Ratho 17 texts and 87 matches in Similes Suttanta Pali


Sutta St Title Words Ct Mr Links Quote
an4.33 Sīhasutta The Lion purisadammasārathi 1 0 Pi En Ru

Evamevaṁ kho, bhikkhave, yadā tathāgato loke uppajjati arahaṁ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathi satthā devamanussānaṁ buddho bhagavā, so dhammaṁ deseti:
In the same way, when a Realized One arises in the world—perfected, a fully awakened Buddha, accomplished in knowledge and conduct, holy, knower of the world, supreme guide for those who wish to train, teacher of gods and humans, awakened, blessed—he teaches the Dhamma:
‘iti sakkāyo, iti sakkāyasamudayo, iti sakkāyanirodho, iti sakkāyanirodhagāminī paṭipadā’ti.
‘Such is substantial reality, such is the origin of substantial reality, such is the cessation of substantial reality, such is the practice that leads to the cessation of substantial reality.’ sakkāyanirodho → sakkāyassa nirodho (sya-all); sakkāyassa atthaṅgamo (aṭṭha.) "

an5.28 Pañcaṅgikasutta With Five Factors ājaññaratho assadammasārathi 2 8 Pi En Ru

Seyyathāpi, bhikkhave, subhūmiyaṁ catumahāpathe ājaññaratho yutto assa ṭhito odhastapatodo.
Suppose a chariot stood harnessed to thoroughbreds at a level crossroads, with a goad ready. catumahāpathe → cātummahāpathe (bj, pts1ed); catummahāpathe (sya-all, km) "
Tamenaṁ dakkho yoggācariyo assadammasārathi abhiruhitvā vāmena hatthena rasmiyo gahetvā dakkhiṇena hatthena patodaṁ gahetvā yenicchakaṁ yadicchakaṁ sāreyyapi paccāsāreyyapi.
A deft horse trainer, a master charioteer, might mount the chariot, taking the reins in his right hand and goad in the left. He’d drive out and back wherever he wishes, whenever he wishes.

an5.162 Dutiyaāghātapaṭivinayasutta Getting Rid of Resentment (2nd) rathiyāya 1 5 Pi En Ru

Seyyathāpi, āvuso, bhikkhu paṁsukūliko rathiyāya nantakaṁ disvā vāmena pādena niggaṇhitvā dakkhiṇena pādena pattharitvā, yo tattha sāro taṁ paripātetvā ādāya pakkameyya;
Suppose a mendicant wearing rag robes sees a rag by the side of the road. They’d hold it down with the left foot, spread it out with the right foot, tear out what was intact, and take it away with them. niggaṇhitvā → niggahetvā (bj, sya-all, pts1ed) | pattharitvā → vitthāretvā (bj, pts1ed) | paripātetvā → paripāṭetvā (bj); paripācetvā (pts1ed)
evamevaṁ khvāvuso, yvāyaṁ puggalo aparisuddhakāyasamācāro parisuddhavacīsamācāro, yāssa aparisuddhakāyasamācāratā na sāssa tasmiṁ samaye manasi kātabbā, yā ca khvassa parisuddhavacīsamācāratā sāssa tasmiṁ samaye manasi kātabbā.
In the same way, at that time you should ignore that person’s impure behavior by way of body and focus on their pure behavior by way of speech.

an8.14 Assakhaḷuṅkasutta A Wild Colt rathinā rathaṁ rathīsāya rathīsaṁyeva sārathiṁ 26 8 Pi En Ru

