Lobhadhamm 6 texts and 29 matches in Suttanta Pali


Sutta Title Words Ct Mr Links Type Quote
an6.44lobhadhammā2Pi En Ru dhamma

Idha panānanda, ekaccassa puggalassa kodhamāno adhigato hoti, samayena samayañcassa lobhadhammā uppajjanti.  Далее, Ананда, [бывает так, что] в некоем человеке есть злоба и самомнение, и время от времени состояния жажды возникают в нём. 
Take another person who is angry and conceited, and from time to time has greedy thoughts. 
Idha panānanda, ekaccassa puggalassa kodhamāno adhigato hoti, samayena samayañcassa lobhadhammā uppajjanti. 
Далее, Ананда, [бывает так, что] в некоем человеке есть злоба и самомнение, и время от времени состояния жажды возникают в нём. 
Take another person who is angry and conceited, and from time to time has greedy thoughts. … 

an6.47lobhadhammaṁ1Pi En Ru dhamma

santaṁ vā ajjhattaṁ lobhadhammaṁ …pe…  greedy ideas … 

dn12lobhadhammaṁ6Pi En Ru dhamma

evaṁ sampadamidaṁ pāpakaṁ lobhadhammaṁ vadāmi, kiñhi paro parassa karissatī”ti.  И вот я говорю, что свершение этого есть порочное свойство алчности. Ибо, что один может сделать для другого?» 
That’s the consequence of such a wicked, greedy deed, I say. For what can one person do for another?” 
evaṁ sampadamidaṁ pāpakaṁ lobhadhammaṁ vadāmi— 
И вот я говорю, 
 
evaṁ sampadamidaṁ pāpakaṁ lobhadhammaṁ vadāmi, kiñhi paro parassa karissatī’”ti? 
И вот я говорю, что свершение этого есть порочное свойство алчности. Ибо что один может сделать для другого?“» 
That’s the consequence of such a wicked, greedy deed, I say. For what can one person do for another?’” 
evaṁ sampadamidaṁ pāpakaṁ lobhadhammaṁ vadāmi— 
И вот я говорю, что свершение этого есть порочное свойство алчности. 
That’s the consequence of such a wicked, greedy deed, I say. For what can one do for another?’ 
Seyyathāpi nāma sakaṁ khettaṁ ohāya paraṁ khettaṁ niddāyitabbaṁ maññeyya, evaṁ sampadamidaṁ pāpakaṁ lobhadhammaṁ vadāmi—kiñhi paro parassa karissatī’ti. 
Подобным же образом [человек], оставив свое поле, решил бы, что надо очищать чужое поле. И вот я говорю, что свершение этого есть порочное свойство алчности. Ибо что один может сделать для другого?“ 
It’s like someone who abandons their own field and presumes to weed someone else’s field. That’s the consequence of such a wicked, greedy deed, I say. For what can one do for another?’ 
evaṁ sampadamidaṁ pāpakaṁ lobhadhammaṁ vadāmi, kiñhi paro parassa karissatī’ti. 
И вот я говорю, что свершение этого есть порочное свойство алчности. Ибо что один может сделать для другого?“ 
That’s the consequence of such a wicked, greedy deed, I say. For what can one person do for another?’ 

mn14lobhadhammāpi3Pi En Ru dhamma

Atha ca pana me ekadā lobhadhammāpi cittaṁ pariyādāya tiṭṭhanti, dosadhammāpi cittaṁ pariyādāya tiṭṭhanti, mohadhammāpi cittaṁ pariyādāya tiṭṭhanti.  И, всё же, хоть я и понимаю Дхамму, которой научил Благословенный, временами состояния жажды, злобы, заблуждения наводняют мой ум и остаются в нём. 
Despite understanding this, sometimes my mind is occupied by thoughts of greed, hate, and delusion. 
‘kosu nāma me dhammo ajjhattaṁ appahīno yena me ekadā lobhadhammāpi cittaṁ pariyādāya tiṭṭhanti, dosadhammāpi cittaṁ pariyādāya tiṭṭhanti, mohadhammāpi cittaṁ pariyādāya tiṭṭhantī’”ti. 
Я задумался, уважаемый, какое состояние всё ещё не отброшено мной внутренне, из-за которого временами эти состояния жажды, злобы, заблуждения наводняют мой ум и остаются в нём? 
I wonder what qualities remain in me that I have such thoughts?” 
“So eva kho te, mahānāma, dhammo ajjhattaṁ appahīno yena te ekadā lobhadhammāpi cittaṁ pariyādāya tiṭṭhanti, dosadhammāpi cittaṁ pariyādāya tiṭṭhanti, mohadhammāpi cittaṁ pariyādāya tiṭṭhanti. 
– Маханама, в тебе всё ещё есть внутренне неотброшенное тобой состояние, из-за которого временами эти состояния жажды, злобы, заблуждения наводняют твой ум и остаются в нём. 
“Mahānāma, there is a quality that remains in you that makes you have such thoughts. 

