brūp.*bsatib 31 texts and 32 matches in Suttanta Pali


Sutta Title Words Ct Mr Links Type Quote
mn18rūpe1Pi En Ru dhamma

So vatāvuso, cakkhusmiṁ sati rūpe sati cakkhuviññāṇe sati phassapaññattiṁ paññāpessatīti—ṭhānametaṁ vijjati.  Когда есть глаз, форма, сознание глаза, то можно указать на проявление контакта. 
Where there is the eye, sights, and eye consciousness, it will be possible to discover evidence of contact. 

sn22.150rūpe1Pi En Ru dhamma

“rūpe kho, bhikkhave, sati rūpaṁ upādāya uppajjati ajjhattaṁ sukhadukkhaṁ.  “When form exists, because of grasping form, pleasure and pain arise in oneself. 

sn22.151rūpe1Pi En Ru dhamma

“rūpe kho, bhikkhave, sati, rūpaṁ upādāya, rūpaṁ abhinivissa …pe…  “When form exists, because of grasping form and insisting on form … 

sn22.152rūpe1Pi En Ru dhamma

“Rūpe kho, bhikkhave, sati, rūpaṁ upādāya, rūpaṁ abhinivissa evaṁ diṭṭhi uppajjati:  “When form exists, because of grasping form and insisting on form, the view arises: 

sn22.153rūpe1Pi En Ru dhamma

“rūpe kho, bhikkhave, sati, rūpaṁ upādāya, rūpaṁ abhinivissa evaṁ diṭṭhi uppajjati:  “When form exists, because of grasping form and insisting on form, the view arises: 

sn22.154rūpe1Pi En Ru dhamma

“rūpe kho, bhikkhave, sati, rūpaṁ upādāya, rūpaṁ abhinivissa micchādiṭṭhi uppajjati.  “When form exists, because of grasping form and insisting on form, wrong view arises. 

sn22.155rūpe1Pi En Ru dhamma

“rūpe kho, bhikkhave, sati, rūpaṁ upādāya, rūpaṁ abhinivissa sakkāyadiṭṭhi uppajjati.  “When form exists, because of grasping form and insisting on form, substantialist view arises. 

sn22.156rūpe1Pi En Ru dhamma

“rūpe kho, bhikkhave, sati, rūpaṁ upādāya, rūpaṁ abhinivissa attānudiṭṭhi uppajjati.  “When form exists, because of grasping form and insisting on form, view of self arises. 

sn22.157rūpe1Pi En Ru dhamma

“rūpe kho, bhikkhave, sati, rūpaṁ upādāya, rūpaṁ abhinivissa uppajjanti saṁyojanābhinivesavinibandhā.  “When form exists, because of grasping form and insisting on form, fetters, insistence, and shackles arise. 

sn22.158rūpe1Pi En Ru dhamma

“rūpe kho, bhikkhave, sati, rūpaṁ upādāya, rūpaṁ abhinivissa uppajjanti saṁyojanābhinivesavinibandhājjhosānā.  “When form exists, because of grasping form and insisting on form, fetters, insistence, shackles, and attachments arise. 

sn23.1rūpe1Pi En Ru dhamma

“Rūpe kho, rādha, sati māro vā assa māretā vā yo vā pana mīyati.  «Радха, когда есть форма, то здесь может возникнуть Мара, или убийца, или убитый. 
“When there is form, Rādha, there may be Māra, or the murderer, or the murdered. 

sn24.1rūpe1Pi En Ru dhamma

“Rūpe kho, bhikkhave, sati, rūpaṁ upādāya, rūpaṁ abhinivissa evaṁ diṭṭhi uppajjati:  “When form exists, because of grasping form and insisting on form, the view arises: 

sn24.2rūpe1Pi En Ru dhamma

“rūpe kho, bhikkhave, sati, rūpaṁ upādāya, rūpaṁ abhinivissa evaṁ diṭṭhi uppajjati:  “When form exists, because of grasping form and insisting on form, the view arises: 

sn24.3rūpe1Pi En Ru dhamma

“Rūpe kho, bhikkhave, sati, rūpaṁ upādāya, rūpaṁ abhinivissa evaṁ diṭṭhi uppajjati:  “When form exists, because of grasping form and insisting on form, the view arises: 