Seyyathāpi so, bhikkhave, assakhaḷuṅko ‘pehī’ti vutto, viddho samāno codito sārathinā pacchato paṭikkamati, piṭṭhito rathaṁ vatteti;
I say that this person is comparable to the wild colts who, when the trainer says ‘giddyup!’ and spurs and goads them on, back right up and spin the chariot behind them.
tathūpamāhaṁ, bhikkhave, imaṁ puggalaṁ vadāmi.
an8.14
Seyyathāpi so, bhikkhave, assakhaḷuṅko ‘pehī’ti vutto, viddho samāno codito sārathinā pacchā laṅghati, kubbaraṁ hanati, tidaṇḍaṁ bhañjati;
I say that this person is comparable to the wild colts who, when the trainer says ‘giddyup!’ and spurs and goads them on, jump back, wreck the hub, and break the triple rod.
tathūpamāhaṁ, bhikkhave, imaṁ puggalaṁ vadāmi.
an8.14
Seyyathāpi so, bhikkhave, assakhaḷuṅko ‘pehī’ti vutto, viddho samāno codito sārathinā rathīsāya satthiṁ ussajjitvā rathīsaṁyeva ajjhomaddati;
I say that this person is comparable to the wild colts who, when the trainer says ‘giddyup!’ and spurs and goads them on, shake the cart-pole off their thigh and trample it.
tathūpamāhaṁ, bhikkhave, imaṁ puggalaṁ vadāmi.
an8.14
Seyyathāpi so, bhikkhave, assakhaḷuṅko ‘pehī’ti vutto, viddho samāno codito sārathinā ummaggaṁ gaṇhati, ubbaṭumaṁ rathaṁ karoti;
I say that this person is comparable to the wild colts who, when the trainer says ‘giddyup!’ and spurs and goads them on, take a wrong turn, sending the chariot off track.
tathūpamāhaṁ, bhikkhave, imaṁ puggalaṁ vadāmi.
an8.14
Seyyathāpi so, bhikkhave, assakhaḷuṅko ‘pehī’ti vutto, viddho samāno codito sārathinā laṅghati, purimakāyaṁ paggaṇhati purime pāde;
I say that this person is comparable to the wild colts who, when the trainer says ‘giddyup!’ and spurs and goads them on, rear up and strike out with their fore-legs.
tathūpamāhaṁ, bhikkhave, imaṁ puggalaṁ vadāmi.
an8.14
Seyyathāpi so, bhikkhave, assakhaḷuṅko ‘pehī’ti vutto, viddho samāno codito sārathinā anādiyitvā sārathiṁ anādiyitvā patodalaṭṭhiṁ dantehi mukhādhānaṁ vidhaṁsitvā yena kāmaṁ pakkamati;
I say that this person is comparable to the wild colts who, when the trainer says ‘giddyup!’ and spurs and goads them on, ignore the trainer and the goad, spit out the bit, and go wherever they want.
tathūpamāhaṁ, bhikkhave, imaṁ puggalaṁ vadāmi.
an8.14
Seyyathāpi so, bhikkhave, assakhaḷuṅko ‘pehī’ti vutto, viddho samāno codito sārathinā neva abhikkamati no paṭikkamati tattheva khīlaṭṭhāyī ṭhito hoti;
I say that this person is comparable to the wild colts who, when the trainer says ‘giddyup!’ and spurs and goads them on, don’t step forward or turn back but stand right there still as a post.
tathūpamāhaṁ, bhikkhave, imaṁ puggalaṁ vadāmi.
an8.14
Seyyathāpi so, bhikkhave, assakhaḷuṅko ‘pehī’ti vutto, viddho samāno codito sārathinā purime ca pāde saṁharitvā pacchime ca pāde saṁharitvā tattheva cattāro pāde abhinisīdati;
I say that this person is comparable to the wild colts who, when the trainer says ‘giddyup!’ and spurs and goads them on, tuck in their fore-legs and hind-legs, and sit right down on their four legs.
tathūpamāhaṁ, bhikkhave, imaṁ puggalaṁ vadāmi.
an8.14

an9.11 Sīhanādasutta Sāriputta’s Lion’s Roar rathiyāya rathiyaṁ 2 9 Pi En Ru

Seyyathāpi, bhante, usabho chinnavisāṇo sūrato sudanto suvinīto rathiyāya rathiyaṁ siṅghāṭakena siṅghāṭakaṁ anvāhiṇḍanto na kiñci hiṁsati pādena vā visāṇena vā;
Suppose there was a bull with his horns cut, gentle, well tamed and well trained. He’d wander from street to street and square to square without hurting anyone with his feet or horns.
evamevaṁ kho ahaṁ, bhante, usabhachinnavisāṇasamena cetasā viharāmi vipulena mahaggatena appamāṇena averena abyāpajjena.
In the same way, I live with a heart like a bull with horns cut, abundant, expansive, limitless, free of enmity and ill will.

dn2 Sāmaññaphalasutta Самана Пхала Сутта purisadammasārathi rathikā rathakaṁ rathattharaṁ rathikāyapi rathikāya rathiyā rathiyāya 13 36 Pi En Ru

