Dakkhiṇaṁ jāṇumaṇḍalaṁ 4 texts and 4 matches in Suttanta Pali


Sutta Title Words Ct Mr Links Type Quote
an2.32-41dakkhiṇaṁ1Pi En Ru dhamma

Evaṁ vutte, ārāmadaṇḍo brāhmaṇo uṭṭhāyāsanā ekaṁsaṁ uttarāsaṅgaṁ karitvā dakkhiṇaṁ jāṇumaṇḍalaṁ pathaviyaṁ nihantvā yena bhagavā tenañjaliṁ paṇāmetvā tikkhattuṁ udānaṁ udānesi:   When this was said, the brahmin Ārāmadaṇḍa got up from his seat, arranged his robe over one shoulder, knelt on his right knee, raised his joined palms toward the Buddha, and expressed this heartfelt sentiment three times:  

an4.21dakkhiṇaṁ1Pi En Ru dhamma

Atha kho, bhikkhave, brahmā sahampati ekaṁsaṁ uttarāsaṅgaṁ karitvā dakkhiṇaṁ jāṇumaṇḍalaṁ pathaviyaṁ nihantvā yenāhaṁ tenañjaliṁ paṇāmetvā maṁ etadavoca:   He arranged his robe over one shoulder, raised his joined palms toward me, and said:  

an5.194dakkhiṇaṁ1Pi En Ru dhamma

Evaṁ vutte, kāraṇapālī brāhmaṇo uṭṭhāyāsanā ekaṁsaṁ uttarāsaṅgaṁ karitvā dakkhiṇaṁ jāṇumaṇḍalaṁ pathaviyaṁ nihantvā yena bhagavā tenañjaliṁ paṇāmetvā tikkhattuṁ udānaṁ udānesi:   When this was said, the brahmin Kāraṇapālī got up from his seat, arranged his robe over one shoulder, knelt on his right knee, raised his joined palms toward the Buddha, and expressed this heartfelt sentiment three times:  

dn14dakkhiṇaṁ1Pi En Ru dhamma

Atha kho so, bhikkhave, mahābrahmā ekaṁsaṁ uttarāsaṅgaṁ karitvā dakkhiṇaṁ jāṇumaṇḍalaṁ pathaviyaṁ nihantvā yena vipassī bhagavā arahaṁ sammāsambuddho tenañjaliṁ paṇāmetvā vipassiṁ bhagavantaṁ arahantaṁ sammāsambuddhaṁ etadavoca:   И вот, монахи, великий Брахма накинул свою верхнюю одежду на одно плечо, преклонил к земле правое колено, со сложенными ладонями поклонился Випасси — Благостному, архату, всецело просветленному — и сказал Випасси — Благостному, архату, всецело просветленному:  
He arranged his robe over one shoulder, knelt on his right knee, raised his joined palms toward the Buddha Vipassī, and said,