Parents 23 texts and 105 matches in Suttanta English


Sutta Title Words Ct Mr Links Type Quote
an2.32-41parents5Pi En Ru dhamma

Bahukārā, bhikkhave, mātāpitaro puttānaṁ āpādakā posakā imassa lokassa dassetāro.   Parents are very helpful to their children: they raise them, nurture them, and show them the world.  
Bahukārā → bahūkārā (bj); bahupakārā (cck, sya1ed); bahūpakārā (sya2ed, mr)  
Yo ca kho, bhikkhave, mātāpitaro assaddhe saddhāsampadāya samādapeti niveseti patiṭṭhāpeti, dussīle sīlasampadāya samādapeti niveseti patiṭṭhāpeti, maccharī cāgasampadāya samādapeti niveseti patiṭṭhāpeti, duppaññe paññāsampadāya samādapeti niveseti patiṭṭhāpeti, ettāvatā kho, bhikkhave, mātāpitūnaṁ katañca hoti paṭikatañcā”ti.  
But you have done enough, more than enough, to repay them if you encourage, settle, and ground unfaithful parents in faith, unethical parents in ethical conduct, stingy parents in generosity, or ignorant parents in wisdom.”  
paṭikatañcā”ti → patikatañca atikatañcāti (bj, pts1ed)  

an3.31parents9Pi En Ru dhamma

“Sabrahmakāni, bhikkhave, tāni kulāni yesaṁ puttānaṁ mātāpitaro ajjhāgāre pūjitā honti.   “Mendicants, a family where the children honor their parents in their home is said to live with Brahmā.  
Sapubbācariyakāni, bhikkhave, tāni kulāni yesaṁ puttānaṁ mātāpitaro ajjhāgāre pūjitā honti.  
A family where the children honor their parents in their home is said to live with the first tutors.  
Sāhuneyyāni, bhikkhave, tāni kulāni yesaṁ puttānaṁ mātāpitaro ajjhāgāre pūjitā honti.  
A family where the children honor their parents in their home is said to live with those worthy of offerings dedicated to the gods.  
‘Brahmā’ti, bhikkhave, mātāpitūnaṁ etaṁ adhivacanaṁ.  
‘Brahmā’ is a term for your parents.  
‘Pubbācariyā’ti, bhikkhave, mātāpitūnaṁ etaṁ adhivacanaṁ.  
‘First tutors’ is a term for your parents.  
‘Āhuneyyā’ti, bhikkhave, mātāpitūnaṁ etaṁ adhivacanaṁ.  
‘Worthy of offerings dedicated to the gods’ is a term for your parents.  
Bahukārā, bhikkhave, mātāpitaro puttānaṁ, āpādakā posakā, imassa lokassa dassetāroti.  
Parents are very helpful to their children, they raise them, nurture them, and show them the world.  
Brahmāti mātāpitaro,  
Parents are said to be ‘Brahmā’  
mātāpitūsu paṇḍitā;  
their parents like this,  

an3.37parents7Pi En Ru dhamma

‘kacci bahū manussā manussesu matteyyā petteyyā sāmaññā brahmaññā kule jeṭṭhāpacāyino uposathaṁ upavasanti paṭijāgaronti puññāni karontī’ti.   ‘Hopefully most humans are paying due respect to their parents, ascetics and brahmins, honoring the elders in their families, observing and keeping vigil on the sabbath, and making merit.’  
‘kacci bahū manussā manussesu matteyyā petteyyā sāmaññā brahmaññā kule jeṭṭhāpacāyino uposathaṁ upavasanti paṭijāgaronti puññāni karontī’ti.  
‘Hopefully most humans are paying due respect to their parents … and making merit.’  
‘kacci bahū manussā manussesu matteyyā petteyyā sāmaññā brahmaññā kule jeṭṭhāpacāyino uposathaṁ upavasanti paṭijāgaronti puññāni karontī’ti.  
‘Hopefully most humans are paying due respect to their parents … and making merit.’  
Sace, bhikkhave, appakā honti manussā manussesu matteyyā petteyyā sāmaññā brahmaññā kule jeṭṭhāpacāyino uposathaṁ upavasanti paṭijāgaronti puññāni karonti.  
If only a few humans are paying due respect to their parents … and making merit,  
‘appakā kho, mārisā, manussā manussesu matteyyā petteyyā sāmaññā brahmaññā kule jeṭṭhāpacāyino uposathaṁ upavasanti paṭijāgaronti puññāni karontī’ti.  
‘Only a few humans are paying due respect to their parents … and making merit.’  
Sace pana, bhikkhave, bahū honti manussā manussesu matteyyā petteyyā sāmaññā brahmaññā kule jeṭṭhāpacāyino uposathaṁ upavasanti paṭijāgaronti puññāni karonti.  
But if many humans are paying due respect to their parents … and making merit,  
‘bahū kho, mārisā, manussā manussesu matteyyā petteyyā sāmaññā brahmaññā kule jeṭṭhāpacāyino uposathaṁ upavasanti paṭijāgaronti puññāni karontī’ti.  
‘Many humans are paying due respect to their parents … and making merit.’  

