Saḷāyatan 6 texts and 29 matches in Definition Suttanta Pali


Sutta St Title Words Ct Mr Links Quote
mn9 Sammādiṭṭhisutta Правильные воззрения saḷāyatanasamudayā saḷāyatananirodhā saḷāyatanañca saḷāyatanasamudayañca saḷāyatananirodhañca saḷāyatananirodhagāminiṁ saḷāyatanaṁ saḷāyatanasamudayo saḷāyatananirodho saḷāyatananirodhagāminī saḷāyatanasamudayaṁ saḷāyatananirodhaṁ 17 0 Pi En Ru

Katamaṁ panāvuso, saḷāyatanaṁ, katamo saḷāyatanasamudayo, katamo saḷāyatananirodho, katamā saḷāyatananirodhagāminī paṭipadā?
И что такое шесть сфер? Что такое происхождение формирователей? Что такое прекращение формирователей? Что такое путь, ведущий к прекращению формирователей?
Chayimāni, āvuso, āyatanāni—
Есть эти шесть сфер:
cakkhāyatanaṁ, sotāyatanaṁ, ghānāyatanaṁ, jivhāyatanaṁ, kāyāyatanaṁ, manāyatanaṁ.
сфера глаза, сфера уха, сфера носа, сфера языка, сфера тела, сфера ума.
Nāmarūpasamudayā saḷāyatanasamudayo, nāmarūpanirodhā saḷāyatananirodho, ayameva ariyo aṭṭhaṅgiko maggo saḷāyatananirodhagāminī paṭipadā, seyyathidaṁ—
С возникновением имени-и-формы происходит возникновение шести сфер. С прекращением имени-и-формы происходит прекращение шести сфер. Путь, ведущий к прекращению шести сфер, – это тот самый Благородный восьмеричный путь, …

sn12.2 Vibhaṅgasutta Nidānasaṁyuttaṁ Вибханга Сутта saḷāyatanaṁ saḷāyatanapaccayā saḷāyatanaṁ 4 0 Pi En Ru

Katamañca, bhikkhave, saḷāyatanaṁ?
И что такое, монахи, шестеричный континуум?
Cakkhāyatanaṁ, sotāyatanaṁ, ghānāyatanaṁ, jivhāyatanaṁ, kāyāyatanaṁ, manāyatanaṁ—
Континуум зрения, континуум слуха, континуум обоняния, континуум вкушения, континуум осязания, континуум мышления—
idaṁ vuccati, bhikkhave, saḷāyatanaṁ.
это называется, монахи, шестеричный континуум.
Katamañca, bhikkhave, nāmarūpaṁ?
И что такое, монахи, имя-образ?

sn12.27 Paccayasutta Nidānasaṁyuttaṁ Conditions saḷāyatanaṁ 1 0 Pi En Ru

katamañca, bhikkhave, saḷāyatanaṁ …
And what are the six sense fields? …
katamañca, bhikkhave, nāmarūpaṁ …
And what are name and form? …
katamañca, bhikkhave, viññāṇaṁ …?
And what is consciousness? …
Katame ca, bhikkhave, saṅkhārā?
And what are choices?

sn12.33 Ñāṇavatthusutta Nidānasaṁyuttaṁ Grounds for Knowledge saḷāyatane saḷāyatanaṁ 2 0 Pi En Ru

katamañca, bhikkhave, saḷāyatanaṁ …
And what are the six sense fields? …
katamañca, bhikkhave, nāmarūpaṁ …
And what are name and form? …
katamañca, bhikkhave, viññāṇaṁ …
And what is consciousness? …
katame ca, bhikkhave, saṅkhārā?
And what are choices?

sn12.35 Avijjāpaccayasutta Nidānasaṁyuttaṁ Ignorance is a Condition saḷāyatanapaccayā saḷāyatananti saḷāyatanaṁ 3 0 Pi En Ru

katamaṁ saḷāyatanaṁ …
‘What are the six sense fields …’
katamaṁ nāmarūpaṁ …
‘What are name and form …’
katamaṁ viññāṇaṁ …pe….
‘What is consciousness …’
Avijjāya tveva, bhikkhu, asesavirāganirodhā yānissa tāni visūkāyikāni visevitāni vipphanditāni kānici kānici.
When ignorance fades away and ceases with nothing left over, then any twists, ducks, and dodges are given up:

sn12.36 Dutiyaavijjāpaccayasutta Nidānasaṁyuttaṁ Ignorance is a Condition (2nd) saḷāyatanaṁ 2 0 Pi En Ru

katamaṁ saḷāyatanaṁ …
‘What are the six sense fields …’
katamaṁ nāmarūpaṁ …
‘What are name and form …’
katamaṁ viññāṇaṁ …
‘What is consciousness …’
katame saṅkhārā, kassa ca panime saṅkhārāti iti vā, bhikkhave, yo vadeyya, ‘aññe saṅkhārā aññassa ca panime saṅkhārā’ti iti vā, bhikkhave, yo vadeyya, ubhayametaṁ ekatthaṁ byañjanameva nānaṁ.
You might say, ‘What are choices, and who do they belong to?’ Or you might say, ‘Choices are one thing, who they belong to is another.’ But both of these mean the same thing, only the phrasing differs.
katamaṁ saḷāyatanaṁ …
‘What are the six sense fields …’
katamaṁ nāmarūpaṁ …
‘What are name and form …’
katamaṁ viññāṇaṁ …
‘What is consciousness …’
‘katame saṅkhārā, kassa ca panime saṅkhārā’ iti vā, ‘aññe saṅkhārā, aññassa ca panime saṅkhārā’ iti vā; ‘taṁ jīvaṁ taṁ sarīraṁ’ iti vā, ‘aññaṁ jīvaṁ aññaṁ sarīraṁ’ iti vā.
‘What are choices, and who do they belong to?’ or ‘choices are one thing, who they belong to is another’, or ‘the soul and the body are identical’, or ‘the soul and the body are different things’.