Intoxication 5 texts and 5 matches in Suttanta English


Sutta Title Words Ct Mr Links Type Quote
an4.61intoxication1Pi En Ru dhamma

Puna caparaṁ, gahapati, ariyasāvako uṭṭhānavīriyādhigatehi bhogehi bāhābalaparicitehi sedāvakkhittehi dhammikehi dhammaladdhehi ye te samaṇabrāhmaṇā madappamādā paṭiviratā khantisoracce niviṭṭhā ekamattānaṁ damenti, ekamattānaṁ samenti, ekamattānaṁ parinibbāpenti, tathārūpesu samaṇabrāhmaṇesu uddhaggikaṁ dakkhiṇaṁ patiṭṭhāpeti sovaggikaṁ sukhavipākaṁ saggasaṁvattanikaṁ.  Furthermore, with his legitimate wealth he establishes an uplifting religious donation for ascetics and brahmins—those who refrain from intoxication and negligence, are settled in patience and sweetness, and who tame, calm, and extinguish themselves—that’s conducive to heaven, ripens in happiness, and leads to heaven. 

an4.117intoxication1Pi En Ru dhamma

Yato kho, bhikkhave, bhikkhuno rajanīyesu dhammesu cittaṁ na rajjati vītarāgattā, dosanīyesu dhammesu cittaṁ na dussati vītadosattā, mohanīyesu dhammesu cittaṁ na muyhati vītamohattā, madanīyesu dhammesu cittaṁ na majjati vītamadattā, so na chambhati na kampati na vedhati na santāsaṁ āpajjati, na ca pana samaṇavacanahetupi gacchatī”ti.  When a mendicant’s mind is no longer affected by greed, hate, delusion, or intoxication because they’ve got rid of these things, they don’t shake, tremble, quake, or get nervous, nor are they persuaded by the teachings of other ascetics.” 

an5.41intoxication1Pi En Ru dhamma

Puna caparaṁ, gahapati, ariyasāvako uṭṭhānavīriyādhigatehi bhogehi bāhābalaparicitehi sedāvakkhittehi dhammikehi dhammaladdhehi ye te samaṇabrāhmaṇā madappamādā paṭiviratā khantisoracce niviṭṭhā ekamattānaṁ damenti ekamattānaṁ samenti ekamattānaṁ parinibbāpenti, tathārūpesu samaṇabrāhmaṇesu uddhaggikaṁ dakkhiṇaṁ patiṭṭhāpeti sovaggikaṁ sukhavipākaṁ saggasaṁvattanikaṁ.  Furthermore, with his legitimate wealth he establishes an uplifting religious donation for ascetics and brahmins—those who refrain from intoxication and negligence, are settled in patience and sweetness, and who tame, calm, and extinguish themselves—that’s conducive to heaven, ripens in happiness, and leads to heaven. 

an7.47intoxication1Pi En Ru dhamma

Idha, brāhmaṇa, ye te samaṇabrāhmaṇā parappavādā paṭiviratā khantisoracce niviṭṭhā ekamattānaṁ damenti, ekamattānaṁ samenti, ekamattānaṁ parinibbāpenti, ayaṁ vuccati, brāhmaṇa, dakkhiṇeyyaggi.  The ascetics and brahmins who refrain from intoxication and negligence, are settled in patience and sweetness, and who tame, calm, and extinguish themselves are called the fire of those worthy of a religious donation. 

dn26intoxication1Pi En Ru dhamma

Ye ca te, tāta, vijite samaṇabrāhmaṇā madappamādā paṭiviratā khantisoracce niviṭṭhā ekamattānaṁ damenti, ekamattānaṁ samenti, ekamattānaṁ parinibbāpenti, te kālena kālaṁ upasaṅkamitvā paripuccheyyāsi pariggaṇheyyāsi:  And there are ascetics and brahmins in the realm who refrain from intoxication and negligence, are settled in patience and sweetness, and who tame, calm, and extinguish themselves. From time to time you should go up to them and ask and learn: