Gahapat 30 texts and 722 matches in Definition Suttanta Pali


Sutta St Title Words Ct Mr Links Quote
an4.53 Paṭhamasaṁvāsasutta Living Together (1st) gahapatī gahapatāniyo gahapatayo 20 0 Pi En Ru

Kathañca, gahapatayo, chavo chavāya saddhiṁ saṁvasati?
And how does a male zombie live with a female zombie?
Idha, gahapatayo, sāmiko hoti pāṇātipātī adinnādāyī kāmesumicchācārī musāvādī surāmerayamajjapamādaṭṭhāyī dussīlo pāpadhammo maccheramalapariyuṭṭhitena cetasā agāraṁ ajjhāvasati akkosakaparibhāsako samaṇabrāhmaṇānaṁ;
It’s when the husband kills living creatures, steals, commits sexual misconduct, lies, and uses alcoholic drinks that cause negligence. He’s unethical, of bad character, living at home with his heart full of the stain of stinginess, abusing and insulting ascetics and brahmins.
bhariyāpissa hoti pāṇātipātinī adinnādāyinī kāmesumicchācārinī musāvādinī surāmerayamajjapamādaṭṭhāyinī dussīlā pāpadhammā maccheramalapariyuṭṭhitena cetasā agāraṁ ajjhāvasati akkosikaparibhāsikā samaṇabrāhmaṇānaṁ.
And the wife is also … unethical, of bad character …
Evaṁ kho, gahapatayo, chavo chavāya saddhiṁ saṁvasati.
That’s how a male zombie lives with a female zombie.
Kathañca, gahapatayo, chavo deviyā saddhiṁ saṁvasati?
And how does a male zombie live with a goddess?
Idha, gahapatayo, sāmiko hoti pāṇātipātī adinnādāyī kāmesumicchācārī musāvādī surāmerayamajjapamādaṭṭhāyī dussīlo pāpadhammo maccheramalapariyuṭṭhitena cetasā agāraṁ ajjhāvasati akkosakaparibhāsako samaṇabrāhmaṇānaṁ;
It’s when the husband … is unethical, of bad character …
bhariyā khvassa hoti pāṇātipātā paṭiviratā adinnādānā paṭiviratā kāmesumicchācārā paṭiviratā musāvādā paṭiviratā surāmerayamajjapamādaṭṭhānā paṭiviratā sīlavatī kalyāṇadhammā vigatamalamaccherena cetasā agāraṁ ajjhāvasati anakkosikaparibhāsikā samaṇabrāhmaṇānaṁ.
But the wife doesn’t kill living creatures, steal, commit sexual misconduct, lie, or use alcoholic drinks that cause negligence. She’s ethical, of good character, living at home with her heart rid of the stain of stinginess, not abusing and insulting ascetics and brahmins.
Evaṁ kho, gahapatayo, chavo deviyā saddhiṁ saṁvasati.
That’s how a male zombie lives with a goddess.
Kathañca, gahapatayo, devo chavāya saddhiṁ saṁvasati?
And how does a god live with a female zombie?
Idha, gahapatayo, sāmiko hoti pāṇātipātā paṭivirato adinnādānā paṭivirato kāmesumicchācārā paṭivirato musāvādā paṭivirato surāmerayamajjapamādaṭṭhānā paṭivirato sīlavā kalyāṇadhammo vigatamalamaccherena cetasā agāraṁ ajjhāvasati anakkosakaparibhāsako samaṇabrāhmaṇānaṁ;
It’s when the husband … is ethical, of good character …
bhariyā khvassa hoti pāṇātipātinī …pe… surāmerayamajjapamādaṭṭhāyinī dussīlā pāpadhammā maccheramalapariyuṭṭhitena cetasā agāraṁ ajjhāvasati akkosikaparibhāsikā samaṇabrāhmaṇānaṁ.
But the wife … is unethical, of bad character …
Evaṁ kho, gahapatayo, devo chavāya saddhiṁ saṁvasati.
That’s how a god lives with a female zombie.
Kathañca, gahapatayo, devo deviyā saddhiṁ saṁvasati?
And how does a god live with a goddess?
Idha, gahapatayo, sāmiko hoti pāṇātipātā paṭivirato …pe… sīlavā kalyāṇadhammo vigatamalamaccherena cetasā agāraṁ ajjhāvasati anakkosakaparibhāsako samaṇabrāhmaṇānaṁ;
It’s when the husband … is ethical, of good character …
bhariyāpissa hoti pāṇātipātā paṭiviratā …pe… surāmerayamajjapamādaṭṭhānā paṭiviratā sīlavatī kalyāṇadhammā vigatamalamaccherena cetasā agāraṁ ajjhāvasati anakkosikaparibhāsikā samaṇabrāhmaṇānaṁ.
And the wife is also … ethical, of good character …
Evaṁ kho, gahapatayo, devo deviyā saddhiṁ saṁvasati.
That’s how a god lives with a goddess.

an4.61 Pattakammasutta Fitting Deeds gahapati gahapatiṁ 35 0 Pi En Ru

Katamā ca, gahapati, saddhāsampadā?
And what is accomplishment in faith?
Idha, gahapati, ariyasāvako saddho hoti, saddahati tathāgatassa bodhiṁ:
It’s when a noble disciple has faith in the Realized One’s awakening:
‘itipi so bhagavā arahaṁ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathi, satthā devamanussānaṁ buddho bhagavā’ti.
‘That Blessed One is perfected, a fully awakened Buddha, accomplished in knowledge and conduct, holy, knower of the world, supreme guide for those who wish to train, teacher of gods and humans, awakened, blessed.’
Ayaṁ vuccati, gahapati, saddhāsampadā.
This is called accomplishment in faith.
Katamā ca, gahapati, sīlasampadā?
And what is accomplishment in ethics?
Idha, gahapati, ariyasāvako pāṇātipātā paṭivirato hoti …pe… surāmerayamajjapamādaṭṭhānā paṭivirato hoti.
It’s when a noble disciple doesn’t kill living creatures, steal, commit sexual misconduct, lie, or take alcoholic drinks that cause negligence.
Ayaṁ vuccati, gahapati, sīlasampadā.
This is called accomplishment in ethics.
Katamā ca, gahapati, cāgasampadā?
And what is accomplishment in generosity?
Idha, gahapati, ariyasāvako vigatamalamaccherena cetasā agāraṁ ajjhāvasati muttacāgo payatapāṇi vosaggarato yācayogo dānasaṁvibhāgarato.
It’s when a noble disciple lives at home rid of the stain of stinginess, freely generous, open-handed, loving to let go, committed to charity, loving to give and to share.
Ayaṁ vuccati, gahapati, cāgasampadā.
This is called accomplishment in generosity.
Katamā ca, gahapati, paññāsampadā?
And what is accomplishment in wisdom?
Abhijjhāvisamalobhābhibhūtena, gahapati, cetasā viharanto akiccaṁ karoti, kiccaṁ aparādheti.
When your heart is mastered by covetousness and immoral greed, you do what you shouldn’t, and fail to do what you should.
Akiccaṁ karonto kiccaṁ aparādhento yasā ca sukhā ca dhaṁsati.
Your fame and happiness fall to dust.
Byāpādābhibhūtena, gahapati, cetasā viharanto akiccaṁ karoti, kiccaṁ aparādheti.
When your heart is mastered by ill will …
Ayaṁ vuccati, gahapati, ariyasāvako mahāpañño puthupañño āpātadaso paññāsampanno.
they’re called ‘a noble disciple of great wisdom, of widespread wisdom, who sees what matters, and is accomplished in wisdom’. āpātadaso → āpāthadaso (bj, sya-all, km, pts1ed) | paññāsampanno → hāsapañño (mr)
Ayaṁ vuccati, gahapati, paññāsampadā.
This is called accomplishment in wisdom.
Imesaṁ kho, gahapati, catunnaṁ dhammānaṁ iṭṭhānaṁ kantānaṁ manāpānaṁ dullabhānaṁ lokasmiṁ ime cattāro dhammā paṭilābhāya saṁvattanti.
These are the four things that lead to the getting of the four things, which are likable, desirable, and agreeable, but hard to get in the world.
Sa kho so, gahapati, ariyasāvako uṭṭhānavīriyādhigatehi bhogehi bāhābalaparicitehi sedāvakkhittehi dhammikehi dhammaladdhehi cattāri pattakammāni kattā hoti.
There are four fitting deeds that a noble disciple does with the legitimate wealth he has earned by his efforts and initiative, built up with his own hands, gathered by the sweat of the brow.
Katamāni cattāri?
What four?

