Iddhi 18 texts and 214 matches in Definition Suttanta Pali


Sutta St Title Words Ct Mr Links Quote
an2.32-41 an2.36 bahiddhāsaṁyojanañca bahiddhāsaṁyojano 6 2 Pi En Ru

Ayaṁ vuccatāvuso, bahiddhāsaṁyojano puggalo anāgāmī hoti, anāgantā itthattaṁ.
This is called a person who is fettered externally, a non-returner, who does not come back to this place.
Puna caparaṁ, āvuso, bhikkhu sīlavā hoti …pe… samādāya sikkhati sikkhāpadesu.
Furthermore, a mendicant is ethical … they keep the rules they’ve undertaken.
So kāmānaṁyeva nibbidāya virāgāya nirodhāya paṭipanno hoti.
They simply practice for disillusionment, dispassion, and cessation regarding sensual pleasures.
So bhavānaṁyeva nibbidāya virāgāya nirodhāya paṭipanno hoti.
They simply practice for disillusionment, dispassion, and cessation regarding future lives.
Ayaṁ vuccatāvuso, bahiddhāsaṁyojano puggalo anāgāmī hoti, anāgantā itthattan”ti.
This is called a person who is fettered externally, a non-returner, who does not come back to this place.”
Atha kho sambahulā samacittā devatā yena bhagavā tenupasaṅkamiṁsu; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ aṭṭhaṁsu. Ekamantaṁ ṭhitā kho tā devatā bhagavantaṁ etadavocuṁ:
Then several peaceful-minded deities went up to the Buddha, bowed, stood to one side, and said to the Buddha,
“eso, bhante, āyasmā sāriputto pubbārāme migāramātupāsāde bhikkhūnaṁ ajjhattasaṁyojanañca puggalaṁ deseti bahiddhāsaṁyojanañca.
“Sir, Venerable Sāriputta is in the stilt longhouse of Migāra’s mother in the Eastern Monastery, where he is teaching the mendicants about a person with internal fetters and one with external fetters.
Haṭṭhā, bhante, parisā.
The assembly is overjoyed!

dn17 Mahāsudassanasutta Махасудассана Сутта iddhā iddhīhi iddhimā catuiddhisamannāgata iddhīhi iddhiyā viddhe evaṁmahiddhiko 20 12 Pi En Ru

Katamāhi catūhi iddhīhi?
Каковы же эти четыре чудесных свойства?
Idhānanda, rājā mahāsudassano abhirūpo ahosi dassanīyo pāsādiko paramāya vaṇṇapokkharatāya samannāgato ativiya aññehi manussehi.
Вот, Ананда, царь Махасудассана был прекрасен, приятен для глаз, доставлял отраду, наделен высшей красотой телосложения, превосходя прочих людей.
Rājā, ānanda, mahāsudassano imāya paṭhamāya iddhiyā samannāgato ahosi.
Вот, Ананда, каким первым чудесным свойством был наделен царь Махасудассана.
Puna caparaṁ, ānanda, rājā mahāsudassano dīghāyuko ahosi ciraṭṭhitiko ativiya aññehi manussehi.
И затем, Ананда, царь Махасудассана был долговечен, наделен продолжительной жизнью, превосходя прочих людей.

dn26 Cakkavattisutta Чаккавати Сутта iddho iddhā iddhipādaṁ iddhipādānaṁ 7 4 Pi En Ru

Asītivassasahassāyukesu, bhikkhave, manussesu ayaṁ jambudīpo iddho ceva bhavissati phīto ca, kukkuṭasampātikā gāmanigamarājadhāniyo.
У людей, живущих восемьдесят тысяч лет, монахи, эта Джамбудипа будет процветающей, преуспевающей, ее селения, торговые поселки и царские столицы будут словно петушиные стаи.
Asītivassasahassāyukesu, bhikkhave, manussesu ayaṁ jambudīpo avīci maññe phuṭo bhavissati manussehi, seyyathāpi naḷavanaṁ vā saravanaṁ vā.
У людей, живущих восемьдесят тысяч лет, монахи, эта Джамбудипа будет переполнена людьми, я сказал бы, словно Авичи, подобна [по красоте] зарослям тростника, зарослям камыша. saravanaṁ → sāravanaṁ (sya-all)
Asītivassasahassāyukesu, bhikkhave, manussesu ayaṁ bārāṇasī ketumatī nāma rājadhānī bhavissati iddhā ceva phītā ca bahujanā ca ākiṇṇamanussā ca subhikkhā ca.
У людей, живущих восемьдесят тысяч лет, монахи, эта Баранаси будет царской столицей по имени Кетумати — процветающей, преуспевающей, многолюдной, полной жителей, богатой пропитанием.
Asītivassasahassāyukesu, bhikkhave, manussesu imasmiṁ jambudīpe caturāsītinagarasahassāni bhavissanti ketumatīrājadhānīpamukhāni.
У людей, живущих восемьдесят тысяч лет, монахи, в этой Джамбудипе будет восемьдесят четыре тысячи городов во главе с царской столицей Кетумати.