an4.4parents2Pi En Ru dhamma

Mātāpitūsu paṇḍitā;   toward their parents,  
mātāpitūsu paṇḍitā;  
toward their parents,  

an4.63parents11Pi En Ru dhamma

“Sabrahmakāni, bhikkhave, tāni kulāni yesaṁ puttānaṁ mātāpitaro ajjhāgāre pūjitā honti.   “Mendicants, a family where the children honor their parents in their home is said to live with Brahmā.  
Sapubbācariyakāni, bhikkhave, tāni kulāni, yesaṁ puttānaṁ mātāpitaro ajjhāgāre pūjitā honti.  
A family where the children honor their parents in their home is said to live with the first tutors.  
Sapubbadevatāni, bhikkhave, tāni kulāni yesaṁ puttānaṁ mātāpitaro ajjhāgāre pūjitā honti.  
A family where the children honor their parents in their home is said to live with the old deities.  
Sapubbadevatāni → sapubbadevāni (sya-all, km)  
Sāhuneyyakāni, bhikkhave, tāni kulāni yesaṁ puttānaṁ mātāpitaro ajjhāgāre pūjitā honti.  
A family where the children honor their parents in their home is said to live with those worthy of offerings dedicated to the gods.  
Brahmāti, bhikkhave, mātāpitūnaṁ etaṁ adhivacanaṁ.  
‘Brahmā’ is a term for your parents.  
mātāpitūnaṁ → mātāpitunnaṁ (bj, pts1ed)  
Pubbācariyāti, bhikkhave, mātāpitūnaṁ etaṁ adhivacanaṁ.  
‘First tutors’ is a term for your parents.  
Pubbadevatāti, bhikkhave, mātāpitūnaṁ etaṁ adhivacanaṁ.  
‘Old deities’ is a term for your parents.  
Pubbadevatāti → pubbadevāti (bj, sya-all, km) 
Āhuneyyāti, bhikkhave, mātāpitūnaṁ etaṁ adhivacanaṁ.  
‘Worthy of an offering dedicated to the gods’ is a term for your parents.  
Bahukārā, bhikkhave, mātāpitaro, puttānaṁ āpādakā posakā imassa lokassa dassetāroti.  
Parents are very helpful to their children, they raise them, nurture them, and show them the world.  
Brahmāti mātāpitaro,  
Parents are said to be ‘Brahmā’  
mātāpitūsu paṇḍitā;  
their parents like this,  

an5.33parents1Pi En Ru dhamma

‘yassa vo mātāpitaro bhattuno dassanti atthakāmā hitesino anukampakā anukampaṁ upādāya, tassa bhavissāma pubbuṭṭhāyiniyo pacchānipātiniyo kiṅkārapaṭissāviniyo manāpacāriniyo piyavādiniyo’ti.   ‘Our parents will give us to a husband wanting what’s best, out of kindness and sympathy. We will get up before him and go to bed after him, and be obliging, behaving nicely and speaking politely.’  
yassa vo → yassa kho (si, sya-all, km); yassa (pts1ed)  

an5.39parents5Pi En Ru dhamma

“Pañcimāni, bhikkhave, ṭhānāni sampassantā mātāpitaro puttaṁ icchanti kule jāyamānaṁ.   “Mendicants, parents see five reasons to wish for the birth of a child in the family.  
Imāni kho, bhikkhave, pañca ṭhānāni sampassantā mātāpitaro puttaṁ icchanti kule jāyamānanti.  
Parents see these five reasons to wish for the birth of a child in the family.  
Bharanti mātāpitaro,  
look after their parents,  
Karonti nesaṁ kiccāni,  
They do for their parents,  
yathā taṁ pubbakārinaṁ.  
as their parents did for them in the past.  

