Purāṇ.*kamm 6 texts and 27 matches in Suttanta Pali


Sutta Title Words Ct Mr Links Type Quote
an3.74purāṇañca purāṇānaṁ4Pi En Ru dhamma

So purāṇānaṁ kammānaṁ tapasā byantībhāvaṁ paññāpeti navānaṁ kammānaṁ akaraṇā setughātaṁ.   He advocates the elimination of past deeds by fervent mortification, and breaking the bridge by not doing any new deeds.  
So navañca kammaṁ na karoti, purāṇañca kammaṁ phussa phussa byantīkaroti.  
They don’t perform any new deeds, and old deeds are eliminated by experiencing their results little by little.  
So navañca kammaṁ na karoti, purāṇañca kammaṁ phussa phussa byantīkaroti.  
They don’t perform any new deeds, and old deeds are eliminated by experiencing their results little by little.  
So navañca kammaṁ na karoti, purāṇañca kammaṁ phussa phussa byantīkaroti.  
They don’t perform any new deeds, and old deeds are eliminated by experiencing their results little by little.  

an4.195purāṇañca4Pi En Ru dhamma

So navañca kammaṁ na karoti, purāṇañca kammaṁ phussa phussa byantīkaroti, sandiṭṭhikā nijjarā akālikā ehipassikā opaneyyikā paccattaṁ veditabbā viññūhi.   They don’t perform any new deeds, and old deeds are eliminated by experiencing their results little by little. This wearing away is apparent in the present life, immediately effective, inviting inspection, relevant, so that sensible people can know it for themselves.  
So navañca kammaṁ na karoti, purāṇañca kammaṁ phussa phussa byantīkaroti.  
They don’t perform any new deeds, and old deeds are eliminated by experiencing their results little by little.  
So navañca kammaṁ na karoti, purāṇañca kammaṁ phussa phussa byantīkaroti.  
They don’t perform any new deeds, and old deeds are eliminated by experiencing their results little by little.  
So navañca kammaṁ na karoti, purāṇañca kammaṁ phussa phussa byantīkaroti.  
They don’t perform any new deeds, and old deeds are eliminated by experiencing their results little by little.  

mn14purāṇānaṁ1Pi En Ru dhamma

iti purāṇānaṁ kammānaṁ tapasā byantibhāvā, navānaṁ kammānaṁ akaraṇā, āyatiṁ anavassavo;   Поэтому, истребив аскезой прошлые действия и не делая новых действий, вы не будете иметь последствий в будущем.  
So, due to eliminating past deeds by fervent mortification, and not doing any new deeds, there’s nothing to come up in the future.  

mn101purāṇānaṁ10Pi En Ru dhamma

Iti purāṇānaṁ kammānaṁ tapasā byantībhāvā, navānaṁ kammānaṁ akaraṇā, āyatiṁ anavassavo;   Поэтому, истребляя аскезой прошлые действия и не делая новых действий, вы не будете иметь последствий в будущем.  
So, due to eliminating past deeds by fervent mortification, and not doing any new deeds, there’s nothing to come up in the future.  
Iti purāṇānaṁ kammānaṁ tapasā byantībhāvā, navānaṁ kammānaṁ akaraṇā, āyatiṁ anavassavo;  
 
 
Iti purāṇānaṁ kammānaṁ tapasā byantībhāvā, navānaṁ kammānaṁ akaraṇā, āyatiṁ anavassavo;  
 
 
Iti purāṇānaṁ kammānaṁ tapasā byantībhāvā, navānaṁ kammānaṁ akaraṇā, āyatiṁ anavassavo;  
 
 
Iti purāṇānaṁ kammānaṁ tapasā byantībhāvā, navānaṁ kammānaṁ akaraṇā, āyatiṁ anavassavo;  
 
 
Iti purāṇānaṁ kammānaṁ tapasā byantībhāvā, navānaṁ kammānaṁ akaraṇā, āyatiṁ anavassavo;  
 
 
Iti purāṇānaṁ kammānaṁ tapasā byantībhāvā, navānaṁ kammānaṁ akaraṇā, āyatiṁ anavassavo;  
Поэтому, истребляя аскезой прошлые действия и не делая новых действий, вы не будете иметь последствий в будущем.  
So, due to eliminating past deeds by fervent mortification, and not doing any new deeds, there’s nothing to come up in the future.  
Iti purāṇānaṁ kammānaṁ tapasā byantībhāvā, navānaṁ kammānaṁ akaraṇā, āyatiṁ anavassavo;  
 
 
Iti purāṇānaṁ kammānaṁ tapasā byantībhāvā, navānaṁ kammānaṁ akaraṇā, āyatiṁ anavassavo;  
 
 
Iti purāṇānaṁ kammānaṁ tapasā byantībhāvā, navānaṁ kammānaṁ akaraṇā, āyatiṁ anavassavo;  
 
 

sn12.37purāṇamidaṁ,1Pi En Ru dhamma

Purāṇamidaṁ, bhikkhave, kammaṁ abhisaṅkhataṁ abhisañcetayitaṁ vedaniyaṁ daṭṭhabbaṁ.   It’s old deeds, and should be seen as produced by choices and intentions, as something to be felt.  

sn35.146navapurāṇāni, purāṇakammaṁ purāṇakammaṁ, purāṇakammo purāṇakammā7Pi En Ru dhamma

“Navapurāṇāni, bhikkhave, kammāni desessāmi kammanirodhaṁ kammanirodhagāminiñca paṭipadaṁ.   “Mendicants, I will teach you old deeds, new deeds, the cessation of deeds, and the practice that leads to the cessation of deeds.  
Katamañca, bhikkhave, purāṇakammaṁ?  
And what is old deeds?  
Cakkhu, bhikkhave, purāṇakammaṁ abhisaṅkhataṁ abhisañcetayitaṁ vedaniyaṁ daṭṭhabbaṁ …pe…  
The eye is old deeds. It should be seen as produced by choices and intentions, as something to be felt.  
jivhā purāṇakammā abhisaṅkhatā abhisañcetayitā vedaniyā daṭṭhabbā …pe…  
The ear … nose … tongue … body …  
mano purāṇakammo abhisaṅkhato abhisañcetayito vedaniyo daṭṭhabbo.  
mind is old deeds. It should be seen as produced by choices and intentions, as something to be felt.  
Idaṁ vuccati, bhikkhave, purāṇakammaṁ.  
This is called old deeds.  
Iti kho, bhikkhave, desitaṁ mayā purāṇakammaṁ, desitaṁ navakammaṁ, desito kammanirodho, desitā kammanirodhagāminī paṭipadā.  
So, mendicants, I’ve taught you old deeds, new deeds, the cessation of deeds, and the practice that leads to the cessation of deeds.