the Buddha, bowed, sat down to one side, and said to him,  

mn146bhagavantaṁ5Pi En Ru dhamma

Atha kho mahāpajāpatigotamī pañcamattehi bhikkhunisatehi saddhiṁ yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ aṭṭhāsi. Ekamantaṁ ṭhitā kho mahāpajāpatigotamī bhagavantaṁ etadavoca:   И тогда Махападжапати Готами вместе с пятью сотнями монахинь отправилась к Благословенному. Поклонившись Благословенному, она встала рядом и сказала ему:  
Then Mahāpajāpati Gotamī together with around five hundred nuns approached the Buddha, bowed, stood to one side, and said to him,  
Atha kho tā bhikkhuniyo āyasmato nandakassa bhāsitaṁ abhinanditvā anumoditvā uṭṭhāyāsanā āyasmantaṁ nandakaṁ abhivādetvā padakkhiṇaṁ katvā yena bhagavā tenupasaṅkamiṁsu; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ aṭṭhaṁsu. Ekamantaṁ ṭhitā kho tā bhikkhuniyo bhagavā etadavoca:  
И тогда монахини, восхитившись и возрадовавшись словам достопочтенного Нандаки, Встали со своих сидений и, поклонившись достопочтенному Нандаке, ушли, обойдя его с правой стороны. Они отправились к Благословенному и, поклонившись ему, встали рядом. Благословенный сказал им:  
And then those nuns approved and agreed with what Nandaka had said. They got up from their seat, bowed, and respectfully circled him, keeping him on their right. Then they went up to the Buddha, bowed, and stood to one side. The Buddha said to them,  
Atha kho tā bhikkhuniyo bhagavantaṁ abhivādetvā padakkhiṇaṁ katvā pakkamiṁsu.  
И тогда монахини поклонились Благословенному и ушли, обойдя его с правой стороны.  
Then those nuns bowed to the Buddha respectfully circled him, keeping him on their right, before departing.  
Atha kho tā bhikkhuniyo āyasmato nandakassa bhāsitaṁ abhinanditvā anumoditvā uṭṭhāyāsanā āyasmantaṁ nandakaṁ abhivādetvā padakkhiṇaṁ katvā yena bhagavā tenupasaṅkamiṁsu; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ aṭṭhaṁsu. Ekamantaṁ ṭhitā kho tā bhikkhuniyo bhagavā etadavoca:  
 
 
Atha kho tā bhikkhuniyo bhagavantaṁ abhivādetvā padakkhiṇaṁ katvā pakkamiṁsu.  
 
 

mn147bhagavantaṁ1Pi En Ru dhamma

Āyasmāpi kho rāhulo bhagavantaṁ abhivādetvā ekamantaṁ nisīdi.   Достопочтенный Рахула поклонился ему и сел рядом.  
Rāhula bowed to the Buddha and sat down to one side.  

mn150bhagavantaṁ1Pi En Ru dhamma

Atha kho nagaravindeyyakā brāhmaṇagahapatikā yena bhagavā tenupasaṅkamiṁsu; upasaṅkamitvā appekacce bhagavantaṁ abhivādetvā ekamantaṁ nisīdiṁsu. Appekacce bhagavatā saddhiṁ sammodiṁsu; sammodanīyaṁ kathaṁ sāraṇīyaṁ vītisāretvā ekamantaṁ nisīdiṁsu. Appekacce yena bhagavā tenañjaliṁ paṇāmetvā ekamantaṁ nisīdiṁsu. Appekacce bhagavato santike nāmagottaṁ sāvetvā ekamantaṁ nisīdiṁsu. Appekacce tuṇhībhūtā ekamantaṁ nisīdiṁsu. Ekamantaṁ nisinne kho nagaravindeyyake brāhmaṇagahapatike bhagavā etadavoca:   И тогда брахманы-домохозяева Нагаравинды отправились к Благословенному. Некоторые поклонились Благословенному и сели рядом. Некоторые обменялись с ним приветствиями и после обмена вежливыми приветствиями и любезностями сели рядом. Некоторые из них сели рядом, поприветствовав Благословенного сложенными у груди ладонями. Некоторые из них сели рядом, объявив перед Благословенным своё имя и имя клана. Некоторые из них сели рядом [просто] молча. Когда они уселись, Благословенный сказал им: ",  
Then the brahmins and householders of Nagaravinda went up to the Buddha. Before sitting down to one side, some bowed, some exchanged greetings and polite conversation, some held up their joined palms toward the Buddha, some announced their name and clan, while some kept silent. The Buddha said to them:  

mn151bhagavantaṁ1Pi En Ru dhamma

Atha kho āyasmā sāriputto sāyanhasamayaṁ paṭisallānā vuṭṭhito yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinnaṁ kho āyasmantaṁ sāriputtaṁ bhagavā etadavoca:   И тогда, вечером, достопочтенный Сарипутта вышел из медитации и отправился к Благословенному. Поклонившись ему, он сел рядом. Затем Благословенный сказал ему: ",  
Then in the late afternoon, Sāriputta came out of retreat and went to the Buddha. He bowed and sat down to one side. The Buddha said to him,  

sn1.1bhagavantaṁ2Pi En Ru dhamma

Atha kho aññatarā devatā abhikkantāya rattiyā abhikkantavaṇṇā kevalakappaṁ jetavanaṁ obhāsetvā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ aṭṭhāsi. Ekamantaṁ ṭhitā kho sā devatā bhagavantaṁ etadavoca:   И тогда, глубокой ночью, некое божество прекрасной наружности, освещая всю рощу Джеты, подошло к Благословенному. Подойдя, оно поклонилось Благословенному, встало рядом и сказало ему:  
Then, late at night, a glorious deity, lighting up the entire Jeta’s Grove, went up to the Buddha, bowed, stood to one side, and said to him,  
“samanuñño me satthā”ti bhagavantaṁ abhivādetvā padakkhiṇaṁ katvā tatthevantaradhāyīti. 
И тогда то божество, подумав: «Учитель одобрил», поклонилось Благословенному и, обойдя его с правой стороны, прямо там и исчезло. 
Then that deity, knowing that the teacher approved, bowed and respectfully circled the Buddha, keeping him on his right, before vanishing right there. 

sn1.2bhagavantaṁ1Pi En Ru dhamma

Atha kho aññatarā devatā abhikkantāya rattiyā abhikkantavaṇṇā kevalakappaṁ jetavanaṁ obhāsetvā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ aṭṭhāsi. Ekamantaṁ ṭhitā kho sā devatā bhagavantaṁ etadavoca:   И тогда, глубокой ночью, некое божество прекрасной наружности, освещая всю рощу Джеты, подошло к Благословенному. Подойдя, оно поклонилось Благословенному, встало рядом и сказало ему:  
Then, late at night, a glorious deity, lighting up the entire Jeta’s Grove, went up to the Buddha, bowed, stood to one side, and said to him,  

sn1.20bhagavantaṁ1Pi En Ru dhamma

“Evamāvuso”ti kho āyasmā samiddhi tassā devatāya paṭissutvā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho āyasmā samiddhi bhagavantaṁ etadavoca:   «Хорошо, подруга», – ответил достопочтенный Самиддхи. И тогда он отправился к Благословенному, поклонился ему, сел рядом и рассказал обо всей беседе, которая состоялась с этим божеством, добавив:  
“Yes, good sir,” Venerable Samiddhi replied. He went to the Buddha, bowed, sat down to one side, and told him what had happened. Then he added:  

sn1.31bhagavantaṁ2Pi En Ru dhamma

Atha kho sambahulā satullapakāyikā devatāyo abhikkantāya rattiyā abhikkantavaṇṇā kevalakappaṁ jetavanaṁ obhāsetvā yena bhagavā tenupasaṅkamiṁsu; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ aṭṭhaṁsu.   И когда наступила глубокая ночь, несколько божеств прекрасной наружности, входящих в группу Сатуллапы, освещая всю рощу Джеты, подошли к Благословенному. Подойдя, они поклонились Благословенному и встали рядом.  
Then, late at night, several glorious deities of the Satullapa Group, lighting up the entire Jeta’s Grove, went up to the Buddha, bowed, and stood to one side.  
Attamanā tā devatāyo bhagavantaṁ abhivādetvā padakkhiṇaṁ katvā tatthevantaradhāyiṁsūti. 
Довольные, те божества поклонились Благословенному и, обойдя его с правой стороны, прямо там и исчезли. 
Then those deities, knowing that the teacher approved, bowed and respectfully circled the Buddha, keeping him on their right, before vanishing right there. 

sn1.32bhagavantaṁ1Pi En Ru dhamma

Atha kho sambahulā satullapakāyikā devatāyo abhikkantāya rattiyā abhikkantavaṇṇā kevalakappaṁ jetavanaṁ obhāsetvā yena bhagavā tenupasaṅkamiṁsu; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ aṭṭhaṁsu.   И когда наступила глубокая ночь, несколько божеств прекрасной наружности, входящих в группу Сатуллапы, освещая всю рощу Джеты, подошли к Благословенному. Подойдя, они поклонились Благословенному и встали рядом.  
Then, late at night, several glorious deities of the Satullapa Group, lighting up the entire Jeta’s Grove, went up to the Buddha, bowed, and stood to one side.  

sn1.33bhagavantaṁ1Pi En Ru dhamma

Atha kho sambahulā satullapakāyikā devatāyo abhikkantāya rattiyā abhikkantavaṇṇā kevalakappaṁ jetavanaṁ obhāsetvā yena bhagavā tenupasaṅkamiṁsu; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ aṭṭhaṁsu.   И когда наступила глубокая ночь, несколько божеств прекрасной наружности, входящих в группу Сатуллапы, освещая всю рощу Джеты, подошли к Благословенному. Подойдя, они поклонились Благословенному и встали рядом.  
Then, late at night, several glorious deities of the Satullapa Group, lighting up the entire Jeta’s Grove, went up to the Buddha, bowed, and stood to one side.  

sn1.34bhagavantaṁ1Pi En Ru dhamma

Atha kho sambahulā satullapakāyikā devatāyo abhikkantāya rattiyā abhikkantavaṇṇā kevalakappaṁ jetavanaṁ obhāsetvā yena bhagavā tenupasaṅkamiṁsu; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ aṭṭhaṁsu.   И когда наступила глубокая ночь, несколько божеств прекрасной наружности, входящих в группу Сатуллапы, освещая всю рощу Джеты, подошли к Благословенному. Подойдя, они поклонились Благословенному и встали рядом.  
Then, late at night, several glorious deities of the Satullapa Group, lighting up the entire Jeta’s Grove, went up to the Buddha, bowed, and stood to one side.  

sn1.36bhagavantaṁ1Pi En Ru dhamma

Atha kho sambahulā satullapakāyikā devatāyo abhikkantāya rattiyā abhikkantavaṇṇā kevalakappaṁ jetavanaṁ obhāsetvā yena bhagavā tenupasaṅkamiṁsu; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ aṭṭhaṁsu.   И когда наступила глубокая ночь, несколько божеств прекрасной наружности, входящих в группу Сатуллапы, освещая всю рощу Джеты, подошли к Благословенному. Подойдя, они поклонились Благословенному и встали рядом.  
Then, late at night, several glorious deities of the Satullapa Group, lighting up the entire Jeta’s Grove, went up to the Buddha, bowed, and stood to one side.  