an5.135parents2Pi En Ru dhamma

mātāpitūnaṁ piyo hoti manāpo;   He is dear and beloved to his parents.  
Ahaṁ khomhi mātāpitūnaṁ piyo manāpo.  
I’m dear and beloved to my parents.  

an5.136parents2Pi En Ru dhamma

mātāpitūnaṁ piyo hoti manāpo,   He is dear and beloved to his parents.  
Ahaṁ khomhi mātāpitūnaṁ piyo manāpo.  
dear and beloved to my parents …  

dn2parents2Pi En Ru dhamma

te tena attānaṁ sukhenti pīṇenti, mātāpitaro sukhenti pīṇenti, puttadāraṁ sukhenti pīṇenti, mittāmacce sukhenti pīṇenti, samaṇabrāhmaṇesu uddhaggikaṁ dakkhiṇaṁ patiṭṭhapenti sovaggikaṁ sukhavipākaṁ saggasaṁvattanikaṁ.   With that they make themselves happy and pleased. They make their parents, their children and partners, and their friends and colleagues happy and pleased. And they establish an uplifting religious donation for ascetics and brahmins that’s conducive to heaven, ripens in happiness, and leads to heaven.  
pīṇenti → pīnenti (bj)  
te tena attānaṁ sukhenti pīṇenti, mātāpitaro sukhenti pīṇenti, puttadāraṁ sukhenti pīṇenti, mittāmacce sukhenti pīṇenti, samaṇabrāhmaṇesu uddhaggikaṁ dakkhiṇaṁ patiṭṭhapenti sovaggikaṁ sukhavipākaṁ saggasaṁvattanikaṁ.  
With that they make themselves happy and pleased. They make their parents, their children and partners, and their friends and colleagues happy and pleased. And they establish an uplifting religious donation for ascetics and brahmins that’s conducive to heaven, ripens in happiness, and leads to heaven.  

dn23parents2Pi En Ru dhamma

Tattha yo so sahāyako sāṇabhāraṁ ādāya agamāsi, tassa neva mātāpitaro abhinandiṁsu, na puttadārā abhinandiṁsu, na mittāmaccā abhinandiṁsu, na ca tatonidānaṁ sukhaṁ somanassaṁ adhigacchi.   When one friend returned with a bundle of sunn hemp, they didn’t please their parents, their partners and children, or their friends and colleagues. And they got no pleasure and happiness on that account.  
Yo pana so sahāyako suvaṇṇabhāraṁ ādāya agamāsi, tassa mātāpitaropi abhinandiṁsu, puttadārāpi abhinandiṁsu, mittāmaccāpi abhinandiṁsu, tatonidānañca sukhaṁ somanassaṁ adhigacchi.  
But when the other friend returned with a bundle of gold, they pleased their parents, their partners and children, and their friends and colleagues. And they got much pleasure and happiness on that account.  

dn31parents5Pi En Ru dhamma

Puratthimā disā mātāpitaro veditabbā, dakkhiṇā disā ācariyā veditabbā, pacchimā disā puttadārā veditabbā, uttarā disā mittāmaccā veditabbā, heṭṭhimā disā dāsakammakarā veditabbā, uparimā disā samaṇabrāhmaṇā veditabbā.   parents as the east, tutors as the south, partner and children as the west, friends and colleagues as the north, bondservants and workers as beneath, and ascetics and brahmins as above.  
Pañcahi kho, gahapatiputta, ṭhānehi puttena puratthimā disā mātāpitaro paccupaṭṭhātabbā— 
A child should serve their parents as the eastern quarter in five ways, thinking:  
ne → nesaṁ (sya-all, pts1ed)  
Imehi kho, gahapatiputta, pañcahi ṭhānehi puttena puratthimā disā mātāpitaro paccupaṭṭhitā pañcahi ṭhānehi puttaṁ anukampanti.  
Parents served by the children in these five ways show sympathy to them in five ways.  
Imehi kho, gahapatiputta, pañcahi ṭhānehi puttena puratthimā disā mātāpitaro paccupaṭṭhitā imehi pañcahi ṭhānehi puttaṁ anukampanti.  
Parents served by their children in these five ways show sympathy to them in these five ways.  
“Mātāpitā disā pubbā,  
“Parents are the east,  