an4.62 Ānaṇyasutta Debtlessness gahapati gahapatiṁ 16 0 Pi En Ru

Katamañca, gahapati, atthisukhaṁ?
And what is the happiness of ownership?
Idha, gahapati, kulaputtassa bhogā honti uṭṭhānavīriyādhigatā bāhābalaparicitā sedāvakkhittā dhammikā dhammaladdhā.
It’s when a gentleman owns legitimate wealth that he has earned by his own efforts and initiative, built up with his own hands, gathered by the sweat of the brow.
So ‘bhogā me atthi uṭṭhānavīriyādhigatā bāhābalaparicitā sedāvakkhittā dhammikā dhammaladdhā’ti adhigacchati sukhaṁ, adhigacchati somanassaṁ.
When he reflects on this, he’s filled with pleasure and happiness.
Idaṁ vuccati, gahapati, atthisukhaṁ.
This is called ‘the happiness of ownership’.
Katamañca, gahapati, bhogasukhaṁ?
And what is the happiness of using wealth?
Idha, gahapati, kulaputto uṭṭhānavīriyādhigatehi bhogehi bāhābalaparicitehi sedāvakkhittehi dhammikehi dhammaladdhehi paribhuñjati puññāni ca karoti.
It’s when a gentleman uses his legitimate wealth, and makes merit with it.
So ‘uṭṭhānavīriyādhigatehi bhogehi bāhābalaparicitehi sedāvakkhittehi dhammikehi dhammaladdhehi paribhuñjāmi puññāni ca karomī’ti adhigacchati sukhaṁ, adhigacchati somanassaṁ.
When he reflects on this, he’s filled with pleasure and happiness.
Idaṁ vuccati, gahapati, bhogasukhaṁ.
This is called ‘the happiness of using wealth’.
Katamañca, gahapati, ānaṇyasukhaṁ?
And what is the happiness of debtlessness?
Idha, gahapati, kulaputto na kassaci kiñci dhāreti appaṁ vā bahuṁ vā.
It’s when a gentleman owes no debt, large or small, to anyone. kassaci kiñci dhāreti → kiñci vā deti (mr)
So ‘na kassaci kiñci dhāremi appaṁ vā bahuṁ vā’ti adhigacchati sukhaṁ, adhigacchati somanassaṁ.
When he reflects on this, he’s filled with pleasure and happiness.
Idaṁ vuccati, gahapati, ānaṇyasukhaṁ.
This is called ‘the happiness of debtlessness’.
Katamañca, gahapati, anavajjasukhaṁ?
And what is the happiness of blamelessness?
Idha, gahapati, ariyasāvako anavajjena kāyakammena samannāgato hoti, anavajjena vacīkammena samannāgato hoti, anavajjena manokammena samannāgato hoti.
It’s when a noble disciple has blameless conduct by way of body, speech, and mind.
So ‘anavajjenamhi kāyakammena samannāgato, anavajjena vacīkammena samannāgato, anavajjena manokammena samannāgato’ti adhigacchati sukhaṁ, adhigacchati somanassaṁ.
When he reflects on this, he’s filled with pleasure and happiness.
Idaṁ vuccati, gahapati, anavajjasukhaṁ.
This is called ‘the happiness of blamelessness’.

an5.178 Rājāsutta Kings gahapatissa gahapatiputtassa 4 0 Pi En Ru

‘ayaṁ puriso gahapatissa vā gahapatiputtassa vā musāvādena atthaṁ pabhañjīti.
‘This person has ruined a householder or householder’s child by lying.’ pabhañjīti → bhañjatīti (bj); bhañjati (sya-all, km); bhañjīti (pts1ed)
Tamenaṁ rājāno gahetvā musāvādahetu hananti vā bandhanti vā pabbājenti vā yathāpaccayaṁ vā karonti.
The kings have them arrested for that …
Api nu tumhehi evarūpaṁ diṭṭhaṁ vā sutaṁ vā’”ti?
Have you ever seen or heard of such a case?”
“Diṭṭhañca no, bhante, sutañca suyyissati cā”ti.
“Sir, we have seen it and heard of it, and we will hear of it again.”

an7.47 Dutiyaaggisutta Fires (2nd) gahapataggi gahapataggi 4 0 Pi En Ru

Katamo ca, brāhmaṇa, gahapataggi?
And what is the fire of a householder?
Idha, brāhmaṇa, yassa te honti puttāti vā dārāti vā dāsāti vā pessāti vā kammakarāti vā, ayaṁ vuccati, brāhmaṇa, gahapataggi.
Your children, partners, bondservants, servants, and workers are called a householder’s fire.
Tasmāyaṁ gahapataggi sakkatvā garuṁ katvā mānetvā pūjetvā sammā sukhaṁ parihātabbo.
So you should properly and happily take care of this fire, honoring, respecting, esteeming, and venerating it.
Katamo ca, brāhmaṇa, dakkhiṇeyyaggi?
And what is the fire of those worthy of a religious donation?
Idha, brāhmaṇa, ye te samaṇabrāhmaṇā parappavādā paṭiviratā khantisoracce niviṭṭhā ekamattānaṁ damenti, ekamattānaṁ samenti, ekamattānaṁ parinibbāpenti, ayaṁ vuccati, brāhmaṇa, dakkhiṇeyyaggi.
The ascetics and brahmins who refrain from intoxication and negligence, are settled in patience and sweetness, and who tame, calm, and extinguish themselves are called the fire of those worthy of a religious donation.

an7.68 Dhammaññūsutta One Who Knows the Teachings gahapatiparisā 2 0 Pi En Ru

‘ayaṁ khattiyaparisā, ayaṁ brāhmaṇaparisā, ayaṁ gahapatiparisā, ayaṁ samaṇaparisā.
‘This is an assembly of aristocrats, of brahmins, of householders, or of ascetics.
Tattha evaṁ upasaṅkamitabbaṁ, evaṁ ṭhātabbaṁ, evaṁ kattabbaṁ, evaṁ nisīditabbaṁ, evaṁ bhāsitabbaṁ, evaṁ tuṇhī bhavitabban’ti.
This one should be approached in this way. This is how to stand, to act, to sit, to speak, or to stay silent when there.’
No ce, bhikkhave, bhikkhu parisaṁ jāneyya:
If a mendicant did not know assemblies,
‘ayaṁ khattiyaparisā …pe…
an7.68
‘ayaṁ khattiyaparisā, ayaṁ brāhmaṇaparisā, ayaṁ gahapatiparisā, ayaṁ samaṇaparisā.
an7.68
Tattha evaṁ upasaṅkamitabbaṁ, evaṁ ṭhātabbaṁ, evaṁ kattabbaṁ, evaṁ nisīditabbaṁ, evaṁ bhāsitabbaṁ, evaṁ tuṇhī bhavitabban’ti, tasmā ‘parisaññū’ti vuccati.
they are called ‘one who knows assemblies’.
Iti dhammaññū, atthaññū, attaññū, mattaññū, kālaññū, parisaññū.
Such is the one who knows the teachings, the one who knows the meaning, the one who has self-knowledge, the one who knows moderation, the one who knows the right time, and the one who knows assemblies.
Puggalaparoparaññū ca kathaṁ hoti?
And how are they one who knows people high and low?

an8.21 Paṭhamauggasutta With Ugga of Vesālī gahapativagga gahapatiṁ gahapatino gahapati gahapatī gahapatinā 16 1 Pi En Ru

Katame te, gahapati, aṭṭha acchariyā abbhutā dhammā, yehi tvaṁ samannāgato bhagavatā byākato”ti?
What are the eight qualities that he spoke of?”
“Na kho ahaṁ, bhante, jānāmi:
“Sir, I don’t know
‘katamehi aṭṭhahi acchariyehi abbhutehi dhammehi samannāgato bhagavatā byākato’ti.
what eight amazing and incredible qualities the Buddha was referring to.
Api ca, bhante, ye me aṭṭha acchariyā abbhutā dhammā saṁvijjanti,;
But these eight amazing and incredible qualities are found in me.

an8.22 Dutiyauggasutta With Ugga of Elephant Village gahapativagga gahapatiṁ gahapatino gahapati gahapatī gahapatinā 18 1 Pi En Ru

Katame te, gahapati, aṭṭha acchariyā abbhutā dhammā, yehi tvaṁ samannāgato bhagavatā byākato”ti?
What are the eight qualities that he spoke of?”
“Na kho ahaṁ, bhante, jānāmi:
“Sir, I don’t know
‘katamehi aṭṭhahi acchariyehi abbhutehi dhammehi samannāgato bhagavatā byākato’ti.
what eight amazing and incredible qualities the Buddha was referring to.
Api ca, bhante, ye me aṭṭha acchariyā abbhutā dhammā saṁvijjanti,
But these eight amazing and incredible qualities are found in me.

an10.93 Kiṁdiṭṭhikasutta What Is Your View? gahapati gahapatissa gahapatiṁ gahapati gahapatī gahapatī’ti gahapatimhi gahapatinā 37 0 Pi En Ru

Ayaṁ anāthapiṇḍiko gahapati ārāmaṁ āgacchati samaṇassa gotamassa sāvako.
The householder Anāthapiṇḍika, a disciple of the ascetic Gotama, is coming into our monastery.
Yāvatā kho pana samaṇassa gotamassa sāvakā gihī odātavasanā sāvatthiyaṁ paṭivasanti, ayaṁ tesaṁ aññataro anāthapiṇḍiko gahapati.
He is included among the white-clothed lay disciples of the ascetic Gotama, who is residing in Sāvatthī.
Appasaddakāmā kho pana te āyasmanto appasaddavinītā appasaddassa vaṇṇavādino.
Such venerables like the quiet, are educated to be quiet, and praise the quiet.
Appeva nāma appasaddaṁ parisaṁ viditvā upasaṅkamitabbaṁ maññeyyā”ti.
Hopefully if he sees that our assembly is quiet he’ll see fit to approach.”
Atha kho te aññatitthiyā paribbājakā tuṇhī ahesuṁ.
Then those wanderers of other religions fell silent.

an10.94 Vajjiyamāhitasutta With Vajjiyamāhita gahapati gahapatissa gahapatiṁ gahapati gahapatimhi gahapatinā 38 0 Pi En Ru