Seyyathāpi, mahārāja, majjhe siṅghāṭake pāsādo. Tattha cakkhumā puriso ṭhito passeyya manusse gehaṁ pavisantepi nikkhamantepi rathikāyapi vīthiṁ sañcarante majjhe siṅghāṭake nisinnepi. Tassa evamassa: ‘ete manussā gehaṁ pavisanti, ete nikkhamanti, ete rathikāya vīthiṁ sañcaranti, ete majjhe siṅghāṭake nisinnā’ti.
Подобно тому, великий царь, как, если человек, стоящий на террасе над серединой перекрестка, видит, как люди входят в дом, выходят, двигаются по проезжей дороге, сидят на середине перекрестка, он может сказать себе: „Эти люди входят в дом, эти выходят, эти двигаются по проезжей дороге, эти сидят на середине перекрестка“ — rathikāyapi vīthiṁ sañcarante → rathiyā vītisañcarantenapi (bj); rathiyāya vithiṁ sañcarantepi (sya-all); rathiyā vīthi sañcarantepi (pts1ed) "
Evameva kho, mahārāja, bhikkhu evaṁ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte sattānaṁ cutūpapātañāṇāya cittaṁ abhinīharati abhininnāmeti.
так же точно, великий царь, и монах с сосредоточенным умом — чистым, ясным, незапятнанным, лишенным нечистоты, гибким, готовым к действию, стойким, непоколебимым — направляет и обращает ум к знанию о том, как существа оставляют жизнь и вновь рождаются.

dn3 Ambaṭṭhasutta Амбаттха Сутта purisadammasārathi vaḷavārathamāruyha rathūpatthare vaḷavārathehi 7 7 Pi En Ru

Evaṁ su te kuttavālehi vaḷavārathehi dīghāhi patodalaṭṭhīhi vāhane vitudentā vipariyāyanti, seyyathāpi tvaṁ etarahi sācariyako”ti?
«Заставляли ли они людей, опоясанных длинными мечами, охранять себя у городских укреплений, выкопав рвы и наложив засовы, как ты теперь с наставником?»

dn10 Subhasutta Субха Сутта purisadammasārathi rathikāyapi rathikāya 3 25 Pi En Ru

Seyyathāpi, māṇava, majjhesiṅghāṭake pāsādo, tattha cakkhumā puriso ṭhito passeyya manusse gehaṁ pavisantepi nikkhamantepi rathikāyapi vīthiṁ sañcarante majjhesiṅghāṭake nisinnepi. Tassa evamassa: ‘ete manussā gehaṁ pavisanti, ete nikkhamanti, ete rathikāya vīthiṁ sañcaranti, ete majjhesiṅghāṭake nisinnā’ti.
Подобно тому, юноша, как, если человек, стоящий на террасе над серединой перекрестка, видит, как люди входят в дом, выходят, двигаются по проезжей дороге, сидят на середине перекрестка, он может сказать себе: „Эти люди входят в дом, эти выходят, эти двигаются по проезжей дороге, эти сидят на середине перекрестка“ —.
Evameva kho, māṇava, bhikkhu …pe…
Точно также, юноша, монах …

mn21 Kakacūpamasutta Пример с пилой ājaññaratho assadammasārathi 2 10 Pi En Ru

Seyyathāpi, bhikkhave, subhūmiyaṁ catumahāpathe ājaññaratho yutto assa ṭhito odhastapatodo.
Представьте колесницу на ровной земле на перекрёстке дорог, запряжённую чистокровными скакунами,
Tamenaṁ dakkho yoggācariyo assadammasārathi abhiruhitvā, vāmena hatthena rasmiyo gahetvā, dakkhiṇena hatthena patodaṁ gahetvā, yenicchakaṁ yadicchakaṁ sāreyyapi paccāsāreyyapi.
с острым прутом для подгонки наизготове, так что умелый объездчик, колесничий проходящих приручение лошадей, взобрался бы на неё, взял поводья в левую руку, а острый прут для подгонки в правую руку, выехал бы и вернулся любой дорогой, которой пожелал бы.

mn27 Cūḷahatthipadopamasutta Малый пример со следами слона vaḷavābhirathena vaḷavābhirathā purisadammasārathi 3 6 Pi En Ru