ud3.7 Sakkudānasutta Sakka’s Heartfelt Saying iddhānubhāvo 1 0 Pi En Ru

“ko nu kho ayaṁ satto yassāyaṁ evarūpo iddhānubhāvo”ti?
“Now, what being is this who has such psychic power?”
Atha kho āyasmato mahākassapassa etadahosi:
It occurred to him,
“sakko kho ayaṁ devānamindo”ti.
“This is Sakka, lord of gods.”
Iti viditvā sakkaṁ devānamindaṁ etadavoca:
Knowing this, he said to Sakka,

mn56 Upālisutta Упали niddhuneyya niddhunissāmi iddhā iddhimā 7 9 Pi En Ru

ayaṁ nāḷandā iddhā ceva phītā ca bahujanā ākiṇṇamanussā”ti?
Является ли этот город Наланда успешным и процветающим, густонаселённым, с толпами людей?»
“Evaṁ, bhante, ayaṁ nāḷandā iddhā ceva phītā ca bahujanā ākiṇṇamanussā”ti.
«Да, уважаемый, является».
“Taṁ kiṁ maññasi, gahapati,
«Как ты думаешь, домохозяин?
idha puriso āgaccheyya ukkhittāsiko.
Представь, как если бы пришёл размахивающий мечом человек
So evaṁ vadeyya:
и сказал:

mn129 Bālapaṇḍitasutta Глупцы и мудрецы iddhīhi iddhimā iddhiyā iddhīhī 12 13 Pi En Ru

Katamāhi catūhi iddhīhi?
И каковы четыре вида благосостояния?
Idha, bhikkhave, rājā cakkavattī abhirūpo hoti dassanīyo pāsādiko paramāya vaṇṇapokkharatāya samannāgato ativiya aññehi manussehi.
Царь-миродержец красивый, привлекательный, грациозный, обладающий высочайшей красотой своего облика. Он превосходит в этом отношении других людей.
Rājā, bhikkhave, cakkavattī imāya paṭhamāya iddhiyā samannāgato hoti.
Таков первый вид благосостояния, которым обладает царь-миродержец.
Puna caparaṁ, bhikkhave, rājā cakkavattī dīghāyuko hoti ciraṭṭhitiko ativiya aññehi manussehi.
Далее, царь-миродержец живёт долго, в течение длительного времени. Он превосходит в этом отношении других людей.
“Ekamekenapi, bhante, ratanena samannāgato rājā cakkavattī tatonidānaṁ sukhaṁ somanassaṁ paṭisaṁvediyetha, ko pana vādo sattahi ratanehi catūhi ca iddhīhī”ti?
«Уважаемый, царь-миродержец переживал бы удовольствие и радость даже из-за обладания лишь одним сокровищем, что уж говорить о семи сокровищах и четырёх видах благосостояния». Ekamekenapi, bhante, ratanena → tena bhante ratanena (bj, pts1ed) "
Atha kho bhagavā parittaṁ pāṇimattaṁ pāsāṇaṁ gahetvā bhikkhū āmantesi:
И затем, взяв небольшой камень размером со свою ладонь, Благословенный обратился к монахам так:
“Taṁ kiṁ maññatha, bhikkhave,
«Как вы думаете монахи?
katamo nu kho mahantataro—yo cāyaṁ mayā paritto pāṇimatto pāsāṇo gahito yo ca himavā pabbatarājā”ti?
Что больше, этот небольшой камень размером с мою ладонь, который я взял, или же Гималаи, царь всех гор?»