mn35parents1Pi En Ru dhamma

Tena kho pana samayena saccako nigaṇṭhaputto vesāliyaṁ paṭivasati bhassappavādako paṇḍitavādo sādhusammato bahujanassa.   Now at that time Saccaka, the son of Jain parents, was staying in Vesālī. He was a debater and clever speaker deemed holy by many people.  

mn36parents3Pi En Ru dhamma

Atha kho saccako nigaṇṭhaputto jaṅghāvihāraṁ anucaṅkamamāno anuvicaramāno yena mahāvanaṁ kūṭāgārasālā tenupasaṅkami.   Then as Saccaka, the son of Jain parents, was going for a walk he approached the hall with the peaked roof in the Great Wood.  
“ayaṁ, bhante, saccako nigaṇṭhaputto āgacchati bhassappavādako paṇḍitavādo sādhusammato bahujanassa.  
“Sir, Saccaka, the son of Jain parents, is coming. He’s a debater and clever speaker deemed holy by many people.  
Atha kho saccako nigaṇṭhaputto bhagavato bhāsitaṁ abhinanditvā anumoditvā uṭṭhāyāsanā pakkāmīti.  
Then Saccaka, the son of Jain parents, having approved and agreed with what the Buddha said, got up from his seat and left. 

mn81parents11Pi En Ru dhamma

‘Nanu maṁ, samma jotipāla, jānāsi, andhe jiṇṇe mātāpitaro posemī’ti?   ‘Don’t you know, dear Jotipāla, that I look after my blind old parents?’  
Ghaṭikāro kho, mahārāja, kumbhakāro andhe jiṇṇe mātāpitaro poseti.  
He looks after his blind old parents.  
Atha khvāhaṁ, mahārāja, pubbaṇhasamayaṁ nivāsetvā pattacīvaramādāya yena ghaṭikārassa kumbhakārassa mātāpitaro tenupasaṅkamiṁ; upasaṅkamitvā ghaṭikārassa kumbhakārassa mātāpitaro etadavocaṁ:  
Then I robed up in the morning and, taking my bowl and robe, went to the home of Ghaṭīkāra’s parents, where I said to them,  
Atha kho, mahārāja, ghaṭikāro kumbhakāro yena mātāpitaro tenupasaṅkami; upasaṅkamitvā mātāpitaro etadavoca:  
Then Ghaṭīkāra went up to his parents and said,  
Atha kho, mahārāja, ghaṭikāraṁ kumbhakāraṁ aḍḍhamāsaṁ pītisukhaṁ na vijahati, sattāhaṁ mātāpitūnaṁ.  
Then joy and happiness did not leave him for a fortnight, or his parents for a week.  
na vijahati → na vijahi (bj, sya-all, km, pts1ed)  
Atha khvāhaṁ, mahārāja, pubbaṇhasamayaṁ nivāsetvā pattacīvaramādāya yena ghaṭikārassa kumbhakārassa mātāpitaro tenupasaṅkamiṁ; upasaṅkamitvā ghaṭikārassa kumbhakārassa mātāpitaro etadavocaṁ:  
Then I robed up in the morning and, taking my bowl and robe, went to the home of Ghaṭīkāra’s parents, where I said to them,  
Atha kho, mahārāja, ghaṭikāro kumbhakāro yena mātāpitaro tenupasaṅkami; upasaṅkamitvā mātāpitaro etadavoca:  
Then Ghaṭīkāra went up to his parents and said,  
Atha kho, mahārāja, ghaṭikāraṁ kumbhakāraṁ aḍḍhamāsaṁ pītisukhaṁ na vijahati, sattāhaṁ mātāpitūnaṁ.  
Then joy and happiness did not leave him for a fortnight, or his parents for a week.  
Atha kho, mahārāja, ghaṭikārassa kumbhakārassa mātāpitaro te bhikkhū etadavocuṁ:  
Then Ghaṭīkāra’s parents said to those mendicants,  
Atha kho, mahārāja, ghaṭikāro kumbhakāro yena mātāpitaro tenupasaṅkami; upasaṅkamitvā mātāpitaro etadavoca:  
Then Ghaṭīkāra went up to his parents and said,  
Atha kho, mahārāja, ghaṭikāraṁ kumbhakāraṁ aḍḍhamāsaṁ pītisukhaṁ na vijahati, sattāhaṁ mātāpitūnaṁ.  
Then joy and happiness did not leave him for a fortnight, or his parents for a week.  