sn1.37bhagavantaṁ1Pi En Ru dhamma

Atha kho tā devatā bhagavantaṁ abhivādetvā ekamantaṁ aṭṭhaṁsu.   Затем те божества поклонились Благословенному и встали рядом.  
They bowed to the Buddha and stood to one side.  

sn1.38bhagavantaṁ1Pi En Ru dhamma

Atha kho sattasatā satullapakāyikā devatāyo abhikkantāya rattiyā abhikkantavaṇṇā kevalakappaṁ maddakucchiṁ obhāsetvā yena bhagavā tenupasaṅkamiṁsu; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ aṭṭhaṁsu.   И когда наступила глубокая ночь, семьсот божеств прекрасной наружности, входящих в группу Сатуллапы, освещая весь Олений парк Маддакуччхи, подошли к Благословенному. Подойдя, они поклонились Благословенному и встали рядом.  
Then, late at night, seven hundred glorious deities of the Satullapa Group, lighting up the entire Maddakucchi, went up to the Buddha, bowed, and stood to one side.  

sn1.39bhagavantaṁ1Pi En Ru dhamma

Atha kho kokanadā pajjunnassa dhītā abhikkantāya rattiyā abhikkantavaṇṇā kevalakappaṁ mahāvanaṁ obhāsetvā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ aṭṭhāsi.   И когда наступила глубокая ночь, Коканада, дочь Падджунны, обладающая прекрасной наружностью, освещая весь Великий лес, подошла к Благословенному. Подойдя, она поклонилась Благословенному, встала рядом  
Then, late at night, the beautiful Kokanadā, Pajjunna’s daughter, lighting up the entire Great Wood, went up to the Buddha, bowed, stood to one side,  

sn1.40bhagavantaṁ1Pi En Ru dhamma

Atha kho cūḷakokanadā pajjunnassa dhītā abhikkantāya rattiyā abhikkantavaṇṇā kevalakappaṁ mahāvanaṁ obhāsetvā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ aṭṭhāsi.   И когда наступила глубокая ночь, Чулакоканада, младшая дочь Падджунны, обладающая прекрасной наружностью, освещая весь Великий лес, подошла к Благословенному. Подойдя, она поклонилась Благословенному, встала рядом  
Then, late at night, the beautiful Kokanadā the Younger, Pajjunna’s daughter, lighting up the entire Great Wood, went up to the Buddha, bowed, stood to one side,  

sn1.41bhagavantaṁ1Pi En Ru dhamma

Atha kho aññatarā devatā abhikkantāya rattiyā abhikkantavaṇṇā kevalakappaṁ jetavanaṁ obhāsetvā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ aṭṭhāsi.   И когда наступила глубокая ночь, некое божество прекрасной наружности, освещая всю рощу Джеты, подошло к Благословенному. Подойдя, оно поклонилось Благословенному, встало рядом  
Then, late at night, a glorious deity, lighting up the entire Jeta’s Grove, went up to the Buddha, bowed, stood to one side,  

sn2.1bhagavantaṁ2Pi En Ru dhamma

Atha kho kassapo devaputto abhikkantāya rattiyā abhikkantavaṇṇo kevalakappaṁ jetavanaṁ obhāsetvā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ aṭṭhāsi. Ekamantaṁ ṭhito kho kassapo devaputto bhagavantaṁ etadavoca:   И когда наступила глубокая ночь, молодое божество Кассапа, обладающее прекрасной наружностью, освещая всю рощу Джеты, подошло к Благословенному. Подойдя, оно поклонилось Благословенному, встало рядом и сказало Благословенному:  
Then, late at night, the glorious god Kassapa, lighting up the entire Jeta’s Grove, went up to the Buddha, bowed, stood to one side, and said to him,  
Atha kho kassapo devaputto “samanuñño me satthā”ti bhagavantaṁ abhivādetvā padakkhiṇaṁ katvā tatthevantaradhāyīti. 
И тогда молодое божество Кассапа, подумав: «Учитель одобрил», поклонилось Благословенному и, обойдя его с правой стороны, прямо там и исчезло. 
Then Kassapa, knowing that the teacher approved, bowed and respectfully circled the Buddha, keeping him on his right, before vanishing right there. 

sn2.3bhagavantaṁ1Pi En Ru dhamma

Atha kho māgho devaputto abhikkantāya rattiyā abhikkantavaṇṇo kevalakappaṁ jetavanaṁ obhāsetvā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ aṭṭhāsi.   И когда наступила глубокая ночь, молодое божество Магха, обладающее прекрасной наружностью, освещая всю рощу Джеты, подошло к Благословенному. Подойдя, оно поклонилось Благословенному, встало рядом  
Then, late at night, the glorious god Māgha, lighting up the entire Jeta’s Grove, went up to the Buddha, bowed, stood to one side,  

sn2.5bhagavantaṁ1Pi En Ru dhamma

Atha kho dāmali devaputto abhikkantāya rattiyā abhikkantavaṇṇo kevalakappaṁ jetavanaṁ obhāsetvā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ aṭṭhāsi.   И когда наступила глубокая ночь, молодое божество Дамали, обладающее прекрасной наружностью, освещая всю рощу Джеты, подошло к Благословенному. Подойдя, оно поклонилось Благословенному, встало рядом  
Then, late at night, the glorious god Dāmali, lighting up the entire Jeta’s Grove, went up to the Buddha, bowed, stood to one side,  

sn2.8bhagavantaṁ2Pi En Ru dhamma

Atha kho tāyano devaputto purāṇatitthakaro abhikkantāya rattiyā abhikkantavaṇṇo kevalakappaṁ jetavanaṁ obhāsetvā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ aṭṭhāsi.   И когда наступила глубокая ночь, молодое божество Таяна, прежде в прошлой жизни бывшее основателем некоего религиозного движения, обладающее прекрасной наружностью, освещая всю рощу Джеты, подошло к Благословенному. Подойдя, оно поклонилось Благословенному, встало рядом  
Then, late at night, the glorious god Tāyana, formerly a religious founder, lighting up the entire Jeta’s Grove, went up to the Buddha, bowed, stood to one side,  
idaṁ vatvā bhagavantaṁ abhivādetvā padakkhiṇaṁ katvā tatthevantaradhāyīti.  
Сказав так, оно поклонилось Благословенному и, обойдя его с правой стороны, прямо там и исчезло.  
Then he bowed and respectfully circled the Buddha, keeping him on his right side, before vanishing right there.  

sn2.11bhagavantaṁ1Pi En Ru dhamma

Atha kho candimaso devaputto abhikkantāya rattiyā abhikkantavaṇṇo kevalakappaṁ jetavanaṁ obhāsetvā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ aṭṭhāsi.   И когда наступила глубокая ночь, молодое божество Чандимаса, обладающее прекрасной наружностью, освещая всю рощу Джеты, подошло к Благословенному. Подойдя, оно поклонилось Благословенному, встало рядом  
Then, late at night, the glorious god Candimasa, lighting up the entire Jeta’s Grove, went up to the Buddha, bowed, stood to one side,  

sn2.13bhagavantaṁ1Pi En Ru dhamma

Atha kho dīghalaṭṭhi devaputto abhikkantāya rattiyā abhikkantavaṇṇo kevalakappaṁ veḷuvanaṁ obhāsetvā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ aṭṭhāsi.   И когда наступила глубокая ночь, молодое божество Дигхалаттхи, обладающее прекрасной наружностью, освещая всю Бамбуковую рощу, подошло к Благословенному. Подойдя, оно поклонилось Благословенному, встало рядом  
Then, late at night, the glorious god Dīghalaṭṭhi, lighting up the entire Bamboo Grove, went up to the Buddha, bowed, stood to one side,  

sn2.18bhagavantaṁ1Pi En Ru dhamma

Atha kho kakudho devaputto abhikkantāya rattiyā abhikkantavaṇṇo kevalakappaṁ añjanavanaṁ obhāsetvā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ aṭṭhāsi. Ekamantaṁ ṭhito kho kakudho devaputto bhagavantaṁ etadavoca:   И когда наступила глубокая ночь, молодое божество Какудха, обладающее прекрасной наружностью, освещая всю рощу Аньджаны, подошло к Благословенному. Подойдя, оно поклонилось Благословенному, встало рядом и сказало ему:  
Then, late at night, the glorious god Kakudha, lighting up the entire Añjana Wood, went up to the Buddha, bowed, stood to one side, and said to him,  

sn2.20bhagavantaṁ1Pi En Ru dhamma

Idaṁ vatvā bhagavantaṁ abhivādetvā padakkhiṇaṁ katvā tatthevantaradhāyi.   Сказав так, оно поклонилось Благословенному и, обойдя его с правой стороны, прямо там и исчезло.  
Then he bowed and respectfully circled the Buddha, keeping him on his right side, before vanishing right there.  

sn2.21bhagavantaṁ1Pi En Ru dhamma

Atha kho sivo devaputto abhikkantāya rattiyā abhikkantavaṇṇo kevalakappaṁ jetavanaṁ obhāsetvā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ aṭṭhāsi.   И когда наступила глубокая ночь, молодое божество Сива, обладающее прекрасной наружностью, освещая всю рощу Джеты, подошло к Благословенному. Подойдя, оно поклонилось Благословенному, встало рядом  
Then, late at night, the glorious god Shiva, lighting up the entire Jeta’s Grove, went up to the Buddha, bowed, stood to one side,  

sn2.29bhagavantaṁ2Pi En Ru dhamma

Atha kho āyasmā ānando yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinnaṁ kho āyasmantaṁ ānandaṁ bhagavā etadavoca:   И тогда достопочтенный Ананда отправился к Благословенному, поклонился ему и сел рядом. Благословенный сказал ему:  
Then Venerable Ānanda went up to the Buddha, bowed, and sat down to one side. The Buddha said to him,  
Atha kho susimo devaputto āyasmato sāriputtassa vaṇṇe bhaññamāne mahatiyā devaputtaparisāya parivuto yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ aṭṭhāsi. Ekamantaṁ ṭhito kho susimo devaputto bhagavantaṁ etadavoca:  
И тогда, по мере того как произносилась эта похвала достопочтенного Сарипутты, молодое божество Сусима вместе с большим собранием молодых божеств подошло к Благословенному. Подойдя, оно поклонилось Благословенному, встало рядом и сказало ему:  
While this praise of Sāriputta was being spoken, the god Susīma approached the Buddha, escorted by a large assembly of gods. He bowed, stood to one side, and said to him:  

sn2.30bhagavantaṁ1Pi En Ru dhamma

Atha kho sambahulā nānātitthiyasāvakā devaputtā asamo ca sahali ca nīko ca ākoṭako ca vegabbhari ca māṇavagāmiyo ca abhikkantāya rattiyā abhikkantavaṇṇā kevalakappaṁ veḷuvanaṁ obhāsetvā yena bhagavā tenupasaṅkamiṁsu; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ aṭṭhaṁsu.   И когда наступила глубокая ночь, группа молодых божеств, учеников разных учителей иных учений — Асама, и Сахали, и Нинка, и Акотака, и Ветамбари, и Манавагамия — обладающие прекрасной наружностью, освещая всю Бамбуковую рощу, подошли к Благословенному. Подойдя, они поклонились Благословенному и встали рядом…  
Then, late at night, several glorious gods lit up the entire Bamboo Grove. They were Asama, Sahalī, Niṅka, Ākoṭaka, Vetambarī, and Māṇavagāmiya, and all of them were disciples of various monastics of other religions. They went up to the Buddha, bowed, and stood to one side.  

