Sabba.*dukkh 48 texts and 124 matches in Suttanta Pali


Sutta Title Words Ct Mr Links Type Quote
an3.36sabbadukkhaṁ1Pi En Ru dhamma

sabbadukkhaṁ upaccagun”ti.   and risen above all suffering.” 

an3.74sabbaṁ1Pi En Ru dhamma

Iti kammakkhayā dukkhakkhayo, dukkhakkhayā vedanākkhayo, vedanākkhayā sabbaṁ dukkhaṁ nijjiṇṇaṁ bhavissati—  So with the ending of deeds, suffering ends; with the ending of suffering, feeling ends; and with the ending of feeling, all suffering will have been worn away.  

an4.49sabbaṁ1Pi En Ru dhamma

sabbaṁ dukkhaṁ upaccagun”ti.   they’ve risen above all suffering.” 

an4.70sabbaṁ1Pi En Ru dhamma

Sabbaṁ raṭṭhaṁ dukkhaṁ seti,   The whole country sleeps badly,  

an4.245sabbaso6Pi En Ru dhamma

Puna caparaṁ, bhikkhave, mayā sāvakānaṁ ādibrahmacariyikā sikkhā paññattā sabbaso sammā dukkhakkhayāya.   Furthermore, I laid down for my disciples the training that deals with the fundamentals of the spiritual life in order to rightly end suffering in every way.  
Yathā yathā, bhikkhave, mayā sāvakānaṁ ādibrahmacariyikā sikkhā paññattā sabbaso sammā dukkhakkhayāya tathā tathā so tassā sikkhāya akhaṇḍakārī hoti acchiddakārī asabalakārī akammāsakārī, samādāya sikkhati sikkhāpadesu.  
They undertake whatever training that deals with the fundamentals of the spiritual life I have laid down, keeping it intact, impeccable, spotless, and unmarred.  
Idha, bhikkhave, mayā sāvakānaṁ dhammā desitā sabbaso sammā dukkhakkhayāya.  
I taught the Dhamma to my disciples in order to rightly end suffering in every way.  
Yathā yathā, bhikkhave, mayā sāvakānaṁ dhammā desitā sabbaso sammā dukkhakkhayāya tathā tathāssa te dhammā paññāya samavekkhitā honti.  
They examine with wisdom any teachings I taught them.  
Idha, bhikkhave, mayā sāvakānaṁ dhammā desitā sabbaso sammā dukkhakkhayāya.  
I taught the Dhamma to my disciples in order to rightly end suffering in every way.  
Yathā yathā, bhikkhave, mayā sāvakānaṁ dhammā desitā sabbaso sammā dukkhakkhayāya tathā tathāssa te dhammā vimuttiyā phusitā honti.  
They experience through freedom any teachings I taught them.  

an5.35sabbadukkhāpanūdanaṁ1Pi En Ru dhamma

Sabbadukkhāpanūdanaṁ;   that dispels all suffering.  

an5.38sabbadukkhāpanūdanaṁ1Pi En Ru dhamma

Sabbadukkhāpanūdanaṁ;   that dispels all suffering.  

an6.23sabbadukkhaṁ1Pi En Ru dhamma

sabbadukkhaṁ upaccagun”ti.   and risen above all suffering.” 

an6.99sabbasaṅkhāre1Pi En Ru dhamma

sabbasaṅkhāre dukkhato samanupassanto …pe…   It’s quite possible for a mendicant who regards all conditions as suffering to accept views that agree with the teaching. …”  

an6.103sabbasaṅkhāresu2Pi En Ru dhamma

“Cha, bhikkhave, ānisaṁse sampassamānena alameva bhikkhunā sabbasaṅkhāresu anodhiṁ karitvā dukkhasaññaṁ upaṭṭhāpetuṁ.   “Mendicants, seeing six benefits is quite enough to establish the perception of suffering in all conditions without qualification.  
Ime kho, bhikkhave, cha ānisaṁse sampassamānena alameva bhikkhunā sabbasaṅkhāresu anodhiṁ karitvā dukkhasaññaṁ upaṭṭhāpetun”ti.  
Seeing these six benefits is quite enough to establish the perception of suffering in all conditions without qualification.” 

an7.17sabbasaṅkhāresu1Pi En Ru dhamma

Idha, bhikkhave, ekacco puggalo sabbasaṅkhāresu dukkhānupassī viharati …pe….   First, take a person who meditates observing suffering in all conditions. They perceive suffering and experience suffering. Constantly, continually, and without interruption, they apply the mind and fathom with wisdom. …” 

an7.48sabbaloke1Pi En Ru dhamma

Asubhasaññā, maraṇasaññā, āhāre paṭikūlasaññā, sabbaloke anabhiratasaññā, aniccasaññā, anicce dukkhasaññā, dukkhe anattasaññā.   The perceptions of ugliness, death, repulsiveness of food, dissatisfaction with the whole world, impermanence, suffering in impermanence, and not-self in suffering.  

an7.49sabbaloke1Pi En Ru dhamma

Asubhasaññā, maraṇasaññā, āhāre paṭikūlasaññā, sabbaloke anabhiratasaññā, aniccasaññā, anicce dukkhasaññā, dukkhe anattasaññā.   The perceptions of ugliness, death, repulsiveness of food, dissatisfaction with the whole world, impermanence, suffering in impermanence, and not-self in suffering.  

an7.61sabbaṁ1Pi En Ru dhamma

So sabbaṁ dhammaṁ abhijānāti, sabbaṁ dhammaṁ abhiññāya sabbaṁ dhammaṁ parijānāti. Sabbaṁ dhammaṁ pariññāya yaṁ kiñci vedanaṁ vediyati sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā.   they directly know all things. Directly knowing all things, they completely understand all things. Completely understanding all things, when they experience any kind of feeling—pleasant, unpleasant, or neutral— 

an7.617sabbaloke1Pi En Ru dhamma

Asubhasaññā, maraṇasaññā, āhāre paṭikūlasaññā, sabbaloke anabhiratasaññā, aniccasaññā, anicce dukkhasaññā, dukkhe anattasaññā—  The perceptions of ugliness, death, repulsiveness of food, dissatisfaction with the whole world, impermanence, suffering in impermanence, and not-self in suffering.  

an8.34sabbadukkhehi1Pi En Ru dhamma

Muccati sabbadukkhehi,   you’re freed from all sufferings:  

an9.16sabbaloke1Pi En Ru dhamma

Asubhasaññā, maraṇasaññā, āhāre paṭikūlasaññā, sabbaloke anabhiratasaññā, aniccasaññā, anicce dukkhasaññā, dukkhe anattasaññā, pahānasaññā, virāgasaññā—  The perceptions of ugliness, death, repulsiveness of food, dissatisfaction with the whole world, impermanence, suffering in impermanence, not-self in suffering, giving up, and fading away.  