sn17.3 Kummasutta Lābhasakkārasaṁyuttaṁ A Turtle giddho viddho 3 3 Pi En Ru

ayaṁ vuccati, bhikkhave, bhikkhu giddho papatāya anayaṁ āpanno byasanaṁ āpanno yathākāmakaraṇīyo pāpimato.
sn17.3 bhikkhu giddho papatāya → bhikkhu papatāya (sya-all, km); bhikkhu viddho papatāya (?) "
Evaṁ dāruṇo kho, bhikkhave, lābhasakkārasiloko …pe…
So brutal are possessions, honor, and popularity. …”
evañhi vo, bhikkhave, sikkhitabban”ti.
"
Tatiyaṁ. "

sn43.7 Iddhipādasutta Asaṅkhatasaṁyuttaṁ Bases of Psychic Power iddhipādasutta iddhipādā 2 0 Pi En Ru

Cattāro iddhipādā. Ayaṁ vuccati, bhikkhave, asaṅkhatagāmimaggo …pe….
The four bases of psychic power. …” "
Sattamaṁ. "

sn43.12 Asaṅkhatasutta Asaṅkhatasaṁyuttaṁ The Unconditioned iddhipādaṁ 4 0 Pi En Ru

Idha, bhikkhave, bhikkhu vīmaṁsasamādhipadhānasaṅkhārasamannāgataṁ iddhipādaṁ bhāveti. Ayaṁ vuccati, bhikkhave, asaṅkhatagāmimaggo …pe….
immersion due to inquiry, and active effort. …
Katamo ca, bhikkhave, asaṅkhatagāmimaggo?
sn43.12
Idha, bhikkhave, bhikkhu saddhindriyaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ.
A mendicant develops the faculty of faith, which relies on seclusion, fading away, and cessation, and ripens as letting go. …
Ayaṁ vuccati, bhikkhave, asaṅkhatagāmimaggo …pe…
sn43.12

sn51.9 Ñāṇasutta Iddhipādasaṁyuttaṁ Knowledge iddhipādo’ti iddhipādo 8 0 Pi En Ru

‘Ayaṁ cittasamādhippadhānasaṅkhārasamannāgato iddhipādo’ti me, bhikkhave, pubbe ananussutesu dhammesu cakkhuṁ udapādi, ñāṇaṁ udapādi, paññā udapādi, vijjā udapādi, āloko udapādi.
‘This is the basis of psychic power that has immersion due to mental development, and active effort.’ …
‘So kho panāyaṁ cittasamādhippadhānasaṅkhārasamannāgato iddhipādo bhāvetabbo’ti me, bhikkhave …
‘This basis of psychic power … should be developed.’ …
‘bhāvito’ti me, bhikkhave, pubbe ananussutesu dhammesu cakkhuṁ udapādi, ñāṇaṁ udapādi, paññā udapādi, vijjā udapādi, āloko udapādi.
‘This basis of psychic power … has been developed.’ Such was the vision, knowledge, wisdom, realization, and light that arose in me regarding teachings not learned before from another.
‘Ayaṁ vīmaṁsāsamādhippadhānasaṅkhārasamannāgato iddhipādo’ti me, bhikkhave, pubbe ananussutesu dhammesu cakkhuṁ udapādi, ñāṇaṁ udapādi, paññā udapādi, vijjā udapādi, āloko udapādi.
‘This is the basis of psychic power that has immersion due to inquiry, and active effort.’ …

sn51.11 Pubbasutta Iddhipādasaṁyuttaṁ Before iddhipādabhāvanāyā’ti iddhipādaṁ bahiddhā iddhipādesu iddhividhaṁ evaṁmahiddhike 17 4 Pi En Ru

‘ko nu kho hetu, ko paccayo iddhipādabhāvanāyā’ti?
‘What’s the cause, what’s the reason for the development of the bases of psychic power?’
Tassa mayhaṁ, bhikkhave, etadahosi:
Then it occurred to me:
‘idha bhikkhu chandasamādhippadhānasaṅkhārasamannāgataṁ iddhipādaṁ bhāveti—
‘It’s when a mendicant develops the basis of psychic power that has immersion due to enthusiasm, and active effort.
iti me chando na ca atilīno bhavissati, na ca atippaggahito bhavissati, na ca ajjhattaṁ saṅkhitto bhavissati, na ca bahiddhā vikkhitto bhavissati.
They think: “My enthusiasm won’t be too lax or too tense. And it’ll be neither constricted internally nor scattered externally.”

