Saṁsar 43 texts and 113 matches in Suttanta +KN Pali


Sutta Title Words Ct Mr Links Type Quote
an3.87saṁsaritvā2Pi En Ru dhamma

Sattakkhattuparamaṁ deve ca manusse ca sandhāvitvā saṁsaritvā dukkhassantaṁ karoti.  They will transmigrate at most seven times among gods and humans and then make an end of suffering. 
So tiṇṇaṁ saṁyojanānaṁ parikkhayā kolaṅkolo hoti, dve vā tīṇi vā kulāni sandhāvitvā saṁsaritvā dukkhassantaṁ karoti. 
With the ending of three fetters, they go from family to family. They will transmigrate between two or three families and then make an end of suffering. 

an3.88saṁsaritvā2Pi En Ru dhamma

Taṁ vā pana anabhisambhavaṁ appaṭivijjhaṁ tiṇṇaṁ saṁyojanānaṁ parikkhayā kolaṅkolo hoti, dve vā tīṇi vā kulāni sandhāvitvā saṁsaritvā dukkhassantaṁ karoti.  If they don’t penetrate so far, with the ending of three fetters, they go from family to family. They will transmigrate between two or three families and then make an end of suffering. 
Taṁ vā pana anabhisambhavaṁ appaṭivijjhaṁ tiṇṇaṁ saṁyojanānaṁ parikkhayā sattakkhattuparamo hoti, sattakkhattuparamaṁ deve ca manusse ca sandhāvitvā saṁsaritvā dukkhassantaṁ karoti. 
If they don’t penetrate so far, with the ending of three fetters, they have at most seven rebirths. They will transmigrate at most seven times among gods and humans and then make an end of suffering. 

an4.1saṁsaritaṁ5Pi En Ru dhamma

“Catunnaṁ, bhikkhave, dhammānaṁ ananubodhā appaṭivedhā evamidaṁ dīghamaddhānaṁ sandhāvitaṁ saṁsaritaṁ mamañceva tumhākañca.  “Mendicants, due to not understanding and not penetrating four things, both you and I have wandered and transmigrated for such a very long time. 
Ariyassa, bhikkhave, sīlassa ananubodhā appaṭivedhā evamidaṁ dīghamaddhānaṁ sandhāvitaṁ saṁsaritaṁ mamañceva tumhākañca. 
Noble ethics, 
Ariyassa, bhikkhave, samādhissa ananubodhā appaṭivedhā evamidaṁ dīghamaddhānaṁ sandhāvitaṁ saṁsaritaṁ mamañceva tumhākañca. 
immersion, 
Ariyāya, bhikkhave, paññāya ananubodhā appaṭivedhā evamidaṁ dīghamaddhānaṁ sandhāvitaṁ saṁsaritaṁ mamañceva tumhākañca. 
wisdom, 
Ariyāya, bhikkhave, vimuttiyā ananubodhā appaṭivedhā evamidaṁ dīghamaddhānaṁ sandhāvitaṁ saṁsaritaṁ mamañceva tumhākañca. 
and freedom. 

an4.9saṁsaraṁ1Pi En Ru dhamma

dīghamaddhāna saṁsaraṁ;  as they transmigrate on this long journey. 

an9.12saṁsaritvā2Pi En Ru dhamma

So tiṇṇaṁ saṁyojanānaṁ parikkhayā kolaṅkolo hoti, dve vā tīṇi vā kulāni sandhāvitvā saṁsaritvā dukkhassantaṁ karoti.  With the ending of three fetters, they go from family to family. They will transmigrate between two or three families and then make an end of suffering. 
So tiṇṇaṁ saṁyojanānaṁ parikkhayā sattakkhattuparamo hoti, sattakkhattuparamaṁ deve ca manusse ca sandhāvitvā saṁsaritvā dukkhassantaṁ karoti. 
With the ending of three fetters, they have at most seven rebirths. They will transmigrate at most seven times among gods and humans and then make an end of suffering. 

dn1saṁsaranti7Pi En Ru dhamma

te ca sattā sandhāvanti saṁsaranti cavanti upapajjanti, atthi tveva sassatisamaṁ.  и, когда эти существа странствуют, переходят из одного существования в другое, оставляют существование, вновь рождаются, это также вечно. 
They remain the same for all eternity, while these sentient beings wander and transmigrate and pass away and rearise. 
te ca sattā sandhāvanti saṁsaranti cavanti upapajjanti, atthi tveva sassatisaman”’ti. 
и, когда эти существа странствуют, переходят из одного существования в другое, оставляют существование, вновь рождаются, это также вечно“. 
They remain the same for all eternity, while these sentient beings wander and transmigrate and pass away and rearise.”’ 
te ca sattā sandhāvanti saṁsaranti cavanti upapajjanti, atthi tveva sassatisamaṁ. 
и, когда эти существа странствуют, переходят из одного существования в другое, оставляют существование, вновь рождаются, это также вечно. 
They remain the same for all eternity, while these sentient beings wander and transmigrate and pass away and rearise. 
“yathā sassato attā ca loko ca vañjho kūṭaṭṭho esikaṭṭhāyiṭṭhito, te ca sattā sandhāvanti saṁsaranti cavanti upapajjanti, atthi tveva sassatisaman”’ti. 
что вечны свое ‘я’, и мир — бесплодный, стоящий, как вершина, установленный прочно, как столп, — и, когда эти существа странствуют, переходят из одного существования в другое, оставляют существование, вновь рождаются, это также вечно“. 
“The self and the cosmos are eternal, barren, steady as a mountain peak, standing firm like a pillar. They remain the same for all eternity, while these sentient beings wander and transmigrate and pass away and rearise.”’ 
te ca sattā sandhāvanti saṁsaranti cavanti upapajjanti, atthi tveva sassatisamaṁ. 
и, когда эти существа странствуют, переходят из одного существования в другое, оставляют существование, вновь рождаются, это также вечно. 
They remain the same for all eternity, while these sentient beings wander and transmigrate and pass away and rearise. 
“yathā sassato attā ca loko ca vañjho kūṭaṭṭho esikaṭṭhāyiṭṭhito, te ca sattā sandhāvanti saṁsaranti cavanti upapajjanti, atthi tveva sassatisaman”’ti. 
что вечны и свое ‘я’, и мир — бесплодный, стоящий, как вершина, установленный прочно, как столп, — и, когда эти существа странствуют, переходят из одного существования в другое, оставляют существование, вновь рождаются, это также вечно“. 
“The self and the cosmos are eternal, barren, steady as a mountain peak, standing firm like a pillar. They remain the same for all eternity, while these sentient beings wander and transmigrate and pass away and rearise.”’ 
te ca sattā sandhāvanti saṁsaranti cavanti upapajjanti, atthi tveva sassatisaman’ti. 
te ca sattā sandhāvanti saṁsaranti cavanti upapajjanti, atthi tveva sassatisaman’ti. 
They remain the same for all eternity, while these sentient beings wander and transmigrate and pass away and rearise.’ 

