Paṭham.*sen 9 texts 12 matches in an sn mn dn kn Pali

Words

Sutta Title Words Ct Mr Links Type Quote
an1.258-267paṭhamaṁ1Pi En Ru dhamma

“Etadaggaṁ, bhikkhave, mama sāvikānaṁ upāsikānaṁ paṭhamaṁ saraṇaṁ gacchantīnaṁ yadidaṁ sujātā seniyadhītā.   “The foremost of my laywomen in first going for refuge is Sujātā the general’s daughter.  

an3.16paṭhamaṁ1Pi En Ru dhamma

Idha, bhikkhave, bhikkhu divasaṁ caṅkamena nisajjāya āvaraṇīyehi dhammehi cittaṁ parisodheti, rattiyā paṭhamaṁ yāmaṁ caṅkamena nisajjāya āvaraṇīyehi dhammehi cittaṁ parisodheti, rattiyā majjhimaṁ yāmaṁ dakkhiṇena passena sīhaseyyaṁ kappeti pāde pādaṁ accādhāya sato sampajāno uṭṭhānasaññaṁ manasi karitvā, rattiyā pacchimaṁ yāmaṁ paccuṭṭhāya caṅkamena nisajjāya āvaraṇīyehi dhammehi cittaṁ parisodheti.   It’s when a mendicant practices walking and sitting meditation by day, purifying their mind from obstacles. In the first watch of the night, they continue to practice walking and sitting meditation. In the middle watch, they lie down in the lion’s posture—on the right side, placing one foot on top of the other—mindful and aware, and focused on the time of getting up. In the last watch, they get up and continue to practice walking and sitting meditation, purifying their mind from obstacles.  

an4.50paṭhamo1Pi En Ru dhamma

Ayaṁ, bhikkhave, paṭhamo samaṇabrāhmaṇānaṁ upakkileso, yena upakkilesena upakkiliṭṭhā eke samaṇabrāhmaṇā na tapanti na bhāsanti na virocanti.   This is the first thing that corrupts ascetics and brahmins …  

an5.38paṭhamaṁ1Pi En Ru dhamma

saddhaññeva paṭhamaṁ dhammaṁ desentā desenti, no tathā assaddhaṁ;   They first teach Dhamma to the faithful, not so much the unfaithful.  

an7.57paṭhamaṁ4Pi En Ru dhamma

“Taṁ kiṁ maññasi, sīha, kassa nu kho arahanto paṭhamaṁ dhammaṁ desentā deseyyuṁ:   “Which do you think the perfected ones will teach the Dhamma to first?”  
“Yo so, bhante, puriso assaddho maccharī kadariyo paribhāsako, kintaṁ tassa arahanto paṭhamaṁ dhammaṁ desentā desessanti.  
 
Yo ca kho so, bhante, puriso saddho dānapati anuppadānarato tasseva arahanto paṭhamaṁ dhammaṁ desentā deseyyuṁ”.  
“They’d first teach the Dhamma to the faithful donor who loves charity.”  
Ahaṁ, bhante, dāyako dānapati, mayhaṁ arahanto paṭhamaṁ dhammaṁ desentā desenti.  
I’m a giver, and the perfected ones teach me Dhamma first.  

mn107paṭhamaṁ1Pi En Ru dhamma

‘ehi tvaṁ, bhikkhu, jāgariyaṁ anuyutto viharāhi, divasaṁ caṅkamena nisajjāya āvaraṇīyehi dhammehi cittaṁ parisodhehi, rattiyā paṭhamaṁ yāmaṁ caṅkamena nisajjāya āvaraṇīyehi dhammehi cittaṁ parisodhehi, rattiyā majjhimaṁ yāmaṁ dakkhiṇena passena sīhaseyyaṁ kappeyyāsi pāde pādaṁ accādhāya sato sampajāno uṭṭhānasaññaṁ manasikaritvā, rattiyā pacchimaṁ yāmaṁ paccuṭṭhāya caṅkamena nisajjāya āvaraṇīyehi dhammehi cittaṁ parisodhehī’ti.   ‘Come, mendicant, be committed to wakefulness. Practice walking and sitting meditation by day, purifying your mind from obstacles. In the first watch of the night, continue to practice walking and sitting meditation. In the middle watch, lie down in the lion’s posture—on the right side, placing one foot on top of the other—mindful and aware, and focused on the time of getting up. In the last watch, get up and continue to practice walking and sitting meditation, purifying your mind from obstacles.’  

sn45.11paṭhamābhisambuddho1Pi En Ru dhamma

“yena svāhaṁ, bhikkhave, vihārena paṭhamābhisambuddho viharāmi, tassa padesena vihāsiṁ.   “Mendicants, I’ve been practicing part of the meditation I practiced when I was first awakened.  

sn45.12paṭhamābhisambuddho1Pi En Ru dhamma

“yena svāhaṁ, bhikkhave, vihārena paṭhamābhisambuddho viharāmi, tassa padesena vihāsiṁ.   “Mendicants, I’ve been practicing part of the meditation I practiced when I was first awakened.  

snp3.2paṭhamā1Pi En Ru khudakka

Kāmā te paṭhamā senā,   Sensual pleasures are your first army,