Ayaṁ vajjiyamāhito gahapati āgacchati samaṇassa gotamassa sāvako.
The householder Vajjiyamāhita, a disciple of the ascetic Gotama, is coming into our monastery.
Yāvatā kho pana samaṇassa gotamassa sāvakā gihī odātavasanā campāyaṁ paṭivasanti, ayaṁ tesaṁ aññataro vajjiyamāhito gahapati.
He is included among the white-clothed lay disciples of the ascetic Gotama, who is residing near Campā.
Appasaddakāmā kho pana te āyasmanto appasaddavinītā appasaddassa vaṇṇavādino.
Such venerables like the quiet, are educated to be quiet, and praise the quiet.
Appeva nāma appasaddaṁ parisaṁ viditvā upasaṅkamitabbaṁ maññeyyā”ti.
Hopefully if he sees that our assembly is quiet he’ll see fit to approach.”
Atha kho te aññatitthiyā paribbājakā tuṇhī ahesuṁ.
Then those wanderers of other religions fell silent.

dn17 Mahāsudassanasutta Махасудассана Сутта gahapatimahāsālā gahapatiratana gahapatiratanaṁ gahapati gahapatī’ti brāhmaṇagahapatikānaṁ brāhmaṇagahapatikā brāhmaṇagahapatike gahapatisahassāni gahapatiratanappamukhāni gahapatiratanappamukhāni gahapatissa gahapatiputtassa 31 12 Pi En Ru

‘alamettāvatā, gahapati, katamettāvatā, gahapati, pūjitamettāvatā, gahapatī’ti.
„Достаточно этого, домоправитель, достаточно сделано, домоправитель, достаточно услужил [ты мне], домоправитель“.
Rañño, ānanda, mahāsudassanassa evarūpaṁ gahapatiratanaṁ pāturahosi.
Вот, Ананда, какой домоправитель-сокровище явился царю Махасудассане.
2.7. Pariṇāyakaratana
2.7. Советник-сокровище
Puna caparaṁ, ānanda, rañño mahāsudassanassa pariṇāyakaratanaṁ pāturahosi
И затем, Ананда, царю Махасудассане явился наставник-сокровище —

dn25 Udumbarikasutta Удумбарика Сутта gahapati gahapatissa gahapatiṁ gahapati gahapatikā gahapati 18 4 Pi En Ru

Yāvatā kho pana samaṇassa gotamassa sāvakā gihī odātavasanā rājagahe paṭivasanti, ayaṁ tesaṁ aññataro sandhāno gahapati.
Ведь ученики-миряне отшельника Готамы обитают в белых одеяниях в Раджагахе и один из них — это домоправитель Сандхана.
Appasaddakāmā kho panete āyasmanto appasaddavinītā, appasaddassa vaṇṇavādino.
Любя бесшумность, воспитанные в бесшумности, эти достопочтенные восхваляют бесшумность
Appeva nāma appasaddaṁ parisaṁ viditvā upasaṅkamitabbaṁ maññeyyā”ti.
и, увидев, как бесшумно [наше] собрание, быть может решать приблизиться».
Evaṁ vutte, te paribbājakā tuṇhī ahesuṁ.
Когда так было сказано, те странствующие аскеты умолкли.

dn31 Siṅgālasutta Сингала Сутта gahapatiputto gahapatiputtaṁ gahapatiputta 62 1 Pi En Ru

“Na kho, gahapatiputta, ariyassa vinaye evaṁ cha disā namassitabbā”ti.
«Но, согласно праведному поведению, не так, сын домоправителя, следует воздавать поклонение шести сторонам света». cha disā → chaddisā (bj, pts1ed)
“Yathā kathaṁ pana, bhante, ariyassa vinaye cha disā namassitabbā?
«Как же, господин, согласно праведному поведению, следует воздавать поклонение шести сторонам света?
Sādhu me, bhante, bhagavā tathā dhammaṁ desetu, yathā ariyassa vinaye cha disā namassitabbā”ti.
Пусть, господин, Благостный соблаговолит наставить меня в этой истине — как, согласно праведному поведению, следует воздавать поклонение шести сторонам света».
“Tena hi, gahapatiputta, suṇohi sādhukaṁ manasikarohi bhāsissāmī”ti.
«В таком случае, сын домоправителя, слушай тщательно и внимай [тому, что я] скажу».

mn41 Sāleyyakasutta Брахманы из Салы brāhmaṇagahapatikā brāhmaṇagahapatikā gahapatayo gahapatimahāsālānaṁ 39 1 Pi En Ru

