Gocar 4 texts and 41 matches in Definition Suttanta Pali


Sutta St Title Words Ct Mr Links Quote
mn43 Mahāvedallasutta Большое собрание вопросов и ответов nānāgocarāni gocaravisayaṁ nānāgocarānaṁ 10 1 Pi En Ru

Imesaṁ kho, āvuso, pañcannaṁ indriyānaṁ nānāvisayānaṁ nānāgocarānaṁ, na aññamaññassa gocaravisayaṁ paccanubhontānaṁ, kiṁ paṭisaraṇaṁ, ko ca nesaṁ gocaravisayaṁ paccanubhotī”ti?
И что у этих пяти способностей – каждая из которых имеет свою область, отдельную сферу, которые не переживают области и сферы друг друга, – имеется в качестве [их общего] места? Что переживает [все] их области и сферы?
“Pañcimāni, āvuso, indriyāni nānāvisayāni nānāgocarāni, na aññamaññassa gocaravisayaṁ paccanubhonti, seyyathidaṁ—
mn43
cakkhundriyaṁ, sotindriyaṁ, ghānindriyaṁ, jivhindriyaṁ, kāyindriyaṁ.
mn43
Imesaṁ kho, āvuso, pañcannaṁ indriyānaṁ nānāvisayānaṁ nānāgocarānaṁ, na aññamaññassa gocaravisayaṁ paccanubhontānaṁ, mano paṭisaraṇaṁ, mano ca nesaṁ gocaravisayaṁ paccanubhotī”ti.
– Друг, эти пять способностей – каждая из которых имеет свою область, отдельную сферу, которые не переживают области и сферы друг друга, [то есть] способность глаза… уха… носа… языка… тела, – имеют ум в качестве [их общего] места. Ум – это то, что переживает [все] их области и сферы.

sn47.6 Sakuṇagghisutta Satipaṭṭhānasaṁyuttaṁ A Hawk agocare gocare gocaro agocaro 12 0 Pi En Ru

‘Ko pana te, lāpa, gocaro sako pettiko visayo’ti?
‘So, quail, what is your own territory, the domain of your fathers?’
‘Yadidaṁ—naṅgalakaṭṭhakaraṇaṁ leḍḍuṭṭhānan’ti.
‘It’s a ploughed field covered with clods of earth.’
Atha kho, bhikkhave, sakuṇagghi sake bale apatthaddhā sake bale asaṁvadamānā lāpaṁ sakuṇaṁ pamuñci:
Confident in her own strength, the hawk was not daunted or intimidated. She released the quail, saying, asaṁvadamānā lāpaṁ sakuṇaṁ pamuñci → avacamānā amuñci (bj), avādamānā lāpaṁ sakuṇaṁ pamuñci (sya-all)
‘gaccha kho tvaṁ, lāpa, tatrapi me gantvā na mokkhasī’ti.
‘Go now, quail. But even there you won’t escape me!’
Ko ca, bhikkhave, bhikkhuno agocaro paravisayo?
And what is not a mendicant’s own territory but the domain of others?
Yadidaṁ—pañca kāmaguṇā.
It’s the five kinds of sensual stimulation.
Katame pañca?
What five?
Cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasaṁhitā rajanīyā,
Sights known by the eye, which are likable, desirable, agreeable, pleasant, sensual, and arousing.
Ko ca, bhikkhave, bhikkhuno gocaro sako pettiko visayo?
And what is a mendicant’s own territory, the domain of the fathers?
Yadidaṁ—
sn47.6
cattāro satipaṭṭhānā.
It’s the four kinds of mindfulness meditation.
Katame cattāro?
What four?

sn47.7 Makkaṭasutta Satipaṭṭhānasaṁyuttaṁ A Monkey agocare agocaro gocare gocaro 9 0 Pi En Ru

Ko ca, bhikkhave, bhikkhuno agocaro paravisayo?
And what is not a mendicant’s own territory but the domain of others?
Yadidaṁ—
sn47.7
pañca kāmaguṇā.
It’s the five kinds of sensual stimulation.
Katame pañca?
What five?
Ko ca, bhikkhave, bhikkhuno gocaro sako pettiko visayo?
And what is a mendicant’s own territory, the domain of the fathers?
Yadidaṁ—
sn47.7
cattāro satipaṭṭhānā.
It’s the four kinds of mindfulness meditation.
Katame cattāro?
What four?

sn48.42 Uṇṇābhabrāhmaṇasutta Indriyasaṁyuttaṁ The Brahmin Uṇṇābha nānāgocarāni gocaravisayaṁ nānāgocarānaṁ 10 1 Pi En Ru

Imesaṁ nu kho, bho gotama, pañcannaṁ indriyānaṁ nānāvisayānaṁ nānāgocarānaṁ na aññamaññassa gocaravisayaṁ paccanubhontānaṁ kiṁ paṭisaraṇaṁ, ko ca nesaṁ gocaravisayaṁ paccanubhotī”ti?
What do these five faculties, with their different scopes and ranges, have recourse to? What experiences their scopes and ranges?”
“Pañcimāni, brāhmaṇa, indriyāni nānāvisayāni nānāgocarāni na aññamaññassa gocaravisayaṁ paccanubhonti.
“Brahmin, these five faculties have different scopes and different ranges, and don’t experience each others’ scope and range.
Katamāni pañca?
What five?
Cakkhundriyaṁ, sotindriyaṁ, ghānindriyaṁ, jivhindriyaṁ, kāyindriyaṁ.
The faculties of the eye, ear, nose, tongue, and body.