sn24.4rūpe1Pi En Ru dhamma

“Rūpe kho, bhikkhave, sati, rūpaṁ upādāya, rūpaṁ abhinivissa evaṁ diṭṭhi uppajjati:  “When form exists, because of grasping form and insisting on form, the view arises: 

sn24.5rūpe1Pi En Ru dhamma

“Rūpe kho, bhikkhave, sati, rūpaṁ upādāya, rūpaṁ abhinivissa evaṁ diṭṭhi uppajjati:  “When form exists, because of grasping form and insisting on form, the view arises: 

sn24.6rūpe1Pi En Ru dhamma

“Rūpe kho, bhikkhave, sati, rūpaṁ upādāya, rūpaṁ abhinivissa evaṁ diṭṭhi uppajjati:  “When form exists, because of grasping form and insisting on form, the view arises: 

sn24.7rūpe1Pi En Ru dhamma

“Rūpe kho, bhikkhave, sati, rūpaṁ upādāya, rūpaṁ abhinivissa evaṁ diṭṭhi uppajjati:  “When form exists, because of grasping form and insisting on form, the view arises: 

sn24.8rūpe1Pi En Ru dhamma

“Rūpe kho, bhikkhave, sati, rūpaṁ upādāya, rūpaṁ abhinivissa evaṁ diṭṭhi uppajjati:  “When form exists, because of grasping form and insisting on form, the view arises: 

sn24.9rūpe1Pi En Ru dhamma

“Rūpe kho, bhikkhave, sati, rūpaṁ upādāya, rūpaṁ abhinivissa evaṁ diṭṭhi uppajjati:  “When form exists, because of grasping form and insisting on form, the view arises: 

sn24.10rūpe1Pi En Ru dhamma

“Rūpe kho, bhikkhave, sati …pe…  “When form exists …” … 

sn24.18rūpe1Pi En Ru dhamma

“Rūpe kho, bhikkhave, sati, rūpaṁ upādāya, rūpaṁ abhinivissa evaṁ diṭṭhi uppajjati:  “When form exists, because of grasping form and insisting on form, the view arises: 

sn24.19rūpe1Pi En Ru dhamma

“Rūpe kho, bhikkhave, sati, rūpaṁ upādāya, rūpaṁ abhinivissa evaṁ diṭṭhi uppajjati:  “When form exists, because of grasping form and insisting on form, the view arises: 

sn24.36rūpe1Pi En Ru dhamma

“Rūpe kho, bhikkhave, sati, rūpaṁ upādāya, rūpaṁ abhinivissa evaṁ diṭṭhi uppajjati:  “When form exists, because of grasping form and insisting on form, the view arises: 

sn24.37rūpe1Pi En Ru dhamma

“Rūpe kho, bhikkhave, sati, rūpaṁ upādāya, rūpaṁ abhinivissa evaṁ diṭṭhi uppajjati:   

sn24.44rūpe1Pi En Ru dhamma

“Rūpe kho, bhikkhave, sati, rūpaṁ upādāya, rūpaṁ abhinivissa evaṁ diṭṭhi uppajjati:   

sn24.45rūpe1Pi En Ru dhamma

“Rūpe kho, bhikkhave, sati, rūpaṁ upādāya, rūpaṁ abhinivissa evaṁ diṭṭhi uppajjati—  “When form exists, because of grasping form and insisting on form, the view arises: 

sn24.70rūpe1Pi En Ru dhamma

“Rūpe kho, bhikkhave, sati, rūpaṁ upādāya, rūpaṁ abhinivissa evaṁ diṭṭhi uppajjati:  “When form exists, because of grasping form and insisting on form, the view arises: 

sn24.71rūpe1Pi En Ru dhamma

“Rūpe kho, bhikkhave, sati, rūpaṁ upādāya, rūpaṁ abhinivissa evaṁ diṭṭhi uppajjati:  “When form exists, because of grasping form and insisting on form, the view arises: 

sn24.96rūpe1Pi En Ru dhamma

“Rūpe kho, bhikkhave, sati, rūpaṁ upādāya, rūpaṁ abhinivissa evaṁ diṭṭhi uppajjati:  “When form exists, because of grasping form and insisting on form, the view arises: 

sn35.95rūpaṁ2Pi En Ru dhamma

‘Rūpaṁ disvā sati muṭṭhā,  ‘When you see a sight, mindfulness is lost 
‘Rūpaṁ disvā sati muṭṭhā,