dn2saṁsaritvā2Pi En Ru dhamma

Cuddasa kho panimāni yonipamukhasatasahassāni saṭṭhi ca satāni cha ca satāni pañca ca kammuno satāni pañca ca kammāni tīṇi ca kammāni kamme ca aḍḍhakamme ca dvaṭṭhipaṭipadā dvaṭṭhantarakappā chaḷābhijātiyo aṭṭha purisabhūmiyo ekūnapaññāsa ājīvakasate ekūnapaññāsa paribbājakasate ekūnapaññāsa nāgāvāsasate vīse indriyasate tiṁse nirayasate chattiṁsa rajodhātuyo satta saññīgabbhā satta asaññīgabbhā satta nigaṇṭhigabbhā satta devā satta mānusā satta pisācā satta sarā satta pavuṭā satta pavuṭasatāni satta papātā satta papātasatāni satta supinā satta supinasatāni cullāsīti mahākappino satasahassāni, yāni bāle ca paṇḍite ca sandhāvitvā saṁsaritvā dukkhassantaṁ karissanti.  Существует четырнадцать сотен тысяч главных [видов] рождения, и шестнадцать сотен [других], и [еще] шестьсот [других]; пятьсот [видов] действий, и [еще] пять действий, и три действия, и [одно] действие, и половина действия; шестьдесят два пути, шестьдесят два внутренних периода, шесть разновидностей [существ], восемь стадий человеческой [жизни], сорок девять сотен [видов] поддержания жизни, сорок девять сотен [видов] странствующих аскетов, сорок девять сотен областей, населенных нагами, двадцать сотен жизненных способностей, тридцать сотен преисподних, тридцать шесть элементов страсти, семь пород, наделенных сознанием, семь пород, лишенных сознания, семь пород [растущих] от узлов [стебля], семь [видов] богов, семь [видов] людей, семь [видов] демонов, семь озер, семь патува [и еще] семьсот патува, семь [великих] обрывов, семьсот [малых] обрывов, семь [видов великих] снов, семьсот [видов малых] снов, восемьдесят четыре сотни тысяч великих периодов, в течение которых и глупцы и мудрые, странствуя, переходя из одного существования в другое, положат конец страданию. 
There are 1.4 million main wombs, and 6,000, and 600. There are 500 deeds, and five, and three. There are deeds and half-deeds. There are 62 paths, 62 sub-eons, six classes of rebirth, and eight stages in a person’s life. There are 4,900 Ājīvaka ascetics, 4,900 wanderers, and 4,900 naked ascetics. There are 2,000 faculties, 3,000 hells, and 36 realms of dust. There are seven percipient embryos, seven non-percipient embryos, and seven knotless embryos. There are seven gods, seven humans, and seven goblins. There are seven lakes, seven rivers, 700 rivers, seven cliffs, and 700 cliffs. There are seven dreams and 700 dreams. There are 8.4 million great eons through which the foolish and the astute transmigrate before making an end of suffering. 
evameva bāle ca paṇḍite ca sandhāvitvā saṁsaritvā dukkhassantaṁ karissantī’ti. 
так же точно и глупцы, и мудрые, странствуя и переходя из одного существования в другое, положат конец страданию“. 
In the same way, after transmigrating the foolish and the astute will make an end of suffering.’ 

dn16saṁsaritaṁ10Pi En Ru dhamma

“Catunnaṁ, bhikkhave, ariyasaccānaṁ ananubodhā appaṭivedhā evamidaṁ dīghamaddhānaṁ sandhāvitaṁ saṁsaritaṁ mamañceva tumhākañca.  «Не поняв и не постигнув четырех праведных истин, и я, и вы, монахи, странствуем по этому длинному пути, переходя из одного существования в другое. 
“Mendicants, due to not understanding and not penetrating four noble truths, both you and I have wandered and transmigrated for such a very long time. 
Dukkhassa, bhikkhave, ariyasaccassa ananubodhā appaṭivedhā evamidaṁ dīghamaddhānaṁ sandhāvitaṁ saṁsaritaṁ mamañceva tumhākañca. 
Не поняв и не постигнув праведной истины о страдании, и я, и вы, монахи, странствуем по этому длинному пути, переходя из одного существования в другое. 
The noble truths of suffering, 
Dukkhasamudayassa, bhikkhave, ariyasaccassa ananubodhā appaṭivedhā evamidaṁ dīghamaddhānaṁ sandhāvitaṁ saṁsaritaṁ mamañceva tumhākañca. 
Не поняв и не постигнув праведной истины о возникновении страдания, и я, и вы, монахи, странствуем по этому длинному пути, переходя из одного существования в другое. 
the origin of suffering, 
Dukkhanirodhassa, bhikkhave, ariyasaccassa ananubodhā appaṭivedhā evamidaṁ dīghamaddhānaṁ sandhāvitaṁ saṁsaritaṁ mamañceva tumhākañca. 
Не поняв и не постигнув праведной истины об уничтожении страдания, и я, и вы, монахи, странствуем по этому длинному пути, переходя из одного существования в другое. 
the cessation of suffering, 
Dukkhanirodhagāminiyā paṭipadāya, bhikkhave, ariyasaccassa ananubodhā appaṭivedhā evamidaṁ dīghamaddhānaṁ sandhāvitaṁ saṁsaritaṁ mamañceva tumhākañca. 
Не поняв и не постигнув праведной истины о пути, ведущем к уничтожению страдания, и я, и вы, монахи, странствуем по этому длинному пути, переходя из одного существования в другое. 
and the practice that leads to the cessation of suffering. 
“catunnaṁ, bhikkhave, dhammānaṁ ananubodhā appaṭivedhā evamidaṁ dīghamaddhānaṁ sandhāvitaṁ saṁsaritaṁ mamañceva tumhākañca. 
«Не поняв и не постигнув четырех вещей, и я, и вы, монахи, странствуем по этому длинному пути, переходя из одного существования в другое. 
“Mendicants, due to not understanding and not penetrating four things, both you and I have wandered and transmigrated for such a very long time. 
Ariyassa, bhikkhave, sīlassa ananubodhā appaṭivedhā evamidaṁ dīghamaddhānaṁ sandhāvitaṁ saṁsaritaṁ mamañceva tumhākañca. 
Не поняв и не постигнув праведного нравственного поведения, и я, и вы, монахи, странствуем по этому длинному пути, переходя из одного существования в другое. 
Noble ethics, 
Ariyassa, bhikkhave, samādhissa ananubodhā appaṭivedhā evamidaṁ dīghamaddhānaṁ sandhāvitaṁ saṁsaritaṁ mamañceva tumhākañca. 
Не поняв и не постигнув праведной сосредоточенности, и я, и вы, монахи, странствуем по этому длинному пути, переходя из одного существования в другое. 
immersion, 
Ariyāya, bhikkhave, paññāya ananubodhā appaṭivedhā evamidaṁ dīghamaddhānaṁ sandhāvitaṁ saṁsaritaṁ mamañceva tumhākañca. 
Не поняв и не постигнув праведного постижения, и я, и вы, монахи, странствуем по этому длинному пути, переходя из одного существования в другое. 
wisdom, 
Ariyāya, bhikkhave, vimuttiyā ananubodhā appaṭivedhā evamidaṁ dīghamaddhānaṁ sandhāvitaṁ saṁsaritaṁ mamañceva tumhākañca. 
Не поняв и не постигнув праведного освобождения, и я, и вы, монахи, странствуем по этому длинному пути, переходя из одного существования в другое. 
and freedom. 

