Macchar 7 texts and 47 matches in Definition Suttanta Pali


Sutta St Title Words Ct Mr Links Quote
an5.115 Maccharinīsutta Stingy maccharinīsutta āvāsamaccharinī kulamaccharinī lābhamaccharinī vaṇṇamaccharinī dhammamaccharinī maccharīsuttaṁ 13 0 Pi En Ru

Maccharinīsutta
Stingy Maccharinīsutta → maccharīsuttaṁ (bj) "
“Pañcahi, bhikkhave, dhammehi samannāgatā bhikkhunī yathābhataṁ nikkhittā evaṁ niraye.
“Mendicants, a nun with five qualities is cast down to hell.
Katamehi pañcahi?
What five?
Āvāsamaccharinī hoti, kulamaccharinī hoti, lābhamaccharinī hoti, vaṇṇamaccharinī hoti, dhammamaccharinī hoti.
She is stingy with dwellings, families, material things, praise, and the teaching.

an5.224 Maccharīsutta Stingy maccharīsutta āvāsamaccharī kulamaccharī lābhamaccharī vaṇṇamaccharī dhammamaccharī 12 0 Pi En Ru

Maccharīsutta
Stingy Maccharīsutta → dutiyaatinivāsasuttaṁ (bj) "
“Pañcime, bhikkhave, ādīnavā atinivāse.
“Mendicants, there are these five drawbacks of overstaying.
Katame pañca?
What five?
Āvāsamaccharī hoti, kulamaccharī hoti, lābhamaccharī hoti, vaṇṇamaccharī hoti, dhammamaccharī hoti.
You become stingy with dwellings, families, material things, praise, and the teaching.

an7.10 Macchariyasutta Stinginess macchariyasutta macchariyasaṁyojanaṁ macchariyena 3 0 Pi En Ru

Macchariyasutta
Stinginess
“Sattimāni, bhikkhave, saṁyojanāni.
“Mendicants, there are these seven fetters.
Katamāni satta?
What seven?
Anunayasaṁyojanaṁ, paṭighasaṁyojanaṁ, diṭṭhisaṁyojanaṁ, vicikicchāsaṁyojanaṁ, mānasaṁyojanaṁ, issāsaṁyojanaṁ, macchariyasaṁyojanaṁ.
The fetters of attraction, repulsion, views, doubt, conceit, jealousy, and stinginess.

an9.69 Macchariyasutta Stinginess macchariyasutta macchariyāni āvāsamacchariyaṁ kulamacchariyaṁ lābhamacchariyaṁ vaṇṇamacchariyaṁ dhammamacchariyaṁ macchariyānaṁ 9 0 Pi En Ru

Macchariyasutta
Stinginess
“Pañcimāni, bhikkhave, macchariyāni.
“Mendicants, there are these five kinds of stinginess.
Katamāni pañca?
What five?
Āvāsamacchariyaṁ, kulamacchariyaṁ, lābhamacchariyaṁ, vaṇṇamacchariyaṁ, dhammamacchariyaṁ—
Stinginess with dwellings, families, material things, praise, and the teaching.

sn1.32 Maccharisutta Devatāsaṁyuttaṁ Скупость maccharisutta maccharī 3 0 Pi En Ru

Maccharisutta
Скупость
Ekaṁ samayaṁ bhagavā sāvatthiyaṁ viharati jetavane anāthapiṇḍikassa ārāme.
Однажды Благословенный проживал в Саваттхи, в роще Джеты, в парке Анатхапиндики.
Atha kho sambahulā satullapakāyikā devatāyo abhikkantāya rattiyā abhikkantavaṇṇā kevalakappaṁ jetavanaṁ obhāsetvā yena bhagavā tenupasaṅkamiṁsu; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ aṭṭhaṁsu.
И когда наступила глубокая ночь, несколько божеств прекрасной наружности, входящих в группу Сатуллапы, освещая всю рощу Джеты, подошли к Благословенному. Подойдя, они поклонились Благословенному и встали рядом.
Ekamantaṁ ṭhitā kho ekā devatā bhagavato santike imaṁ gāthaṁ abhāsi:
Затем одно из божеств, стоя рядом, произнесло эту строфу в присутствии Благословенного:

sn1.49 Maccharisutta Devatāsaṁyuttaṁ Скупой maccharisutta maccharino vītamaccharā vītamaccharā 5 0 Pi En Ru

Maccharisutta
Скупой
“Yedha maccharino loke,
«Тот, в этом мире кто скупой, —
kadariyā paribhāsakā;
Скаредный люд, кто осыпает других бранью,
Aññesaṁ dadamānānaṁ,
Те, кто помехи создаёт

sn37.8 Maccharīsutta Mātugāmasaṁyuttaṁ Stingy maccharīsutta maccharī 2 0 Pi En Ru

Maccharīsutta
Stingy
“Pañcahi, anuruddha, dhammehi samannāgato mātugāmo kāyassa bhedā paraṁ maraṇā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ upapajjati.
sn37.8
Katamehi pañcahi?
sn37.8
Assaddho ca hoti, ahiriko ca hoti, anottappī ca hoti, maccharī ca hoti, duppañño ca hoti—
“… They’re faithless, shameless, imprudent, stingy, and witless. …”