Evameva kho, brāhmaṇa, idha tathāgato loke uppajjati arahaṁ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathi satthā devamanussānaṁ buddho bhagavā.
Точно так же, брахман, в мире появляется Татхагата – совершенный, полностью просветлённый, совершенный в истинном знании и поведении, высочайший, знаток миров, непревзойдённый вожак тех, кто должен обуздать себя, учитель богов и людей, просветлённый, благословенный.
So imaṁ lokaṁ sadevakaṁ samārakaṁ sabrahmakaṁ sassamaṇabrāhmaṇiṁ pajaṁ sadevamanussaṁ sayaṁ abhiññā sacchikatvā pavedeti.
Он провозглашает этот мир с его богами и людьми, Марами и Брахмами, с его поколением жрецов и отшельников, князей и [простых] людей, который он сам реализовал посредством прямого знания.

mn119 Kāyagatāsatisutta Осознанность к телу ājaññaratho assadammasārathi 2 20 Pi En Ru

Seyyathāpi, bhikkhave, subhūmiyaṁ catumahāpathe ājaññaratho yutto assa ṭhito odhastapatodo;
Представьте колесницу на ровной поверхности земли на пересечении дорог, запряжённую чистокровными скакунами, ожидающую [погонщика] с лежащим в готовности острым прутом для подгонки, odhastapatodo → ubhantarapaṭodo (sya-all, km); obhastapatodo (mr) "
tamenaṁ dakkho yoggācariyo assadammasārathi abhiruhitvā vāmena hatthena rasmiyo gahetvā dakkhiṇena hatthena patodaṁ gahetvā yenicchakaṁ yadicchakaṁ sāreyyāpi paccāsāreyyāpi;
так чтобы умелый колесничий, объездчик приручаемых лошадей, мог бы взобраться на неё, взять поводья в свою левую руку, а острый прут для подгонки в правую руку, выехать, и вернуться назад по любой дороге, по которой бы он пожелал.

mn125 Dantabhūmisutta Уровень приручённого darathakilamathapariḷāhānaṁ purisadammasārathi 5 6 Pi En Ru

Evameva kho, aggivessana, idha tathāgato loke uppajjati arahaṁ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathi satthā devamanussānaṁ buddho bhagavā.
Точно также, Аггивессана, в мире возникает Татхагата – тот, кто достиг совершенства, полностью просветлённый, совершенный в истинном знании и поведении, высочайший, знаток миров, непревзойдённый вожак тех, кто должен обуздать себя, учитель богов и людей, просветлённый, благословенный.
So imaṁ lokaṁ sadevakaṁ samārakaṁ sabrahmakaṁ sassamaṇabrāhmaṇiṁ pajaṁ sadevamanussaṁ sayaṁ abhiññā sacchikatvā pavedeti.
Он провозглашает этот мир с его богами и людьми, Марами и Брахмами, с его поколением жрецов и отшельников, князей и [простых] людей, который он сам реализовал посредством прямого знания.
Seyyathāpi, aggivessana, hatthidamako mahantaṁ thambhaṁ pathaviyaṁ nikhaṇitvā āraññakassa nāgassa gīvāyaṁ upanibandhati āraññakānañceva sīlānaṁ abhinimmadanāya āraññakānañceva sarasaṅkappānaṁ abhinimmadanāya āraññakānañceva darathakilamathapariḷāhānaṁ abhinimmadanāya gāmante abhiramāpanāya manussakantesu sīlesu samādapanāya;
Подобно тому, Аггивессана, как слоновий укротитель вбивает в землю большой столб и привязывает к нему за шею лесного слона, чтобы подавить его лесные повадки… насадить ему привычки, которые приятны людям,
evameva kho, aggivessana, ariyasāvakassa ime cattāro satipaṭṭhānā cetaso upanibandhanā honti gehasitānañceva sīlānaṁ abhinimmadanāya gehasitānañceva sarasaṅkappānaṁ abhinimmadanāya gehasitānañceva darathakilamathapariḷāhānaṁ abhinimmadanāya ñāyassa adhigamāya nibbānassa sacchikiriyāya.
то точно также эти четыре основы осознанности являются привязками ума благородного ученика, чтобы подавить его привычки, основанные на домохозяйской жизни, чтобы подавить его воспоминания и устремления, основанные на домохозяйской жизни, чтобы подавить его беспокойство, утомление, взбудораженность, основанные на домохозяйской жизни, так чтобы он смог достичь истинного пути и реализовать ниббану.
Tamenaṁ tathāgato uttariṁ vineti:
Затем Татхагата обучает его далее:

sn17.36 Pañcarathasatasutta Lābhasakkārasaṁyuttaṁ Five Hundred Carts pañcarathasatasutta rathasatehi ratha 7 1 Pi En Ru