mn82parents20Pi En Ru dhamma

“Anuññātosi pana tvaṁ, raṭṭhapāla, mātāpitūhi agārasmā anagāriyaṁ pabbajjāyā”ti?   “But, Raṭṭhapāla, do you have your parents’ permission?”  
“Na kho, raṭṭhapāla, tathāgatā ananuññātaṁ mātāpitūhi puttaṁ pabbājentī”ti.  
“Raṭṭhapāla, Buddhas don’t give the going forth to the child of parents who haven’t given their permission.”  
“Svāhaṁ, bhante, tathā karissāmi yathā maṁ mātāpitaro anujānissanti agārasmā anagāriyaṁ pabbajjāyā”ti.  
“I’ll make sure, sir, to get my parents’ permission.”  
Atha kho raṭṭhapālo kulaputto uṭṭhāyāsanā bhagavantaṁ abhivādetvā padakkhiṇaṁ katvā yena mātāpitaro tenupasaṅkami; upasaṅkamitvā mātāpitaro etadavoca:  
Then Raṭṭhapāla got up from his seat, bowed, and respectfully circled the Buddha. Then he went to his parents and said,  
Evaṁ vutte, raṭṭhapālassa kulaputtassa mātāpitaro raṭṭhapālaṁ kulaputtaṁ etadavocuṁ:  
When he said this, Raṭṭhapāla’s parents said to him,  
tatiyampi kho raṭṭhapālo kulaputto mātāpitaro etadavoca:  
and a third time, Raṭṭhapāla asked his parents for permission, but got the same reply.  
“na maṁ mātāpitaro anujānanti agārasmā anagāriyaṁ pabbajjāyā”ti tattheva anantarahitāya bhūmiyā nipajji:  
“My parents don’t allow me to go forth.” He laid down right there on the bare ground, saying,  
Atha kho raṭṭhapālassa kulaputtassa mātāpitaro raṭṭhapālaṁ kulaputtaṁ etadavocuṁ:  
Then Raṭṭhapāla’s parents said to him,  
Tatiyampi kho raṭṭhapālassa kulaputtassa mātāpitaro raṭṭhapālaṁ kulaputtaṁ etadavocuṁ:  
and a third time, Raṭṭhapāla’s parents made the same request.  
Tatiyampi kho raṭṭhapālo kulaputto tuṇhī ahosi.  
And for a third time, Raṭṭhapāla kept silent. Raṭṭhapāla’s parents then went to see his friends. They told them of the situation and asked for their help.  
“tvaṁ khosi, samma raṭṭhapāla, mātāpitūnaṁ ekaputtako piyo manāpo sukhedhito sukhaparibhato.  
“Our friend Raṭṭhapāla, you are your parents’ only child. You’re dear to them and they love you. You’re dainty and raised in comfort.  
tvaṁ khosi → tvaṁ kho (bj, pts1ed)  
Maraṇenapi te mātāpitaro akāmakā vinā bhavissanti.  
When you die your parents will lose you against their wishes.  
Na taṁ mātāpitaro anujānissanti agārasmā anagāriyaṁ pabbajjāya.  
Your parents will not allow you to go forth.  
Maraṇenapi te mātāpitaro akāmakā vinā bhavissanti.  
Even when you die your parents will lose you against their wishes.  
Atha kho raṭṭhapālassa kulaputtassa sahāyakā yena raṭṭhapālassa kulaputtassa mātāpitaro tenupasaṅkamiṁsu; upasaṅkamitvā raṭṭhapālassa kulaputtassa mātāpitaro etadavocuṁ:  
Then Raṭṭhapāla’s friends went to his parents and said,  
tassa → kā cassa (bj)  
Pabbajitena ca pana mātāpitaro uddassetabbā”ti.  
But once gone forth he must visit his parents.”  
“uṭṭhehi, samma raṭṭhapāla, anuññātosi mātāpitūhi agārasmā anagāriyaṁ pabbajjāya.  
“Get up, Raṭṭhapāla! Your parents have given you permission to go forth from lay life to homelessness.  
uṭṭhehi, samma raṭṭhapāla →  
Pabbajitena ca pana te mātāpitaro uddassetabbā”ti.  
But once gone forth you must visit your parents.”  
“anuññāto ahaṁ, bhante, mātāpitūhi agārasmā anagāriyaṁ pabbajjāya.  
“Sir, I have my parents’ permission to go forth from the lay life to homelessness.  
“icchāmahaṁ, bhante, mātāpitaro uddassetuṁ, sace maṁ bhagavā anujānātī”ti.  
“Sir, I would like to visit my parents, if the Buddha allows it.”  