sn3.2bhagavantaṁ1Pi En Ru dhamma

Atha kho rājā pasenadi kosalo yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho rājā pasenadi kosalo bhagavantaṁ etadavoca:   И тогда царь Пасенади Косальский отправился к Благословенному, поклонился ему, сел рядом и сказал:  
Then King Pasenadi of Kosala went up to the Buddha, bowed, sat down to one side, and said to the Buddha,  

sn3.8bhagavantaṁ1Pi En Ru dhamma

Atha kho rājā pasenadi kosalo pāsādā orohitvā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho rājā pasenadi kosalo bhagavantaṁ etadavoca:   И затем царь Пасенади Косальский покинул дворец и отправился к Благословенному. Подойдя к нему, он поклонился Благословенному, сел рядом и рассказал Благословенному о своей беседе с царицей Малликой.  
Then King Pasenadi of Kosala came downstairs from the stilt longhouse, went to the Buddha, bowed, sat down to one side, and told him what had happened.  

sn3.9bhagavantaṁ1Pi En Ru dhamma

Sāvatthiyaṁ piṇḍāya caritvā pacchābhattaṁ piṇḍapātapaṭikkantā yena bhagavā tenupasaṅkamiṁsu; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdiṁsu. Ekamantaṁ nisinnā kho te bhikkhū bhagavantaṁ etadavocuṁ:   Походив по Саваттхи в поисках подаяний, они вернулись с хождения за подаяниями, подошли к Благословенному, поклонились ему, сели рядом и сказали:  
Then, after the meal, when they returned from almsround, they went up to the Buddha, bowed, sat down to one side, and told him what was happening.  

sn3.10bhagavantaṁ1Pi En Ru dhamma

Sāvatthiyaṁ piṇḍāya caritvā pacchābhattaṁ piṇḍapātapaṭikkantā yena bhagavā tenupasaṅkamiṁsu; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdiṁsu. Ekamantaṁ nisinnā kho te bhikkhū bhagavantaṁ etadavocuṁ:   Походив по Саваттхи в поисках подаяний, они вернулись с хождения за подаяниями, подошли к Благословенному, поклонились ему, сели рядом и сказали:  
Then, after the meal, when they returned from almsround, they went up to the Buddha, bowed, sat down to one side, and told him what was happening.  

sn3.11bhagavantaṁ2Pi En Ru dhamma

Atha kho rājā pasenadi kosalo yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi.   И тогда царь Пасенади Косальский отправился к Благословенному, поклонился ему, сел рядом и сказал:  
Then King Pasenadi of Kosala went up to the Buddha, bowed, and sat down to one side.  
Atha kho rājā pasenadi kosalo acirapakkantesu tesu sattasu ca jaṭilesu sattasu ca nigaṇṭhesu sattasu ca acelakesu sattasu ca ekasāṭakesu sattasu ca paribbājakesu yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho rājā pasenadi kosalo bhagavantaṁ etadavoca:  
И вскоре после того, как те семь джатил… странников ушли, царь Пасенади Косальский подошёл к Благословенному, поклонился ему, сел рядом и сказал Благословенному:  
Then, soon after those ascetics had left, King Pasenadi went up to the Buddha, bowed, sat down to one side, and said to him,  

sn3.12bhagavantaṁ1Pi En Ru dhamma

Atha kho te pañca rājāno pasenadipamukhā yena bhagavā tenupasaṅkamiṁsu; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdiṁsu. Ekamantaṁ nisinno kho rājā pasenadi kosalo bhagavantaṁ etadavoca:   Затем те пять царей во главе с царём Пасенади Косальским, отправились к Благословенному, поклонились ему и сели рядом. Затем царь Пасенади Косальский рассказал Благословенному обо всей их беседе и спросил:  
Then those five kings headed by Pasenadi went to the Buddha, bowed, and sat down to one side. King Pasenadi reported their conversation to the Buddha, and said,  

sn3.13bhagavantaṁ1Pi En Ru dhamma

Atha kho rājā pasenadi kosalo bhuttāvī mahassāsī yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi.   И затем, наевшись, с трудом дыша и пыхтя, царь отправился к Благословенному, поклонился ему и сел рядом.  
Then after eating King Pasenadi of Kosala went up to the Buddha, huffing and puffing. He bowed and sat down to one side.  

sn3.14bhagavantaṁ1Pi En Ru dhamma

Sāvatthiyaṁ piṇḍāya caritvā pacchābhattaṁ piṇḍapātapaṭikkantā yena bhagavā tenupasaṅkamiṁsu; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdiṁsu. Ekamantaṁ nisinnā kho te bhikkhū bhagavantaṁ etadavocuṁ:   Походив по Саваттхи в поисках подаяний и вернувшись с хождения за подаяниями, после принятия пищи они отправились к Благословенному, поклонились ему, сели рядом и рассказали обо всём, что произошло. Благословенный ответил:  
Then, after the meal, when they returned from almsround, they went up to the Buddha, bowed, sat down to one side, and told him what had happened. Then the Buddha said:  

sn3.15bhagavantaṁ1Pi En Ru dhamma

Sāvatthiyaṁ piṇḍāya caritvā pacchābhattaṁ piṇḍapātapaṭikkantā yena bhagavā tenupasaṅkamiṁsu; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdiṁsu. Ekamantaṁ nisinnā kho te bhikkhū bhagavantaṁ etadavocuṁ:   Походив по Саваттхи в поисках подаяний и вернувшись с хождения за подаяниями, после принятия пищи они отправились к Благословенному, поклонились ему, сели рядом и рассказали обо всём, что произошло.  
told the Buddha what had happened.  

sn3.16bhagavantaṁ1Pi En Ru dhamma

Atha kho rājā pasenadi kosalo yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi.   И тогда царь Пасенади Косальский отправился к Благословенному, поклонился ему и сел рядом.  
Then King Pasenadi of Kosala went up to the Buddha, bowed, and sat down to one side.  

sn3.19bhagavantaṁ1Pi En Ru dhamma

Atha kho rājā pasenadi kosalo divā divassa yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinnaṁ kho rājānaṁ pasenadiṁ kosalaṁ bhagavā etadavoca:   И тогда царь Пасенади Косальский отправился к Благословенному, поклонился ему и сел рядом. Благословенный затем сказал ему:  
Then King Pasenadi of Kosala went up to the Buddha in the middle of the day, bowed, and sat down to one side. The Buddha said to him,  

sn3.21bhagavantaṁ1Pi En Ru dhamma

Atha kho rājā pasenadi kosalo yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinnaṁ kho rājānaṁ pasenadiṁ kosalaṁ bhagavā etadavoca:   И тогда царь Пасенади Косальский отправился к Благословенному, поклонился ему и сел рядом. Благословенный затем сказал ему:  
Then King Pasenadi of Kosala went up to the Buddha, bowed, and sat down to one side. The Buddha said to him:  

sn4.21bhagavantaṁ1Pi En Ru dhamma

Atha kho te bhikkhū yena bhagavā tenupasaṅkamiṁsu; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdiṁsu. Ekamantaṁ nisinnā kho te bhikkhū bhagavantaṁ etadavocuṁ:   Then those mendicants went up to the Buddha, bowed, sat down to one side, and told him what had happened. The Buddha said,  

sn4.22bhagavantaṁ2Pi En Ru dhamma

Atha kho āyasmā samiddhi yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno āyasmā samiddhi bhagavantaṁ etadavoca:   Then Samiddhi went up to the Buddha, bowed, sat down to one side, and told him what had happened. The Buddha said,  
“Evaṁ, bhante”ti kho āyasmā samiddhi bhagavato paṭissutvā uṭṭhāyāsanā bhagavantaṁ abhivādetvā padakkhiṇaṁ katvā pakkāmi.  
“Yes, sir,” replied Samiddhi. He got up from his seat, bowed, and respectfully circled the Buddha, keeping him on his right, before leaving.  

sn6.1bhagavantaṁ1Pi En Ru dhamma

Atha kho brahmā sahampati “katāvakāso khomhi bhagavatā dhammadesanāyā”ti bhagavantaṁ abhivādetvā padakkhiṇaṁ katvā tatthevantaradhāyīti.  И тогда Брахма Сахампати подумав: «Благословенный дал своё согласие [на мою просьбу] в отношении обучения [других существ] Дхамме», поклонился Благословенному и исчез прямо на том самом месте. "  
Then Brahmā Sahampati, knowing that his request for the Buddha to teach the Dhamma had been granted, bowed and respectfully circled the Buddha, keeping him on his right, before vanishing right there. 

sn6.10bhagavantaṁ4Pi En Ru dhamma

Atha kho kokāliko bhikkhu yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho kokāliko bhikkhu bhagavantaṁ etadavoca:   И тогда монах Кокалика подошёл к Благословенному, поклонился ему, сел рядом и сказал: ",  
Then the mendicant Kokālika went up to the Buddha, bowed, sat down to one side, and said to him,  
Atha kho kokāliko bhikkhu uṭṭhāyāsanā bhagavantaṁ abhivādetvā padakkhiṇaṁ katvā pakkāmi.  
И затем монах Кокалика встал со своего сиденья, поклонился Благословенному и ушёл, обойдя его с правой стороны. ",  
Then Kokālika got up from his seat, bowed, and respectfully circled the Buddha, keeping him on his right, before leaving.  
Atha kho brahmā sahampati abhikkantāya rattiyā abhikkantavaṇṇo kevalakappaṁ jetavanaṁ obhāsetvā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ aṭṭhāsi. Ekamantaṁ ṭhito kho brahmā sahampati bhagavantaṁ etadavoca:  
И когда наступила глубокая ночь, Брахма Сахампати, [обладающий] прекрасной наружностью, освещая всю рощу Джеты, подошёл к Благословенному, поклонился ему, встал рядом и сказал ему: ",  
Then, late at night, the beautiful Brahmā Sahampati, lighting up the entire Jeta’s Grove, went up to the Buddha, bowed, stood to one side, and said to him,  
Idaṁ vatvā bhagavantaṁ abhivādetvā padakkhiṇaṁ katvā tatthevantaradhāyīti.  
Сказав так, он поклонился Благословенному и, обойдя его с правой стороны, прямо там и исчез. ",  
Then he bowed and respectfully circled the Buddha, keeping him on his right side, before vanishing right there.  