mn113lobhadhammā12Pi En Ru dhamma

‘na kho uccākulīnatāya lobhadhammā vā parikkhayaṁ gacchanti, dosadhammā vā parikkhayaṁ gacchanti, mohadhammā vā parikkhayaṁ gacchanti.  «Не из-за чьей-либо знатной семьи состояния жажды, злобы и заблуждения уничтожаются. 
‘It’s not because of one’s eminent family that thoughts of greed, hate, or delusion come to an end. 
‘na kho uḷārabhogatāya lobhadhammā vā parikkhayaṁ gacchanti, dosadhammā vā parikkhayaṁ gacchanti, mohadhammā vā parikkhayaṁ gacchanti. 
«Не из-за чьей-либо вдиятельной семьи состояния жажды, злобы и заблуждения уничтожаются. 
‘It’s not because of one’s extremely wealthy family that thoughts of greed, hate, or delusion come to an end. 
‘na kho ñattena lobhadhammā vā parikkhayaṁ gacchanti, dosadhammā vā parikkhayaṁ gacchanti, mohadhammā vā parikkhayaṁ gacchanti. 
«Не из-за чьей-либо известности состояния жажды, злобы и заблуждения уничтожаются. 
‘It’s not because of one’s fame that thoughts of greed, hate, or delusion come to an end. 
‘na kho lābhena lobhadhammā vā parikkhayaṁ gacchanti, dosadhammā vā parikkhayaṁ gacchanti, mohadhammā vā parikkhayaṁ gacchanti. 
«Не из-за обретений состояния жажды, злобы и заблуждения уничтожаются. 
‘It’s not because of one’s material things that thoughts of greed, hate, or delusion come to an end. 
‘na kho bāhusaccena lobhadhammā vā parikkhayaṁ gacchanti, dosadhammā vā parikkhayaṁ gacchanti, mohadhammā vā parikkhayaṁ gacchanti. 
 
 
‘na kho vinayadharattena lobhadhammā vā parikkhayaṁ gacchanti, dosadhammā vā parikkhayaṁ gacchanti, mohadhammā vā parikkhayaṁ gacchanti. 
 
 
‘na kho dhammakathikattena lobhadhammā vā parikkhayaṁ gacchanti, dosadhammā vā parikkhayaṁ gacchanti, mohadhammā vā parikkhayaṁ gacchanti. 
 
 
‘na kho āraññikattena lobhadhammā vā parikkhayaṁ gacchanti, dosadhammā vā parikkhayaṁ gacchanti, mohadhammā vā parikkhayaṁ gacchanti. 
 
 
‘na kho paṁsukūlikattena lobhadhammā vā parikkhayaṁ gacchanti, dosadhammā vā parikkhayaṁ gacchanti, mohadhammā vā parikkhayaṁ gacchanti. 
 
 
‘na kho piṇḍapātikattena lobhadhammā vā parikkhayaṁ gacchanti, dosadhammā vā parikkhayaṁ gacchanti, mohadhammā vā parikkhayaṁ gacchanti. 
 
 
‘na kho rukkhamūlikattena lobhadhammā vā parikkhayaṁ gacchanti, dosadhammā vā parikkhayaṁ gacchanti, mohadhammā vā parikkhayaṁ gacchanti. 
 
 
‘na kho ekāsanikattena lobhadhammā vā parikkhayaṁ gacchanti, dosadhammā vā parikkhayaṁ gacchanti, mohadhammā vā parikkhayaṁ gacchanti. 
«Не из-за того, что человек является тем, кто ест только один раз в день, состояния жажды, злобы и заблуждения уничтожаются. 
‘It’s not because of eating in one sitting per day that thoughts of greed, hate, or delusion come to an end. 

sn35.127lobhadhammā5Pi En Ru dhamma

Appekadā mātumattīsupi lobhadhammā uppajjanti, bhaginimattīsupi lobhadhammā uppajjanti, dhītumattīsupi lobhadhammā uppajjanti.  Sometimes thoughts of desire come up even for women your mother’s age, your sister’s age, or your daughter’s age. 
Ahampi kho, bho bhāradvāja, yasmiṁ samaye arakkhiteneva kāyena, arakkhitāya vācāya, arakkhitena cittena, anupaṭṭhitāya satiyā, asaṁvutehi indriyehi antepuraṁ pavisāmi, ativiya maṁ tasmiṁ samaye lobhadhammā parisahanti. 
For sometimes I too enter the harem with unprotected body, speech, mind, mindfulness, and sense faculties. At those times powerful thoughts of desire get the better of me. 
Yasmiñca khvāhaṁ, bho bhāradvāja, samaye rakkhiteneva kāyena, rakkhitāya vācāya, rakkhitena cittena, upaṭṭhitāya satiyā, saṁvutehi indriyehi antepuraṁ pavisāmi, na maṁ tathā tasmiṁ samaye lobhadhammā parisahanti. 
But sometimes I enter the harem with protected body, speech, mind, mindfulness, and sense faculties. At those times such thoughts of desire don’t get the better of me.