Kaliṅg 5 texts 17 matches in an sn mn dn Pali

Words

Sutta Title Words Ct Mr Links Type Quote
dn19kaliṅgānaṁ2Pi En Ru dhamma

Dantapuraṁ kaliṅgānaṁ,   Дантапура у калингов  
Dantapura for the Kaliṅgas;  
kaliṅgānaṁ → kāliṅgānaṁ (sya-all, km, pts1ed, mr)  

mn66kaliṅgaro kaliṅgaro’ti kaliṅgaro”ti7Pi En Ru dhamma

Ye ca bhikkhū sikkhākāmā tesaṁ taṁ, udāyi, hoti balavaṁ bandhanaṁ, daḷhaṁ bandhanaṁ, thiraṁ bandhanaṁ, apūtikaṁ bandhanaṁ, thūlo, kaliṅgaro—  а также к тем монахам, которые желают тренироваться. И для них эта вещь становится сильной, прочной, крепкой, непрогнившей привязью, мощным ярмом.  
and for the mendicants who want to train, that becomes a strong, firm, stout bond, a tie that has not rotted, and a heavy yoke.  
Yena sā, bhante, laṭukikā sakuṇikā pūtilatāya bandhanena baddhā tattheva vadhaṁ vā bandhaṁ vā maraṇaṁ vā āgameti, tañhi tassā balavaṁ bandhanaṁ, daḷhaṁ bandhanaṁ, thiraṁ bandhanaṁ apūtikaṁ bandhanaṁ, thūlo, kaliṅgaro”ti.  
Ведь для этой перепёлки это прогнившее ползучее растение, которым она была привязана и потому повстречала травму, пленение или смерть, являлось сильной, прочной, крепкой, непрогнившей привязью, мощным ярмом».  
For that quail, that vine is a strong, firm, stout bond, a tie that has not rotted, and a heavy yoke.”  
Ye ca bhikkhū sikkhākāmā tesaṁ taṁ, udāyi, hoti balavaṁ bandhanaṁ, daḷhaṁ bandhanaṁ, thiraṁ bandhanaṁ, apūtikaṁ bandhanaṁ, thūlo, kaliṅgaro.  
а также к тем монахам, которые желают тренироваться. И для них эта вещь становится сильной, прочной, крепкой, непрогнившей привязью, мощным ярмом.  
and for the mendicants who want to train, that becomes a strong, firm, stout bond, a tie that has not rotted, and a heavy yoke.  
‘yehi so rañño nāgo īsādanto urūḷhavā abhijāto saṅgāmāvacaro daḷhehi varattehi bandhanehi baddho īsakaṁyeva kāyaṁ sannāmetvā tāni bandhanāni saṁchinditvā sampadāletvā yena kāmaṁ pakkamati, tañhi tassa balavaṁ bandhanaṁ, daḷhaṁ bandhanaṁ, thiraṁ bandhanaṁ, apūtikaṁ bandhanaṁ, thūlo, kaliṅgaro’ti;  
«Прочные кожаные ремни, которыми был привязан этот огромный царский слон… являются для него сильной, прочной, крепкой, непрогнившей привязью, мощным ярмом?»  
for that bull elephant, that strong harness is a strong, firm, stout bond, a tie that has not rotted, and a heavy yoke?”  
tañhi tassa balavaṁ bandhanaṁ, daḷhaṁ bandhanaṁ, thiraṁ bandhanaṁ, apūtikaṁ bandhanaṁ, thūlo, kaliṅgaro”ti.  
– являются сильной, прочной, крепкой, непрогнившей привязью, мощным ярмом».  
they are a strong, firm, stout bond, a tie that has not rotted, and a heavy yoke.”  
Ye ca bhikkhū sikkhākāmā tesaṁ taṁ, udāyi, hoti balavaṁ bandhanaṁ, daḷhaṁ bandhanaṁ, thiraṁ bandhanaṁ, apūtikaṁ bandhanaṁ, thūlo, kaliṅgaro.  
а также к тем монахам, которые желают тренироваться. И для них эта вещь становится сильной, прочной, крепкой, непрогнившей привязью, мощным ярмом.  
and for the mendicants who want to train, that becomes a strong, firm, stout bond, a tie that has not rotted, and a heavy yoke.  
‘yehi so gahapati vā gahapatiputto vā bandhanehi baddho, sakkoti nekāni nikkhagaṇāni pahāya, nekāni dhaññagaṇāni pahāya, nekāni khettagaṇāni pahāya, nekāni vatthugaṇāni pahāya, nekāni bhariyagaṇāni pahāya, nekāni dāsagaṇāni pahāya, nekāni dāsigaṇāni pahāya kesamassuṁ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṁ pabbajituṁ, tañhi tassa balavaṁ bandhanaṁ, daḷhaṁ bandhanaṁ, thiraṁ bandhanaṁ, apūtikaṁ bandhanaṁ, thūlo, kaliṅgaro’ti;  
«Привязи, которыми привязан этот домохозяин или сын домохозяина, … являются для него сильной, прочной, крепкой, непрогнившей привязью, мощным ярмом».  
for that householder, they are a strong, firm, stout bond, a tie that has not rotted, and a heavy yoke?”  

sn19.15kaliṅgassa1Pi En Ru dhamma

esā, bhikkhave, itthī kaliṅgassa rañño aggamahesī ahosi.   Эта, монахи, женщина Калингского царя была главной женой. 
“That woman used to be the king of Kaliṅga’s chief queen.  

sn20.8kaliṅgarasutta kaliṅgarūpadhānasuttaṁ kaliṅgarūpadhānā6Pi En Ru dhamma

Kaliṅgarasutta   Wood Blocks  
Kaliṅgarasutta → kaliṅgarūpadhānasuttaṁ (bj)  
“Kaliṅgarūpadhānā, bhikkhave, etarahi licchavī viharanti appamattā ātāpino upāsanasmiṁ.  
“Mendicants, these days the Licchavis live using wood blocks as pillows, and they exercise diligently and keenly.  
Kaliṅgarūpadhānā, bhikkhave, etarahi bhikkhū viharanti appamattā ātāpino padhānasmiṁ.  
These days the mendicants live using wood blocks as pillows, and they meditate diligently and keenly.  
‘kaliṅgarūpadhānā viharissāma appamattā ātāpino padhānasmin’ti.  
‘We will live using wood blocks as pillows, and we will meditate diligently and keenly.’  

sn20.12kaliṅgaro1Pi En Ru dhamma

Āṇi kaliṅgaro nāgo,