sn6.11bhagavantaṁ2Pi En Ru dhamma

Atha kho brahmā sanaṅkumāro abhikkantāya rattiyā abhikkantavaṇṇo kevalakappaṁ sappinītīraṁ obhāsetvā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ aṭṭhāsi.   И когда наступила глубокая ночь, Брахма Сананкумара1, [обладающий] прекрасной наружностью, освещая весь берег реки Саппини, подошёл к Благословенному, поклонился ему и встал рядом. ",  
Then, late at night, the beautiful Brahmā Sanaṅkumāra, lighting up the entire Sappinī riverbank, went up to the Buddha, bowed, stood to one side,  
Atha kho brahmā sanaṅkumāro “samanuñño me satthā”ti bhagavantaṁ abhivādetvā padakkhiṇaṁ katvā tatthevantaradhāyīti. 
И тогда Брахма Сананкумара, подумав: «Учитель одобрил», поклонился и, обойдя его с правой стороны, прямо там и исчез. "  
Then Brahmā Sanaṅkumāra, knowing that the teacher approved, bowed and respectfully circled the Buddha, keeping him on his right, before vanishing right there. 

sn6.12bhagavantaṁ1Pi En Ru dhamma

Atha kho brahmā sahampati abhikkantāya rattiyā abhikkantavaṇṇo kevalakappaṁ gijjhakūṭaṁ pabbataṁ obhāsetvā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ aṭṭhāsi.   И когда наступила глубокая ночь, Брахма Сахампати, [обладающий] прекрасной наружностью, освещая всю гору Пик Грифов, подошёл к Благословенному, поклонился ему и встал рядом. ",  
Then, late at night, the beautiful Brahmā Sahampati, lighting up the entire Vulture’s Peak, went up to the Buddha, bowed, stood to one side,  

sn6.13bhagavantaṁ1Pi En Ru dhamma

Atha kho brahmā sahampati abhikkantāya rattiyā abhikkantavaṇṇo kevalakappaṁ andhakavindaṁ obhāsetvā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ aṭṭhāsi.   И когда наступила глубокая ночь, Брахма Сахампати, [обладающий] прекрасной наружностью, подошёл к Благословенному, поклонился ему и встал рядом. ",  
Then, late at night, the beautiful Brahmā Sahampati, lighting up the entirety of Andhakavinda, went up to the Buddha, bowed, stood to one side,  

sn7.21bhagavantaṁ1Pi En Ru dhamma

Sāvatthiyaṁ piṇḍāya caritvā pacchābhattaṁ piṇḍapātapaṭikkanto yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho āyasmā ānando bhagavantaṁ etadavoca:   He wandered for alms in Sāvatthī. After the meal, on his return from almsround, he went to the Buddha, bowed, sat down to one side, and said to him,  

sn11.13bhagavantaṁ1Pi En Ru dhamma

Atha kho mahāli licchavī yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho mahāli licchavī bhagavantaṁ etadavoca:   Then Mahāli the Licchavi went up to the Buddha, bowed, sat down to one side, and said to him,  

sn11.15bhagavantaṁ1Pi En Ru dhamma

Atha kho sakko devānamindo yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ aṭṭhāsi. Ekamantaṁ ṭhito kho sakko devānamindo bhagavantaṁ etadavoca:   And then Sakka, lord of gods, went up to the Buddha, bowed, stood to one side, and said to him,  

sn11.16bhagavantaṁ1Pi En Ru dhamma

Atha kho sakko devānamindo yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ aṭṭhāsi.   And then Sakka, lord of gods, went up to the Buddha, bowed, stood to one side,  

sn11.21bhagavantaṁ1Pi En Ru dhamma

Atha kho sakko devānamindo yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ aṭṭhāsi.   And then Sakka, lord of gods, went up to the Buddha, bowed, stood to one side,  

sn11.24bhagavantaṁ1Pi En Ru dhamma

Atha kho sambahulā bhikkhū yena bhagavā tenupasaṅkamiṁsu; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdiṁsu. Ekamantaṁ nisinnā kho te bhikkhū bhagavantaṁ etadavocuṁ:   Then several mendicants went up to the Buddha, bowed, sat down to one side, and told him what had happened.  

sn12.15bhagavantaṁ1Pi En Ru dhamma

Atha kho āyasmā kaccānagotto yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho āyasmā kaccānagotto bhagavantaṁ etadavoca:   Then Venerable Kaccānagotta went up to the Buddha, bowed, sat down to one side, and said to him:  

sn12.16bhagavantaṁ1Pi En Ru dhamma

Atha kho aññataro bhikkhu yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho so bhikkhu bhagavantaṁ etadavoca:   Then a mendicant went up to the Buddha, bowed, sat down to one side, and said to him:  

sn12.24bhagavantaṁ1Pi En Ru dhamma

Atha kho āyasmā ānando rājagahe piṇḍāya caritvā pacchābhattaṁ piṇḍapātapaṭikkanto yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi.   Then Ānanda wandered for alms in Rājagaha. After the meal, on his return from almsround, he went to the Buddha, bowed, sat down to one side,  

sn12.25bhagavantaṁ1Pi En Ru dhamma

Atha kho āyasmā ānando yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi.   Then Venerable Ānanda went up to the Buddha, bowed, sat down to one side,  

sn12.26bhagavantaṁ1Pi En Ru dhamma

Atha kho āyasmā upavāṇo yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho āyasmā upavāṇo bhagavantaṁ etadavoca:   Then Venerable Upavāna went up to the Buddha, bowed, sat down to one side, and said to him:  

sn12.32bhagavantaṁ3Pi En Ru dhamma

Atha kho kaḷārakhattiyo bhikkhu uṭṭhāyāsanā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho kaḷārakhattiyo bhikkhu bhagavantaṁ etadavoca:   Then Kaḷāra the Aristocrat went up to the Buddha, bowed, sat down to one side, and said to him,  
“Evaṁ, āvuso”ti kho āyasmā sāriputto tassa bhikkhuno paṭissutvā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinnaṁ kho āyasmantaṁ sāriputtaṁ bhagavā etadavoca:  
“Yes, reverend,” replied Sāriputta. He went to the Buddha, bowed, and sat down to one side. The Buddha said to him,  
Atha kho kaḷārakhattiyo bhikkhu uṭṭhāyāsanā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho kaḷārakhattiyo bhikkhu bhagavantaṁ etadavoca:  
Then Kaḷāra the Aristocrat went up to the Buddha, bowed, sat down to one side, and said to him,  

sn12.41bhagavantaṁ1Pi En Ru dhamma

Atha kho anāthapiṇḍiko gahapati yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinnaṁ kho anāthapiṇḍikaṁ gahapatiṁ bhagavā etadavoca:   Then the householder Anāthapiṇḍika went up to the Buddha, bowed, and sat down to one side. Seated to one side, the Buddha said to the householder Anāthapiṇḍika:  

sn12.60bhagavantaṁ1Pi En Ru dhamma

Atha kho āyasmā ānando yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho āyasmā ānando bhagavantaṁ etadavoca:   Then Venerable Ānanda went up to the Buddha, bowed, sat down to one side, and said to the Buddha:  

sn12.70bhagavantaṁ2Pi En Ru dhamma

Atha kho āyasmā ānando susimaṁ paribbājakaṁ ādāya yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho āyasmā ānando bhagavantaṁ etadavoca:   Then Ānanda took Susīma to the Buddha, bowed, sat down to one side, and said to him,  
Atha kho āyasmā susimo uṭṭhāyāsanā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi.  
Then Susīma went to the Buddha, bowed, sat down to one side,  

sn15.5bhagavantaṁ1Pi En Ru dhamma

Atha kho aññataro bhikkhu yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho so bhikkhu bhagavantaṁ etadavoca:   Один монах подошёл к Благословенному, поклонился ему, сел рядом и спросил его: 
Then a mendicant went up to the Buddha, bowed, sat down to one side, and asked him,  

sn15.13bhagavantaṁ1Pi En Ru dhamma

Atha kho tiṁsamattā pāveyyakā bhikkhū sabbe āraññikā sabbe piṇḍapātikā sabbe paṁsukūlikā sabbe tecīvarikā sabbe sasaṁyojanā yena bhagavā tenupasaṅkamiṁsu; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdiṁsu.   И тогда тридцать монахов из Павы подошли к Благословенному. Все они были проживающими в лесу, питающимися подаяниями, носящими одеяния из лохмотьев, использующими только три одежды, и всё же, все они всё ещё имели оковы. Подойдя, они поклонились Благословенному и сели рядом.  
Then thirty mendicants from Pāvā went to the Buddha. All of them lived in the wilderness, ate only almsfood, wore rag robes, and owned just three robes; yet they all still had fetters. They bowed to the Buddha and sat down to one side.  

sn16.5bhagavantaṁ1Pi En Ru dhamma

Atha kho āyasmā mahākassapo yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinnaṁ kho āyasmantaṁ mahākassapaṁ bhagavā etadavoca:   И тогда Достопочтенный Махакассапа отправился к Благословенному, поклонился ему и сел рядом. Благословенный сказал ему: ",  
Then Venerable Mahākassapa went up to the Buddha, bowed, and sat down to one side. The Buddha said to him:  

sn16.6bhagavantaṁ2Pi En Ru dhamma

Atha kho āyasmā mahākassapo yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinnaṁ kho āyasmantaṁ mahākassapaṁ bhagavā etadavoca:   И тогда Достопочтенный Махакассапа отправился к Благословенному, поклонился ему и сел рядом. Благословенный сказал ему: ",  
Then Venerable Mahākassapa went up to the Buddha, bowed, and sat down to one side. The Buddha said to him:  
“Evamāvuso”ti kho te bhikkhū tassa bhikkhuno paṭissutvā yena bhagavā tenupasaṅkamiṁsu; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdiṁsu. Ekamantaṁ nisinne kho te bhikkhū bhagavā etadavoca:  
«Хорошо, друг» – ответили те монахи. Они отправились к Благословенному, поклонились ему и сели рядом. Благословенный спросил их: ",  
“Yes, reverend,” those monks replied. They went to the Buddha, bowed, and sat down to one side. The Buddha said to them:  

sn16.8bhagavantaṁ1Pi En Ru dhamma

Atha kho āyasmā mahākassapo yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinnaṁ kho āyasmantaṁ mahākassapaṁ bhagavā etadavoca:   И тогда Достопочтенный Махакассапа отправился к Благословенному, поклонился ему и сел рядом. Благословенный сказал ему: ",  
Then Venerable Mahākassapa went up to the Buddha, bowed, and sat down to one side. The Buddha said to him:  

sn16.13bhagavantaṁ1Pi En Ru dhamma

Atha kho āyasmā mahākassapo yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho āyasmā mahākassapo bhagavantaṁ etadavoca:   И Достопочтенный Махакассапа отправился к Благословенному и по прибытии, поклонившись ему, сел рядом. И затем он обратился к Благословенному: ",  
Then Venerable Mahākassapa went up to the Buddha, bowed, sat down to one side, and said to him:  

sn17.36bhagavantaṁ1Pi En Ru dhamma

Atha kho sambahulā bhikkhū yena bhagavā tenupasaṅkamiṁsu; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdiṁsu. Ekamantaṁ nisinnā kho te bhikkhū bhagavantaṁ etadavocuṁ:   Then several mendicants went up to the Buddha, bowed, sat down to one side, and said to him,  

sn18.1bhagavantaṁ1Pi En Ru dhamma

Atha kho āyasmā rāhulo yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho āyasmā rāhulo bhagavantaṁ etadavoca:   Then Venerable Rāhula went up to the Buddha, bowed, sat down to one side, and said to him,  

sn18.11bhagavantaṁ1Pi En Ru dhamma

Atha kho āyasmā rāhulo yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinnaṁ kho āyasmantaṁ rāhulaṁ bhagavā etadavoca:   Then Venerable Rāhula went up to the Buddha, bowed, and sat down to one side. The Buddha said to him:  

sn18.21bhagavantaṁ1Pi En Ru dhamma

Atha kho āyasmā rāhulo yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho āyasmā rāhulo bhagavantaṁ etadavoca:   Then Venerable Rāhula went up to the Buddha, bowed, sat down to one side, and said to him:  

sn18.22bhagavantaṁ1Pi En Ru dhamma

Atha kho āyasmā rāhulo yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho āyasmā rāhulo bhagavantaṁ etadavoca:   Then Venerable Rāhula went up to the Buddha, bowed, sat down to one side, and said to him:  

sn19.1bhagavantaṁ1Pi En Ru dhamma

Atha kho āyasmā ca lakkhaṇo āyasmā ca mahāmoggallāno rājagahe piṇḍāya caritvā pacchābhattaṁ piṇḍapātapaṭikkantā yena bhagavā tenupasaṅkamiṁsu; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdiṁsu. Ekamantaṁ nisinno kho āyasmā lakkhaṇo āyasmantaṁ mahāmoggallānaṁ etadavoca:   И тогда, после того как Достопочтенный Лаккхана и Достопочтенный Махамоггаллана сходили в Раджагаху за подаяниями, вернулись с хождения за подаяниями, после принятия пищи они подошли к Благословенному. Поклонившись Благословенному, они сели рядом и Достопочтенный Лаккхана сказал Достопочтенному Махамоггаллане:  
Тогда уважаемый Лаккхана и уважаемый Махамоггаллано в Раджагахе за подаянием сходив, после приёма пищи, вернувшиеся после сбора подаяний, к Благословенному подошли; подойдя Благословенного поприветствовав сели с одной стороны. С одной стороны севший уважаемый Лаккхана уважаемому Махамоггаллане так сказал: 
Then Lakkhaṇa and Mahāmoggallāna wandered for alms in Rājagaha. After the meal, on their return from almsround, they went to the Buddha, bowed, and sat down to one side. Lakkhaṇa said to Mahāmoggallāna:  

sn20.9bhagavantaṁ1Pi En Ru dhamma

Atha kho sambahulā bhikkhū yena bhagavā tenupasaṅkamiṁsu; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdiṁsu. Ekamantaṁ nisinnā kho te bhikkhū bhagavantaṁ etadavocuṁ:   And then several mendicants went up to the Buddha, bowed, sat down to one side, and told him what had happened. The Buddha said:  

sn20.10bhagavantaṁ1Pi En Ru dhamma

Atha kho sambahulā bhikkhū yena bhagavā tenupasaṅkamiṁsu; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdiṁsu. Ekamantaṁ nisinnā kho te bhikkhū bhagavantaṁ etadavocuṁ:   And then several mendicants went up to the Buddha, bowed, sat down to one side, and told him what had happened. The Buddha said:  

sn21.4bhagavantaṁ2Pi En Ru dhamma

Atha kho sambahulā bhikkhū yena bhagavā tenupasaṅkamiṁsu; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdiṁsu. Ekamantaṁ nisinnā kho te bhikkhū bhagavantaṁ etadavocuṁ:   Then several mendicants went up to the Buddha, bowed, sat down to one side, and told him what had happened.  
“Evamāvuso”ti kho so bhikkhu tassa bhikkhuno paṭissutvā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinnaṁ kho taṁ bhikkhuṁ bhagavā etadavoca:  
“Yes, reverend,” that monk replied. He went to the Buddha, bowed, and sat down to one side. The Buddha said to him:  

sn21.8bhagavantaṁ1Pi En Ru dhamma

Atha kho āyasmā nando bhagavato mātucchāputto ākoṭitapaccākoṭitāni cīvarāni pārupitvā akkhīni añjetvā acchaṁ pattaṁ gahetvā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinnaṁ kho āyasmantaṁ nandaṁ bhagavā etadavoca:   Then Venerable Nanda—the Buddha’s cousin on his mother’s side—dressed in nicely pressed and ironed robes, applied eyeshadow, and took a polished black bowl. He went to the Buddha, bowed, and sat down to one side. The Buddha said to him:  

sn21.9bhagavantaṁ1Pi En Ru dhamma

Atha kho āyasmā tisso bhagavato pitucchāputto yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi dukkhī dummano assūni pavattayamāno. Atha kho bhagavā āyasmantaṁ tissaṁ etadavoca:   Then Venerable Tissa—the Buddha’s cousin on his father’s side—went to the Buddha, bowed, and sat down to one side. He was miserable and sad, with tears flowing. Then the Buddha said to him:  

sn21.10bhagavantaṁ2Pi En Ru dhamma

Atha kho sambahulā bhikkhū yena bhagavā tenupasaṅkamiṁsu; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdiṁsu. Ekamantaṁ nisinnā kho te bhikkhū bhagavantaṁ etadavocuṁ:   Then several mendicants went up to the Buddha, bowed, sat down to one side, and said to him,  
“Evamāvuso”ti kho āyasmā thero tassa bhikkhuno paṭissutvā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinnaṁ kho āyasmantaṁ theraṁ bhagavā etadavoca:  
“Yes, reverend,” that monk replied. He went to the Buddha, bowed, and sat down to one side. The Buddha said to him:  

sn22.1bhagavantaṁ3Pi En Ru dhamma

Atha kho nakulapitā gahapati yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho nakulapitā gahapati bhagavantaṁ etadavoca:   Then the householder Nakula’s father went up to the Buddha, bowed, sat down to one side, and said to the Buddha:  
Atha kho nakulapitā gahapati bhagavato bhāsitaṁ abhinanditvā anumoditvā uṭṭhāyāsanā bhagavantaṁ abhivādetvā padakkhiṇaṁ katvā yenāyasmā sāriputto tenupasaṅkami; upasaṅkamitvā āyasmantaṁ sāriputtaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinnaṁ kho nakulapitaraṁ gahapatiṁ āyasmā sāriputto etadavoca:  
And then the householder Nakula’s father approved and agreed with what the Buddha said. He got up from his seat, bowed, and respectfully circled the Buddha, keeping him on his right. Then he went up to Venerable Sāriputta, bowed, and sat down to one side. Sāriputta said to him:  
“Idhāhaṁ, bhante, yena bhagavā tenupasaṅkamiṁ; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdiṁ. Ekamantaṁ nisinno khvāhaṁ, bhante, bhagavantaṁ etadavocaṁ:  
So Nakula’s father told Sāriputta all that had happened, and said,  

sn22.2bhagavantaṁ2Pi En Ru dhamma

Atha kho sambahulā pacchābhūmagamikā bhikkhū yena bhagavā tenupasaṅkamiṁsu; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdiṁsu. Ekamantaṁ nisinnā kho te bhikkhū bhagavantaṁ etadavocuṁ:   Then several mendicants who were heading for the west went up to the Buddha, bowed, sat down to one side, and said to him,  
Atha kho te bhikkhū bhagavato bhāsitaṁ abhinanditvā anumoditvā uṭṭhāyāsanā bhagavantaṁ abhivādetvā padakkhiṇaṁ katvā yenāyasmā sāriputto tenupasaṅkamiṁsu; upasaṅkamitvā āyasmatā sāriputtena saddhiṁ sammodiṁsu.  
And then those mendicants approved and agreed with what the Buddha said. They got up from their seat, bowed, and respectfully circled the Buddha, keeping him on their right. Then they went up to Venerable Sāriputta, and exchanged greetings with him.  

sn22.21bhagavantaṁ1Pi En Ru dhamma

Atha kho āyasmā ānando yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho āyasmā ānando bhagavantaṁ etadavoca:   Then Venerable Ānanda went up to the Buddha, bowed, sat down to one side, and said to the Buddha:  

sn22.35bhagavantaṁ2Pi En Ru dhamma

Atha kho aññataro bhikkhu yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho so bhikkhu bhagavantaṁ etadavoca:   Then a mendicant went up to the Buddha, bowed, sat down to one side, and said to him,  
Atha kho so bhikkhu bhagavato bhāsitaṁ abhinanditvā anumoditvā uṭṭhāyāsanā bhagavantaṁ abhivādetvā padakkhiṇaṁ katvā pakkāmi.  
And then that mendicant approved and agreed with what the Buddha said. He got up from his seat, bowed, and respectfully circled the Buddha, keeping him on his right, before leaving.  

sn22.50bhagavantaṁ1Pi En Ru dhamma

Atha kho soṇo gahapatiputto yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinnaṁ kho soṇaṁ gahapatiputtaṁ bhagavā etadavoca:   Then the householder Soṇa went up to the Buddha, bowed, and sat down to one side. The Buddha said to him:  

sn22.63bhagavantaṁ2Pi En Ru dhamma

Atha kho aññataro bhikkhu yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho so bhikkhu bhagavantaṁ etadavoca:   Then a mendicant went up to the Buddha, bowed, sat down to one side, and said to him,  
Atha kho so bhikkhu bhagavato bhāsitaṁ abhinanditvā anumoditvā uṭṭhāyāsanā bhagavantaṁ abhivādetvā padakkhiṇaṁ katvā pakkāmi.  
And then that mendicant approved and agreed with what the Buddha said. He got up from his seat, bowed, and respectfully circled the Buddha, keeping him on his right, before leaving.  

sn22.80bhagavantaṁ2Pi En Ru dhamma

Atha kho brahmā sahampati bhagavato adhivāsanaṁ viditvā bhagavantaṁ abhivādetvā padakkhiṇaṁ katvā tatthevantaradhāyi.   Then Brahmā Sahampati, knowing that the Buddha had consented, bowed, and respectfully circled the Buddha, keeping him on his right, before vanishing right there.  
Tepi bhikkhū ekadvīhikāya sārajjamānarūpā yena bhagavā tenupasaṅkamiṁsu; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdiṁsu. Ekamantaṁ nisinne kho te bhikkhū bhagavā etadavoca:  
Those mendicants approached the Buddha timidly, bowed, and sat down to one side. The Buddha said to them:  

sn22.81bhagavantaṁ1Pi En Ru dhamma

Atha kho āyasmā ānando tehi bhikkhūhi saddhiṁ yena pālileyyakaṁ bhaddasālamūlaṁ yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi.   Then Venerable Ānanda together with those mendicants went to Pārileyya to see the Buddha. They bowed and sat down to one side,  

sn22.84bhagavantaṁ2Pi En Ru dhamma

Atha kho sambahulā bhikkhū yena bhagavā tenupasaṅkamiṁsu; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdiṁsu. Ekamantaṁ nisinnā kho te bhikkhū bhagavantaṁ etadavocuṁ:   И тогда группа монахов подошла к Благословенному, они поклонились ему, сели рядом и сообщили ему об этом.  
Then several mendicants went up to the Buddha, bowed, sat down to one side, and told him what had happened.  
“Evamāvuso”ti kho āyasmā tisso tassa bhikkhuno paṭissutvā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinnaṁ kho āyasmantaṁ tissaṁ bhagavā etadavoca:  
«Да, друг» – ответил Достопочтенный Тисса и отправился к Благословенному, поклонился ему и сел рядом. Благословенный затем сказал ему:  
“Yes, reverend,” Tissa replied. He went to the Buddha, bowed, and sat down to one side. The Buddha said to him:  

sn22.87bhagavantaṁ3Pi En Ru dhamma

“Evamāvuso”ti kho te bhikkhū āyasmato vakkalissa paṭissutvā yena bhagavā tenupasaṅkamiṁsu; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdiṁsu. Ekamantaṁ nisinnā kho te bhikkhū bhagavantaṁ etadavocuṁ:   “Yes, reverend,” those monks replied. They did as he asked.  
Idaṁ vatvā bhagavantaṁ abhivādetvā padakkhiṇaṁ katvā tatthevantaradhāyiṁsu.  
Then they bowed and respectfully circled the Buddha, keeping him on their right side, before vanishing right there.  
Imaṁ, āvuso, rattiṁ dve devatāyo abhikkantāya rattiyā abhikkantavaṇṇā kevalakappaṁ gijjhakūṭaṁ obhāsetvā yena bhagavā tenupasaṅkamiṁsu; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ aṭṭhaṁsu.  
Late last night, two glorious deities, lighting up the entire Vulture’s Peak, went up to the Buddha, bowed, and stood to one side.  