mn97parents6Pi En Ru dhamma

idhekacco mātāpitūnaṁ hetu adhammacārī visamacārī assa, tamenaṁ adhammacariyāvisamacariyāhetu nirayaṁ nirayapālā upakaḍḍheyyuṁ.   Suppose someone was to behave in an unprincipled and unjust way for the sake of their parents. Because of this the wardens of hell would drag them to hell.  
Labheyya nu kho so ‘ahaṁ kho mātāpitūnaṁ hetu adhammacārī visamacārī ahosiṁ, mā maṁ nirayaṁ nirayapālā’ti, mātāpitaro vā panassa labheyyuṁ ‘eso kho amhākaṁ hetu adhammacārī visamacārī ahosi, mā naṁ nirayaṁ nirayapālā’”ti?  
Could they get out of being dragged to hell by pleading that they had acted for the sake of their parents? Or could their parents save them by pleading that the acts had been done for their sake?”  
“Taṁ kiṁ maññasi, dhanañjāni, yo vā mātāpitūnaṁ hetu adhammacārī visamacārī assa, yo vā mātāpitūnaṁ hetu dhammacārī samacārī assa;  
“Who do you think is better, Dhanañjāni? Someone who, for the sake of their parents, behaves in an unprincipled and unjust manner, or someone who behaves in a principled and just manner?”  
“Yo hi, bho sāriputta, mātāpitūnaṁ hetu adhammacārī visamacārī assa, na taṁ seyyo;  
“Someone who behaves in a principled and just manner for the sake of their parents.  
“Atthi kho, dhanañjāni, aññesaṁ hetukā dhammikā kammantā, yehi sakkā mātāpitaro ceva posetuṁ, na ca pāpakammaṁ kātuṁ, puññañca paṭipadaṁ paṭipajjituṁ.  
“Dhanañjāni, others have livelihoods that are both profitable and legitimate. By means of these it’s possible to provide for your parents, avoid bad deeds, and practice the path of goodness.  

sn1.50parents2Pi En Ru dhamma

Mātāpettibharo āsiṁ,   I took care of my parents  
Mātāpettibharo āsi,  
You took care of your parents  

sn2.24parents2Pi En Ru dhamma

Mātāpettibharo āsiṁ,   I took care of my parents  
Mātāpettibharo āsi,  
You took care of your parents  

sn7.19parents1Pi En Ru dhamma

mātāpitūsu paṇḍitā;   their parents like this,  

sn11.11parents2Pi En Ru dhamma

Yāvajīvaṁ mātāpettibharo assaṁ,   As long as I live, may I support my parents.  
Mātāpettibharaṁ jantuṁ,  
A person who respects their parents,  

sn11.12parents2Pi En Ru dhamma

Yāvajīvaṁ mātāpettibharo assaṁ,   As long as I live, may I support my parents.  
Mātāpettibharaṁ jantuṁ,  
A person who respects their parents,  

sn11.13parents2Pi En Ru dhamma

Yāvajīvaṁ mātāpettibharo assaṁ,   As long as I live, may I support my parents.  
Mātāpettibharaṁ jantuṁ,  
A person who respects their parents,