dn28saṁsaranti3Pi En Ru dhamma

Sassato attā ca loko ca vañjho kūṭaṭṭho esikaṭṭhāyiṭṭhito. Te ca sattā sandhāvanti saṁsaranti cavanti upapajjanti, atthi tveva sassatisaman’ti.  Вечны и свое ‘я’, и мир — бесплодный, стоящий, как вершина, установленный прочно, как столп, — и, когда эти существа странствуют, переходят из одного существования в другое, оставляют существование, вновь рождаются, это также вечно“. 
The self and the cosmos are eternal, barren, steady as a mountain peak, standing firm like a pillar. They remain the same for all eternity, while these sentient beings wander and transmigrate and pass away and rearise.’ 
Te ca sattā sandhāvanti saṁsaranti cavanti upapajjanti, atthi tveva sassatisaman’ti. 
и, когда эти существа странствуют, переходят из одного существования в другое, оставляют существование, вновь рождаются, это также вечно“. 
They remain the same for all eternity, while these sentient beings wander and transmigrate and pass away and rearise.’ 
Te ca sattā sandhāvanti saṁsaranti cavanti upapajjanti, atthi tveva sassatisaman’ti. 
и, когда эти существа странствуют, переходят из одного существования в другое, оставляют существование, вновь рождаются, это также вечно“. 
They remain the same for all eternity, while these sentient beings wander and transmigrate and pass away and rearise.’ 

iti14saṁsaranti saṁsarantī’ti4Pi En Ru khudakka

“Nāhaṁ, bhikkhave, aññaṁ ekanīvaraṇampi samanupassāmi yena nīvaraṇena nivutā pajā dīgharattaṁ sandhāvanti saṁsaranti yathayidaṁ, bhikkhave, avijjānīvaraṇaṁ.  “Mendicants, I do not see a single shroud, shrouded by which people wander and transmigrate for a long time like the shroud of ignorance. 
Avijjānīvaraṇena hi, bhikkhave, nivutā pajā dīgharattaṁ sandhāvanti saṁsarantī”ti. 
Shrouded by ignorance, people wander and transmigrate for a long time.” 
Saṁsaranti ahorattaṁ, 
Veiled by delusion, 
Na te puna saṁsaranti, 
wander no more, 

iti15saṁsaranti saṁsarantī’ti saṁsaraṁ3Pi En Ru khudakka

“Nāhaṁ, bhikkhave, aññaṁ ekasaṁyojanampi samanupassāmi yena saṁyojanena saṁyuttā sattā dīgharattaṁ sandhāvanti saṁsaranti yathayidaṁ, bhikkhave, taṇhāsaṁyojanaṁ.  “Mendicants, I do not see a single fetter, fettered by which people wander and transmigrate for a long time like the fetter of craving. 
Taṇhāsaṁyojanena hi, bhikkhave, saṁyuttā sattā dīgharattaṁ sandhāvanti saṁsarantī”ti. 
Fettered by craving, people wander and transmigrate for a long time.” 
dīghamaddhāna saṁsaraṁ; 
as they transmigrate on this long journey. 

iti24saṁsarato1Pi En Ru khudakka

“Ekapuggalassa, bhikkhave, kappaṁ sandhāvato saṁsarato siyā evaṁ mahā aṭṭhikaṅkalo aṭṭhipuñjo aṭṭhirāsi yathāyaṁ vepullo pabbato, sace saṁhārako assa, sambhatañca na vinasseyyā”ti.  “Mendicants, one person roaming and transmigrating for an eon would amass a heap of bones the size of this Mount Vepulla, if they were gathered together and not lost.” 

iti105saṁsaraṁ2Pi En Ru khudakka

dīghamaddhāna saṁsaraṁ;  as they transmigrate on this long journey. 
saṁsaraṁ nātivattati. 
but don’t escape transmigration. 