Kathañca, gahapatayo, tividhaṁ kāyena adhammacariyāvisamacariyā hoti?
И каковы, домохозяева, три вида телесного поведения, которое не соответствует Дхамме, неправедного поведения? 
Idha, gahapatayo, ekacco pāṇātipātī hoti, luddo lohitapāṇi hatappahate niviṭṭho adayāpanno pāṇabhūtesu.
Вот некий человек убивает живых существ. Он жесток, кровожаден, предаётся насилию и побоям, беспощаден к живым существам. luddo → luddo dāruṇo (mr) | adayāpanno pāṇabhūtesu → sabbapāṇabhūtesu (sya-all, km, mr)
Adinnādāyī kho pana hoti. Yaṁ taṁ parassa paravittūpakaraṇaṁ, gāmagataṁ vā araññagataṁ vā, taṁ adinnaṁ theyyasaṅkhātaṁ ādātā hoti.
Он берёт то, что [ему] не было дано. Он берёт посредством воровства ценности и имущество других в деревне или же в лесу. 
Kāmesumicchācārī kho pana hoti. Yā tā māturakkhitā piturakkhitā mātāpiturakkhitā bhāturakkhitā bhaginirakkhitā ñātirakkhitā gottarakkhitā dhammarakkhitā sassāmikā saparidaṇḍā antamaso mālāguḷaparikkhittāpi, tathārūpāsu cārittaṁ āpajjitā hoti.
Он ведёт себя неподобающе в чувственных удовольствиях. Он имеет половые связи с женщинами, которые находятся под защитой матери, отца, матери и отца, брата, сестры или родственников; которые находятся под защитой закона; которые имеют супруга; или с теми, кто украшен гирляндой в знак помолвки.
Kathañca, gahapatayo, catubbidhaṁ vācāya adhammacariyāvisamacariyā hoti?
И каковы, домохозяева, четыре вида словесного поведения, которое не соответствует Дхамме, неправедного поведения?
Idha, gahapatayo, ekacco musāvādī hoti. Sabhāgato vā parisāgato vā, ñātimajjhagato vā pūgamajjhagato vā rājakulamajjhagato vā, abhinīto sakkhipuṭṭho: ‘ehambho purisa, yaṁ jānāsi taṁ vadehī’ti, so ajānaṁ vā āha: ‘jānāmī’ti, jānaṁ vā āha: na jānāmī’ti, ‘apassaṁ vā āha: ‘passāmī’ti, passaṁ vā āha: ‘na passāmī’ti. Iti attahetu vā parahetu vā āmisakiñcikkhahetu vā sampajānamusā bhāsitā hoti.
Вот некий человек говорит неправду. Если его вызывают в суд, на собрание, ставят перед родственниками, перед его гильдией, перед царской семьёй и спрашивают как свидетеля: «Итак, почтенный, расскажи, что ты знаешь», и тогда он, не зная, говорит: «Я знаю», или, зная, он говорит: «Я не знаю»; не видя, он говорит: «Я вижу», или же, видя, он говорит: «Я не вижу». Он сознательно говорит неправду ради собственной выгоды, ради выгоды другого или же ради какого-нибудь мирского пустяка.
Pisuṇavāco kho pana hoti. Ito sutvā amutra akkhātā imesaṁ bhedāya, amutra vā sutvā imesaṁ akkhātā amūsaṁ bhedāya. Iti samaggānaṁ vā bhettā, bhinnānaṁ vā anuppadātā, vaggārāmo vaggarato vagganandī vaggakaraṇiṁ vācaṁ bhāsitā hoti.
Он говорит злонамеренно. То, что он слышал здесь, он рассказывает там, чтобы посеять рознь между этими людьми и теми. То, что он слышал там, он рассказывает здесь, чтобы посеять рознь между тамошними людьми и здешними. Так он вызывает разногласия среди тех, кто живёт в согласии, создаёт расколы, наслаждается раздорами, радуется раздорам, восторгается раздорами, говорит слова, что создают раздоры. bhettā → bhedetā (sya-all, km); bhedakā (mr)
Pharusavāco kho pana hoti. Yā sā vācā aṇḍakā kakkasā parakaṭukā parābhisajjanī kodhasāmantā asamādhisaṁvattanikā, tathārūpiṁ vācaṁ bhāsitā hoti.
Он говорит грубо. Он произносит такие слова, которые являются грубыми, жёсткими, ранящими других, оскорбительными для других, граничащими со злобой, не ведущими к сосредоточению. aṇḍakā → kaṇḍakā (mr)
Kathañca, gahapatayo, tividhaṁ manasā adhammacariyāvisamacariyā hoti?
И каковы, домохозяева, три вида умственного поведения, которое не соответствует Дхамме, неправедного поведения?
Idha, gahapatayo, ekacco abhijjhālu hoti, yaṁ taṁ parassa paravittūpakaraṇaṁ taṁ abhijjhātā hoti: ‘aho vata yaṁ parassa taṁ mamassā’ti.
Вот некий человек алчен. Они жаждут ценностей и имущества других: «Ох, если бы только то, что принадлежит другим, было бы моим!»
Byāpannacitto kho pana hoti paduṭṭhamanasaṅkappo: ‘ime sattā haññantu vā vajjhantu vā ucchijjantu vā vinassantu vā mā vā ahesun’ti.
Или у него недоброжелательный ум и злобные намерения: «Пусть эти существа будут лишены жизни, умерщвлены, убиты, погибнут или будут уничтожены!» ahesun’ti → mā vā ahesuṁ iti vāti (bj, pts1ed, mr) | vinassantu vā → etthantare pāṭho sya-all potthakesu
Micchādiṭṭhiko kho pana hoti viparītadassano:
Или он имеет неправильное воззрение, искажённое видение:
Kathañca, gahapatayo, tividhaṁ kāyena dhammacariyāsamacariyā hoti?
И каковы, домохозяева, три вида телесного поведения, которое соответствует Дхамме, праведного поведения?
Idha, gahapatayo, ekacco pāṇātipātaṁ pahāya pāṇātipātā paṭivirato hoti, nihitadaṇḍo nihitasattho lajjī dayāpanno sabbapāṇabhūtahitānukampī viharati.
Вот некий человек, отбрасывая убийство живых существ, воздерживается от убийства живых существ. Без дубины, без оружия, Он пребывает в сострадании ко всем живым существам, мягкий, доброжелательный.
Adinnādānaṁ pahāya adinnādānā paṭivirato hoti. Yaṁ taṁ parassa paravittūpakaraṇaṁ, gāmagataṁ vā araññagataṁ vā, taṁ nādinnaṁ theyyasaṅkhātaṁ ādātā hoti.
Отбрасывая взятие того, что не дано, он воздерживается от взятия того, что [ему] не было дано. Он не берёт намеренно посредством воровства ценности и имущество других в деревне или же в лесу.
Kāmesumicchācāraṁ pahāya kāmesumicchācārā paṭivirato hoti. Yā tā māturakkhitā piturakkhitā mātāpiturakkhitā bhāturakkhitā bhaginirakkhitā ñātirakkhitā gottarakkhitā dhammarakkhitā sassāmikā saparidaṇḍā antamaso mālāguḷaparikkhittāpi, tathārūpāsu na cārittaṁ āpajjitā hoti.
Отбрасывая неподобающее поведение в чувственных удовольствиях, он воздерживается от неподобающего поведения в чувственных удовольствиях.  Он не имеет половых связей с женщинами, которые находятся под защитой матери, отца, матери и отца, брата, сестры или родственников; которые находятся под защитой закона; которые имеют супруга; или с теми, кто украшен гирляндой в знак помолвки.
Kathañca, gahapatayo, catubbidhaṁ vācāya dhammacariyāsamacariyā hoti?
И каковы, домохозяева, четыре вида словесного поведения, которое соответствует Дхамме, праведного поведения?
Idha, gahapatayo, ekacco musāvādaṁ pahāya musāvādā paṭivirato hoti. Sabhāgato vā parisāgato vā, ñātimajjhagato vā pūgamajjhagato vā rājakulamajjhagato vā, abhinīto sakkhipuṭṭho: ‘ehambho purisa, yaṁ jānāsi taṁ vadehī’ti, so ajānaṁ vā āha: ‘na jānāmī’ti, jānaṁ vā āha: ‘jānāmī’ti, apassaṁ vā āha: ‘na passāmī’ti, passaṁ vā āha: ‘passāmī’ti. Iti attahetu vā parahetu vā āmisakiñcikkhahetu vā na sampajānamusā bhāsitā hoti.
Отбрасывая лживую речь, он воздерживается от лживой речи.  Если его вызывают в суд, на собрание, ставят перед родственниками, перед его гильдией, перед царской семьёй и спрашивают его как свидетеля: «Итак, почтенный, расскажи, что ты знаешь», и тогда он, не зная, говорит: «Я не знаю», или, зная, он говорит: «Я знаю»; не видя, он говорит: «Я не вижу», или же, видя, он говорит: «Я вижу». Он не говорит сознательно неправды ради собственной выгоды, ради выгоды другого, или же ради какого-нибудь мирского пустяка.
Pisuṇaṁ vācaṁ pahāya pisuṇāya vācāya paṭivirato hoti, ito sutvā na amutra akkhātā imesaṁ bhedāya, amutra vā sutvā na imesaṁ akkhātā amūsaṁ bhedāya. Iti bhinnānaṁ vā sandhātā, sahitānaṁ vā anuppadātā, samaggārāmo samaggarato samagganandī samaggakaraṇiṁ vācaṁ bhāsitā hoti.
Отбрасывая злонамеренную речь, он воздерживается от злонамеренной речи. То, что он слышал здесь, он не рассказывает там, чтобы не посеять рознь между этими людьми и теми. То, что он слышал там, он не рассказывает здесь, чтобы не посеять рознь между тамошними людьми и здешними. Так он примиряет тех, кто поругался, любит согласие, радуется согласию, наслаждается согласием, говорит слова, которые способствуют согласию.
Pharusaṁ vācaṁ pahāya pharusāya vācāya paṭivirato hoti. Yā sā vācā nelā kaṇṇasukhā pemanīyā hadayaṅgamā porī bahujanakantā bahujanamanāpā—tathārūpiṁ vācaṁ bhāsitā hoti.
Отбрасывая грубую речь, он воздерживается от грубой речи. Он говорит слова, которые являются мягкими, приятными уху, любящими, проникающими в сердце, вежливыми, привлекательными и нравящимися большинству людей.
Kathañca, gahapatayo, tividhaṁ manasā dhammacariyāsamacariyā hoti?
И каковы, домохозяева, три вида умственного поведения, которое соответствует Дхамме, праведного поведения?
Idha, gahapatayo, ekacco anabhijjhālu hoti, yaṁ taṁ parassa paravittūpakaraṇaṁ taṁ nābhijjhātā hoti: ‘aho vata yaṁ parassa taṁ mamassā’ti.
Вот некий человек не алчен. Он не жаждет ценностей и имущества других: «Ох, если бы только то, что принадлежит другим, было бы моим!»
Abyāpannacitto kho pana hoti appaduṭṭhamanasaṅkappo: ‘ime sattā averā abyābajjhā anīghā sukhī attānaṁ pariharantū’ti.
У него ум без недоброжелательности и его устремления лишены злобы: «Пусть эти существа живут счастливо, будут свободны от вражды, горя, тревоги!»
Sammādiṭṭhiko kho pana hoti aviparītadassano:
У него правильное воззрение, неискажённое видение:

mn42 Verañjakasutta Брахманы из Вераньджи brāhmaṇagahapatikā brāhmaṇagahapatikā gahapatayo gahapatimahāsālānaṁ 40 1 Pi En Ru

Kathañca, gahapatayo, tividhaṁ kāyena adhammacārī visamacārī hoti?
mn42
Idha, gahapatayo, ekacco pāṇātipātī hoti. Luddo lohitapāṇi hatappahate niviṭṭho adayāpanno pāṇabhūtesu.
mn42
Adinnādāyī kho pana hoti. Yaṁ taṁ parassa paravittūpakaraṇaṁ … taṁ adinnaṁ theyyasaṅkhātaṁ ādātā hoti.
mn42
Kāmesumicchācārī kho pana hoti. Yā tā māturakkhitā … tathārūpāsu cārittaṁ āpajjitā hoti.
mn42
Kathañca, gahapatayo, catubbidhaṁ vācāya adhammacārī visamacārī hoti?
mn42
Idha, gahapatayo, ekacco musāvādī hoti. Sabhāgato vā … sampajānamusā bhāsitā hoti.
mn42
Pisuṇavāco kho pana hoti. Ito sutvā amutra akkhātā … vaggakaraṇiṁ vācaṁ bhāsitā hoti.
mn42
Pharusavāco kho pana hoti. Yā sā vācā aṇḍakā kakkasā … tathārūpiṁ vācaṁ bhāsitā hoti.
mn42
Kathañca, gahapatayo, tividhaṁ manasā adhammacārī visamacārī hoti?
mn42
Idha, gahapatayo, ekacco abhijjhālu hoti …pe… taṁ mamassā’ti.
mn42
Byāpannacitto kho pana hoti paduṭṭhamanasaṅkappo: ‘ime sattā haññantu vā … mā vā ahesun’ti.
mn42
Micchādiṭṭhiko kho pana hoti viparītadassano:
mn42
Kathañca, gahapatayo, tividhaṁ kāyena dhammacārī samacārī hoti?
mn42
Idha, gahapatayo, ekacco pāṇātipātaṁ pahāya pāṇātipātā paṭivirato hoti, nihitadaṇḍo nihitasattho lajjī dayāpanno sabbapāṇabhūtahitānukampī viharati.
mn42
Adinnādānaṁ pahāya adinnādānā paṭivirato hoti, yaṁ taṁ parassa … taṁ nādinnaṁ theyyasaṅkhātaṁ ādātā hoti.
mn42
Kāmesumicchācāraṁ pahāya … tathārūpāsu na cārittaṁ āpajjitā hoti.
mn42
Kathañca, gahapatayo, catubbidhaṁ vācāya dhammacārī samacārī hoti?
mn42
Idha, gahapatayo, ekacco musāvādaṁ pahāya musāvādā paṭivirato hoti. Sabhāgato vā …pe… na sampajānamusā bhāsitā hoti.
mn42
Pisuṇaṁ vācaṁ pahāya … samaggakaraṇiṁ vācaṁ bhāsitā hoti.
mn42
Pharusaṁ vācaṁ pahāya … tathārūpaṁ vācaṁ bhāsitā hoti.
mn42
Kathañca, gahapatayo, tividhaṁ manasā dhammacārī samacārī hoti?
mn42
Idha, gahapatayo, ekacco anabhijjhālu hoti. Yaṁ taṁ parassa paravittūpakaraṇaṁ taṁ nābhijjhātā hoti: ‘aho vata yaṁ parassa, taṁ mamassā’ti.
mn42
Abyāpannacitto kho pana hoti appaduṭṭhamanasaṅkappo: ‘ime sattā averā abyābajjhā anīghā sukhī attānaṁ pariharantū’ti.
mn42
Sammādiṭṭhiko kho pana hoti aviparītadassano:
mn42

mn54 Potaliyasutta К Поталии gahapati gahapatiṁ gahapativādena gahapatissā 56 8 Pi En Ru