an9.93sabbaloke1Pi En Ru dhamma

Asubhasaññā, maraṇasaññā, āhāre paṭikūlasaññā, sabbaloke anabhiratasaññā, aniccasaññā, anicce dukkhasaññā, dukkhe anattasaññā, pahānasaññā, virāgasaññā—  The perceptions of ugliness, death, repulsiveness of food, dissatisfaction with the whole world, impermanence, suffering in impermanence, not-self in suffering, giving up, and fading away.  

an10.56sabbaloke1Pi En Ru dhamma

Asubhasaññā, maraṇasaññā, āhāre paṭikūlasaññā, sabbaloke anabhiratasaññā, aniccasaññā, anicce dukkhasaññā, dukkhe anattasaññā, pahānasaññā, virāgasaññā, nirodhasaññā—  The perceptions of ugliness, death, repulsiveness of food, dissatisfaction with the whole world, impermanence, suffering in impermanence, and not-self in suffering, giving up, fading away, and cessation.  

an10.237sabbaloke1Pi En Ru dhamma

Asubhasaññā, maraṇasaññā, āhāre paṭikūlasaññā, sabbaloke anabhiratasaññā, aniccasaññā, anicce dukkhasaññā, dukkhe anattasaññā, pahānasaññā, virāgasaññā, nirodhasaññā—  The perceptions of ugliness, death, repulsiveness of food, dissatisfaction with the whole world, impermanence, suffering in impermanence, and not-self in suffering, giving up, fading away, and cessation.  

dn14sabbadukkhavītivatte10Pi En Ru dhamma

Yatra hi nāma tathāgato atīte buddhe parinibbute chinnapapañce chinnavaṭume pariyādinnavaṭṭe sabbadukkhavītivatte jātitopi anussarissati, nāmatopi anussarissati, gottatopi anussarissati, āyuppamāṇatopi anussarissati, sāvakayugatopi anussarissati, sāvakasannipātatopi anussarissati:   что Татхагата может вспомнить происхождение прежних Будд, достигших освобождения, разрушивших преграды, разрушивших пути [действий], завершивших существование, преодолевших все страдания, — может вспомнить [их] имена, может вспомнить [их] род, может вспомнить продолжительность [их] жизни, может вспомнить пары [их] учеников, может вспомнить собрания [всех их] учеников, [говоря]:  
For he is able to recollect the birth, names, clans, life-span, chief disciples, and gatherings of disciples of the Buddhas of the past who have become fully quenched, cut off proliferation, cut off the track, finished off the cycle, and transcended all suffering.  
“Kiṁ nu kho, āvuso, tathāgatasseva nu kho esā dhammadhātu suppaṭividdhā, yassā dhammadhātuyā suppaṭividdhattā tathāgato atīte buddhe parinibbute chinnapapañce chinnavaṭume pariyādinnavaṭṭe sabbadukkhavītivatte jātitopi anussarati, nāmatopi anussarati, gottatopi anussarati, āyuppamāṇatopi anussarati, sāvakayugatopi anussarati, sāvakasannipātatopi anussarati: ‘evaṁjaccā te bhagavanto ahesuṁ itipi, evaṁnāmā evaṅgottā evaṁsīlā evaṁdhammā evaṁpaññā evaṁvihārī evaṁvimuttā te bhagavanto ahesuṁ itipī’ti,  
Как же, достопочтенные? Сам ли это Татхагата тщательно проник в конечную истину так, что, тщательно проникнув в конечную истину, Татхагата может вспомнить происхождение прежних Будд, достигших освобождения, разрушивших преграды, разрушивших пути [действий], завершивших существование, преодолевших все страдания, — может вспомнить [их] имена, может вспомнить [их] род, может вспомнить продолжительность [их] жизни, может вспомнить пары [их] учеников, может вспомнить собрания [всех их] учеников, [говоря]: ‘Эти Благостные были такого-то происхождения, такие-то по именам, такого-то рода, такого-то нрава, так-то учили, так-то постигали, так-то жили и так-то эти Благостные обрели освобождение’?  
Is it because the Realized One has clearly comprehended the principle of the teachings that he can recollect all these things?  
udāhu devatā tathāgatassa etamatthaṁ ārocesuṁ, yena tathāgato atīte buddhe parinibbute chinnapapañce chinnavaṭume pariyādinnavaṭṭe sabbadukkhavītivatte jātitopi anussarati, nāmatopi anussarati, gottatopi anussarati, āyuppamāṇatopi anussarati, sāvakayugatopi anussarati, sāvakasannipātatopi anussarati: ‘evaṁjaccā te bhagavanto ahesuṁ itipi, evaṁnāmā evaṅgottā evaṁsīlā evaṁdhammā evaṁpaññā evaṁvihārī evaṁvimuttā te bhagavanto ahesuṁ itipī’”ti.  
Или же это божества дали знать Татхагате об этих вещах, так, что Татхагата может вспомнить происхождение прежних Будд, достигших освобождения, разрушивших преграды, разрушивших пути [действий], завершивших существование, преодолевших все страдания, — может вспомнить [их] имена, может вспомнить [их] род, может вспомнить продолжительность [их] жизни, может вспомнить пары [их] учеников, может вспомнить собрания [всех их] учеников, [говоря]: ‘Эти Благостные были такого-то происхождения, такие-то по именам, такого-то рода, такого-то нрава, так-то учили, так-то постигали, так-то жили и так-то эти Благостные обрели освобождение’?  
Or did deities tell him?”  
Yatra hi nāma tathāgato atīte buddhe parinibbute chinnapapañce chinnavaṭume pariyādinnavaṭṭe sabbadukkhavītivatte jātitopi anussarissati, nāmatopi anussarissati, gottatopi anussarissati, āyuppamāṇatopi anussarissati, sāvakayugatopi anussarissati, sāvakasannipātatopi anussarissati:  
Великая сила и великое могущество Татхагаты таковы, что Татхагата может вспомнить происхождение прежних Будд, достигших освобождения, разрушивших преграды, разрушивших пути [действий], завершивших существование, преодолевших все страдания, — может вспомнить [их] имена, может вспомнить [их] род, может вспомнить продолжительность [их] жизни, может вспомнить пары [их] учеников, может вспомнить собрания [всех их] учеников, [говоря]:  
 
Kiṁ nu kho, āvuso, tathāgatasseva nu kho esā dhammadhātu suppaṭividdhā, yassā dhammadhātuyā suppaṭividdhattā tathāgato atīte buddhe parinibbute chinnapapañce chinnavaṭume pariyādinnavaṭṭe sabbadukkhavītivatte jātitopi anussarati, nāmatopi anussarati, gottatopi anussarati, āyuppamāṇatopi anussarati, sāvakayugatopi anussarati, sāvakasannipātatopi anussarati:  
Как же, достопочтенные? Сам ли это Татхагата тщательно проник в конечную истину так, что, тщательно проникнув в конечную истину, Татхагата может вспомнить происхождение прежних Будд, достигших освобождения, разрушивших преграды, разрушивших пути [действий], завершивших существование, преодолевших все страдания, — может вспомнить [их] имена, может вспомнить [их] род, может вспомнить продолжительность [их] жизни, может вспомнить пары [их] учеников, может вспомнить собрания [всех их] учеников, [говоря]:  
 