Seyyathāpi, bhikkhave, caṇḍassa kukkurassa nāsāya pittaṁ bhindeyyuṁ, evañhi so, bhikkhave, kukkuro bhiyyoso mattāya caṇḍataro assa;
If they were to pop a boil on a wild dog’s nose, it would get even wilder.
evameva, bhikkhave, yāvakīvañca devadattassa ajātasattukumāro pañcahi rathasatehi sāyaṁ pātaṁ upaṭṭhānaṁ gamissati, pañca ca thālipākasatāni bhattābhihāro āharīyissati, hāniyeva, bhikkhave, devadattassa pāṭikaṅkhā kusalesu dhammesu, no vuddhi.
In the same way, as long as Prince Ajātasattu goes with five hundred carts in the morning and the evening to attend on Devadatta, presenting him with an offering of five hundred servings of food, Devadatta can expect decline, not growth, in skillful qualities.
Evaṁ dāruṇo kho, bhikkhave, lābhasakkārasiloko …pe…
So brutal are possessions, honor, and popularity. …”

sn22.78 Sīhasutta Khandhasaṁyuttaṁ The Lion purisadammasārathi 1 0 Pi En Ru

Evameva kho, bhikkhave, yadā tathāgato loke uppajjati arahaṁ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathi satthā devamanussānaṁ buddho bhagavā. So dhammaṁ deseti:
In the same way, when a Realized One arises in the world—perfected, a fully awakened Buddha, accomplished in knowledge and conduct, holy, knower of the world, supreme guide for those who wish to train, teacher of gods and humans, awakened, blessed—he teaches the Dhamma:

sn23.2 Sattasutta Rādhasaṁyuttaṁ Существо vikiratha 4 1 Pi En Ru

Vedanaṁ vikiratha vidhamatha viddhaṁsetha vikīḷaniyaṁ karotha taṇhākkhayāya paṭipajjatha.
Рассей чувство…

sn35.239 Rathopamasutta Saḷāyatanasaṁyuttaṁ The Simile of the Chariot rathopamasutta ājaññaratho assadammasārathi rathūpamasuttaṁ 5 3 Pi En Ru

Rathopamasutta
The Simile of the Chariot Rathopamasutta → rathūpamasuttaṁ (bj); rato (pts1ed)
“Tīhi, bhikkhave, dhammehi samannāgato bhikkhu diṭṭheva dhamme sukhasomanassabahulo viharati, yoni cassa āraddhā hoti āsavānaṁ khayāya.
“Mendicants, when a mendicant has three qualities they’re full of joy and happiness in the present life, and they have laid the groundwork for ending the defilements.
Seyyathāpi, bhikkhave, subhūmiyaṁ cātumahāpathe ājaññaratho yutto assa ṭhito odhastapatodo. Tamenaṁ dakkho yoggācariyo assadammasārathi abhiruhitvā vāmena hatthena rasmiyo gahetvā, dakkhiṇena hatthena patodaṁ gahetvā, yenicchakaṁ yadicchakaṁ sāreyyapi paccāsāreyyapi.
Suppose a chariot stood harnessed to thoroughbreds at a level crossroads, with a goad ready. A deft horse trainer, a master charioteer, might mount the chariot, taking the reins in his right hand and goad in the left. He’d drive out and back wherever he wishes, whenever he wishes. odhastapatodo → odhatapatodo (sya-all, km); odhasatapatodo (pts1ed)
Evameva kho, bhikkhave, bhikkhu imesaṁ channaṁ indriyānaṁ ārakkhāya sikkhati, saṁyamāya sikkhati, damāya sikkhati, upasamāya sikkhati.
In the same way, a mendicant trains to protect, control, tame, and pacify these six senses.

sn41.5 Paṭhamakāmabhūsutta Cittasaṁyuttaṁ With Kāmabhū (1st) ratho ratho’ti 3 7 Pi En Ru

Ratho’ti kho, bhante, imassetaṁ cātumahābhūtikassa kāyassa adhivacanaṁ mātāpettikasambhavassa odanakummāsūpacayassa aniccucchādanaparimaddanabhedanaviddhaṁsanadhammassa.
‘Chariot’ is a term for this body made up of the four principal states, produced by mother and father, built up from rice and porridge, liable to impermanence, to wearing away and erosion, to breaking up and destruction.
Rāgo kho, bhante, nīgho, doso nīgho, moho nīgho.
Greed, hate, and delusion are troubles.