“Yathā kathaṁ pana te, gahapati, sabbe kammantā paṭikkhittā, sabbe vohārā samucchinnā”ti?
«Каким образом, домохозяин, ты оставил все свои работы и отринул все свои дела?»
“Idha me, bho gotama, yaṁ ahosi dhanaṁ vā dhaññaṁ vā rajataṁ vā jātarūpaṁ vā sabbaṁ taṁ puttānaṁ dāyajjaṁ niyyātaṁ, tatthāhaṁ anovādī anupavādī ghāsacchādanaparamo viharāmi.
«Господин Готама, я оставил всё своё богатство, зерно, серебро и золото своим детям в качестве наследства. Я не советую им и не порицаю их в отношении этого, но живу только едой и одеждой.
Evaṁ kho me, bho gotama, sabbe kammantā paṭikkhittā, sabbe vohārā samucchinnā”ti.
Вот как я оставил все свои работы и отринул все свои дела». Evaṁ kho me → evañca me (sya-all); evaṁ me (mr)
“Aññathā kho tvaṁ, gahapati, vohārasamucchedaṁ vadasi, aññathā ca pana ariyassa vinaye vohārasamucchedo hotī”ti.
«Домохозяин, то отречение от дел, как это описываешь ты, это одно, а отречение от дел в Дисциплине Благородных – это другое».
“Yathā kathaṁ pana, bhante, ariyassa vinaye vohārasamucchedo hoti?
«И каково же отречение от дел в Дисциплине Благородных, уважаемый?
Sādhu me, bhante, bhagavā tathā dhammaṁ desetu yathā ariyassa vinaye vohārasamucchedo hotī”ti.
Было бы хорошо, уважаемый, если бы Благословенный научил бы меня Дхамме, показав, каково отречение от дел в Дисциплине Благородных».
“Tena hi, gahapati, suṇāhi, sādhukaṁ manasi karohi, bhāsissāmī”ti.
«В таком случае, домохозяин, слушай внимательно то, о чём я буду говорить».
“aṭṭha kho ime, gahapati, dhammā ariyassa vinaye vohārasamucchedāya saṁvattanti.
«Домохозяин, в Дисциплине Благородных есть эти восемь вещей, которые ведут к отречению от дел. me → yeme pana (sya-all, mr)
Katame aṭṭha?
Какие восемь?
Apāṇātipātaṁ nissāya pāṇātipāto pahātabbo;
Имея своей поддержкой не-убийство живых существ, следует отбросить убийство живых существ.
dinnādānaṁ nissāya adinnādānaṁ pahātabbaṁ;
Имея своей поддержкой взятие только того, что дано, следует отбросить взятие того, что не было дано.
Ime kho, gahapati, aṭṭha dhammā saṅkhittena vuttā, vitthārena avibhattā, ariyassa vinaye vohārasamucchedāya saṁvattantī”ti.
Таковы эти восемь вещей, о коих сказано вкратце без разъяснения подробностей, которые ведут к отречению от дел в Дисциплине Благородных». vitthārena → vitthāretvā (mr)
“Ye me, bhante, bhagavatā aṭṭha dhammā saṅkhittena vuttā, vitthārena avibhattā, ariyassa vinaye vohārasamucchedāya saṁvattanti, sādhu me, bhante, bhagavā ime aṭṭha dhamme vitthārena vibhajatu anukampaṁ upādāyā”ti.
«Уважаемый, было бы хорошо, если бы из сострадания Благословенный разъяснил бы мне в подробностях эти восемь вещей, которые ведут к отречению от дел в Дисциплине Благородных, о которых Благословенный сказал вкратце без подробного разъяснения».
“Tena hi, gahapati, suṇāhi, sādhukaṁ manasi karohi, bhāsissāmī”ti.
«В таком случае, домохозяин, слушай внимательно то, о чём я буду говорить».
“Evaṁ, bhante”ti kho potaliyo gahapati bhagavato paccassosi.
«Да, уважаемый» – ответил домохозяин Поталия.
Ime kho, gahapati, aṭṭha dhammā saṅkhittena vuttā, vitthārena vibhattā, ye ariyassa vinaye vohārasamucchedāya saṁvattanti;
Эти восемь вещей, которые ведут к отречению от дел в Дисциплине Благородных, теперь были подробно разъяснены. vibhattā → avibhattā (sya-all, mr)
na tveva tāva ariyassa vinaye sabbena sabbaṁ sabbathā sabbaṁ vohārasamucchedo hotī”ti.
Но отречение от дел в Дисциплине Благородных ещё не было достигнуто всецело и во всех отношениях».
“Yathā kathaṁ pana, bhante, ariyassa vinaye sabbena sabbaṁ sabbathā sabbaṁ vohārasamucchedo hoti?
«Уважаемый, но как отречение от дел в Дисциплине Благородных достигается всецело и во всех отношениях?
Sādhu me, bhante, bhagavā tathā dhammaṁ desetu yathā ariyassa vinaye sabbena sabbaṁ sabbathā sabbaṁ vohārasamucchedo hotī”ti.
Было бы хорошо, уважаемый, если бы Благословенный научил бы меня Дхамме, показав, каково отречение от дел в Дисциплине Благородных».
Ettāvatā kho, gahapati, ariyassa vinaye sabbena sabbaṁ sabbathā sabbaṁ vohārasamucchedo hoti.
И на этом этапе, домохозяин, отречение от дел в Дисциплине Благородных было достигнуто всецело и во всех отношениях.
Taṁ kiṁ maññasi, gahapati,
Как ты думаешь, домохозяин?
yathā ariyassa vinaye sabbena sabbaṁ sabbathā sabbaṁ vohārasamucchedo hoti, api nu tvaṁ evarūpaṁ vohārasamucchedaṁ attani samanupassasī”ti?
Видишь ли ты в себе какое-либо отречение от дел подобное этому отречению от дел в Дисциплине Благородных, когда оно было достигнуто всецело и во всех отношениях?»
“Ko cāhaṁ, bhante, ko ca ariyassa vinaye sabbena sabbaṁ sabbathā sabbaṁ vohārasamucchedo.
«Уважаемый, кто я такой, чтобы обладать каким-либо отречением от дел всецело и во всех отношениях как то в Дисциплине Благородных?

mn60 Apaṇṇakasutta Учение о неоспоримом brāhmaṇagahapatikā brāhmaṇagahapatikā brāhmaṇagahapatike gahapatayo gahapatayo gahapativaggo 55 1 Pi En Ru