Udāhu devatā tathāgatassa etamatthaṁ ārocesuṁ, yena tathāgato atīte buddhe parinibbute chinnapapañce chinnavaṭume pariyādinnavaṭṭe sabbadukkhavītivatte jātitopi anussarati, nāmatopi anussarati, gottatopi anussarati, āyuppamāṇatopi anussarati, sāvakayugatopi anussarati, sāvakasannipātatopi anussarati:  
Или же это божества дали знать Татхагате об этих вещах, так, что Татхагата может вспомнить происхождение прежних Будд, достигших освобождения, разрушивших преграды, разрушивших пути [действий], завершивших существование, преодолевших все страдания, — может вспомнить [их] имена, может вспомнить [их] род, может вспомнить продолжительность [их] жизни, может вспомнить пары [их] учеников, может вспомнить собрания [всех их] учеников, [говоря]:  
 
“Tathāgatassevesā, bhikkhave, dhammadhātu suppaṭividdhā, yassā dhammadhātuyā suppaṭividdhattā tathāgato atīte buddhe parinibbute chinnapapañce chinnavaṭume pariyādinnavaṭṭe sabbadukkhavītivatte jātitopi anussarati, nāmatopi anussarati, gottatopi anussarati, āyuppamāṇatopi anussarati, sāvakayugatopi anussarati, sāvakasannipātatopi anussarati:  
«Это сам Татхагата, монахи, тщательно проник в конечную истину так, что, тщательно проникнув в конечную истину, Татхагата может вспомнить происхождение прежних Будд, достигших освобождения, разрушивших преграды, разрушивших пути [действий], завершивших существование, преодолевших все страдания, — может вспомнить [их] имена, может вспомнить [их] род, может вспомнить продолжительность [их] жизни, может вспомнить пары [их] учеников, может вспомнить собрания [всех их] учеников, [говоря]:  
“It is because the Realized One has clearly comprehended the principle of the teachings that he can recollect all these things.  
Devatāpi tathāgatassa etamatthaṁ ārocesuṁ, yena tathāgato atīte buddhe parinibbute chinnapapañce chinnavaṭume pariyādinnavaṭṭe sabbadukkhavītivatte jātitopi anussarati, nāmatopi anussarati, gottatopi anussarati, āyuppamāṇatopi anussarati, sāvakayugatopi anussarati, sāvakasannipātatopi anussarati:  
Это же и божества дали знать Татхагате об этих вещах так, что Татхагата может вспомнить происхождение прежних Будд, достигших освобождения, разрушивших преграды, разрушивших пути [действий], завершивших существование, преодолевших все страдания, — может вспомнить [их] имена, может вспомнить [их] род, может вспомнить продолжительность [их] жизни, может вспомнить пары [их] учеников, может вспомнить собрания [всех их] учеников, [говоря]:  
And the deities also told me.  
Iti kho, bhikkhave, tathāgatassevesā dhammadhātu suppaṭividdhā, yassā dhammadhātuyā suppaṭividdhattā tathāgato atīte buddhe parinibbute chinnapapañce chinnavaṭume pariyādinnavaṭṭe sabbadukkhavītivatte jātitopi anussarati, nāmatopi anussarati, gottatopi anussarati, āyuppamāṇatopi anussarati, sāvakayugatopi anussarati, sāvakasannipātatopi anussarati ‘evaṁjaccā te bhagavanto ahesuṁ’ itipi.  
И вот, монахи, Татхагата сам тщательно проник в конечную истину так, что, тщательно проникнув в конечную истину, Татхагата может вспомнить происхождение прежних Будд, достигших освобождения, разрушивших преграды, разрушивших пути [действий], завершивших существование, преодолевших все страдания, — может вспомнить [их] имена, может вспомнить [их] род, может вспомнить продолжительность [их] жизни, может вспомнить пары [их] учеников, может вспомнить собрания [всех их] учеников, [говоря]: „Эти Благостные были такого-то происхождения,  
And that is how the Realized One is able to recollect the birth, names, clans, life-span, chief disciples, and gatherings of disciples of the Buddhas of the past who have become fully quenched, cut off proliferation, cut off the track, finished off the cycle, and transcended all suffering. It is both because I have clearly comprehended the principle of the teachings,  
Devatāpi tathāgatassa etamatthaṁ ārocesuṁ, yena tathāgato atīte buddhe parinibbute chinnapapañce chinnavaṭume pariyādinnavaṭṭe sabbadukkhavītivatte jātitopi anussarati, nāmatopi anussarati, gottatopi anussarati, āyuppamāṇatopi anussarati, sāvakayugatopi anussarati, sāvakasannipātatopi anussarati ‘evaṁjaccā te bhagavanto ahesuṁ’ itipi.  
Это же и божества дали знать Татхагате об этих вещах, так что Татхагата может вспомнить происхождение прежних Будд, достигших освобождения, разрушивших преграды, разрушивших пути [действий], завершивших существование, преодолевших все страдания, — может вспомнить [их] имена, может вспомнить [их] род, может вспомнить продолжительность [их] жизни, может вспомнить пары [их] учеников, может вспомнить собрания [всех их] учеников, [говоря]: „Эти Благостные были такого-то происхождения,  
and also because the deities told me.”  

dn19sabbenasabbaṁ1Pi En Ru dhamma

Ye na sabbenasabbaṁ sāsanaṁ ājānanti, appekacce tiṇṇaṁ saṁyojanānaṁ parikkhayā rāgadosamohānaṁ tanuttā sakadāgāmino honti sakideva imaṁ lokaṁ āgantvā dukkhassantaṁ karissanti.   Из тех, которые не всецело постигают всё [мое] наставление, некоторые, избавившись от трех уз, сведя на нет страсть, ненависть и заблуждения, становятся единожды возвращающимися, которые, вернувшись еще раз в этот мир, кладут конец страданию.  
Some, with the ending of three fetters, and the weakening of greed, hate, and delusion, become once-returners. They come back to this world once only, then make an end of suffering.  

dn32sabbadukkhāpanūdanaṁ2Pi En Ru dhamma

sabbadukkhāpanūdanaṁ.   отвращающее всякое несчастье!  
that dispels all suffering.  
sabbadukkhāpanūdanaṁ.  
отвращающее всякое несчастье!  
 