mn12asaṁsaritapubbo saṁsareyyaṁ2Pi En Ru dhamma

Na kho pana so, sāriputta, saṁsāro sulabharūpo yo mayā asaṁsaritapubbo iminā dīghena addhunā, aññatra suddhāvāsehi devehi.  Но непросто найти тот мир в круговерти, через который я бы уже не проходил за это долгое странствие, за исключением [мира] богов Чистых обителей. 
But it’s not easy to find a realm that I haven’t previously transmigrated to in all this long time, except for the gods of the pure abodes. 
Suddhāvāse cāhaṁ, sāriputta, deve saṁsareyyaṁ, nayimaṁ lokaṁ punarāgaccheyyaṁ. 
Если бы я прошёл по круговерти как божество Чистых обителей, то я бы никогда более не вернулся в этот мир 
For if I had transmigrated to the gods of the pure abodes I would not have returned to this realm again. 

mn38saṁsarati12Pi En Ru dhamma

“tathāhaṁ bhagavatā dhammaṁ desitaṁ ājānāmi yathā tadevidaṁ viññāṇaṁ sandhāvati saṁsarati anaññan”ti.  «Насколько я понимаю Дхамму, которой научил Благословенный, именно это же самое сознание скитается и блуждает по круговерти перерождений, а не другое». 
“As I understand the Buddha’s teaching, it is this very same consciousness that roams and transmigrates, not another.” 
‘tathāhaṁ bhagavatā dhammaṁ desitaṁ ājānāmi yathā tadevidaṁ viññāṇaṁ sandhāvati saṁsarati, anaññan’”ti. 
 
 
‘tathāhaṁ bhagavatā dhammaṁ desitaṁ ājānāmi yathā tadevidaṁ viññāṇaṁ sandhāvati saṁsarati, anaññan’”ti? 
«Насколько я понимаю Дхамму, которой научил Благословенный, именно это же самое сознание скитается и блуждает по круговерти перерождений, а не другое». 
‘As I understand the Buddha’s teaching, it is this very same consciousness that roams and transmigrates, not another’?” 
“Evaṁ byā kho ahaṁ, āvuso, bhagavatā dhammaṁ desitaṁ ājānāmi yathā tadevidaṁ viññāṇaṁ sandhāvati saṁsarati, anaññan”ti. 
– Именно так, друзья. Насколько я понимаю Дхамму, которой научил Благословенный, именно это же самое сознание скитается и блуждает по круговерти перерождений, а не другое. 
“Absolutely, reverends. As I understand the Buddha’s teaching, it is this very same consciousness that roams and transmigrates, not another.” 
“evaṁ byā kho ahaṁ, āvuso, bhagavatā dhammaṁ desitaṁ ājānāmi yathā tadevidaṁ viññāṇaṁ sandhāvati saṁsarati anaññan”ti. 
 
 
‘tathāhaṁ bhagavatā dhammaṁ desitaṁ ājānāmi yathā tadevidaṁ viññāṇaṁ sandhāvati saṁsarati, anaññan’ti. 
 
 
‘tathāhaṁ bhagavatā dhammaṁ desitaṁ ājānāmi yathā tadevidaṁ viññāṇaṁ sandhāvati saṁsarati, anaññan’ti. 
 
 
“tathāhaṁ bhagavatā dhammaṁ desitaṁ ājānāmi yathā tadevidaṁ viññāṇaṁ sandhāvati saṁsarati, anaññan”’ti? 
 
 
‘evaṁ byā kho ahaṁ, āvuso, bhagavatā dhammaṁ desitaṁ ājānāmi yathā tadevidaṁ viññāṇaṁ sandhāvati saṁsarati, anaññan’ti. 
 
 
‘evaṁ byā kho ahaṁ, āvuso, bhagavatā dhammaṁ desitaṁ ājānāmi yathā tadevidaṁ viññāṇaṁ sandhāvati saṁsarati, anaññan’ti. 
 
 
‘tathāhaṁ bhagavatā dhammaṁ desitaṁ ājānāmi yathā tadevidaṁ viññāṇaṁ sandhāvati saṁsarati, anaññan’”ti? 
«Насколько я понимаю Дхамму, которой научил Благословенный, именно это же самое сознание скитается и блуждает по круговерти перерождений, а не другое»? 
‘As I understand the Buddha’s teaching, it is this very same consciousness that roams and transmigrates, not another’?” 
“Evaṁ byā kho ahaṁ, bhante, bhagavatā dhammaṁ desitaṁ ājānāmi yathā tadevidaṁ viññāṇaṁ sandhāvati saṁsarati, anaññan”ti. 
– Именно так, уважаемый. Насколько я понимаю Дхамму, которой научил Благословенный, именно это же самое сознание скитается и блуждает по круговерти перерождений, а не другое. 
“Absolutely, sir. As I understand the Buddha’s teaching, it is this very same consciousness that roams and transmigrates, not another.” 

