Dibb.*sot 5 texts and 14 matches in Similes Suttanta Pali


Sutta St Title Words Ct Mr Links Quote
dn2 Sāmaññaphalasutta Самана Пхала Сутта dibbasotañāṇa dibbāya sotadhātuyā 5 36 Pi En Ru

Seyyathāpi, mahārāja, puriso addhānamaggappaṭipanno. So suṇeyya bherisaddampi mudiṅgasaddampi saṅkhapaṇavadindimasaddampi. Tassa evamassa: ‘bherisaddo’ itipi, ‘mudiṅgasaddo’ itipi, ‘saṅkhapaṇavadindimasaddo’ itipi.
Подобно тому, великий царь, как человек, который, находясь на главной дороге, слышит звук литавр, звук барабана, звук раковины, цимбал, гонга, может сказать себе: „Вот звук литавр, вот звук барабана, вот звук раковины, цимбал, гонга“ —
Evameva kho, mahārāja, bhikkhu evaṁ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte dibbāya sotadhātuyā cittaṁ abhinīharati abhininnāmeti.
так же точно, великий царь, и монах с сосредоточенным умом — чистым, ясным, незапятнанным, лишенным нечистоты, гибким, готовым к действию, стойким, непоколебимым — направляет и обращает ум к божественному слуху.

dn10 Subhasutta Субха Сутта dibbāya sotadhātuyā 4 25 Pi En Ru

Seyyathāpi, māṇava, puriso addhānamaggappaṭipanno. So suṇeyya bherisaddampi mudiṅgasaddampi saṅkhapaṇavadindimasaddampi. Tassa evamassa—bherisaddo itipi mudiṅgasaddo itipi saṅkhapaṇavadindimasaddo itipi.
Подобно тому, юноша, как человек, который, находясь на главной дороге, слышит звук литавр, звук барабана, звук раковины, цимбал, гонга, может сказать себе: „Вот звук литавр, вот звук барабана, вот звук раковины, цимбал, гонга“ —. itipi → itipīti (mr)
Evameva kho, māṇava, bhikkhu …pe…
Точно также, юноша, монах …

mn77 Mahāsakuludāyisutta Большое наставление для Сакулудайина dibbāya sotadhātuyā 2 25 Pi En Ru

Seyyathāpi, udāyi, balavā saṅkhadhamo appakasireneva cātuddisā viññāpeyya;
Подобно тому, как сильный горнист мог бы без труда сделать так, что его услышали бы во всех четырёх сторонах света,
evameva kho, udāyi, akkhātā mayā sāvakānaṁ paṭipadā, yathāpaṭipannā me sāvakā dibbāya sotadhātuyā visuddhāya atikkantamānusikāya ubho sadde suṇanti—dibbe ca mānuse ca, ye dūre santike ca.
точно также я провозгласил своим ученикам путь, посредством которого элементом божественного уха, очищенного и превосходящего человеческое, они слышат оба вида звуков: божественные и человеческие, далёкие и близкие.

sn12.70 Susimaparibbājakasutta Nidānasaṁyuttaṁ The Wanderer Susīma dibbāya sotadhātuyā 2 9 Pi En Ru

“Api pana tumhe āyasmanto evaṁ jānantā evaṁ passantā anekavihitaṁ iddhividhaṁ paccanubhotha—ekopi hutvā bahudhā hotha, bahudhāpi hutvā eko hotha; āvibhāvaṁ, tirobhāvaṁ, tirokuṭṭaṁ tiropākāraṁ tiropabbataṁ asajjamānā gacchatha, seyyathāpi ākāse; pathaviyāpi ummujjanimujjaṁ karotha, seyyathāpi udake; udakepi abhijjamāne gacchatha, seyyathāpi pathaviyaṁ; ākāsepi pallaṅkena kamatha, seyyathāpi pakkhī sakuṇo; imepi candimasūriye evaṁmahiddhike evaṁmahānubhāve pāṇinā parimasatha parimajjatha, yāva brahmalokāpi kāyena vasaṁ vattethā”ti?
“But knowing and seeing thus, do you wield the many kinds of psychic power? That is, multiplying yourselves and becoming one again; appearing and disappearing; going unobstructed through a wall, a rampart, or a mountain as if through space; diving in and out of the earth as if it were water; walking on water as if it were earth; flying cross-legged through the sky like a bird; touching and stroking with the hand the sun and moon, so mighty and powerful. Do you control the body as far as the Brahmā realm?” Api pana → api nu (bj, sya-all, km)
“No hetaṁ, āvuso”.
“No, reverend.”
“Api pana tvaṁ, susima, evaṁ jānanto evaṁ passanto anekavihitaṁ iddhividhaṁ paccanubhosi—ekopi hutvā bahudhā hosi, bahudhāpi hutvā eko hosi; āvibhāvaṁ, tirobhāvaṁ, tirokuṭṭaṁ tiropākāraṁ tiropabbataṁ asajjamāno gacchasi, seyyathāpi ākāse; pathaviyāpi ummujjanimujjaṁ karosi, seyyathāpi udake; udakepi abhijjamāno gacchasi, seyyathāpi pathaviyaṁ; ākāsepi pallaṅkena kamasi, seyyathāpi pakkhī sakuṇo; imepi candimasūriye evaṁmahiddhike evaṁmahānubhāve pāṇinā parimasasi parimajjasi, yāva brahmalokāpi kāyena vasaṁ vattesī”ti?
“But knowing and seeing thus, do you wield the many kinds of psychic power? …”
“No hetaṁ, bhante”.
“No, sir.”

sn51.11 Pubbasutta Iddhipādasaṁyuttaṁ Before dibbāya sotadhātuyā 1 4 Pi En Ru

Evaṁ bhāvitesu kho, bhikkhu, catūsu iddhipādesu evaṁ bahulīkatesu, anekavihitaṁ iddhividhaṁ paccanubhoti—ekopi hutvā bahudhā hoti, bahudhāpi hutvā eko hoti; āvibhāvaṁ, tirobhāvaṁ; tirokuṭṭaṁ tiropākāraṁ tiropabbataṁ asajjamāno gacchati, seyyathāpi ākāse; pathaviyāpi ummujjanimujjaṁ karoti, seyyathāpi udake; udakepi abhijjamāne gacchati, seyyathāpi pathaviyaṁ; ākāsepi pallaṅkena kamati, seyyathāpi pakkhī sakuṇo; imepi candimasūriye evaṁmahiddhike evaṁmahānubhāve pāṇinā parimasati parimajjati; yāva brahmalokāpi kāyena vasaṁ vatteti.
When the four bases of psychic power have been developed and cultivated in this way, they wield the many kinds of psychic power: multiplying themselves and becoming one again; appearing and disappearing; going unobstructed through a wall, a rampart, or a mountain as if through space; diving in and out of the earth as if it were water; walking on water as if it were earth; flying cross-legged through the sky like a bird; touching and stroking with the hand the sun and moon, so mighty and powerful; controlling the body as far as the Brahmā realm. abhijjamāne → abhijjamāno (pts1ed, mr) | parimasati → parāmasati (bj, sya-all, km) "
Evaṁ bhāvitesu kho, bhikkhu, catūsu iddhipādesu evaṁ bahulīkatesu dibbāya sotadhātuyā visuddhāya atikkantamānusikāya ubho sadde suṇāti—dibbe ca mānuse ca, dūre santike cāti.
When the four bases of psychic power have been developed and cultivated in this way, they hear both kinds of sounds, human and heavenly, whether near or far.