dn34sabbaloke2Pi En Ru dhamma

asubhasaññā, maraṇasaññā, āhāre paṭikūlasaññā, sabbaloke anabhiratisaññā, aniccasaññā, anicce dukkhasaññā, dukkhe anattasaññā, pahānasaññā, virāgasaññā.   представление о дурном, представление о смерти, представление об отвращении от пропитания, представление о недовольстве всем мирским, представление о непостоянстве, представление о страдании в непостоянстве, представление об отсутствии своего „я“ в страдании, представление об отречении, представление о бесстрастии.  
the perceptions of ugliness, death, repulsiveness in food, dissatisfaction with the whole world, impermanence, suffering in impermanence, not-self in suffering, giving up, and fading away.  
asubhasaññā, maraṇasaññā, āhāre paṭikūlasaññā, sabbaloke anabhiratisaññā, aniccasaññā, anicce dukkhasaññā, dukkhe anattasaññā, pahānasaññā, virāgasaññā, nirodhasaññā.  
представление о дурном, представление о смерти, представление об отвращении от пропитания, представление о недовольстве всем мирским, представление о непостоянстве, представление о страдании в непостоянстве, представление об отсутствии своего „я“ в страдании, представление об отречении, представление о бесстрастии, представление об уничтожении.  
the perceptions of ugliness, death, repulsiveness in food, dissatisfaction with the whole world, impermanence, suffering in impermanence, not-self in suffering, giving up, fading away, and cessation.  

mn9sabbaso16Pi En Ru dhamma

Yato kho, āvuso, ariyasāvako evaṁ akusalaṁ pajānāti, evaṁ akusalamūlaṁ pajānāti, evaṁ kusalaṁ pajānāti, evaṁ kusalamūlaṁ pajānāti, so sabbaso rāgānusayaṁ pahāya, paṭighānusayaṁ paṭivinodetvā, ‘asmī’ti diṭṭhimānānusayaṁ samūhanitvā, avijjaṁ pahāya vijjaṁ uppādetvā, diṭṭheva dhamme dukkhassantakaro hoti—  Когда благородный ученик понимает неблагое и корень неблагого, благое и корень благого, он всецело оставляет скрытую склонность к страсти, разрушает скрытую склонность к отвращению, искореняет скрытую склонность к воззрению и самомнению «я», и посредством оставления неведения и зарождения истинного знания он здесь и сейчас кладёт конец страданиям.  
A noble disciple understands in this way the unskillful and its root, and the skillful and its root. They’ve completely given up the underlying tendency to greed, got rid of the underlying tendency to repulsion, and eradicated the underlying tendency to the view and conceit ‘I am’. They’ve given up ignorance and given rise to knowledge, and make an end of suffering in this very life.  
Yato kho, āvuso, ariyasāvako evaṁ āhāraṁ pajānāti, evaṁ āhārasamudayaṁ pajānāti, evaṁ āhāranirodhaṁ pajānāti, evaṁ āhāranirodhagāminiṁ paṭipadaṁ pajānāti, so sabbaso rāgānusayaṁ pahāya, paṭighānusayaṁ paṭivinodetvā, ‘asmī’ti diṭṭhimānānusayaṁ samūhanitvā, avijjaṁ pahāya vijjaṁ uppādetvā, diṭṭheva dhamme dukkhassantakaro hoti— 
Когда благородный ученик понял питание, происхождение питания, прекращение питания, и путь, ведущий к прекращению питания, он всецело оставляет скрытую склонность к страсти, разрушает скрытую склонность к отвращению, искореняет скрытую склонность к воззрению и самомнению «я», и посредством оставления неведения и зарождения истинного знания он здесь и сейчас кладёт конец страданиям.  
A noble disciple understands in this way fuel, its origin, its cessation, and the practice that leads to its cessation. They’ve completely given up the underlying tendency to greed, got rid of the underlying tendency to repulsion, and eradicated the underlying tendency to the view and conceit ‘I am’. They’ve given up ignorance and given rise to knowledge, and make an end of suffering in this very life.  
Yato kho, āvuso, ariyasāvako evaṁ dukkhaṁ pajānāti, evaṁ dukkhasamudayaṁ pajānāti, evaṁ dukkhanirodhaṁ pajānāti, evaṁ dukkhanirodhagāminiṁ paṭipadaṁ pajānāti, so sabbaso rāgānusayaṁ pahāya, paṭighānusayaṁ paṭivinodetvā, ‘asmī’ti diṭṭhimānānusayaṁ samūhanitvā, avijjaṁ pahāya vijjaṁ uppādetvā, diṭṭheva dhamme dukkhassantakaro hoti— 
Когда благородный ученик понял питание, происхождение страдания, прекращение страдания, и путь, ведущий к прекращению страдания, он всецело оставляет скрытую склонность к страсти, разрушает скрытую склонность к отвращению, искореняет скрытую склонность к воззрению и самомнению «я», и посредством оставления неведения и зарождения истинного знания он здесь и сейчас кладёт конец страданиям.  
A noble disciple understands in this way suffering, its origin, its cessation, and the practice that leads to its cessation. They’ve completely given up the underlying tendency to greed, got rid of the underlying tendency to repulsion, and eradicated the underlying tendency to the view and conceit ‘I am’. They’ve given up ignorance and given rise to knowledge, and make an end of suffering in this very life.  
Yato kho, āvuso, ariyasāvako evaṁ jarāmaraṇaṁ pajānāti, evaṁ jarāmaraṇasamudayaṁ pajānāti, evaṁ jarāmaraṇanirodhaṁ pajānāti, evaṁ jarāmaraṇanirodhagāminiṁ paṭipadaṁ pajānāti, so sabbaso rāgānusayaṁ pahāya …pe… dukkhassantakaro hoti— 
Yato kho, āvuso, ariyasāvako evaṁ jātiṁ pajānāti, evaṁ jātisamudayaṁ pajānāti, evaṁ jātinirodhaṁ pajānāti, evaṁ jātinirodhagāminiṁ paṭipadaṁ pajānāti, so sabbaso rāgānusayaṁ pahāya …pe… dukkhassantakaro hoti— 
Yato kho, āvuso, ariyasāvako evaṁ bhavaṁ pajānāti, evaṁ bhavasamudayaṁ pajānāti, evaṁ bhavanirodhaṁ pajānāti, evaṁ bhavanirodhagāminiṁ paṭipadaṁ pajānāti, so sabbaso rāgānusayaṁ pahāya …pe… dukkhassantakaro hoti.  
Yato kho, āvuso, ariyasāvako evaṁ upādānaṁ pajānāti, evaṁ upādānasamudayaṁ pajānāti, evaṁ upādānanirodhaṁ pajānāti, evaṁ upādānanirodhagāminiṁ paṭipadaṁ pajānāti, so sabbaso rāgānusayaṁ pahāya …pe… dukkhassantakaro hoti— 
Yato kho, āvuso, ariyasāvako evaṁ taṇhaṁ pajānāti, evaṁ taṇhāsamudayaṁ pajānāti, evaṁ taṇhānirodhaṁ pajānāti, evaṁ taṇhānirodhagāminiṁ paṭipadaṁ pajānāti, so sabbaso rāgānusayaṁ pahāya …pe… dukkhassantakaro hoti— 
Yato kho, āvuso, ariyasāvako evaṁ vedanaṁ pajānāti, evaṁ vedanāsamudayaṁ pajānāti, evaṁ vedanānirodhaṁ pajānāti, evaṁ vedanānirodhagāminiṁ paṭipadaṁ pajānāti, so sabbaso rāgānusayaṁ pahāya …pe… dukkhassantakaro hoti— 
Yato kho, āvuso, ariyasāvako evaṁ phassaṁ pajānāti, evaṁ phassasamudayaṁ pajānāti, evaṁ phassanirodhaṁ pajānāti, evaṁ phassanirodhagāminiṁ paṭipadaṁ pajānāti, so sabbaso rāgānusayaṁ pahāya …pe… dukkhassantakaro hoti— 
Yato kho, āvuso, ariyasāvako evaṁ saḷāyatanaṁ pajānāti, evaṁ saḷāyatanasamudayaṁ pajānāti, evaṁ saḷāyatananirodhaṁ pajānāti, evaṁ saḷāyatananirodhagāminiṁ paṭipadaṁ pajānāti, so sabbaso rāgānusayaṁ pahāya …pe… dukkhassantakaro hoti— 
Yato kho, āvuso, ariyasāvako evaṁ nāmarūpaṁ pajānāti, evaṁ nāmarūpasamudayaṁ pajānāti, evaṁ nāmarūpanirodhaṁ pajānāti, evaṁ nāmarūpanirodhagāminiṁ paṭipadaṁ pajānāti, so sabbaso rāgānusayaṁ pahāya …pe… dukkhassantakaro hoti— 
Yato kho, āvuso, ariyasāvako evaṁ viññāṇaṁ pajānāti, evaṁ viññāṇasamudayaṁ pajānāti, evaṁ viññāṇanirodhaṁ pajānāti, evaṁ viññāṇanirodhagāminiṁ paṭipadaṁ pajānāti, so sabbaso rāgānusayaṁ pahāya …pe… dukkhassantakaro hoti— 
Yato kho, āvuso, ariyasāvako evaṁ saṅkhāre pajānāti, evaṁ saṅkhārasamudayaṁ pajānāti, evaṁ saṅkhāranirodhaṁ pajānāti, evaṁ saṅkhāranirodhagāminiṁ paṭipadaṁ pajānāti, so sabbaso rāgānusayaṁ pahāya, paṭighānusayaṁ paṭivinodetvā, ‘asmī’ti diṭṭhimānānusayaṁ samūhanitvā, avijjaṁ pahāya vijjaṁ uppādetvā, diṭṭheva dhamme dukkhassantakaro hoti— 
Yato kho, āvuso, ariyasāvako evaṁ avijjaṁ pajānāti, evaṁ avijjāsamudayaṁ pajānāti, evaṁ avijjānirodhaṁ pajānāti, evaṁ avijjānirodhagāminiṁ paṭipadaṁ pajānāti, so sabbaso rāgānusayaṁ pahāya, paṭighānusayaṁ paṭivinodetvā, ‘asmī’ti diṭṭhimānānusayaṁ samūhanitvā, avijjaṁ pahāya vijjaṁ uppādetvā, diṭṭheva dhamme dukkhassantakaro hoti— 
Yato kho, āvuso, ariyasāvako evaṁ āsavaṁ pajānāti, evaṁ āsavasamudayaṁ pajānāti, evaṁ āsavanirodhaṁ pajānāti, evaṁ āsavanirodhagāminiṁ paṭipadaṁ pajānāti, so sabbaso rāgānusayaṁ pahāya, paṭighānusayaṁ paṭivinodetvā, ‘asmī’ti diṭṭhimānānusayaṁ samūhanitvā, avijjaṁ pahāya vijjaṁ uppādetvā, diṭṭheva dhamme dukkhassantakaro hoti— 
Когда благородный ученик понял пятна, происхождение пятен, прекращение пятен, и путь, ведущий к прекращению пятен, он всецело оставляет скрытую склонность к страсти, разрушает скрытую склонность к отвращению, искореняет скрытую склонность к воззрению и самомнению «я», и посредством оставления неведения и зарождения истинного знания он здесь и сейчас кладёт конец страданиям.  
A noble disciple understands in this way defilement, its origin, its cessation, and the practice that leads to its cessation. They’ve completely given up the underlying tendency to greed, got rid of the underlying tendency to repulsion, and eradicated the underlying tendency to the view and conceit ‘I am’. They’ve given up ignorance and given rise to knowledge, and make an end of suffering in this very life.  