Katamo ca, gahapatayo, apaṇṇako dhammo?
И что это за учение о неоспоримом [выборе]?
Santi, gahapatayo, eke samaṇabrāhmaṇā evaṁvādino evaṁdiṭṭhino:
Монахи, есть некие жрецы и отшельники, чья доктрина и воззрение таковы:
‘natthi dinnaṁ, natthi yiṭṭhaṁ, natthi hutaṁ; natthi sukatadukkaṭānaṁ kammānaṁ phalaṁ vipāko, natthi ayaṁ loko, natthi paro loko; natthi mātā, natthi pitā; natthi sattā opapātikā; natthi loke samaṇabrāhmaṇā sammaggatā sammā paṭipannā ye imañca lokaṁ parañca lokaṁ sayaṁ abhiññā sacchikatvā pavedentī’ti.
«Нет ничего, что дано; нет ничего, что предложено; нет ничего, что пожертвовано. Нет плода или результата хороших или плохих поступков. Нет этого мира, нет другого мира; нет отца, нет матери, нет спонтанно рождающихся существ. Нет хороших и нравственных жрецов и отшельников в мире, которые, сами реализовав [это своим собственным] прямым знанием, провозгласили этот мир и другой мир». sammaggatā → samaggatā (mr)
Tesaṁyeva kho, gahapatayo, samaṇabrāhmaṇānaṁ eke samaṇabrāhmaṇā ujuvipaccanīkavādā.
Есть некоторые жрецы и отшельники, чья доктрина напрямую противоречит доктрине этих жрецов и отшельников.
Katamo ca, gahapatayo, puggalo attantapo attaparitāpanānuyogamanuyutto?
И какой тип личности мучает себя и осуществляет практику мучения самого себя?
Idha, gahapatayo, ekacco puggalo acelako hoti muttācāro hatthāpalekhano …pe…
Вот некий [аскет] ходит голым, отвергая условности…
iti evarūpaṁ anekavihitaṁ kāyassa ātāpanaparitāpanānuyogamanuyutto viharati.
Вот такими многочисленными способами он пребывает, осуществляя практику мучения и умерщвления тела.
Ayaṁ vuccati, gahapatayo, puggalo attantapo attaparitāpanānuyogamanuyutto.
Вот каким образом этот человек мучает себя и осуществляет практику мучения самого себя. Такой зовётся тем типом личности, кто мучает себя и осуществляет практику мучения самого себя.
Katamo ca, gahapatayo, puggalo parantapo paraparitāpanānuyogamanuyutto?
И какой тип личности является тем, кто мучает других и осуществляет практику мучения других?
Idha, gahapatayo, ekacco puggalo orabbhiko hoti sūkariko …pe… ye vā panaññepi keci kurūrakammantā.
Вот некий человек – убийца овец, убийца свиней, птицелов, ловец диких животных, охотник, рыбак, вор, палач, тюремный надзиратель или кто-либо иной, занимающийся подобным кровавым занятием.
Ayaṁ vuccati, gahapatayo, puggalo parantapo paraparitāpanānuyogamanuyutto.
Вот каким образом этот человек мучает других и осуществляет практику мучения других.Такой зовётся тем типом личности, который мучает других и осуществляет практику мучения других.
Katamo ca, gahapatayo, puggalo attantapo ca attaparitāpanānuyogamanuyutto parantapo ca paraparitāpanānuyogamanuyutto?
И какой тип личности мучает себя и осуществляет практику мучения самого себя, а также мучает других и осуществляет практику мучения других?
Idha, gahapatayo, ekacco puggalo rājā vā hoti khattiyo muddhāvasitto …pe…
Вот некий человек – помазанный на царствование кхаттийский царь или зажиточный брахман…
tepi daṇḍatajjitā bhayatajjitā assumukhā rudamānā parikammāni karonti.
И тогда его рабы, посыльные и слуги занимаются приготовлением, рыдая с заплаканными лицами, гонимые угрозами наказания и страхом.
Ayaṁ vuccati, gahapatayo, puggalo attantapo ca attaparitāpanānuyogamanuyutto parantapo ca paraparitāpanānuyogamanuyutto.
Такой зовётся типом личности, который мучает себя и осуществляет практику мучения самого себя, а также мучает других и осуществляет практику мучения других.
Katamo ca, gahapatayo, puggalo nevattantapo nāttaparitāpanānuyogamanuyutto na parantapo na paraparitāpanānuyogamanuyutto;
И какой тип личности не мучает себя и не осуществляет практику мучения самого себя, и не мучает других и не осуществляет практику мучения других,
so anattantapo aparantapo diṭṭheva dhamme nicchāto nibbuto sītībhūto sukhappaṭisaṁvedī brahmabhūtena attanā viharati?
– тот, кто не мучая ни себя, ни других, в этой самой жизни пребывает без потребности, угасшим и потухшим, переживая блаженство, сам став святым?
Idha, gahapatayo, tathāgato loke uppajjati arahaṁ sammāsambuddho …
Это Татхагата – тот, кто достиг совершенства, полностью просветлённый, совершенный в знании и поведении…
pe…
Домохозяин или сын домохозяина, или некто, рождённый в каком-либо другом клане, слышит эту Дхамму…
Ayaṁ vuccati, gahapatayo, puggalo nevattantapo nāttaparitāpanānuyogamanuyutto na parantapo na paraparitāpanānuyogamanuyutto;
Такой, домохозяева, зовётся типом личности, который не мучает себя и не осуществляет практику мучения самого себя, и не мучает других и не осуществляет практику мучения других – тот, кто, не мучая ни себя, ни других,
so anattantapo aparantapo diṭṭheva dhamme nicchāto nibbuto sītībhūto sukhappaṭisaṁvedī brahmabhūtena attanā viharatī”ti.
Поскольку он не мучает ни себя, ни других, то в этой самой жизни он пребывает без потребности, угасшим и потухшим, он пребывает, переживая блаженство, сам став святым».
Evaṁ vutte, sāleyyakā brāhmaṇagahapatikā bhagavantaṁ etadavocuṁ:
Когда было сказано так, домохозяева-брахманы из Салы сказали Благословенному:
“abhikkantaṁ, bho gotama, abhikkantaṁ, bho gotama.
«Великолепно, господин Готама! Великолепно!

mn127 Anuruddhasutta Ануруддха gahapati 43 5 Pi En Ru

Katamā ca, gahapati, appamāṇā cetovimutti?
Что такое, домохозяин, безмерное освобождение ума?
Idha, gahapati, bhikkhu mettāsahagatena cetasā ekaṁ disaṁ pharitvā viharati, tathā dutiyaṁ tathā tatiyaṁ tathā catutthaṁ; iti uddhamadho tiriyaṁ sabbadhi sabbattatāya sabbāvantaṁ lokaṁ mettāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyābajjhena pharitvā viharati.
Вот, монах пребывает, наполняя первую сторону света умом, наделённым доброжелательностью, равно как и вторую, равно как и третью, равно как и четвёртую. Вверх, вниз, вокруг и всюду, и ко всем, как к самому себе, – он пребывает, охватывая и наполняя весь мир умом, наделённым доброжелательностью, – обильным, возвышенным, безмерным, не имеющим враждебности и недоброжелательности.
Karuṇāsahagatena cetasā …
Он пребывает, наполняя первую сторону света умом, наделённым состраданием...
muditāsahagatena cetasā …
Он пребывает, наполняя первую сторону света умом, наделённым сорадованием...
Ayaṁ vuccati, gahapati, appamāṇā cetovimutti.
Это называется безмерным освобождением ума.
Katamā ca, gahapati, mahaggatā cetovimutti?
И что такое, домохозяин, возвышенное освобождение ума?
Idha, gahapati, bhikkhu yāvatā ekaṁ rukkhamūlaṁ mahaggatanti pharitvā adhimuccitvā viharati.
Вот монах пребывает настроенным на область размером с подножье одного дерева, наполняя [эту область] возвышенным [умом].
Ayaṁ vuccati, gahapati, mahaggatā cetovimutti.
Это называется возвышенным освобождением ума.
Idha pana, gahapati, bhikkhu yāvatā dve vā tīṇi vā rukkhamūlāni mahaggatanti pharitvā adhimuccitvā viharati.
Вот монах пребывает настроенным на область размером с подножия двух деревьев или трёх деревьев, наполняя [эту область] возвышенным [умом]...
Ayampi vuccati, gahapati, mahaggatā cetovimutti.
mn127 Ayampi → ayaṁ (sya-all, km, mr)
Idha pana, gahapati, bhikkhu yāvatā ekaṁ gāmakkhettaṁ mahaggatanti pharitvā adhimuccitvā viharati.
Вот монах пребывает настроенным на область размером с одну деревню, наполняя [эту область] возвышенным [умом]…

mn129 Bālapaṇḍitasutta Глупцы и мудрецы gahapatiratanaṁ gahapati gahapati gahapatī’ti brāhmaṇagahapatikānaṁ brāhmaṇagahapatikā gahapatimahāsālakulaṁ 17 13 Pi En Ru

‘alamettāvatā, gahapati. Katamettāvatā, gahapati. Pūjitamettāvatā, gahapatī’ti.
«Довольно, распорядитель, сделанного хватит, предложенного достаточно».
Rañño, bhikkhave, cakkavattissa evarūpaṁ gahapatiratanaṁ pātubhavati.
Таков распорядитель-сокровище, который предстаёт царю-миродержцу.
Puna caparaṁ, bhikkhave, rañño cakkavattissa pariṇāyakaratanaṁ pātubhavati—
Далее, советник-сокровище предстаёт царю-миродержцу –
paṇḍito byatto medhāvī paṭibalo rājānaṁ cakkavattiṁ upayāpetabbaṁ upayāpetuṁ apayāpetabbaṁ apayāpetuṁ ṭhapetabbaṁ ṭhapetuṁ.
мудрый, сообразительный, проницательный, способный заставить царя-миродержца постановить то, что достойно постановления, отменить то, что достойно отмены, утвердить то, что достойно утверждения. upayāpetabbaṁ upayāpetuṁ → upaṭṭhāpetabbaṁ upaṭṭhāpetuṁ (bj, sya-all, km); upaṭṭhapetabbaṁ upaṭṭhapetuṁ (pts1ed)

mn150 Nagaravindeyyasutta К Нагаравинданам brāhmaṇagahapatikā brāhmaṇagahapatikā brāhmaṇagahapatike gahapatayo 15 1 Pi En Ru

‘kathaṁbhūtā, gahapatayo, samaṇabrāhmaṇā na sakkātabbā na garukātabbā na mānetabbā na pūjetabbā’ti?
«Домохозяева, каких жрецов и отшельников не стоит уважать, ценить, чтить, и почитать?» – ",
Evaṁ puṭṭhā tumhe, gahapatayo, tesaṁ aññatitthiyānaṁ paribbājakānaṁ evaṁ byākareyyātha:
то вам следует ответить им так: ",
‘ye te samaṇabrāhmaṇā cakkhuviññeyyesu rūpesu avītarāgā avītadosā avītamohā, ajjhattaṁ avūpasantacittā, samavisamaṁ caranti kāyena vācāya manasā, evarūpā samaṇabrāhmaṇā na sakkātabbā na garukātabbā na mānetabbā na pūjetabbā.
«Те жрецы и отшельники, которые не лишены страсти, злобы, заблуждения в отношении форм, познаваемых глазом, чьи умы внутренне не умиротворены, кто ведёт себя то праведно, то неправедно телом, речью и умом, – таких жрецов и отшельников не стоит уважать, ценить, чтить и почитать. ",
Taṁ kissa hetu?
И почему? ",
‘kathaṁbhūtā, gahapatayo, samaṇabrāhmaṇā sakkātabbā garukātabbā mānetabbā pūjetabbā’ti?
«Домохозяева, каких жрецов и отшельников стоит уважать, ценить, чтить, и почитать?» – ",
Evaṁ puṭṭhā tumhe, gahapatayo, tesaṁ aññatitthiyānaṁ paribbājakānaṁ evaṁ byākareyyātha:
то вам следует ответить им так: ",
‘ye te samaṇabrāhmaṇā cakkhuviññeyyesu rūpesu vītarāgā vītadosā vītamohā, ajjhattaṁ vūpasantacittā, samacariyaṁ caranti kāyena vācāya manasā, evarūpā samaṇabrāhmaṇā sakkātabbā garukātabbā mānetabbā pūjetabbā.
«Те жрецы и отшельники, которые лишены страсти, злобы, заблуждения в отношении форм, чьи умы внутренне умиротворены, и кто [постоянно] ведёт себя праведно телом, речью и умом – таких жрецов и отшельников стоит уважать, ценить, чтить и почитать. ",
Taṁ kissa hetu?
И почему? ",

sn22.1 Nakulapitusutta Khandhasaṁyuttaṁ Nakula’s Father gahapati gahapati gahapatiṁ 28 0 Pi En Ru