mn76saṁsaritvā5Pi En Ru dhamma

Cuddasa kho panimāni yonipamukhasatasahassāni saṭṭhi ca satāni cha ca satāni pañca ca kammuno satāni pañca ca kammāni tīṇi ca kammāni, kamme ca aḍḍhakamme ca, dvaṭṭhipaṭipadā, dvaṭṭhantarakappā, chaḷābhijātiyo, aṭṭha purisabhūmiyo, ekūnapaññāsa ājīvakasate, ekūnapaññāsa paribbājakasate, ekūnapaññāsa nāgāvāsasate, vīse indriyasate, tiṁse nirayasate, chattiṁsa rajodhātuyo, satta saññīgabbhā, satta asaññīgabbhā, satta nigaṇṭhigabbhā, satta devā, satta mānusā, satta pesācā, satta sarā, satta pavuṭā, satta papātā, satta papātasatāni, satta supinā, satta supinasatāni, cullāsīti mahākappino satasahassāni, yāni bāle ca paṇḍite ca sandhāvitvā saṁsaritvā dukkhassantaṁ karissanti.  Существует четырнадцать сотен тысяч основных видов рождения и [ещё] шесть тысяч и [ещё] шестьсот. Существует пятьсот видов каммы, пять видов каммы и три вида каммы, есть полная камма и половинчатая камма. Есть 62 пути, 62 малых цикла существования мира, 6 классов, 8 уровней человека, сорок девять сотен средств к жизни, сорок девять сотен видов странников, сорок девять сотен видов обителей нагов, двадцать сотен качеств, тридцать сотен адов и 36 элементов пыли семь видов эмбрионов с восприятием, семь видов эмбрионов без восприятия, семь видов эмбрионов без оболочки, семь видов богов, семь видов человеческих существ, 7 видов демонов, семь озёр, семь узлов, семь пропастей, семь сотен [ещё других] видов пропастей, семь видов сновидений, семь сотен [ещё других] видов сновидений, восемьдесят четыре сотни тысяч великих циклов существования мира, в которых, мчась и скитаясь по круговерти перерождений, глупцы и мудрые одинаково положат конец страданиям. 
There are 1.4 million main wombs, and 6,000, and 600. There are 500 deeds, and five, and three. There are deeds and half-deeds. There are 62 paths, 62 sub-eons, six classes of rebirth, and eight stages in a person’s life. There are 4,900 Ājīvaka ascetics, 4,900 wanderers, and 4,900 naked ascetics. There are 2,000 faculties, 3,000 hells, and 36 realms of dust. There are seven percipient embryos, seven non-percipient embryos, and seven knotless embryos. There are seven gods, seven humans, and seven goblins. There are seven lakes, seven rivers, 700 rivers, seven cliffs, and 700 cliffs. There are seven dreams and 700 dreams. There are 8.4 million great eons through which the foolish and the astute transmigrate before making an end of suffering. 
evameva bāle ca paṇḍite ca sandhāvitvā saṁsaritvā dukkhassantaṁ karissantī’ti. 
точно так же глупцы и мудрые, мчась и скитаясь по круговерти перерождений одинаково положат конец страданиям». 
In the same way, after transmigrating the foolish and the astute will make an end of suffering.’ 
Cuddasa kho panimāni yonipamukhasatasahassāni saṭṭhi ca satāni cha ca satāni pañca ca kammuno satāni pañca ca kammāni tīṇi ca kammāni, kamme ca aḍḍhakamme ca, dvaṭṭhipaṭipadā, dvaṭṭhantarakappā, chaḷābhijātiyo, aṭṭha purisabhūmiyo, ekūnapaññāsa ājīvakasate, ekūnapaññāsa paribbājakasate, ekūnapaññāsa nāgāvāsasate, vīse indriyasate, tiṁse nirayasate, chattiṁsa rajodhātuyo, satta saññīgabbhā, satta asaññīgabbhā, satta nigaṇṭhigabbhā, satta devā, satta mānusā, satta pesācā, satta sarā, satta pavuṭā, satta papātā, satta papātasatāni, satta supinā, satta supinasatāni, cullāsīti mahākappino satasahassāni, yāni bāle ca paṇḍite ca sandhāvitvā saṁsaritvā dukkhassantaṁ karissanti. 
 
 
evameva bāle ca paṇḍite ca sandhāvitvā saṁsaritvā dukkhassantaṁ karissantī’ti. 
 
 
Ubhopi mayaṁ ettha samasamā sāmaññaṁ pattā, yo cāhaṁ na vadāmi ‘ubho sandhāvitvā saṁsaritvā dukkhassantaṁ karissāmā’ti. 
находимся на одном уровне – я, не практиковавший [этого учения], и он, практиковавший его; я, не живший [святой жизнью], и он живший ею. При этом, я не говорю, что оба [из нас] одинаково положат конец страданиям, побегав и проблуждав [ограниченное число жизней] по круговерти перерождений. 
have attained exactly the same level. Yet I’m not one who says that after transmigrating both of us will make an end of suffering. 

sn4.2saṁsaraṁ1Pi En Ru dhamma

“Saṁsaraṁ dīghamaddhānaṁ,  «Скитался долгими путями ты, 
“Transmigrating for such a long time, 

sn4.3saṁsaraṁ1Pi En Ru dhamma

“Saṁsaraṁ dīghamaddhānaṁ,  «Скитался долгими путями ты, 
“Transmigrating for such a long time, 

sn15.1saṁsarataṁ2Pi En Ru dhamma

Pubbā koṭi na paññāyati avijjānīvaraṇānaṁ sattānaṁ taṇhāsaṁyojanānaṁ sandhāvataṁ saṁsarataṁ.  Первого момента не увидеть, когда бы существа [начали] блуждать и скитаться [в круговерти перерождений], скованные невежеством и спутанные жаждой. 
No first point is found of sentient beings roaming and transmigrating, shrouded by ignorance and fettered by craving. 
Pubbā koṭi na paññāyati avijjānīvaraṇānaṁ sattānaṁ taṇhāsaṁyojanānaṁ sandhāvataṁ saṁsarataṁ. 
Первого момента не увидеть, когда бы существа [начали] блуждать и скитаться [в круговерти перерождений], скованные невежеством и спутанные жаждой. 
No first point is found of sentient beings roaming and transmigrating, shrouded by ignorance and fettered by craving. 

sn15.2saṁsarataṁ2Pi En Ru dhamma

Pubbā koṭi na paññāyati avijjānīvaraṇānaṁ sattānaṁ taṇhāsaṁyojanānaṁ sandhāvataṁ saṁsarataṁ.  Первого момента не увидеть, когда бы существа [начали] блуждать и скитаться [в круговерти перерождений], скованные невежеством и спутанные жаждой. 
No first point is found of sentient beings roaming and transmigrating, shrouded by ignorance and fettered by craving. 
Pubbā koṭi na paññāyati avijjānīvaraṇānaṁ sattānaṁ taṇhāsaṁyojanānaṁ sandhāvataṁ saṁsarataṁ. 
Первого момента не увидеть, когда бы существа [начали] блуждать и скитаться [в круговерти перерождений], скованные невежеством и спутанные жаждой. 
No first point is found of sentient beings roaming and transmigrating, shrouded by ignorance and fettered by craving. 

