Saddakaṇṭak 1 texts and 3 matches in Suttanta Pali


Sutta Title Words Ct Mr Links Type Quote
an10.72saddakaṇṭakā3Pi En Ru dhamma

Saddakaṇṭakā kho pana jhānā vuttā bhagavatā.  But the Buddha has said that sound is a thorn to absorption. 
‘ime kho sambahulā abhiññātā abhiññātā licchavī bhadrehi bhadrehi yānehi parapurāya uccāsaddā mahāsaddā mahāvanaṁ ajjhogāhanti bhagavantaṁ dassanāya saddakaṇṭakā kho pana jhānā vuttā bhagavatā yannūna mayaṁ yena gosiṅgasālavanadāyo tenupasaṅkameyyāma tattha mayaṁ appasaddā appākiṇṇā phāsuṁ vihareyyāmā’ti. 
 
“Sādhu sādhu, bhikkhave, yathā te mahāsāvakā sammā byākaramānā byākareyyuṁ, saddakaṇṭakā hi, bhikkhave, jhānā vuttā mayā. 
“Good, good, mendicants! It’s just as those great disciples have so rightly explained. I have said that sound is a thorn to absorption.