Sabb.*saṅkhār.*anatt 9 texts and 14 matches in Suttanta +All Pali


Sutta Title Words Ct Mr Links Type Quote
cnd5sabbe1Pi En Ru khudakka

“Sabbe saṅkhārā anattā”ti jānato passato paññāyete sotā pidhīyanti pacchijjanti na savanti na āsavanti na sandanti nappavattanti.  

cnd6sabbe1Pi En Ru khudakka

“sabbe saṅkhārā dukkhā”ti … “sabbe dhammā anattā”ti … “avijjāpaccayā saṅkhārā”ti …pe…  

cnd8sabbe1Pi En Ru khudakka

“sabbe saṅkhārā dukkhā”ti … “sabbe dhammā anattā”ti …pe…  

cnd9sabbe1Pi En Ru khudakka

“sabbe saṅkhārā dukkhā”ti … “sabbe dhammā anattā”ti …pe…  

mn35sabbe2Pi En Ru dhamma

Sabbe saṅkhārā aniccā, sabbe dhammā anattā’ti.   Все формации непостоянны. Все вещи безличностны.  
All conditions are impermanent. All things are not-self.’  
Sabbe saṅkhārā aniccā, sabbe dhammā anattā’ti.  
Все формации непостоянны. Все вещи безличностны».  
All conditions are impermanent. All things are not-self.’  

ne37sabbe1Pi En Ru khudakka

“Sabbe saṅkhārā aniccā”ti “sabbe saṅkhārā dukkhā”ti “sabbe dhammā anattā”ti ekaṁseneva niddise.  

ps1.1sabbe2Pi En Ru khudakka

Kathaṁ “sabbe saṅkhārā aniccā, sabbe saṅkhārā dukkhā, sabbe dhammā anattā”ti sotāvadhānaṁ, taṁpajānanā paññā sutamaye ñāṇaṁ?   “sabbe saṅkhārā aniccā, sabbe saṅkhārā dukkhā, sabbe dhammā anattā”ti sotāvadhānaṁ, taṁpajānanā paññā sutamaye ñāṇaṁ.  

sn22.90sabbe3Pi En Ru dhamma

Sabbe saṅkhārā aniccā, sabbe dhammā anattā’ti.    
Sabbe saṅkhārā aniccā, sabbe dhammā anattā’ti.  
 
Sabbe saṅkhārā aniccā, sabbe dhammā anattā’ti.  
 

sn55.3sabbasaṅkhāresu2Pi En Ru dhamma

Idha tvaṁ, dīghāvu, sabbasaṅkhāresu aniccānupassī viharāhi, anicce dukkhasaññī, dukkhe anattasaññī pahānasaññī virāgasaññī nirodhasaññīti.   You should meditate observing the impermanence of all conditions, perceiving suffering in impermanence, perceiving not-self in suffering, perceiving giving up, perceiving fading away, and perceiving cessation.  
Ahañhi, bhante, sabbasaṅkhāresu aniccānupassī viharāmi, anicce dukkhasaññī, dukkhe anattasaññī pahānasaññī virāgasaññī nirodhasaññī.  
For I meditate observing the impermanence of all conditions, perceiving suffering in impermanence, perceiving not-self in suffering, perceiving giving up, perceiving fading away, and perceiving cessation.