sn15.3saṁsarataṁ4Pi En Ru dhamma

Pubbā koṭi na paññāyati avijjānīvaraṇānaṁ sattānaṁ taṇhāsaṁyojanānaṁ sandhāvataṁ saṁsarataṁ.  Первого момента не увидеть, когда бы существа [начали] блуждать и скитаться [в круговерти перерождений], скованные невежеством и спутанные жаждой. 
No first point is found of sentient beings roaming and transmigrating, shrouded by ignorance and fettered by craving. 
Taṁ kiṁ maññatha, bhikkhave, katamaṁ nu kho bahutaraṁ, yaṁ vā vo iminā dīghena addhunā sandhāvataṁ saṁsarataṁ amanāpasampayogā manāpavippayogā kandantānaṁ rodantānaṁ assu passannaṁ paggharitaṁ, yaṁ vā catūsu mahāsamuddesu udakan”ti? 
Что вы думаете, монахи? Чего больше, потока слёз, что вы пролили, пока блуждали и скитались в течение этого длительного течения [круговерти перерождений], стеная и рыдая от соединения с тем, что неприятно, от разлуки с тем, что приятно – этого, или воды в четырёх океанах?» 
What do you think? Which is more: the flow of tears you’ve shed while roaming and transmigrating for such a very long time—weeping and wailing from being united with the unloved and separated from the loved—or the water in the four oceans?” 
“Yathā kho mayaṁ, bhante, bhagavatā dhammaṁ desitaṁ ājānāma, etadeva, bhante, bahutaraṁ yaṁ no iminā dīghena addhunā sandhāvataṁ saṁsarataṁ amanāpasampayogā manāpavippayogā kandantānaṁ rodantānaṁ assu passannaṁ paggharitaṁ, na tveva catūsu mahāsamuddesu udakan”ti. 
«Как мы понимаем учение Будды, поток слёз, что мы пролили, пока блуждали и скитались, больше, чем воды в четырёх океанах». 
“As we understand the Buddha’s teaching, the flow of tears we’ve shed while roaming and transmigrating is more than the water in the four oceans.” 
Etadeva, bhikkhave, bahutaraṁ yaṁ vo iminā dīghena addhunā sandhāvataṁ saṁsarataṁ amanāpasampayogā manāpavippayogā kandantānaṁ rodantānaṁ assu passannaṁ paggharitaṁ, na tveva catūsu mahāsamuddesu udakaṁ. 
Поток слёз, что вы пролили, пока блуждали и скитались, действительно больше, чем воды в четырёх океанах. 
The flow of tears you’ve shed while roaming and transmigrating is indeed more than the water in the four oceans. 

sn15.4saṁsarataṁ4Pi En Ru dhamma

Pubbā koṭi na paññāyati avijjānīvaraṇānaṁ sattānaṁ taṇhāsaṁyojanānaṁ sandhāvataṁ saṁsarataṁ.  Первого момента не увидеть, когда бы существа [начали] блуждать и скитаться, скованные невежеством и спутанные жаждой. 
No first point is found of sentient beings roaming and transmigrating, shrouded by ignorance and fettered by craving. 
Taṁ kiṁ maññatha, bhikkhave, katamaṁ nu kho bahutaraṁ, yaṁ vā vo iminā dīghena addhunā sandhāvataṁ saṁsarataṁ mātuthaññaṁ pītaṁ, yaṁ vā catūsu mahāsamuddesu udakan”ti? 
Как вы думаете, монахи, чего больше: молока матери, которого вы выпили, пока блуждали и скитались в течение этого длительного течения, или же воды в четырёх великих океанах?” 
What do you think? Which is more: the mother’s milk you’ve drunk while roaming and transmigrating for such a very long time, or the water in the four oceans?” 
“Yathā kho mayaṁ, bhante, bhagavatā dhammaṁ desitaṁ ājānāma, etadeva, bhante, bahutaraṁ yaṁ no iminā dīghena addhunā sandhāvataṁ saṁsarataṁ mātuthaññaṁ pītaṁ, na tveva catūsu mahāsamuddesu udakan”ti. 
“Как мы понимаем Дхамму, которой научил Благословенный, куда больше молока матери, которого мы выпили, пока блуждали и скитались в течение этого длительного течения, а не воды в четырёх великих океанах”. 
“As we understand the Buddha’s teaching, the mother’s milk we’ve drunk while roaming and transmigrating is more than the water in the four oceans.” 
Etadeva, bhikkhave, bahutaraṁ yaṁ vo iminā dīghena addhunā sandhāvataṁ saṁsarataṁ mātuthaññaṁ pītaṁ, na tveva catūsu mahāsamuddesu udakaṁ. 
Молока матери, которого вы выпили, пока блуждали и скитались в течение этого длительного течения, куда больше, чем воды в четырёх океанах. 
The mother’s milk you’ve drunk while roaming and transmigrating for such a very long time is more than the water in the four oceans. 

sn15.8saṁsarataṁ1Pi En Ru dhamma

Pubbā koṭi na paññāyati avijjānīvaraṇānaṁ sattānaṁ taṇhāsaṁyojanānaṁ sandhāvataṁ saṁsarataṁ.  Первого момента не увидеть, когда бы существа [начали] блуждать и скитаться [в круговерти перерождений], скованные невежеством и спутанные жаждой. 
No first point is found of sentient beings roaming and transmigrating, shrouded by ignorance and fettered by craving. 

sn15.9saṁsarantā saṁsarataṁ2Pi En Ru dhamma

Pubbā koṭi na paññāyati avijjānīvaraṇānaṁ sattānaṁ taṇhāsaṁyojanānaṁ sandhāvataṁ saṁsarataṁ.  Первого момента не увидеть, когда бы существа [начали] блуждать и скитаться [в круговерти перерождений], скованные невежеством и спутанные жаждой. 
No first point is found of sentient beings roaming and transmigrating, shrouded by ignorance and fettered by craving. 
evameva kho, bhikkhave, avijjānīvaraṇā sattā taṇhāsaṁyojanā sandhāvantā saṁsarantā sakimpi asmā lokā paraṁ lokaṁ gacchanti, sakimpi parasmā lokā imaṁ lokaṁ āgacchanti. 
то точно также существа, блуждающие и скитающиеся [в круговерти перерождений], скованные невежеством и спутанные жаждой, идут из этого мира в тот, из того мира – в этот. 
It’s the same for sentient beings roaming and transmigrating, shrouded by ignorance and fettered by craving. Sometimes they go from this world to the other world, and sometimes they come from the other world to this world. 