mn14sabbaṁ3Pi En Ru dhamma

āyatiṁ anavassavā kammakkhayo, kammakkhayā dukkhakkhayo, dukkhakkhayā vedanākkhayo, vedanākkhayā sabbaṁ dukkhaṁ nijjiṇṇaṁ bhavissatī”ti.   Когда нет последствий в будущем, то имеет место уничтожение действия. С уничтожением действия имеет место уничтожение страданий. С уничтожением страданий имеет место уничтожение чувств. С уничтожением чувств всё страдание будет истощено».  
With no future consequence, deeds end. With the ending of deeds, suffering ends. With the ending of suffering, feeling ends. And with the ending of feeling, all suffering will have been worn away.”  
ettakaṁ vā dukkhaṁ nijjiṇṇaṁ, ettakaṁ vā dukkhaṁ nijjīretabbaṁ, ettakamhi vā dukkhe nijjiṇṇe sabbaṁ dukkhaṁ nijjiṇṇaṁ bhavissatī’ti?  
что столько-то страдания уже было истощено, или столько-то страдания ещё следует истощить, или что если истощить столько-то страдания, то всё страдание истощится?»  
that so much suffering has already been worn away? Or that so much suffering still remains to be worn away? Or that when so much suffering is worn away all suffering will have been worn away?’  
ettakaṁ vā dukkhaṁ nijjiṇṇaṁ, ettakaṁ vā dukkhaṁ nijjīretabbaṁ, ettakamhi vā dukkhe nijjiṇṇe sabbaṁ dukkhaṁ nijjiṇṇaṁ bhavissatīti.  
 
 

mn37sabbaṁ2Pi En Ru dhamma

So sabbaṁ dhammaṁ abhijānāti, sabbaṁ dhammaṁ abhiññāya sabbaṁ dhammaṁ parijānāti, sabbaṁ dhammaṁ pariññāya yaṁ kiñci vedanaṁ vedeti sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā.   то он напрямую знает всё. Напрямую познав всё, он полностью понимает всё. Полностью поняв всё, какое бы чувство он ни чувствовал – приятное, болезненное, ни-приятное-ни-болезненное, 
they directly know all things. Directly knowing all things, they completely understand all things. Having completely understood all things, when they experience any kind of feeling—pleasant, unpleasant, or neutral— 
So sabbaṁ dhammaṁ abhijānāti, sabbaṁ dhammaṁ abhiññāya sabbaṁ dhammaṁ parijānāti, sabbaṁ dhammaṁ pariññāya yaṁ kiñci vedanaṁ vedeti sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā.  
 