sn22.88bhagavantaṁ1Pi En Ru dhamma

“Evamāvuso”ti kho te bhikkhū āyasmato assajissa paṭissutvā yena bhagavā tenupasaṅkamiṁsu; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdiṁsu. Ekamantaṁ nisinnā kho te bhikkhū bhagavantaṁ etadavocuṁ:   “Yes, reverend,” those monks replied. They did as he asked.  

sn23.1bhagavantaṁ1Pi En Ru dhamma

Atha kho āyasmā rādho yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho āyasmā rādho bhagavantaṁ etadavoca:   И тогда Достопочтенный Радха подошёл к Благословенному, поклонился ему, сел рядом и сказал ему:  
Then Venerable Rādha went up to the Buddha, bowed, sat down to one side, and said to him:  

sn23.4bhagavantaṁ1Pi En Ru dhamma

Āyasmā rādho yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinnaṁ kho āyasmantaṁ rādhaṁ bhagavā etadavoca:   И тогда И тогда Достопочтенный Радха подошёл к Благословенному, поклонился ему, сел рядом. Рядом сидящему Достопочтенному Радхе Благословенный сказал это:  
Then Venerable Rādha went up to the Buddha, bowed, and sat down to one side. The Buddha said to him:  

sn30.3bhagavantaṁ1Pi En Ru dhamma

Aññataro bhikkhu yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho so bhikkhu bhagavantaṁ etadavoca:   Then a mendicant went up to the Buddha, bowed, sat down to one side, and said to him:  

sn35.53bhagavantaṁ1Pi En Ru dhamma

Atha kho aññataro bhikkhu yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho so bhikkhu bhagavantaṁ etadavoca:   Then a mendicant went up to the Buddha, bowed, sat down to one side, and said to him:  

sn35.64bhagavantaṁ1Pi En Ru dhamma

Atha kho āyasmā migajālo bhagavato bhāsitaṁ abhinanditvā anumoditvā uṭṭhāyāsanā bhagavantaṁ abhivādetvā padakkhiṇaṁ katvā pakkāmi.   And then Venerable Migajāla approved and agreed with what the Buddha said. He got up from his seat, bowed, and respectfully circled the Buddha, keeping him on his right, before leaving.  

sn35.87bhagavantaṁ1Pi En Ru dhamma

Atha kho āyasmā sāriputto yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho āyasmā sāriputto bhagavantaṁ etadavoca:   Then Sāriputta went up to the Buddha, bowed, sat down to one side, and said to him,  

sn35.88bhagavantaṁ1Pi En Ru dhamma

Atha kho āyasmā puṇṇo bhagavato vacanaṁ abhinanditvā anumoditvā uṭṭhāyāsanā bhagavantaṁ abhivādetvā padakkhiṇaṁ katvā senāsanaṁ saṁsāmetvā pattacīvaramādāya yena sunāparanto janapado tena cārikaṁ pakkāmi.   And then Puṇṇa welcomed and agreed with the Buddha’s words. He got up from his seat, bowed, and respectfully circled the Buddha, keeping him on his right. Then he set his lodgings in order and, taking his bowl and robe, set out for Sunāparanta.  

sn35.89bhagavantaṁ1Pi En Ru dhamma

Atha kho āyasmā bāhiyo bhagavato bhāsitaṁ abhinanditvā anumoditvā uṭṭhāyāsanā bhagavantaṁ abhivādetvā padakkhiṇaṁ katvā pakkāmi.   And then Venerable Bāhiya approved and agreed with what the Buddha said. He got up from his seat, bowed, and respectfully circled the Buddha, keeping him on his right, before leaving.  

sn35.95bhagavantaṁ1Pi En Ru dhamma

Atha kho āyasmā mālukyaputto bhagavato bhāsitaṁ abhinanditvā anumoditvā uṭṭhāyāsanā bhagavantaṁ abhivādetvā padakkhiṇaṁ katvā pakkāmi.   And then Venerable Māluṅkyaputta approved and agreed with what the Buddha said. He got up from his seat, bowed, and respectfully circled the Buddha, keeping him on his right, before leaving.  

sn35.116bhagavantaṁ1Pi En Ru dhamma

“Evamāvuso”ti kho te bhikkhū āyasmato ānandassa paṭissutvā uṭṭhāyāsanā yena bhagavā tenupasaṅkamiṁsu; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdiṁsu. Ekamantaṁ nisinnā kho te bhikkhū bhagavantaṁ etadavocuṁ:   “Yes, reverend,” replied those mendicants. Then they rose from their seats and went to the Buddha, bowed, sat down to one side, and told him what had happened.  

sn35.117bhagavantaṁ1Pi En Ru dhamma

“Evamāvuso”ti kho te bhikkhū āyasmato ānandassa paṭissutvā uṭṭhāyāsanā yena bhagavā tenupasaṅkamiṁsu; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdiṁsu. Ekamantaṁ nisinnā kho te bhikkhū bhagavantaṁ etadavocuṁ:   “Yes, reverend,” replied those mendicants. Then they rose from their seats and went to the Buddha, bowed, sat down to one side, and told him what had happened.  

sn35.118bhagavantaṁ1Pi En Ru dhamma

Atha kho sakko devānamindo yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ aṭṭhāsi. Ekamantaṁ ṭhito kho sakko devānamindo bhagavantaṁ etadavoca:   And then Sakka, lord of gods, went up to the Buddha, bowed, stood to one side, and said to him:  

sn35.119bhagavantaṁ1Pi En Ru dhamma

Atha kho pañcasikho gandhabbadevaputto yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ aṭṭhāsi. Ekamantaṁ ṭhito kho pañcasikho gandhabbadevaputto bhagavantaṁ etadavoca:   And then the centaur Pañcasikha went up to the Buddha, bowed, stood to one side, and said to him:  

sn35.121bhagavantaṁ1Pi En Ru dhamma

Āyasmāpi kho rāhulo bhagavantaṁ abhivādetvā ekamantaṁ nisīdi.   Rāhula bowed to the Buddha and sat down to one side.  

sn35.128bhagavantaṁ1Pi En Ru dhamma

Atha kho soṇo gahapatiputto yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho soṇo gahapatiputto bhagavantaṁ etadavoca:   Then the householder Soṇa went up to the Buddha, bowed, sat down to one side, and said to him:  

sn35.243bhagavantaṁ3Pi En Ru dhamma

Atha kho kāpilavatthavā sakyā yena bhagavā tenupasaṅkamiṁsu; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdiṁsu. Ekamantaṁ nisinnā kho kāpilavatthavā sakyā bhagavantaṁ etadavocuṁ:   Then the Sakyans of Kapilavatthu went up to the Buddha, bowed, sat down to one side, and said to him,  
Atha kho kāpilavatthavā sakyā bhagavato adhivāsanaṁ viditvā uṭṭhāyāsanā bhagavantaṁ abhivādetvā padakkhiṇaṁ katvā yena navaṁ santhāgāraṁ tenupasaṅkamiṁsu; upasaṅkamitvā sabbasanthariṁ santhāgāraṁ santharitvā āsanāni paññāpetvā udakamaṇikaṁ patiṭṭhāpetvā telappadīpaṁ āropetvā yena bhagavā tenupasaṅkamiṁsu; upasaṅkamitvā bhagavantaṁ etadavocuṁ:  
Knowing that the Buddha had consented, the Sakyans got up from their seat, bowed, and respectfully circled the Buddha, keeping him on their right. Then they went to the new town hall, where they spread carpets all over, prepared seats, set up a water jar, and placed an oil lamp. Then they went back to the Buddha and told him of their preparations, saying,  
“Evaṁ, bhante”ti kho kāpilavatthavā sakyā bhagavato paṭissutvā uṭṭhāyāsanā bhagavantaṁ abhivādetvā padakkhiṇaṁ katvā pakkamiṁsu.  
“Yes, sir,” replied the Sakyans. They got up from their seat, bowed, and respectfully circled the Buddha, keeping him on their right, before leaving.  

sn36.11bhagavantaṁ1Pi En Ru dhamma

Atha kho aññataro bhikkhu yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho so bhikkhu bhagavantaṁ etadavoca:   Then a mendicant went up to the Buddha, bowed, sat down to one side, and said to him:  

sn36.16bhagavantaṁ1Pi En Ru dhamma

Atha kho āyasmā ānando yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinnaṁ kho āyasmantaṁ ānandaṁ bhagavā etadavoca:   Then Venerable Ānanda went up to the Buddha, bowed, and sat down to one side. The Buddha said to him,  

sn36.17bhagavantaṁ1Pi En Ru dhamma

Atha kho sambahulā bhikkhū yena bhagavā tenupasaṅkamiṁsu; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdiṁsu. Ekamantaṁ nisinnā kho te bhikkhū bhagavantaṁ etadavocuṁ:   Then several mendicants went up to the Buddha, bowed, sat down to one side, and said to him:  

sn36.23bhagavantaṁ1Pi En Ru dhamma

Atha kho aññataro bhikkhu yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho so bhikkhu bhagavantaṁ etadavoca:   Then a mendicant went up to the Buddha, bowed, sat down to one side, and said to him:  

sn42.1bhagavantaṁ1Pi En Ru dhamma

Atha kho caṇḍo gāmaṇi yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho caṇḍo gāmaṇi bhagavantaṁ etadavoca:   Then the chief named Fury went up to the Buddha, bowed, sat down to one side, and said to him:  

sn42.2bhagavantaṁ1Pi En Ru dhamma

Atha kho tālapuṭo naṭagāmaṇi yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho tālapuṭo naṭagāmaṇi bhagavantaṁ etadavoca:   Then Tālapuṭa the dancing master came up to the Buddha, bowed, sat down to one side, and said to the Buddha:  