“Yathā kathaṁ pana tvaṁ, gahapati, bhagavatā dhammiyā kathāya amatena abhisitto”ti?
“But what kind of ambrosial Dhamma talk has the Buddha anointed you with?”
“Idhāhaṁ, bhante, yena bhagavā tenupasaṅkamiṁ; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdiṁ. Ekamantaṁ nisinno khvāhaṁ, bhante, bhagavantaṁ etadavocaṁ:
So Nakula’s father told Sāriputta all that had happened, and said,
‘ahamasmi, bhante, jiṇṇo vuḍḍho mahallako addhagato vayoanuppatto āturakāyo abhikkhaṇātaṅko.
sn22.1
Aniccadassāvī kho panāhaṁ, bhante, bhagavato manobhāvanīyānañca bhikkhūnaṁ.
sn22.1
“Kathañca, gahapati, āturakāyo ceva hoti, āturacitto ca?
“And how is a person ailing in body and ailing in mind?
Idha, gahapati, assutavā puthujjano ariyānaṁ adassāvī ariyadhammassa akovido ariyadhamme avinīto sappurisānaṁ adassāvī sappurisadhammassa akovido sappurisadhamme avinīto
It’s when an unlearned ordinary person has not seen the noble ones, and is neither skilled nor trained in the qualities of a noble one. They’ve not seen true persons, and are neither skilled nor trained in the qualities of a true person.
rūpaṁ attato samanupassati, rūpavantaṁ vā attānaṁ; attani vā rūpaṁ, rūpasmiṁ vā attānaṁ.
They regard form as self, self as having form, form in self, or self in form.
‘Ahaṁ rūpaṁ, mama rūpan’ti pariyuṭṭhaṭṭhāyī hoti.
They’re obsessed with the thought: ‘I am form, form is mine!’
Kathañca, gahapati, āturakāyo hi kho hoti no ca āturacitto?
And how is a person ailing in body and healthy in mind?
Idha, gahapati, sutavā ariyasāvako ariyānaṁ dassāvī ariyadhammassa kovido ariyadhamme suvinīto sappurisānaṁ dassāvī sappurisadhammassa kovido sappurisadhamme suvinīto
It’s when a learned noble disciple has seen the noble ones, and is skilled and trained in the teaching of the noble ones. They’ve seen true persons, and are skilled and trained in the teaching of the true persons.
na rūpaṁ attato samanupassati, na rūpavantaṁ vā attānaṁ; na attani vā rūpaṁ, na rūpasmiṁ vā attānaṁ.
They don’t regard form as self, self as having form, form in self, or self in form.
‘Ahaṁ rūpaṁ, mama rūpan’ti na pariyuṭṭhaṭṭhāyī hoti.
They’re not obsessed with the thought: ‘I am form, form is mine!’

sn22.3 Hāliddikānisutta Khandhasaṁyuttaṁ With Hāliddikāni gahapati 48 0 Pi En Ru

Kathañca, gahapati, anokasārī hoti?
And how is one a migrant with no shelter?
Rūpadhātuyā kho, gahapati, yo chando yo rāgo yā nandī yā taṇhā ye upayupādānā cetaso adhiṭṭhānābhinivesānusayā te tathāgatassa pahīnā ucchinnamūlā tālāvatthukatā anabhāvaṅkatā āyatiṁ anuppādadhammā.
The Realized One has given up any desire, greed, relishing, and craving for the form element; any attraction, grasping, mental fixation, insistence, and underlying tendencies. He has cut it off at the root, made it like a palm stump, obliterated it, so it’s unable to arise in the future. nandī → nandi (bj, sya-all, km, pts1ed) | upayupādānā → upāyupādānā (sya-all, km, pts1ed) | anabhāvaṅkatā → anabhāvakatā (bj, pts1ed)
Tasmā tathāgato ‘anokasārī’ti vuccati.
That’s why the Realized One is called a migrant with no shelter.
Vedanādhātuyā kho, gahapati …
The Realized One has given up any desire, greed, relishing, and craving for the feeling element …
Kathañca, gahapati, niketasārī hoti?
And how is one a migrant going from abode to abode?
Rūpanimittaniketavisāravinibandhā kho, gahapati, ‘niketasārī’ti vuccati.
Attached to drifting between abodes in pursuit of sights, one is called a migrant going from abode to abode.
Saddanimitta …pe…
Attached to drifting between settlements in pursuit of sounds …
gandhanimitta …
smells …
rasanimitta …
tastes …
dhammanimittaniketavisāravinibandhā kho, gahapati, ‘niketasārī’ti vuccati.
thoughts, one is called a migrant going from abode to abode.
Evaṁ kho, gahapati, niketasārī hoti.
That’s how one is a migrant going from abode to abode.
Kathañca, gahapati, aniketasārī hoti?
And how is one a migrant without abode?
Rūpanimittaniketavisāravinibandhā kho, gahapati, tathāgatassa pahīnā ucchinnamūlā tālāvatthukatā anabhāvaṅkatā āyatiṁ anuppādadhammā.
The Realized One has given up attachment to drifting between abodes in pursuit of sights. He has cut it off at the root, made it like a palm stump, obliterated it, so it’s unable to arise in the future.
Tasmā tathāgato ‘aniketasārī’ti vuccati.
That’s why the Realized One is called a migrant without abode.
Saddanimitta …
The Realized One has given up attachment to drifting between settlements in pursuit of sounds …
Kathañca, gahapati, gāme santhavajāto hoti?
And how does one get close to people in town? santhavajāto → sandhavajāto (mr)
Idha, gahapati, ekacco gihīhi saṁsaṭṭho viharati sahanandī sahasokī, sukhitesu sukhito, dukkhitesu dukkhito, uppannesu kiccakaraṇīyesu attanā tesu yogaṁ āpajjati.
It’s when someone mixes closely with laypeople, sharing their joys and sorrows—happy when they’re happy and sad when they’re sad—and getting involved in their business. gihīhi → gihi (mr)
Evaṁ kho, gahapati, gāme santhavajāto hoti.
That’s how one gets close to people in town.
Kathañca, gahapati, gāme na santhavajāto hoti?
And how does one not get close to people in town?
Idha, gahapati, bhikkhu gihīhi asaṁsaṭṭho viharati na sahanandī na sahasokī na sukhitesu sukhito na dukkhitesu dukkhito, uppannesu kiccakaraṇīyesu na attanā tesu yogaṁ āpajjati.
It’s when a mendicant doesn’t mix closely with laypeople, not sharing their joys and sorrows—not happy when they’re happy or sad when they’re sad—and not getting involved in their business. bhikkhu → ekacco (bj) | gihīhi → gihi (mr) "
Evaṁ kho, gahapati, gāme na santhavajāto hoti.
That’s how one doesn’t get close to people in town.
Kathañca, gahapati, kāmehi aritto hoti?
And how is one not rid of sensual pleasures?
Idha, gahapati, ekacco kāmesu avigatarāgo hoti avigatacchando avigatapemo avigatapipāso avigatapariḷāho avigatataṇho.
It’s when someone isn’t rid of greed, desire, fondness, thirst, passion, and craving for sensual pleasures.
Evaṁ kho, gahapati, kāmehi aritto hoti.
That’s how one is not rid of sensual pleasures.
Kathañca, gahapati, kāmehi ritto hoti?
And how is one rid of sensual pleasures?
Idha, gahapati, ekacco kāmesu vigatarāgo hoti vigatacchando vigatapemo vigatapipāso vigatapariḷāho vigatataṇho.
It’s when someone is rid of greed, desire, fondness, thirst, passion, and craving for sensual pleasures.
Evaṁ kho, gahapati, kāmehi ritto hoti.
That’s how one is rid of sensual pleasures.
Kathañca, gahapati, purakkharāno hoti?
And how does one have expectations?
Idha, gahapati, ekaccassa evaṁ hoti:
It’s when someone thinks:
‘evaṁrūpo siyaṁ anāgatamaddhānaṁ, evaṁvedano siyaṁ anāgatamaddhānaṁ, evaṁsañño siyaṁ anāgatamaddhānaṁ, evaṁsaṅkhāro siyaṁ anāgatamaddhānaṁ, evaṁviññāṇo siyaṁ anāgatamaddhānan’ti.
‘In the future, may I be of such form, such feeling, such perception, such choices, and such consciousness!’
Evaṁ kho, gahapati, purakkharāno hoti.
That’s how one has expectations.
Kathañca, gahapati, apurakkharāno hoti?
And how does one expect nothing?
Idha, gahapati, ekaccassa na evaṁ hoti:
It’s when someone doesn’t think:
‘evaṁrūpo siyaṁ anāgatamaddhānaṁ, evaṁvedano siyaṁ anāgatamaddhānaṁ, evaṁsañño siyaṁ anāgatamaddhānaṁ, evaṁsaṅkhāro siyaṁ anāgatamaddhānaṁ, evaṁviññāṇo siyaṁ anāgatamaddhānan’ti.
‘In the future, may I be of such form, such feeling, such perception, such choices, and such consciousness!’
Evaṁ kho, gahapati, apurakkharāno hoti.
That’s how one expects nothing.
Kathañca, gahapati, kathaṁ viggayha janena kattā hoti?
And how does one argue with people?
Idha, gahapati, ekacco evarūpiṁ kathaṁ kattā hoti:
It’s when someone takes part in this sort of discussion:
‘na tvaṁ imaṁ dhammavinayaṁ ājānāsi; ahaṁ imaṁ dhammavinayaṁ ājānāmi. Kiṁ tvaṁ imaṁ dhammavinayaṁ ājānissasi? Micchāpaṭipanno tvamasi; ahamasmi sammāpaṭipanno. Pure vacanīyaṁ pacchā avaca; pacchā vacanīyaṁ pure avaca. Sahitaṁ me, asahitaṁ te. Adhiciṇṇaṁ te viparāvattaṁ. Āropito te vādo; cara vādappamokkhāya. Niggahitosi; nibbeṭhehi vā sace pahosī’ti.
‘You don’t understand this teaching and training. I understand this teaching and training. What, you understand this teaching and training? You’re practicing wrong. I’m practicing right. You said last what you should have said first. You said first what you should have said last. I stay on topic, you don’t. What you’ve thought so much about has been disproved. Your doctrine is refuted. Go on, save your doctrine! You’re trapped; get yourself out of this—if you can!’
Evaṁ kho, gahapati, kathaṁ viggayha janena kattā hoti.
That’s how one argues with people.
Kathañca, gahapati, kathaṁ na viggayha janena kattā hoti?
And how does one not argue with people?
Idha, gahapati, bhikkhu na evarūpiṁ kathaṁ kattā hoti:
It’s when a mendicant doesn’t take part in this sort of discussion:
‘na tvaṁ imaṁ dhammavinayaṁ ājānāsi …pe… nibbeṭhehi vā sace pahosī’ti.
‘You don’t understand this teaching and training … get yourself out of this—if you can!’
Evaṁ kho, gahapati, kathaṁ na viggayha janena kattā hoti.
That’s how one doesn’t argue with people.