 

mn101sabbaṁ15Pi En Ru dhamma

āyatiṁ anavassavā kammakkhayo; kammakkhayā dukkhakkhayo; dukkhakkhayā vedanākkhayo; vedanākkhayā sabbaṁ dukkhaṁ nijjiṇṇaṁ bhavissatī’ti.   Когда нет последствий в будущем, имеет место уничтожение действия. С уничтожением действия имеет место уничтожение страданий. С уничтожением страданий имеет место уничтожение чувств. С уничтожением чувств всё страдание будет истощено».  
With no future consequence, deeds end. With the ending of deeds, suffering ends. With the ending of suffering, feeling ends. And with the ending of feeling, all suffering will have been worn away.’  
āyatiṁ anavassavā kammakkhayo; kammakkhayā dukkhakkhayo; dukkhakkhayā vedanākkhayo; vedanākkhayā sabbaṁ dukkhaṁ nijjiṇṇaṁ bhavissatī’ti?  
 
 
ettakaṁ vā dukkhaṁ nijjiṇṇaṁ, ettakaṁ vā dukkhaṁ nijjīretabbaṁ, ettakamhi vā dukkhe nijjiṇṇe sabbaṁ dukkhaṁ nijjiṇṇaṁ bhavissatī’ti?  
что столько-то страдания уже было истощено, или столько-то страдания ещё следует истощить, или что если истощить столько-то страдания, то всё страдание истощится?»  
that so much suffering has already been worn away? Or that so much suffering still remains to be worn away? Or that when so much suffering is worn away all suffering will have been worn away?’  
ettakaṁ vā dukkhaṁ nijjiṇṇaṁ, ettakaṁ vā dukkhaṁ nijjīretabbaṁ, ettakamhi vā dukkhe nijjiṇṇe sabbaṁ dukkhaṁ nijjiṇṇaṁ bhavissatīti, na jānātha— 
 
 
āyatiṁ anavassavā kammakkhayo; kammakkhayā dukkhakkhayo; dukkhakkhayā vedanākkhayo; vedanākkhayā sabbaṁ dukkhaṁ nijjiṇṇaṁ bhavissatī”ti.  
 
 
ettakaṁ vā dukkhaṁ nijjiṇṇaṁ, ettakaṁ vā dukkhaṁ nijjīretabbaṁ, ettakamhi vā dukkhe nijjiṇṇe sabbaṁ dukkhaṁ nijjiṇṇaṁ bhavissatīti, jāneyyātha— 
 
 
āyatiṁ anavassavā kammakkhayo; kammakkhayā dukkhakkhayo; dukkhakkhayā vedanākkhayo; vedanākkhayā sabbaṁ dukkhaṁ nijjiṇṇaṁ bhavissatī”ti.  
 
 
ettakaṁ vā dukkhaṁ nijjiṇṇaṁ, ettakaṁ vā dukkhaṁ nijjīretabbaṁ, ettakamhi vā dukkhe nijjiṇṇe sabbaṁ dukkhaṁ nijjiṇṇaṁ bhavissatīti, jāneyyātha— 
 
 
āyatiṁ anavassavā kammakkhayo; kammakkhayā dukkhakkhayo; dukkhakkhayā vedanākkhayo; vedanākkhayā sabbaṁ dukkhaṁ nijjiṇṇaṁ bhavissatī”ti.  
 
 
ettakaṁ vā dukkhaṁ nijjiṇṇaṁ, ettakaṁ vā dukkhaṁ nijjīretabbaṁ, ettakamhi vā dukkhe nijjiṇṇe sabbaṁ dukkhaṁ nijjiṇṇaṁ bhavissatīti, na jānātha— 
 
 
āyatiṁ anavassavā kammakkhayo; kammakkhayā dukkhakkhayo; dukkhakkhayā vedanākkhayo; vedanākkhayā sabbaṁ dukkhaṁ nijjiṇṇaṁ bhavissatī”’ti.  
 
 
āyatiṁ anavassavā kammakkhayo; kammakkhayā dukkhakkhayo; dukkhakkhayā vedanākkhayo; vedanākkhayā sabbaṁ dukkhaṁ nijjiṇṇaṁ bhavissatī”ti.  
Когда нет последствий в будущем, имеет место уничтожение действия. С уничтожением действия имеет место уничтожение страданий. С уничтожением страданий имеет место уничтожение чувств. С уничтожением чувств всё страдание будет истощено».  
With no future consequence, deeds end. With the ending of deeds, suffering ends. With the ending of suffering, feeling ends. And with the ending of feeling, all suffering will have been worn away.”  
āyatiṁ anavassavā kammakkhayo; kammakkhayā dukkhakkhayo; dukkhakkhayā vedanākkhayo; vedanākkhayā sabbaṁ dukkhaṁ nijjiṇṇaṁ bhavissatī”ti.  
 
 
āyatiṁ anavassavā kammakkhayo; kammakkhayā dukkhakkhayo; dukkhakkhayā vedanākkhayo; vedanākkhayā sabbaṁ dukkhaṁ nijjiṇṇaṁ bhavissatī”ti.  
 
 
āyatiṁ anavassavā kammakkhayo; kammakkhayā dukkhakkhayo; dukkhakkhayā vedanākkhayo; vedanākkhayā sabbaṁ dukkhaṁ nijjiṇṇaṁ bhavissatī”’ti.  
 
 

mn102sabbaso4Pi En Ru dhamma

Idha pana, bhikkhave, ekacco samaṇo vā brāhmaṇo vā pubbantānudiṭṭhīnañca paṭinissaggā, aparantānudiṭṭhīnañca paṭinissaggā, sabbaso kāmasaṁyojanānaṁ anadhiṭṭhānā, pavivekāya pītiyā samatikkamā, nirāmisassa sukhassa samatikkamā, adukkhamasukhaṁ vedanaṁ upasampajja viharati:   Монахи, бывает так, что некий отшельник или жрец с оставлением воззрений о прошлом и будущем, за счёт полного отсутствия настроенности на оковы чувственного удовольствия, а также с преодолением восторга отречения и немирского удовольствия, входит и пребывает в ни-приятном-ни-болезненном чувстве. Он думает:  
Now, some ascetics and brahmins, letting go of theories about the past and the future, not fixating on the fetters of sensuality, going beyond the rapture of seclusion and pleasure not of the flesh, enter and remain in neutral feeling.  
Ayaṁ kho bhavaṁ samaṇo vā brāhmaṇo vā pubbantānudiṭṭhīnañca paṭinissaggā, aparantānudiṭṭhīnañca paṭinissaggā, sabbaso kāmasaṁyojanānaṁ anadhiṭṭhānā, pavivekāya pītiyā samatikkamā, nirāmisassa sukhassa samatikkamā, adukkhamasukhaṁ vedanaṁ upasampajja viharati:  
Татхагата, монахи, понимает это так: «Этот уважаемый отшельник или жрец с оставлением воззрений о прошлом и будущем, за счёт полного отсутствия настроенности на оковы чувственного удовольствия, а также с преодолением восторга отречения и немирского удовольствия, входит и пребывает в ни-приятном-ни-болезненном чувстве. Он думает:  
This good ascetic or brahmin, letting go of theories about the past and the future, not fixating on the fetters of sensuality, going beyond the rapture of seclusion and pleasure not of the flesh, enters and remains in neutral feeling.  
Idha pana, bhikkhave, ekacco samaṇo vā brāhmaṇo vā pubbantānudiṭṭhīnañca paṭinissaggā, aparantānudiṭṭhīnañca paṭinissaggā, sabbaso kāmasaṁyojanānaṁ anadhiṭṭhānā, pavivekāya pītiyā samatikkamā, nirāmisassa sukhassa samatikkamā, adukkhamasukhāya vedanāya samatikkamā:  
Монахи, бывает так, что некий отшельник или жрец с оставлением воззрений о прошлом и будущем, за счёт полного отсутствия настроенности на оковы чувственного удовольствия, а также с преодолением восторга отречения, немирского удовольствия и ни-приятного-ни-болезненного чувства  
Now, some ascetics and brahmins, letting go of theories about the past and the future, not fixating on the fetters of sensuality, go beyond the rapture of seclusion, pleasure not of the flesh, and neutral feeling.  
Ayaṁ kho bhavaṁ samaṇo vā brāhmaṇo vā pubbantānudiṭṭhīnañca paṭinissaggā, aparantānudiṭṭhīnañca paṭinissaggā, sabbaso kāmasaṁyojanānaṁ anadhiṭṭhānā, pavivekāya pītiyā samatikkamā, nirāmisassa sukhassa samatikkamā, adukkhamasukhāya vedanāya samatikkamā:  
«Этот уважаемый отшельник или жрец с оставлением воззрений о прошлом и будущем, за счёт полного отсутствия настроенности на оковы чувственного удовольствия, а также с преодолением восторга отречения, немирского удовольствия и ни-приятного-ни-болезненного чувства  
This good ascetic or brahmin, letting go of theories about the past and the future, not fixating on the fetters of sensuality, goes beyond the rapture of seclusion, pleasure not of the flesh, and neutral feeling.  