sn51.19 Iddhādidesanāsutta Iddhipādasaṁyuttaṁ A Teaching on Psychic Power, Etc. iddhādidesanāsutta iddhiṁ iddhipādañca iddhipādabhāvanañca iddhipādabhāvanāgāminiñca iddhi iddhividhaṁ iddhi iddhipādo iddhilābhāya iddhipaṭilābhāya iddhipādo iddhipādabhāvanā iddhipādaṁ iddhipādabhāvanā iddhipādabhāvanāgāminī 19 0 Pi En Ru

Katamā ca, bhikkhave, iddhi?
And what is psychic power?
Idha, bhikkhave, bhikkhu anekavihitaṁ iddhividhaṁ paccanubhoti—ekopi hutvā bahudhā hoti, bahudhāpi hutvā eko hoti …pe… yāva brahmalokāpi kāyena vasaṁ vatteti—
It’s when a mendicant wields the many kinds of psychic power: multiplying themselves and becoming one again … controlling the body as far as the Brahmā realm.
ayaṁ vuccati, bhikkhave, iddhi.
This is called psychic power.
Katamo ca, bhikkhave, iddhipādo?
And what is the basis of psychic power?
Yo so, bhikkhave, maggo yā paṭipadā iddhilābhāya iddhipaṭilābhāya saṁvattati—
The path and practice that leads to gaining psychic power.
ayaṁ vuccati, bhikkhave, iddhipādo.
This is called the basis of psychic power.
Katamā ca, bhikkhave, iddhipādabhāvanā?
And what is the development of the bases of psychic power?
Idha, bhikkhave, bhikkhu chandasamādhippadhānasaṅkhārasamannāgataṁ iddhipādaṁ bhāveti,
It’s when a mendicant develops the basis of psychic power that has immersion due to enthusiasm …
vīriyasamādhi …pe…
energy …
ayaṁ vuccati, bhikkhave, iddhipādabhāvanā.
This is called the development of the bases of psychic power.
Katamā ca, bhikkhave, iddhipādabhāvanāgāminī paṭipadā?
And what is the practice that leads to the development of the bases of psychic power?
Ayameva ariyo aṭṭhaṅgiko maggo, seyyathidaṁ—
It is simply this noble eightfold path, that is:
sammādiṭṭhi, sammāsaṅkappo, sammāvācā, sammākammanto, sammāājīvo, sammāvāyāmo, sammāsati, sammāsamādhi—
right view, right thought, right speech, right action, right livelihood, right effort, right mindfulness, and right immersion.
ayaṁ vuccati, bhikkhave, iddhipādabhāvanāgāminī paṭipadā”ti.
This is called the practice that leads to the development of the bases of psychic power.” "
Navamaṁ. "

sn51.20 Vibhaṅgasutta Iddhipādasaṁyuttaṁ Анализ iddhipādā iddhipādaṁ bahiddhā thinamiddhasahagato thinamiddhasampayutto suppaṭividdhā thinamiddhasahagataṁ thinamiddhasampayuttaṁ thinamiddhasahagatā thinamiddhasampayuttā iddhipādesu iddhividhaṁ 35 0 Pi En Ru

ayaṁ vuccati, bhikkhave, bahiddhā vikkhitto chando.
Это называется желанием, отвлечённым вовне.
Kathañca, bhikkhave, bhikkhu pacchāpuresaññī ca viharati—
И как, монахи, монах пребывает, воспринимая после и прежде:
yathā pure tathā pacchā, yathā pacchā tathā pure?
«Как прежде, так и после; как после, так и прежде»?
Idha, bhikkhave, bhikkhuno pacchāpuresaññā suggahitā hoti sumanasikatā sūpadhāritā suppaṭividdhā paññāya.
Вот, монахи, восприятие «после» и «прежде» хорошо ухвачено монахом, хорошо рассмотрено, хорошо проанализировано, хорошо постигнуто мудростью.
ayaṁ vuccati, bhikkhave, bahiddhā vikkhittā vīmaṁsā …pe…
sn51.20
evaṁ kho, bhikkhave, bhikkhu vivaṭena cetasā apariyonaddhena sappabhāsaṁ cittaṁ bhāveti.
…ум, насыщенный сиянием.
Evaṁ bhāvitā kho, bhikkhave, cattāro iddhipādā evaṁ bahulīkatā mahapphalā honti mahānisaṁsā.
Когда, монахи, эти четыре основы сверхъестественной силы были развиты и взращены таким образом, они приносят великий плод и благо.
Evaṁ bhāvitesu kho, bhikkhave, bhikkhu catūsu iddhipādesu evaṁ bahulīkatesu, anekavihitaṁ iddhividhaṁ paccanubhoti—ekopi hutvā bahudhā hoti, bahudhāpi hutvā eko hoti …pe… yāva brahmalokāpi kāyena vasaṁ vatteti.
Когда, монахи, эти четыре основы сверхъестественной силы были развиты и взращены таким образом, монах овладевает различными видами сверхъестественной силы: будучи одним, он становится многими;…