sn22.85 Yamakasutta Khandhasaṁyuttaṁ Ямака сутта gahapati gahapatiputto gahapatiṁ gahapatiputtaṁ 14 1 Pi En Ru

‘ayaṁ kho gahapati vā gahapatiputto vā aḍḍho mahaddhano mahābhogo;
«Этот домохозяин или его сын – богатый человек, с большим богатством и имуществом,
so ca ārakkhasampanno;
охраняем телохранителем.
nāyaṁ sukaro pasayha jīvitā voropetuṁ.
Непросто будет забрать его жизнь силой. nāyaṁ sukaro → na vyāsukaro (bj); na hāyaṁ sukaro (sya-all, km)
Yannūnāhaṁ anupakhajja jīvitā voropeyyan’ti.
Мне нужно подобраться поближе к нему, а уже затем забрать его жизнь».

sn35.124 Vesālīsutta Saḷāyatanasaṁyuttaṁ At Vesālī gahapativagga gahapati 15 0 Pi En Ru

Ayaṁ kho, gahapati, hetu, ayaṁ paccayo yena m’idhekacce sattā diṭṭheva dhamme no parinibbāyanti.
That’s the cause, that’s the reason why some sentient beings are not fully extinguished in the present life.
Santi ca kho, gahapati, cakkhuviññeyyā rūpā, iṭṭhā kantā manāpā piyarūpā kāmūpasaṁhitā rajanīyā.
There are sights known by the eye, which are likable, desirable, agreeable, pleasant, sensual, and arousing.
Tañce bhikkhu nābhinandati nābhivadati nājjhosāya tiṭṭhati. Tassa taṁ anabhinandato anabhivadato anajjhosāya tiṭṭhato na tannissitaṁ viññāṇaṁ hoti, na tadupādānaṁ.
If a mendicant doesn’t approve, welcome, and keep clinging to them, their consciousness doesn’t have that as support and fuel for grasping.
Anupādāno, gahapati, bhikkhu parinibbāyati …pe…
A mendicant free of grasping becomes extinguished.
Ayaṁ kho, gahapati, hetu ayaṁ paccayo yena m’idhekacce sattā diṭṭheva dhamme parinibbāyantī”ti.
That’s the cause, that’s the reason why some sentient beings are fully extinguished in the present life.” "
Paṭhamaṁ. "

sn35.125 Vajjīsutta Saḷāyatanasaṁyuttaṁ In the Land of the Vajjis gahapativagga gahapati 4 0 Pi En Ru

“Ayaṁ kho, gahapati, hetu ayaṁ paccayo yena m’idhekacce sattā diṭṭheva dhamme parinibbāyantī”ti.
"
Dutiyaṁ. "

sn35.126 Nāḷandasutta Saḷāyatanasaṁyuttaṁ At Nāḷandā gahapativagga gahapati 4 0 Pi En Ru

“Ayaṁ kho, gahapati, hetu ayaṁ paccayo yena m’idhekacce sattā diṭṭheva dhamme parinibbāyantī”ti.
"
Tatiyaṁ. "

sn35.131 Nakulapitusutta Saḷāyatanasaṁyuttaṁ Nakula’s Father gahapativagga gahapati 15 0 Pi En Ru

Ayaṁ kho, gahapati, hetu ayaṁ paccayo yena m’idhekacce sattā diṭṭheva dhamme no parinibbāyanti.
That’s the cause, that’s the reason why some sentient beings are not fully extinguished in the present life.
Santi ca kho, gahapati, cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasaṁhitā rajanīyā.
There are sights known by the eye, which are likable, desirable, agreeable, pleasant, sensual, and arousing.
Tañce bhikkhu nābhinandati nābhivadati nājjhosāya tiṭṭhati.
If a mendicant doesn’t approve, welcome, and keep clinging to them,
Tassa taṁ anabhinandato anabhivadato anajjhosāya tiṭṭhato na tannissitaṁ viññāṇaṁ hoti, na tadupādānaṁ.
their consciousness doesn’t have that as support and fuel for grasping.
Ayaṁ kho, gahapati, hetu, ayaṁ paccayo yena m’idhekacce sattā diṭṭheva dhamme parinibbāyantī”ti.
That’s the cause, that’s the reason why some sentient beings are fully extinguished in the present life.” "
Aṭṭhamaṁ. "

sn41.10 Gilānadassanasutta Cittasaṁyuttaṁ Seeing the Sick gahapati gahapatiṁ gahapatino 11 0 Pi En Ru

‘ayaṁ kho citto gahapati, sīlavā kalyāṇadhammo.
‘This householder Citta is ethical, of good character. sīlavā → sīlavanto (mr) "
Sace paṇidahissati—
If he makes a wish to
anāgatamaddhānaṁ rājā assaṁ cakkavattī’ti, ‘tassa kho ayaṁ ijjhissati, sīlavato cetopaṇidhi visuddhattā dhammiko dhammikaṁ phalaṁ anupassatī’ti.
become a wheel-turning monarch in the future, his heart’s wish will succeed because of the purity of his ethics. And then as a proper, principled king he will provide proper spirit-offerings.’
Imaṁ kho tā ārāmadevatā vanadevatā rukkhadevatā osadhitiṇavanappatīsu adhivatthā devatā atthavasaṁ sampassamānā evamāhaṁsu:
That’s the reason they see for saying to me:

sn42.13 Pāṭaliyasutta Gāmaṇisaṁyuttaṁ With Pāṭaliya gahapatissa gahapatiputtassa 2 0 Pi En Ru

‘ambho, ayaṁ puriso gahapatissa vā gahapatiputtassa vā musāvādena atthaṁ bhañji,
‘Mister, that man has ruined a householder or householder’s child by lying.
tena naṁ rājāno gahetvā evarūpaṁ kammakāraṇaṁ kārentī’ti.
That’s why the rulers arrested him and inflicted such punishment.’
Taṁ kiṁ maññasi, gāmaṇi,
What do you think, chief?
api nu te evarūpaṁ diṭṭhaṁ vā sutaṁ vā”ti?
Have you seen or heard of such a thing?”

sn55.7 Veḷudvāreyyasutta Sotāpattisaṁyuttaṁ The People of Bamboo Gate brāhmaṇagahapatikā brāhmaṇagahapatikā gahapatayo 15 0 Pi En Ru

“Katamo ca, gahapatayo, attupanāyiko dhammapariyāyo?
“And what is the explanation of the Dhamma that applies to oneself?
Idha, gahapatayo, ariyasāvako iti paṭisañcikkhati:
It’s when a noble disciple reflects:
‘ahaṁ khosmi jīvitukāmo amaritukāmo sukhakāmo dukkhappaṭikūlo.
‘I want to live and don’t want to die; I want to be happy and recoil from pain.
Yo kho maṁ jīvitukāmaṁ amaritukāmaṁ sukhakāmaṁ dukkhappaṭikūlaṁ jīvitā voropeyya, na metaṁ assa piyaṁ manāpaṁ.
Since this is so, if someone were to take my life, I wouldn’t like that.