mn123sabbadukkhavītivatte2Pi En Ru dhamma

yatra hi nāma tathāgato atīte buddhe parinibbute chinnapapañce chinnavaṭume pariyādinnavaṭṭe sabbadukkhavītivatte jānissati:   Ведь он способен узнать о буддах прошлого – которые достигли окончательной ниббаны, срезали разрастание, разбили цикл, завершили круговерть, преодолели все страдания –  
For he is able to know the Buddhas of the past who have become completely quenched, cut off proliferation, cut off the track, finished off the cycle, and transcended all suffering.  
‘acchariyaṁ, āvuso, abbhutaṁ, āvuso, tathāgatassa mahiddhikatā mahānubhāvatā, yatra hi nāma tathāgato atīte buddhe parinibbute chinnapapañce chinnavaṭume pariyādinnavaṭṭe sabbadukkhavītivatte jānissati— 
 
 

mn130sabbadukkhaṁ2Pi En Ru dhamma

sabbadukkhaṁ upaccagun”ti.   Они спаслись от всяческих страданий».  
and risen above all suffering.”  
sabbadukkhaṁ → sabbadukkhā (mr) 

mn140sabbadukkhakkhaye1Pi En Ru dhamma

sabbadukkhakkhaye ñāṇaṁ.   знание уничтожения всех страданий.  
the knowledge of the ending of all suffering.  

sn1.24sabbato1Pi En Ru dhamma

Sa sabbato dukkhā pamuccatī”ti.   От страданий от всех ты свободен».  
then you’re freed from all suffering.”  

sn1.31sabbadukkhā1Pi En Ru dhamma

sabbadukkhā pamuccatī”ti.   От всяческих страданий обретёшь свободу ты».  
you’re released from all suffering.”  

sn1.59sabbadukkhā2Pi En Ru dhamma

Sabbadukkhā pamuccatī”ti.   Освобождается от всяческих страданий?»  
released from all suffering?”  
Sabbadukkhā pamuccatī”ti. 
Смертный освобождён от всяческих страданий». 
is released from all suffering.” 

sn2.21sabbadukkhā1Pi En Ru dhamma

sabbadukkhā pamuccatī”ti.  От всяческих страданий обретёшь свободу ты». 
you’re released from all suffering.” 

sn5.6sabbadukkhappahānāya1Pi En Ru dhamma

Sabbadukkhappahānāya,   for giving up all suffering;  

sn7.11sabbadukkhā1Pi En Ru dhamma

sabbadukkhā pamuccatī”ti.   you’re released from all suffering.”  

sn12.51sabbaso4Pi En Ru dhamma

“Kittāvatā nu kho, bhikkhave, bhikkhu parivīmaṁsamāno parivīmaṁseyya sabbaso sammā dukkhakkhayāyā”ti?   “Mendicants, when a mendicant is inquiring, how do you define when they are inquiring for the complete ending of suffering?”  
ayaṁ vuccati, bhikkhave, bhikkhu sabbaso sammā dukkhakkhayāya paṭipanno jarāmaraṇanirodhāya.  
This is called a mendicant who is practicing for the complete ending of suffering, for the cessation of old age and death.  
ayaṁ vuccati, bhikkhave, bhikkhu sabbaso sammā dukkhakkhayāya paṭipanno jātinirodhāya.  
This is called a mendicant who is practicing for the complete ending of suffering, for the cessation of rebirth.  
ayaṁ vuccati, bhikkhave, bhikkhu sabbaso sammā dukkhakkhayāya paṭipanno saṅkhāranirodhāya.  
This is called a mendicant who is practicing for the complete ending of suffering, for the cessation of choices.  

sn12.66sabbaso2Pi En Ru dhamma

Ayaṁ vuccati, bhikkhave, bhikkhu sabbaso sammā dukkhakkhayāya paṭipanno jarāmaraṇanirodhāya.   This is called a mendicant who is practicing for the complete ending of suffering, for the cessation of old age and death.  
Ayaṁ vuccati, bhikkhave, bhikkhu sabbaso sammā dukkhakkhayāya paṭipanno upadhinirodhāya.  
This is called a mendicant who is practicing for the complete ending of suffering, for the cessation of attachments.  

sn21.4sabbadukkhappamocanaṁ1Pi En Ru dhamma

sabbadukkhappamocanaṁ.   the freedom from all suffering.  

sn22.43sabbaṁ2Pi En Ru dhamma

Rūpassa tveva, bhikkhave, aniccataṁ viditvā vipariṇāmaṁ virāgaṁ nirodhaṁ, ‘pubbe ceva rūpaṁ etarahi ca sabbaṁ rūpaṁ aniccaṁ dukkhaṁ vipariṇāmadhamman’ti, evametaṁ yathābhūtaṁ sammappaññāya passato ye sokaparidevadukkhadomanassupāyāsā te pahīyanti.   Sorrow, lamentation, pain, sadness, and distress are given up when you understand the impermanence of form—its perishing, fading away, and cessation—and you truly see with right understanding that all form, whether past or present, is impermanent, suffering, and perishable.  
Viññāṇassa tveva, bhikkhave, aniccataṁ viditvā vipariṇāmaṁ virāgaṁ nirodhaṁ, ‘pubbe ceva viññāṇaṁ etarahi ca sabbaṁ viññāṇaṁ aniccaṁ dukkhaṁ vipariṇāmadhamman’ti, evametaṁ yathābhūtaṁ sammappaññāya passato ye sokaparidevadukkhadomanassupāyāsā te pahīyanti.  
consciousness—its perishing, fading away, and cessation—and you truly see with right understanding that all consciousness, whether past or present, is impermanent, suffering, and perishable.  