sn42.6bhagavantaṁ1Pi En Ru dhamma

Atha kho asibandhakaputto gāmaṇi yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho asibandhakaputto gāmaṇi bhagavantaṁ etadavoca:   Then Asibandhaka’s son the chief went up to the Buddha, bowed, sat down to one side, and said to him:  

sn42.7bhagavantaṁ1Pi En Ru dhamma

Atha kho asibandhakaputto gāmaṇi yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho asibandhakaputto gāmaṇi bhagavantaṁ etadavoca:   Then Asibandhaka’s son the chief went up to the Buddha, bowed, sat down to one side, and said to him:  

sn42.9bhagavantaṁ1Pi En Ru dhamma

“Evaṁ, bhante”ti kho asibandhakaputto gāmaṇi nigaṇṭhassa nāṭaputtassa paṭissutvā uṭṭhāyāsanā nigaṇṭhaṁ nāṭaputtaṁ abhivādetvā padakkhiṇaṁ katvā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho asibandhakaputto gāmaṇi bhagavantaṁ etadavoca:   “Yes, sir,” replied Asibandhaka’s son. He got up from his seat, bowed, and respectfully circled the Jain Ñātika, keeping him on his right. Then he went to the Buddha, bowed, sat down to one side, and said to him:  

sn42.10bhagavantaṁ1Pi En Ru dhamma

Atha kho maṇicūḷako gāmaṇi yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho maṇicūḷako gāmaṇi bhagavantaṁ etadavoca:   Then Maṇicūḷaka went up to the Buddha, bowed, sat down to one side, and told him what had happened. He then said,  

sn42.11bhagavantaṁ1Pi En Ru dhamma

Atha kho bhadrako gāmaṇi yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho bhadrako gāmaṇi bhagavantaṁ etadavoca:   Then Bhadraka the village chief went up to the Buddha, bowed, sat down to one side, and said to him:  

sn42.12bhagavantaṁ1Pi En Ru dhamma

Atha kho rāsiyo gāmaṇi yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho rāsiyo gāmaṇi bhagavantaṁ etadavoca:   Then Rāsiya the chief went up to the Buddha, bowed, sat down to one side, and said to him:  

sn42.13bhagavantaṁ1Pi En Ru dhamma

Atha kho pāṭaliyo gāmaṇi yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho pāṭaliyo gāmaṇi bhagavantaṁ etadavoca:   Then Pāṭaliya the chief went up to the Buddha, bowed, sat down to one side, and said to him:  

sn44.1bhagavantaṁ2Pi En Ru dhamma

Atha kho rājā pasenadi kosalo aparena samayena yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho rājā pasenadi kosalo bhagavantaṁ etadavoca:   Then on a later occasion King Pasenadi of Kosala went up to the Buddha, bowed, and sat down to one side. He asked the Buddha exactly the same questions he had asked the nun Khemā, and received the same answers.  
Atha kho rājā pasenadi kosalo bhagavato bhāsitaṁ abhinanditvā anumoditvā uṭṭhāyāsanā bhagavantaṁ abhivādetvā padakkhiṇaṁ katvā pakkāmīti.  
Then King Pasenadi approved and agreed with what the Buddha said. Then he got up from his seat, bowed, and respectfully circled him, keeping him on his right, before leaving. 

sn44.2bhagavantaṁ1Pi En Ru dhamma

Atha kho āyasmā anurādho yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho āyasmā anurādho bhagavantaṁ etadavoca:   Then Venerable Anurādha went up to the Buddha, bowed, sat down to one side, and told him what had happened.  

sn45.2bhagavantaṁ1Pi En Ru dhamma

Atha kho āyasmā ānando yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho āyasmā ānando bhagavantaṁ etadavoca:   Then Venerable Ānanda went up to the Buddha, bowed, sat down to one side, and said to him:  

sn45.3bhagavantaṁ1Pi En Ru dhamma

Atha kho āyasmā sāriputto yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho āyasmā sāriputto bhagavantaṁ etadavoca:   Then Sāriputta went up to the Buddha, bowed, sat down to one side, and said to him:  

sn45.4bhagavantaṁ1Pi En Ru dhamma

Atha kho āyasmā ānando sāvatthiyaṁ piṇḍāya caritvā pacchābhattaṁ piṇḍapātapaṭikkanto yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho āyasmā ānando bhagavantaṁ etadavoca:   Then Ānanda wandered for alms in Sāvatthī. After the meal, on his return from almsround, he went to the Buddha, bowed, sat down to one side, and told him what had happened, adding,  

sn46.16bhagavantaṁ1Pi En Ru dhamma

Atha kho āyasmā mahācundo yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinnaṁ kho āyasmantaṁ mahācundaṁ bhagavā etadavoca:   Then Venerable Mahācunda went up to the Buddha, bowed, and sat down to one side. The Buddha said to him:  

sn46.52bhagavantaṁ1Pi En Ru dhamma

Atha kho te bhikkhū sāvatthiṁ piṇḍāya caritvā pacchābhattaṁ piṇḍapātapaṭikkantā yena bhagavā tenupasaṅkamiṁsu; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdiṁsu. Ekamantaṁ nisinnā kho te bhikkhū bhagavantaṁ etadavocuṁ:   Then, after the meal, when they returned from almsround, they went up to the Buddha, bowed, sat down to one side, and told him what had happened.  

sn46.54bhagavantaṁ1Pi En Ru dhamma

Atha kho te bhikkhū haliddavasane piṇḍāya caritvā pacchābhattaṁ piṇḍapātapaṭikkantā yena bhagavā tenupasaṅkamiṁsu; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdiṁsu. Ekamantaṁ nisinnā kho te bhikkhū bhagavantaṁ etadavocuṁ:   Then, after the meal, when they returned from almsround, they went up to the Buddha, bowed, sat down to one side, and told him what had happened.  

sn46.56bhagavantaṁ1Pi En Ru dhamma

Atha kho abhayo rājakumāro yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho abhayo rājakumāro bhagavantaṁ etadavoca:   Then Prince Abhaya went up to the Buddha, bowed, sat down to one side, and said to him:  

sn47.3bhagavantaṁ2Pi En Ru dhamma

Atha kho aññataro bhikkhu yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho so bhikkhu bhagavantaṁ etadavoca:   Then a mendicant went up to the Buddha, bowed, sat down to one side, and said to him,  
Atha kho so bhikkhu bhagavato bhāsitaṁ abhinanditvā anumoditvā uṭṭhāyāsanā bhagavantaṁ abhivādetvā padakkhiṇaṁ katvā pakkāmi.  
And then that mendicant approved and agreed with what the Buddha said. He got up from his seat, bowed, and respectfully circled the Buddha, keeping him on his right, before leaving.  

sn47.9bhagavantaṁ1Pi En Ru dhamma

Atha kho āyasmā ānando yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho āyasmā ānando bhagavantaṁ etadavoca:   Then Venerable Ānanda went up to the Buddha, bowed, sat down to one side, and said to him:  

sn47.10bhagavantaṁ1Pi En Ru dhamma

Atha kho āyasmā ānando sāvatthiyaṁ piṇḍāya caritvā pacchābhattaṁ piṇḍapātapaṭikkanto yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho āyasmā ānando bhagavantaṁ etadavoca:   Then Ānanda wandered for alms in Sāvatthī. After the meal, on his return from almsround, he went to the Buddha, bowed, sat down to one side, and told him what had happened.  

sn47.11bhagavantaṁ1Pi En Ru dhamma

Atha kho āyasmā sāriputto yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho āyasmā sāriputto bhagavantaṁ etadavoca:   Then Sāriputta went up to the Buddha, bowed, sat down to one side, and said to the Buddha:  

sn47.12bhagavantaṁ1Pi En Ru dhamma

Atha kho āyasmā sāriputto yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho āyasmā sāriputto bhagavantaṁ etadavoca:   Then Sāriputta went up to the Buddha, bowed, sat down to one side, and said to him:  

sn47.13bhagavantaṁ1Pi En Ru dhamma

Atha kho āyasmā ca ānando cundo ca samaṇuddeso yena bhagavā tenupasaṅkamiṁsu; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdiṁsu. Ekamantaṁ nisinno kho āyasmā ānando bhagavantaṁ etadavoca:   Then Ānanda and Cunda went to the Buddha, bowed, sat down to one side, and said to him:  

sn47.15bhagavantaṁ2Pi En Ru dhamma

Atha kho āyasmā bāhiyo yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho āyasmā bāhiyo bhagavantaṁ etadavoca:   Then Venerable Bāhiya went up to the Buddha, bowed, sat down to one side, and said to him:  
Atha kho āyasmā bāhiyo bhagavato bhāsitaṁ abhinanditvā anumoditvā uṭṭhāyāsanā bhagavantaṁ abhivādetvā padakkhiṇaṁ katvā pakkāmi.  
And then Venerable Bāhiya approved and agreed with what the Buddha said. He got up from his seat, bowed, and respectfully circled the Buddha, keeping him on his right, before leaving.  

sn47.16bhagavantaṁ1Pi En Ru dhamma

Atha kho āyasmā uttiyo bhagavato bhāsitaṁ abhinanditvā anumoditvā uṭṭhāyāsanā bhagavantaṁ abhivādetvā padakkhiṇaṁ katvā pakkāmi.   And then Venerable Uttiya approved and agreed with what the Buddha said. He got up from his seat, bowed, and respectfully circled the Buddha, keeping him on his right, before leaving.  

sn47.46bhagavantaṁ1Pi En Ru dhamma

Atha kho so bhikkhu bhagavato bhāsitaṁ abhinanditvā anumoditvā uṭṭhāyāsanā bhagavantaṁ abhivādetvā padakkhiṇaṁ katvā pakkāmi.   And then that mendicant approved and agreed with what the Buddha said. He got up from his seat, bowed, and respectfully circled the Buddha, keeping him on his right, before leaving.  

sn48.19bhagavantaṁ1Pi En Ru dhamma

Atha kho aññataro bhikkhu yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho so bhikkhu bhagavantaṁ etadavoca:   Then a mendicant went up to the Buddha, bowed, sat down to one side, and said to him:  

sn48.41bhagavantaṁ1Pi En Ru dhamma

Atha kho āyasmā ānando yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā bhagavato gattāni pāṇinā anomajjanto bhagavantaṁ etadavoca:   Then Venerable Ānanda went up to the Buddha, bowed, and while massaging the Buddha’s limbs he said:  

sn48.42bhagavantaṁ1Pi En Ru dhamma

Atha kho uṇṇābho brāhmaṇo bhagavato bhāsitaṁ abhinanditvā anumoditvā uṭṭhāyāsanā bhagavantaṁ abhivādetvā padakkhiṇaṁ katvā pakkāmi.   And then the brahmin Uṇṇābha approved and agreed with what the Buddha said. He got up from his seat, bowed, and respectfully circled the Buddha, keeping him on his right, before leaving.  

