Lobha 3 texts and 46 matches in Similes Suttanta Pali


Sutta St Title Words Ct Mr Links Quote
an3.34 Nidānasutta Sources lobho lobhapakataṁ lobhajaṁ lobhanidānaṁ lobhasamudayaṁ alobho alobhapakataṁ alobhajaṁ alobhanidānaṁ alobhasamudayaṁ lobhe lobhañca 22 2 Pi En Ru

Evamevaṁ kho, bhikkhave, yaṁ lobhapakataṁ kammaṁ lobhajaṁ lobhanidānaṁ lobhasamudayaṁ, yatthassa attabhāvo nibbattati tattha taṁ kammaṁ vipaccati.
In the same way, any deed that emerges from greed—born, sourced, and originated from greed—ripens where that new incarnation is born.
Yattha taṁ kammaṁ vipaccati tattha tassa kammassa vipākaṁ paṭisaṁvedeti, diṭṭhe vā dhamme upapajja vā apare vā pariyāye.
And wherever that deed ripens, its result is experienced—either in the present life, or in the next life, or in some subsequent period.
Evamevaṁ kho, bhikkhave, yaṁ alobhapakataṁ kammaṁ alobhajaṁ alobhanidānaṁ alobhasamudayaṁ, lobhe vigate evaṁ taṁ kammaṁ pahīnaṁ hoti ucchinnamūlaṁ tālāvatthukataṁ anabhāvaṅkataṁ āyatiṁ anuppādadhammaṁ.
In the same way, any deed that emerges from contentment—born, sourced, and originated from contentment—is abandoned when greed is done away with. It’s cut off at the root, made like a palm stump, obliterated, and unable to arise in the future.
Yaṁ adosapakataṁ kammaṁ …pe…
Any deed that emerges from love …

an3.69 Akusalamūlasutta Unskillful Roots lobho lobhena lobhajā lobhanidānā lobhasamudayā lobhapaccayā lobhajehi alobho alobhajā alobhanidānā alobhasamudayā alobhapaccayā 18 2 Pi En Ru

Seyyathāpi, bhikkhave, sālo vā dhavo vā phandano vā tīhi māluvālatāhi uddhasto pariyonaddho anayaṁ āpajjati, byasanaṁ āpajjati, anayabyasanaṁ āpajjati;
Suppose a sal, axlewood, or boxwood tree was choked and engulfed by three camel’s foot creepers. It would fall to ruin and disaster.
evamevaṁ kho, bhikkhave, evarūpo puggalo lobhajehi pāpakehi akusalehi dhammehi abhibhūto pariyādinnacitto diṭṭhe ceva dhamme dukkhaṁ viharati, savighātaṁ saupāyāsaṁ sapariḷāhaṁ.
In the same way, such a person—overcome with bad, unskillful qualities born of greed, hate, and delusion—suffers in the present life, with anguish, distress, and fever.
Kāyassa ca bhedā paraṁ maraṇā duggati pāṭikaṅkhā.
And when the body breaks up, after death, they can expect to be reborn in a bad place.
Diṭṭheva dhamme sukhaṁ viharati avighātaṁ anupāyāsaṁ apariḷāhaṁ.
In the present life they’re happy, free of anguish, distress, and fever,

dn12 Lohiccasutta Лохичча Сутта lobhadhammaṁ 6 10 Pi En Ru

Seyyathāpi nāma purāṇaṁ bandhanaṁ chinditvā aññaṁ navaṁ bandhanaṁ kareyya;
Подобным же образом [человек], разрубив старые оковы, стал бы делать новые оковы.
evaṁ sampadamidaṁ pāpakaṁ lobhadhammaṁ vadāmi, kiñhi paro parassa karissatī”ti.
И вот я говорю, что свершение этого есть порочное свойство алчности. Ибо, что один может сделать для другого?»
Seyyathāpi nāma purāṇaṁ bandhanaṁ chinditvā aññaṁ navaṁ bandhanaṁ kareyya;
Подобным же образом [человек], разрубив старые оковы, стал бы делать новые оковы.
evaṁ sampadamidaṁ pāpakaṁ lobhadhammaṁ vadāmi—
И вот я говорю,
Seyyathāpi nāma purāṇaṁ bandhanaṁ chinditvā aññaṁ navaṁ bandhanaṁ kareyya;
Подобным же образом [человек], разрубив старые оковы, стал бы делать новые оковы.
evaṁ sampadamidaṁ pāpakaṁ lobhadhammaṁ vadāmi, kiñhi paro parassa karissatī’”ti?
И вот я говорю, что свершение этого есть порочное свойство алчности. Ибо что один может сделать для другого?“»
Seyyathāpi nāma osakkantiyā vā ussakkeyya, parammukhiṁ vā āliṅgeyya;
Подобным же образом [мужчина] мог бы стремиться к избегающей его или обнимать отворачивающуюся.
evaṁ sampadamidaṁ pāpakaṁ lobhadhammaṁ vadāmi—
И вот я говорю, что свершение этого есть порочное свойство алчности.
Seyyathāpi nāma sakaṁ khettaṁ ohāya paraṁ khettaṁ niddāyitabbaṁ maññeyya, evaṁ sampadamidaṁ pāpakaṁ lobhadhammaṁ vadāmi—kiñhi paro parassa karissatī’ti.
Подобным же образом [человек], оставив свое поле, решил бы, что надо очищать чужое поле. И вот я говорю, что свершение этого есть порочное свойство алчности. Ибо что один может сделать для другого?“
Ayaṁ kho, lohicca, dutiyo satthā, yo, loke codanāraho;
Таков, Лохичча, второй вид учителей,
Seyyathāpi nāma purāṇaṁ bandhanaṁ chinditvā aññaṁ navaṁ bandhanaṁ kareyya;
Подобным же образом [человек], разрубив старые оковы, стал бы делать новые оковы.
evaṁ sampadamidaṁ pāpakaṁ lobhadhammaṁ vadāmi, kiñhi paro parassa karissatī’ti.
И вот я говорю, что свершение этого есть порочное свойство алчности. Ибо что один может сделать для другого?“