sn51.21 Maggasutta Iddhipādasaṁyuttaṁ The Path iddhipādabhāvanāyā’ti iddhipādaṁ bahiddhā iddhipādesu iddhividhaṁ 8 0 Pi En Ru

‘ko nu kho maggo, kā paṭipadā iddhipādabhāvanāyā’ti?
‘What’s the path and practice for developing the bases of psychic power?’
Tassa mayhaṁ, bhikkhave, etadahosi:
Then it occurred to me:
‘idha bhikkhu chandasamādhippadhānasaṅkhārasamannāgataṁ iddhipādaṁ bhāveti—
‘It’s when a mendicant develops the basis of psychic power that has immersion due to enthusiasm, and active effort.
iti me chando na ca atilīno bhavissati, na ca atippaggahito bhavissati, na ca ajjhattaṁ saṅkhitto bhavissati, na ca bahiddhā vikkhitto bhavissati.
They think: “My enthusiasm won’t be too lax or too tense. And it’ll be neither constricted internally nor scattered externally.”

sn51.27 Paṭhamaānandasutta Iddhipādasaṁyuttaṁ With Ānanda (1st) iddhi iddhipādo iddhipādabhāvanā iddhipādabhāvanāgāminī iddhividhaṁ iddhi iddhilābhāya iddhipaṭilābhāya iddhipādo iddhipādaṁ iddhipādabhāvanā 16 0 Pi En Ru

“Katamā nu kho, bhante, iddhi, katamo iddhipādo, katamā iddhipādabhāvanā, katamā iddhipādabhāvanāgāminī paṭipadā”ti?
“Sir, what is psychic power? What is the basis of psychic power? What is the development of the bases of psychic power? And what is the practice that leads to the development of the bases of psychic power?”
“Idhānanda, bhikkhu anekavihitaṁ iddhividhaṁ paccanubhoti—ekopi hutvā bahudhā hoti, bahudhāpi hutvā eko hoti …pe… yāva brahmalokāpi kāyena vasaṁ vatteti—
“Ānanda, take a mendicant who wields the many kinds of psychic power: multiplying themselves and becoming one again … controlling the body as far as the Brahmā realm.
ayaṁ vuccatānanda, iddhi.
This is called psychic power.
Katamo cānanda, iddhipādo?
And what is the basis of psychic power?
Yo, ānanda, maggo yā paṭipadā iddhilābhāya iddhipaṭilābhāya saṁvattati—
The path and practice that leads to gaining psychic power.
ayaṁ vuccatānanda, iddhipādo.
This is called the basis of psychic power.
Katamā cānanda, iddhipādabhāvanā?
And what is the development of the bases of psychic power?
Idhānanda, bhikkhu chandasamādhippadhānasaṅkhārasamannāgataṁ iddhipādaṁ bhāveti,
It’s when a mendicant develops the basis of psychic power that has immersion due to enthusiasm …
vīriyasamādhi …pe…
energy …
ayaṁ vuccatānanda, iddhipādabhāvanā.
This is called the development of the bases of psychic power.
Katamā cānanda, iddhipādabhāvanāgāminī paṭipadā?
And what is the practice that leads to the development of the bases of psychic power?
Ayameva ariyo aṭṭhaṅgiko maggo, seyyathidaṁ—
It is simply this noble eightfold path, that is:
sammādiṭṭhi …pe… sammāsamādhi—
right view, right thought, right speech, right action, right livelihood, right effort, right mindfulness, and right immersion.
ayaṁ vuccatānanda, iddhipādabhāvanāgāminī paṭipadā”ti.
This is called the practice that leads to the development of the bases of psychic power.” "
Sattamaṁ. "

sn51.28 Dutiyaānandasutta Iddhipādasaṁyuttaṁ With Ānanda (2nd) iddhi iddhipādo iddhipādabhāvanā iddhipādabhāvanāgāminī iddhividhaṁ iddhi iddhilābhāya iddhipaṭilābhāya iddhipādo iddhipādaṁ iddhipādabhāvanā 16 0 Pi En Ru