sn35.26sabbañca sabbaṁ sabbaṁ,5Pi En Ru dhamma

“Sabbaṁ, bhikkhave, anabhijānaṁ aparijānaṁ avirājayaṁ appajahaṁ abhabbo dukkhakkhayāya.   “Mendicants, without directly knowing and completely understanding the all, without dispassion for it and giving it up, you can’t end suffering.  
Idaṁ kho, bhikkhave, sabbaṁ anabhijānaṁ aparijānaṁ avirājayaṁ appajahaṁ abhabbo dukkhakkhayāya.  
This is the all, without directly knowing and completely understanding which, without dispassion for it and giving it up, you can’t end suffering.  
Sabbañca kho, bhikkhave, abhijānaṁ parijānaṁ virājayaṁ pajahaṁ bhabbo dukkhakkhayāya.  
By directly knowing and completely understanding the all, having dispassion for it and giving it up, you can end suffering.  
Kiñca, bhikkhave, sabbaṁ abhijānaṁ parijānaṁ virājayaṁ pajahaṁ bhabbo dukkhakkhayāya?  
And what is the all, directly knowing and completely understanding which, having dispassion for it and giving it up, you can end suffering?  
Idaṁ kho, bhikkhave, sabbaṁ abhijānaṁ parijānaṁ virājayaṁ pajahaṁ bhabbo dukkhakkhayāyā”ti.  
This is the all, directly knowing and completely understanding which, having dispassion for it and giving it up, you can end suffering.” 

sn35.27sabbaṁ sabbaṁ,6Pi En Ru dhamma

“Sabbaṁ, bhikkhave, anabhijānaṁ aparijānaṁ avirājayaṁ appajahaṁ abhabbo dukkhakkhayāya.   “Mendicants, without directly knowing and completely understanding the all, without dispassion for it and giving it up, you can’t end suffering.  
Kiñca, bhikkhave, sabbaṁ anabhijānaṁ aparijānaṁ avirājayaṁ appajahaṁ abhabbo dukkhakkhayāya?  
And what is the all, without directly knowing and completely understanding which, without dispassion for it and giving it up, you can’t end suffering?  
idaṁ kho, bhikkhave, sabbaṁ anabhijānaṁ aparijānaṁ avirājayaṁ appajahaṁ abhabbo dukkhakkhayāya.  
This is the all, without directly knowing and completely understanding which, without dispassion for it and giving it up, you can’t end suffering.  
Sabbaṁ, bhikkhave, abhijānaṁ parijānaṁ virājayaṁ pajahaṁ bhabbo dukkhakkhayāya.  
By directly knowing and completely understanding the all, having dispassion for it and giving it up, you can end suffering.  
Kiñca, bhikkhave, sabbaṁ abhijānaṁ parijānaṁ virājayaṁ pajahaṁ bhabbo dukkhakkhayāya?  
And what is the all, directly knowing and completely understanding which, having dispassion for it and giving it up, you can end suffering?  
idaṁ kho, bhikkhave, sabbaṁ abhijānaṁ parijānaṁ virājayaṁ pajahaṁ bhabbo dukkhakkhayāyā”ti.  
This is the all, directly knowing and completely understanding which, having dispassion for it and giving it up, you can end suffering.” 

sn35.43-51sabbaṁ,1Pi En Ru dhamma

“Sabbaṁ, bhikkhave, dukkhaṁ …pe….   “Mendicants, all is suffering. …”  

sn35.83sabbadukkhavītivaṭṭe6Pi En Ru dhamma

“Atthi nu kho, bhante, taṁ cakkhu, yena cakkhunā atīte buddhe parinibbute chinnapapañce chinnavaṭume pariyādinnavaṭṭe sabbadukkhavītivaṭṭe paññāpayamāno paññāpeyya …pe…   “Sir, suppose someone were to describe the Buddhas of the past who have become fully quenched, cut off proliferation, cut off the track, finished off the cycle, and transcended all suffering. Does the eye exist by which they could be described?  
atthi nu kho, bhante, sā jivhā, yāya jivhāya atīte buddhe parinibbute chinnapapañce chinnavaṭume pariyādinnavaṭṭe sabbadukkhavītivaṭṭe paññāpayamāno paññāpeyya …pe…  
Does the ear … nose … tongue … body exist …?  
atthi nu kho so, bhante, mano, yena manena atīte buddhe parinibbute chinnapapañce chinnavaṭume pariyādinnavaṭṭe sabbadukkhavītivaṭṭe paññāpayamāno paññāpeyyā”ti?  
Does the mind exist by which they could be described?”  
“Natthi kho taṁ, phagguna, cakkhu, yena cakkhunā atīte buddhe parinibbute chinnapapañce chinnavaṭume pariyādinnavaṭṭe sabbadukkhavītivaṭṭe paññāpayamāno paññāpeyya …pe…  
“Phagguna, suppose someone were to describe the Buddhas of the past who have become fully quenched, cut off proliferation, cut off the track, finished off the cycle, and transcended all suffering. The eye does not exist by which they could be described.  
natthi kho sā, phagguna, jivhā, yāya jivhāya atīte buddhe parinibbute chinnapapañce chinnavaṭume pariyādinnavaṭṭe sabbadukkhavītivaṭṭe paññāpayamāno paññāpeyya …pe…  
The ear … nose … tongue … body does not exist …  
natthi kho so, phagguna, mano, yena manena atīte buddhe parinibbute chinnapapañce chinnavaṭume pariyādinnavaṭṭe sabbadukkhavītivaṭṭe paññāpayamāno paññāpeyyā”ti.  
The mind does not exist by which they could be described.”  

sn55.3sabbasaṅkhāresu2Pi En Ru dhamma

Idha tvaṁ, dīghāvu, sabbasaṅkhāresu aniccānupassī viharāhi, anicce dukkhasaññī, dukkhe anattasaññī pahānasaññī virāgasaññī nirodhasaññīti.   You should meditate observing the impermanence of all conditions, perceiving suffering in impermanence, perceiving not-self in suffering, perceiving giving up, perceiving fading away, and perceiving cessation.  
Ahañhi, bhante, sabbasaṅkhāresu aniccānupassī viharāmi, anicce dukkhasaññī, dukkhe anattasaññī pahānasaññī virāgasaññī nirodhasaññī.  
For I meditate observing the impermanence of all conditions, perceiving suffering in impermanence, perceiving not-self in suffering, perceiving giving up, perceiving fading away, and perceiving cessation.  

sn56.22sabbaso2Pi En Ru dhamma

Yattha ca sabbaso dukkhaṁ,   and where all suffering  
Yattha ca sabbaso dukkhaṁ,  
and where all suffering