sn48.49bhagavantaṁ1Pi En Ru dhamma

Atha kho sambahulā bhikkhū yena bhagavā tenupasaṅkamiṁsu; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdiṁsu. Ekamantaṁ nisinnā kho te bhikkhū bhagavantaṁ etadavocuṁ:   Then several mendicants went up to the Buddha, bowed, sat down to one side, and told him what had happened. Then they said,  

sn51.10bhagavantaṁ2Pi En Ru dhamma

Āyasmāpi kho ānando bhagavantaṁ abhivādetvā ekamantaṁ nisīdi.   Ānanda bowed to the Buddha and sat down to one side.  
“Evaṁ, bhante”ti kho āyasmā ānando bhagavato paṭissutvā uṭṭhāyāsanā bhagavantaṁ abhivādetvā padakkhiṇaṁ katvā avidūre aññatarasmiṁ rukkhamūle nisīdi.  
“Yes, sir,” replied Ānanda. He rose from his seat, bowed, and respectfully circled the Buddha, keeping him on his right, before sitting at the root of a tree close by.  

sn51.22bhagavantaṁ1Pi En Ru dhamma

Atha kho āyasmā ānando yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho āyasmā ānando bhagavantaṁ etadavoca:   Then Venerable Ānanda went up to the Buddha, bowed, sat down to one side, and said to him:  

sn51.27bhagavantaṁ1Pi En Ru dhamma

Atha kho āyasmā ānando yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho āyasmā ānando bhagavantaṁ etadavoca:   Then Venerable Ānanda went up to the Buddha, bowed, sat down to one side, and said to him:  

sn51.29bhagavantaṁ1Pi En Ru dhamma

Atha kho sambahulā bhikkhū yena bhagavā tenupasaṅkamiṁsu; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdiṁsu. Ekamantaṁ nisinnā kho te bhikkhū bhagavantaṁ etadavocuṁ:   Then several mendicants went up to the Buddha, bowed, sat down to one side, and said to him:  

sn54.13bhagavantaṁ1Pi En Ru dhamma

Atha kho āyasmā ānando yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho āyasmā ānando bhagavantaṁ etadavoca:   Then Venerable Ānanda went up to the Buddha, bowed, sat down to one side, and said to him:  

sn54.14bhagavantaṁ1Pi En Ru dhamma

Atha kho āyasmā ānando yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinnaṁ kho āyasmantaṁ ānandaṁ bhagavā etadavoca:   Then Venerable Ānanda went up to the Buddha, bowed, and sat down to one side. The Buddha said to him:  

sn54.15bhagavantaṁ1Pi En Ru dhamma

Atha kho sambahulā bhikkhū yena bhagavā tenupasaṅkamiṁsu; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdiṁsu. Ekamantaṁ nisinnā kho te bhikkhū bhagavantaṁ etadavocuṁ:   Then several mendicants went up to the Buddha, bowed, sat down to one side, and said to him:  

sn54.16bhagavantaṁ1Pi En Ru dhamma

Atha kho sambahulā bhikkhū yena bhagavā tenupasaṅkamiṁsu; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdiṁsu. Ekamantaṁ nisinne kho te bhikkhū bhagavā etadavoca:   Then several mendicants went up to the Buddha, bowed, and sat down to one side. The Buddha said to them:  

sn55.3bhagavantaṁ2Pi En Ru dhamma

“Evaṁ, tātā”ti kho jotiko gahapati dīghāvussa upāsakassa paṭissutvā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho jotiko gahapati bhagavantaṁ etadavoca:   “Yes, dear,” replied Jotika. He did as Dīghāvu asked.  
Atha kho sambahulā bhikkhū yena bhagavā tenupasaṅkamiṁsu; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdiṁsu. Ekamantaṁ nisinnā kho te bhikkhū bhagavantaṁ etadavocuṁ:  
Then several mendicants went up to the Buddha, bowed, sat down to one side, and said to him:  

sn55.5bhagavantaṁ1Pi En Ru dhamma

Atha kho āyasmā sāriputto yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinnaṁ kho āyasmantaṁ sāriputtaṁ bhagavā etadavoca:   Then Sāriputta went up to the Buddha, bowed, and sat down to one side. The Buddha said to him:  

sn55.6bhagavantaṁ2Pi En Ru dhamma

Atha kho isidattapurāṇā thapatayo yena bhagavā tenupasaṅkamiṁsu; upasaṅkamitvā bhagavantaṁ abhivādetvā bhagavantaṁ piṭṭhito piṭṭhito anubandhiṁsu.   Then the chamberlains went up to the Buddha, bowed, and followed behind him.  
Isidattapurāṇā thapatayo bhagavantaṁ abhivādetvā ekamantaṁ nisīdiṁsu.  
The master builders Isidatta and Purāṇa bowed, sat down to one side,  

sn55.7bhagavantaṁ1Pi En Ru dhamma

Atha kho te veḷudvāreyyakā brāhmaṇagahapatikā yena bhagavā tenupasaṅkamiṁsu; upasaṅkamitvā appekacce bhagavantaṁ abhivādetvā ekamantaṁ nisīdiṁsu. Appekacce bhagavatā saddhiṁ sammodiṁsu; sammodanīyaṁ kathaṁ sāraṇīyaṁ vītisāretvā ekamantaṁ nisīdiṁsu. Appekacce yena bhagavā tenañjaliṁ paṇāmetvā ekamantaṁ nisīdiṁsu. Appekacce bhagavato santike nāmagottaṁ sāvetvā ekamantaṁ nisīdiṁsu. Appekacce tuṇhībhūtā ekamantaṁ nisīdiṁsu. Ekamantaṁ nisinnā kho te veḷudvāreyyakā brāhmaṇagahapatikā bhagavantaṁ etadavocuṁ:   Then the brahmins and householders of Bamboo Gate went up to the Buddha. Before sitting down to one side, some bowed, some exchanged greetings and polite conversation, some held up their joined palms toward the Buddha, some announced their name and clan, while some kept silent. Seated to one side they said to the Buddha:  

sn55.8bhagavantaṁ1Pi En Ru dhamma

Atha kho āyasmā ānando yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho āyasmā ānando bhagavantaṁ etadavoca:   Then Venerable Ānanda went up to the Buddha, bowed, sat down to one side, and said to him:  

sn55.11bhagavantaṁ1Pi En Ru dhamma

Atha kho sahassabhikkhunisaṅgho yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ aṭṭhāsi. Ekamantaṁ ṭhitā kho tā bhikkhuniyo bhagavā etadavoca:   Then a Saṅgha of a thousand nuns went up to the Buddha, bowed, and stood to one side. The Buddha said to them:  

sn55.20bhagavantaṁ1Pi En Ru dhamma

Atha kho sambahulā tāvatiṁsakāyikā devatāyo yena bhagavā tenupasaṅkamiṁsu; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ aṭṭhaṁsu. Ekamantaṁ ṭhitā kho tā devatāyo bhagavā etadavoca:   Then several deities of the company of the thirty-three went up to the Buddha, bowed, and stood to one side. The Buddha said to them:  

sn55.21bhagavantaṁ1Pi En Ru dhamma

Atha kho mahānāmo sakko yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho mahānāmo sakko bhagavantaṁ etadavoca:   Then Mahānāma the Sakyan went up to the Buddha, bowed, sat down to one side, and said to him:  

sn55.22bhagavantaṁ1Pi En Ru dhamma

Atha kho mahānāmo sakko yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho mahānāmo sakko bhagavantaṁ etadavoca:   Then Mahānāma the Sakyan went up to the Buddha, bowed, sat down to one side, and said to him:  

sn55.23bhagavantaṁ1Pi En Ru dhamma

Atha kho mahānāmo sakko godhā ca sakko yena bhagavā tenupasaṅkamiṁsu; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdiṁsu. Ekamantaṁ nisinno kho mahānāmo sakko bhagavantaṁ etadavoca:   Then Mahānāma and Godhā went to the Buddha, bowed, and sat down to one side. Mahānāma told the Buddha all that had happened, and then said:  

sn55.24bhagavantaṁ1Pi En Ru dhamma

Atha kho mahānāmo sakko yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho mahānāmo sakko bhagavantaṁ etadavoca:   Then Mahānāma the Sakyan went up to the Buddha, bowed, sat down to one side, and told him what had happened. The Buddha said:  

sn55.25bhagavantaṁ1Pi En Ru dhamma

Atha kho mahānāmo sakko yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho mahānāmo sakko bhagavantaṁ etadavoca:   Then Mahānāma the Sakyan went up to the Buddha, bowed, sat down to one side, and told him what had happened. The Buddha said:  

sn55.26bhagavantaṁ1Pi En Ru dhamma

Atha kho āyasmā ānando yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinnaṁ kho āyasmantaṁ ānandaṁ bhagavā etadavoca:   Then Ānanda went up to the Buddha, bowed, and sat down to one side. The Buddha said to him,  

sn55.30bhagavantaṁ1Pi En Ru dhamma

Atha kho nandako licchavimahāmatto yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinnaṁ kho nandakaṁ licchavimahāmattaṁ bhagavā etadavoca:   Then Nandaka the Licchavi minister went up to the Buddha, bowed, and sat down to one side. The Buddha said to him:  

sn55.37bhagavantaṁ1Pi En Ru dhamma

Atha kho mahānāmo sakko yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho mahānāmo sakko bhagavantaṁ etadavoca:   Then Mahānāma the Sakyan went up to the Buddha, bowed, sat down to one side, and said to him:  

sn55.39bhagavantaṁ1Pi En Ru dhamma

Atha kho kāḷigodhā sākiyānī yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinnaṁ kho kāḷigodhaṁ sākiyāniṁ bhagavā etadavoca:   Then Kāḷigodhā went up to the Buddha, bowed, and sat down to one side. The Buddha said to her:  

sn55.40bhagavantaṁ1Pi En Ru dhamma

Atha kho nandiyo sakko yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho nandiyo sakko bhagavantaṁ etadavoca:   Then Nandiya the Sakyan went up to the Buddha, bowed, sat down to one side, and said to him:  

sn55.53bhagavantaṁ1Pi En Ru dhamma

Atha kho dhammadinno upāsako pañcahi upāsakasatehi saddhiṁ yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho dhammadinno upāsako bhagavantaṁ etadavoca:   Then the lay follower Dhammadinna, together with five hundred lay followers, went up to the Buddha, bowed, sat down to one side, and said to him:  

sn55.54bhagavantaṁ1Pi En Ru dhamma

Atha kho mahānāmo sakko yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho mahānāmo sakko bhagavantaṁ etadavoca:   Then he went up to the Buddha, bowed, sat down to one side, and told him that he had heard that the Buddha was leaving. He added,  

sn56.18bhagavantaṁ1Pi En Ru dhamma

Atha kho aññataro bhikkhu yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho so bhikkhu bhagavantaṁ etadavoca:   Then a mendicant went up to the Buddha, bowed, sat down to one side, and said to him:  

sn56.45bhagavantaṁ1Pi En Ru dhamma

Atha kho āyasmā ānando vesāliṁ piṇḍāya caritvā pacchābhattaṁ piṇḍapātapaṭikkanto yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho āyasmā ānando bhagavantaṁ etadavoca:   Then Ānanda wandered for alms in Vesālī. After the meal, on his return from almsround, he went to the Buddha, bowed, sat down to one side, and told him what had happened.