“katamā nu kho, ānanda, iddhi, katamo iddhipādo, katamā iddhipādabhāvanā, katamā iddhipādabhāvanāgāminī paṭipadā”ti?
“Ānanda, what is psychic power? What is the basis of psychic power? What is the development of the bases of psychic power? And what is the practice that leads to the development of the bases of psychic power?”
Bhagavaṁmūlakā no, bhante, dhammā bhagavaṁnettikā …pe….
“Our teachings are rooted in the Buddha. He is our guide and our refuge. …”
“Idhānanda, bhikkhu anekavihitaṁ iddhividhaṁ paccanubhoti—ekopi hutvā bahudhā hoti …pe… yāva brahmalokāpi kāyena vasaṁ vatteti—
“Ānanda, take a mendicant who wields the many kinds of psychic power: multiplying themselves and becoming one again … controlling the body as far as the Brahmā realm.
ayaṁ vuccatānanda, iddhi.
This is called psychic power.
Katamo cānanda, iddhipādo?
And what is the basis of psychic power?
Yo, ānanda, maggo yā paṭipadā iddhilābhāya iddhipaṭilābhāya saṁvattati—
The path and practice that leads to gaining psychic power.
ayaṁ vuccatānanda, iddhipādo.
This is called the basis of psychic power.
Katamā cānanda, iddhipādabhāvanā?
And what is the development of the bases of psychic power?
Idhānanda, bhikkhu chandasamādhippadhānasaṅkhārasamannāgataṁ iddhipādaṁ bhāveti,
It’s when a mendicant develops the basis of psychic power that has immersion due to enthusiasm …
vīriyasamādhi …pe…
energy …
ayaṁ vuccatānanda, iddhipādabhāvanā.
This is called the development of the bases of psychic power.
Katamā cānanda, iddhipādabhāvanāgāminī paṭipadā?
And what is the practice that leads to the development of the bases of psychic power?
Ayameva ariyo aṭṭhaṅgiko maggo, seyyathidaṁ—
It is simply this noble eightfold path, that is:
sammādiṭṭhi …pe… sammāsamādhi—
right view, right thought, right speech, right action, right livelihood, right effort, right mindfulness, and right immersion.
ayaṁ vuccatānanda, iddhipādabhāvanāgāminī paṭipadā”ti.
This is called the practice that leads to the development of the bases of psychic power.” "
Aṭṭhamaṁ. "

sn51.29 Paṭhamabhikkhusutta Iddhipādasaṁyuttaṁ Several Mendicants (1st) iddhi iddhipādo iddhipādabhāvanā iddhipādabhāvanāgāminī iddhividhaṁ iddhi iddhilābhāya iddhipaṭilābhāya iddhipādo iddhipādaṁ iddhipādabhāvanā 16 0 Pi En Ru