sn15.10saṁsarato1Pi En Ru dhamma

ekapuggalassa, bhikkhave, kappaṁ sandhāvato saṁsarato siyā evaṁ mahā aṭṭhikaṅkalo aṭṭhipuñjo aṭṭhirāsi yathāyaṁ vepullo pabbato, sace saṁhārako assa, sambhatañca na vinasseyya.  Один человек, блуждающий и скитающийся [в круговерти перерождений], скованный невежеством и спутанный жаждой, оставил бы после себя склад костей, кучу костей, груду костей размером с эту гору Вепулла, если бы кто-нибудь собирал бы их, и если бы собранное не разлагалось. 
One person roaming and transmigrating for an eon would amass a heap of bones the size of this Mount Vepulla, if they were gathered together and not lost. 

sn15.11saṁsarataṁ1Pi En Ru dhamma

Pubbā koṭi na paññāyati avijjānīvaraṇānaṁ sattānaṁ taṇhāsaṁyojanānaṁ sandhāvataṁ saṁsarataṁ.  Первого момента не увидеть, когда бы существа [начали] блуждать и скитаться [в круговерти перерождений], скованные невежеством и спутанные жаждой. 
No first point is found of sentient beings roaming and transmigrating, shrouded by ignorance and fettered by craving. 

sn15.13saṁsarataṁ4Pi En Ru dhamma

Pubbā koṭi na paññāyati avijjānīvaraṇānaṁ sattānaṁ taṇhāsaṁyojanānaṁ sandhāvataṁ saṁsarataṁ.  Первого момента не увидеть, когда бы существа [начали] блуждать и скитаться [в круговерти перерождений], скованные невежеством и спутанные жаждой. 
No first point is found of sentient beings roaming and transmigrating, shrouded by ignorance and fettered by craving. 
Taṁ kiṁ maññatha, bhikkhave, katamaṁ nu kho bahutaraṁ, yaṁ vā vo iminā dīghena addhunā sandhāvataṁ saṁsarataṁ sīsacchinnānaṁ lohitaṁ passannaṁ paggharitaṁ, yaṁ vā catūsu mahāsamuddesu udakan”ti? 
Как вы думаете, монахи, чего больше: крови, что вы пролили, когда вам отрубали головы по мере ваших блужданий и скитаний [в круговерти перерождений] в течение долгого времени – или воды в четырёх великих океанах?» 
What do you think? Which is more: the flow of blood you’ve shed when your head was chopped off while roaming and transmigrating for such a very long time, or the water in the four oceans?” 
“Yathā kho mayaṁ, bhante, bhagavatā dhammaṁ desitaṁ ājānāma, etadeva, bhante, bahutaraṁ, yaṁ no iminā dīghena addhunā sandhāvataṁ saṁsarataṁ sīsacchinnānaṁ lohitaṁ passannaṁ paggharitaṁ, na tveva catūsu mahāsamuddesu udakan”ti. 
«Учитель, как мы понимаем Дхамму, которой научил Благословенный: куда больше крови, что мы пролили, когда нам отрубали головы по мере наших блужданий и скитаний [в круговерти перерождений] в течение долгого времени, а не воды в четырёх великих океанах». 
“As we understand the Buddha’s teaching, the flow of blood we’ve shed when our head was chopped off while roaming and transmigrating is more than the water in the four oceans.” 
Etadeva, bhikkhave, bahutaraṁ, yaṁ vo iminā dīghena addhunā sandhāvataṁ saṁsarataṁ sīsacchinnānaṁ lohitaṁ passannaṁ paggharitaṁ, na tveva catūsu mahāsamuddesu udakaṁ. 
Крови, что вы пролили, когда вам отрубали головы по мере ваших блужданий и скитаний [в круговерти перерождений] в течение долгого времени, куда больше, чем воды в четырёх великих океанах. 
The flow of blood you’ve shed when your head was chopped off while roaming and transmigrating is indeed more than the water in the four oceans. 

sn15.19saṁsarataṁ2Pi En Ru dhamma

Pubbā koṭi na paññāyati avijjānīvaraṇānaṁ sattānaṁ taṇhāsaṁyojanānaṁ sandhāvataṁ saṁsarataṁ.  Первого момента не увидеть, когда бы существа [начали] блуждать и скитаться [в круговерти перерождений], скованные невежеством и спутанные жаждой. 
No first point is found of sentient beings roaming and transmigrating, shrouded by ignorance and fettered by craving. 
Pubbā koṭi na paññāyati avijjānīvaraṇānaṁ sattānaṁ taṇhāsaṁyojanānaṁ sandhāvataṁ saṁsarataṁ. 
Первого момента не увидеть, когда бы существа [начали] блуждать и скитаться [в круговерти перерождений], скованные невежеством и спутанные жаждой. 
No first point is found of sentient beings roaming and transmigrating, shrouded by ignorance and fettered by craving. 

sn15.20saṁsarataṁ1Pi En Ru dhamma

Pubbā koṭi na paññāyati avijjānīvaraṇānaṁ sattānaṁ taṇhāsaṁyojanānaṁ sandhāvataṁ saṁsarataṁ.  Первого момента не увидеть, когда бы существа [начали] блуждать и скитаться [в круговерти перерождений], скованные невежеством и спутанные жаждой. 
No first point is found of sentient beings roaming and transmigrating, shrouded by ignorance and fettered by craving. 

sn22.99saṁsarataṁ4Pi En Ru dhamma

Pubbā koṭi na paññāyati avijjānīvaraṇānaṁ sattānaṁ taṇhāsaṁyojanānaṁ sandhāvataṁ saṁsarataṁ.  No first point is found of sentient beings roaming and transmigrating, shrouded by ignorance and fettered by craving. 
na tvevāhaṁ, bhikkhave, avijjānīvaraṇānaṁ sattānaṁ taṇhāsaṁyojanānaṁ sandhāvataṁ saṁsarataṁ dukkhassa antakiriyaṁ vadāmi. 
But still, I say, there is no making an end of suffering for sentient beings roaming and transmigrating, shrouded by ignorance and fettered by craving. 
na tvevāhaṁ, bhikkhave, avijjānīvaraṇānaṁ sattānaṁ taṇhāsaṁyojanānaṁ sandhāvataṁ saṁsarataṁ dukkhassa antakiriyaṁ vadāmi. 
But still, I say, there is no making an end of suffering for sentient beings roaming and transmigrating, shrouded by ignorance and fettered by craving. 
na tvevāhaṁ, bhikkhave, avijjānīvaraṇānaṁ sattānaṁ taṇhāsaṁyojanānaṁ sandhāvataṁ saṁsarataṁ dukkhassa antakiriyaṁ vadāmi. 
But still, I say, there is no making an end of suffering for sentient beings roaming and transmigrating, shrouded by ignorance and fettered by craving. 