“katamā nu kho, bhante, iddhi, katamo iddhipādo, katamā iddhipādabhāvanā, katamā iddhipādabhāvanāgāminī paṭipadā”ti?
“Sir, what is psychic power? What is the basis of psychic power? What is the development of the bases of psychic power? And what is the practice that leads to the development of the bases of psychic power?”
“Idha, bhikkhave, bhikkhu anekavihitaṁ iddhividhaṁ paccanubhoti—ekopi hutvā bahudhā hoti …pe… yāva brahmalokāpi kāyena vasaṁ vatteti—
“Mendicants, take a mendicant who wields the many kinds of psychic power: multiplying themselves and becoming one again … controlling the body as far as the Brahmā realm.
ayaṁ vuccati, bhikkhave, iddhi.
This is called psychic power.
Katamo ca, bhikkhave, iddhipādo?
And what is the basis of psychic power?
Yo, bhikkhave, maggo, yā paṭipadā iddhilābhāya iddhipaṭilābhāya saṁvattati—
The path and practice that leads to gaining psychic power.
ayaṁ vuccati, bhikkhave, iddhipādo.
This is called the basis of psychic power.
Katamā ca, bhikkhave, iddhipādabhāvanā?
And what is the development of the bases of psychic power?
Idha, bhikkhave, bhikkhu chandasamādhippadhānasaṅkhārasamannāgataṁ iddhipādaṁ bhāveti,
It’s when a mendicant develops the basis of psychic power that has immersion due to enthusiasm …
vīriyasamādhi …pe…
energy …
ayaṁ vuccati, bhikkhave, iddhipādabhāvanā.
This is called the development of the bases of psychic power.
Katamā ca, bhikkhave, iddhipādabhāvanāgāminī paṭipadā?
And what is the practice that leads to the development of the bases of psychic power?
Ayameva ariyo aṭṭhaṅgiko maggo, seyyathidaṁ—
It is simply this noble eightfold path, that is:
sammādiṭṭhi …pe… sammāsamādhi—
right view, right thought, right speech, right action, right livelihood, right effort, right mindfulness, and right immersion.
ayaṁ vuccati, bhikkhave, iddhipādabhāvanāgāminī paṭipadā”ti.
This is called the practice that leads to the development of the bases of psychic power.” "
Navamaṁ. "

sn51.30 Dutiyabhikkhusutta Iddhipādasaṁyuttaṁ Several Mendicants (2nd) iddhi iddhipādo iddhipādabhāvanā iddhipādabhāvanāgāminī iddhividhaṁ iddhi iddhilābhāya iddhipaṭilābhāya iddhipādo iddhipādaṁ iddhipādabhāvanā 17 0 Pi En Ru

“katamā nu kho, bhikkhave, iddhi, katamo iddhipādo, katamā iddhipādabhāvanā, katamā iddhipādabhāvanāgāminī paṭipadā”ti?
“Mendicants, what is psychic power? What is the basis of psychic power? What is the development of the bases of psychic power? And what is the practice that leads to the development of the bases of psychic power?”
“Bhagavaṁmūlakā no, bhante, dhammā bhagavaṁnettikā …pe….
“Our teachings are rooted in the Buddha. He is our guide and our refuge. …”
“Katamā ca, bhikkhave, iddhi?
“And what is psychic power?
Idha, bhikkhave, bhikkhu anekavihitaṁ iddhividhaṁ paccanubhoti—ekopi hutvā bahudhā hoti …pe… yāva brahmalokāpi kāyena vasaṁ vatteti—
It’s a mendicant who wields the many kinds of psychic power: multiplying themselves and becoming one again … controlling the body as far as the Brahmā realm.
ayaṁ vuccati, bhikkhave, iddhi.
This is called psychic power.
Katamo ca, bhikkhave, iddhipādo?
And what is the basis of psychic power?
Yo, bhikkhave, maggo, yā paṭipadā iddhilābhāya iddhipaṭilābhāya saṁvattati—
The path and practice that leads to gaining psychic power.
ayaṁ vuccati, bhikkhave, iddhipādo.
This is called the basis of psychic power.
Katamā ca, bhikkhave, iddhipādabhāvanā?
And what is the development of the bases of psychic power?
Idha, bhikkhave, bhikkhu chandasamādhippadhānasaṅkhārasamannāgataṁ iddhipādaṁ bhāveti,
It’s when a mendicant develops the basis of psychic power that has immersion due to enthusiasm …
vīriyasamādhi …pe…
energy …
ayaṁ vuccati, bhikkhave, iddhipādabhāvanā.
This is called the development of the bases of psychic power.
Katamā ca, bhikkhave, iddhipādabhāvanāgāminī paṭipadā?
And what is the practice that leads to the development of the bases of psychic power?
Ayameva ariyo aṭṭhaṅgiko maggo, seyyathidaṁ—
It is simply this noble eightfold path, that is:
sammādiṭṭhi …pe… sammāsamādhi—
right view, right thought, right speech, right action, right livelihood, right effort, right mindfulness, and right immersion.
ayaṁ vuccati, bhikkhave, iddhipādabhāvanāgāminī paṭipadā”ti.
This is called the practice that leads to the development of the bases of psychic power.” "
Dasamaṁ. "