sn22.100saṁsarataṁ1Pi En Ru dhamma

Pubbā koṭi na paññāyati avijjānīvaraṇānaṁ sattānaṁ taṇhāsaṁyojanānaṁ sandhāvataṁ saṁsarataṁ.  No first point is found of sentient beings roaming and transmigrating, shrouded by ignorance and fettered by craving. 

sn24.8saṁsaritvā1Pi En Ru dhamma

Cuddasa kho panimāni yonipamukhasatasahassāni saṭṭhi ca satāni cha ca satāni pañca ca kammuno satāni pañca ca kammāni, tīṇi ca kammāni, kamme ca aḍḍhakamme ca dvaṭṭhipaṭipadā, dvaṭṭhantarakappā, chaḷābhijātiyo, aṭṭha purisabhūmiyo, ekūnapaññāsa ājīvakasate, ekūnapaññāsa paribbājakasate, ekūnapaññāsa nāgavāsasate, vīse indriyasate, tiṁse nirayasate, chattiṁsarajodhātuyo, satta saññīgabbhā, satta asaññīgabbhā, satta nigaṇṭhigabbhā, satta devā, satta mānusā, satta pesācā, satta sarā, satta pavuṭā, satta papātā, satta ca papātasatāni, satta supinā, satta supinasatāni, cullāsīti mahākappino satasahassāni, yāni bāle ca paṇḍite ca sandhāvitvā saṁsaritvā dukkhassantaṁ karissanti.  There are 1.4 million main wombs, and 6,000, and 600. There are 500 deeds, and five, and three. There are deeds and half-deeds. There are 62 paths, 62 sub-eons, six classes of rebirth, and eight stages in a person’s life. There are 4,900 Ājīvaka ascetics, 4,900 wanderers, and 4,900 naked ascetics. There are 2,000 faculties, 3,000 hells, and 36 realms of dust. There are seven percipient embryos, seven non-percipient embryos, and seven knotless embryos. There are seven gods, seven humans, and seven goblins. There are seven lakes, seven rivers, 700 rivers, seven cliffs, and 700 cliffs. There are seven dreams and 700 dreams. There are 8.4 million great eons through which the foolish and the astute transmigrate before making an end of suffering. 

sn48.50saṁsarataṁ2Pi En Ru dhamma

Pubbakoṭi na paññāyati avijjānīvaraṇānaṁ sattānaṁ taṇhāsaṁyojanānaṁ sandhāvataṁ saṁsarataṁ.  No first point is found of sentient beings roaming and transmigrating, shrouded by ignorance and fettered by craving. 
Pubbakoṭi na paññāyati avijjānīvaraṇānaṁ sattānaṁ taṇhāsaṁyojanānaṁ sandhāvataṁ saṁsarataṁ. 
 

sn56.21saṁsaraṁ saṁsaritaṁ5Pi En Ru dhamma

“catunnaṁ, bhikkhave, ariyasaccānaṁ ananubodhā appaṭivedhā evamidaṁ dīghamaddhānaṁ sandhāvitaṁ saṁsaritaṁ mamañceva tumhākañca.  “Mendicants, due to not understanding and not penetrating four noble truths, both you and I have wandered and transmigrated for such a very long time. 
Dukkhassa, bhikkhave, ariyasaccassa ananubodhā appaṭivedhā evamidaṁ dīghamaddhānaṁ sandhāvitaṁ saṁsaritaṁ mamañceva tumhākañca. 
The noble truths of suffering, 
dukkhanirodhagāminiyā paṭipadāya ariyasaccassa ananubodhā appaṭivedhā evamidaṁ dīghamaddhānaṁ sandhāvitaṁ saṁsaritaṁ mamañceva tumhākañca. 
and the practice that leads to the cessation of suffering. 
Saṁsitaṁ dīghamaddhānaṁ, 
we have transmigrated for a long time 
Saṁsitaṁ → saṁsaraṁ (bj); saṁsaritaṁ (sya-all, km, mr) 

sn56.33saṁsarantā2Pi En Ru dhamma

evameva kho, bhikkhave, avijjānīvaraṇā sattā taṇhāsaṁyojanā sandhāvantā saṁsarantā sakimpi asmā lokā paraṁ lokaṁ gacchanti, sakimpi parasmā lokā imaṁ lokaṁ āgacchanti.  It’s the same for sentient beings roaming and transmigrating, shrouded by ignorance and fettered by craving. Sometimes they go from this world to the other world, and sometimes they come from the other world to this world. 
taṇhāsaṁyojanā sandhāvantā saṁsarantā → taṇhāsaṁyojanabandhā sandhāvatā (mr) 

snp3.12saṁsaraṁ1Pi En Ru khudakka

Dīghamaddhāna saṁsaraṁ;  as they transmigrate on this long journey. 

thag2.48saṁsaraṁ1Pi En Ru khudakka

“Saṁsaraṁ dīghamaddhānaṁ,  Transmigrating for such a long time, 

thag3.14saṁsaraṁ1Pi En Ru khudakka

“Saṁsaraṁ hi nirayaṁ agacchissaṁ,  Transmigrating, I went to hell, 

thag18.1pasaṁsare1Pi En Ru khudakka

tañce viññū pasaṁsare.  that is who the wise praise.” 

thag19.1saṁsaritaṁ1Pi En Ru khudakka

Dukkhe ciraṁ saṁsaritaṁ tayā kate.  for a long time I’ve transmigrated in the suffering you’ve made. 

thig6.1saṁsaranto1Pi En Ru khudakka

saṁsaranto gamissati;  he will go on transmigrating. 

thig6.6saṁsariṁhaṁ1Pi En Ru khudakka

saṁsariṁhaṁ anibbisaṁ.  I transmigrated without reward. 

thig16.1saṁsarataṁ saṁsarato2Pi En Ru khudakka

Sattānaṁ saṁsarataṁ,  Remember the bones piled up 
Anamatagge saṁsarato, 
Transmigration with no known beginning