Sakkāyadiṭṭh 6 texts and 35 matches in Definition Suttanta Pali


Sutta St Title Words Ct Mr Links Quote
mn44 Cūḷavedallasutta Малое собрание вопросов и ответов sakkāyadiṭṭhi 4 0 Pi En Ru

“Kathaṁ panāyye, sakkāyadiṭṭhi hotī”ti?
– Досточтимая, как возникает воззрение о «личности»?
“Idhāvuso visākha, assutavā puthujjano, ariyānaṁ adassāvī ariyadhammassa akovido ariyadhamme avinīto, sappurisānaṁ adassāvī sappurisadhammassa akovido sappurisadhamme avinīto,
– Вот, друг Висакха, необученный заурядный человек, который не уважает Благородных, неумелый и не тренированный в их Дхамме,  который не уважает чистых людей, неумелый и не тренированный в их Дхамме, считает что:
rūpaṁ attato samanupassati, rūpavantaṁ vā attānaṁ, attani vā rūpaṁ, rūpasmiṁ vā attānaṁ.
материальная форма – это «я»; или что «я» владеет материальной формой; или что материальная форма находится внутри «я»; или что «я» находится в материальной форме.
Vedanaṁ …pe…
Он считает, что чувство…
“Kathaṁ panāyye, sakkāyadiṭṭhi na hotī”ti?
– Досточтимая, как воззрение о «личности» не возникает?
“Idhāvuso visākha, sutavā ariyasāvako, ariyānaṁ dassāvī ariyadhammassa kovido ariyadhamme suvinīto, sappurisānaṁ dassāvī sappurisadhammassa kovido sappurisadhamme suvinīto,
– Вот, друг Висакха, хорошо обученный благородный ученик, который уважает Благородных, умелый и тренированный в их Дхамме,  Который уважает чистых людей, умелый и тренированный в их Дхамме,
na rūpaṁ attato samanupassati, na rūpavantaṁ vā attānaṁ, na attani vā rūpaṁ, na rūpasmiṁ vā attānaṁ.
Не считает, что материальная форма – это «я» или что «я» владеет материальной формой; или что материальная форма находится внутри «я»; или что «я» находится в материальной форме;
Na vedanaṁ …pe…
не считает, что чувство…

mn109 Mahāpuṇṇamasutta Большое наставление в ночь полнолуния sakkāyadiṭṭhi 4 0 Pi En Ru

“Kathaṁ pana, bhante, sakkāyadiṭṭhi hotī”ti?
«Уважаемый, как возникает воззрение о «личности»?
“Idha, bhikkhu, assutavā puthujjano ariyānaṁ adassāvī ariyadhammassa akovido ariyadhamme avinīto sappurisānaṁ adassāvī sappurisadhammassa akovido sappurisadhamme avinīto
«Вот, монах, необученный заурядный человек, который не уважает Благородных, который неумелый и нетренированный в их Дхамме, который не уважает чистых людей, который неумелый и нетренированный в их Дхамме,
rūpaṁ attato samanupassati rūpavantaṁ vā attānaṁ attani vā rūpaṁ rūpasmiṁ vā attānaṁ;
считает что материальная форма – это «я»; или что * «я» владеет материальной формой; или что * материальная форма находится внутри «я»; или что * «я» находится в материальной форме.
vedanaṁ attato samanupassati vedanāvantaṁ vā attānaṁ attani vā vedanaṁ vedanāya vā attānaṁ;
Он считает, что чувство – это «я»; или что «я» владеет чувством; или что чувство находится внутри «я»; или что «я» находится в чувстве.
“Kathaṁ pana, bhante, sakkāyadiṭṭhi na hotī”ti?
«Но, уважаемый, как воззрения о «личности» не возникает?»
“Idha, bhikkhu, sutavā ariyasāvako ariyānaṁ dassāvī ariyadhammassa kovido ariyadhamme suvinīto sappurisānaṁ dassāvī sappurisadhammassa kovido sappurisadhamme suvinīto
«Вот, монах, хорошо обученный благородный ученик, который уважает Благородных, умелый и тренированный в их Дхамме, который уважает чистых людей, умелый и тренированный в их Дхамме,
na rūpaṁ attato samanupassati na rūpavantaṁ vā attānaṁ na attani vā rūpaṁ na rūpasmiṁ vā attānaṁ;
не считает, что материальная форма – это «я» или что «я» владеет материальной формой; или что материальная форма находится внутри «я»; или что «я» находится в материальной форме.
na vedanaṁ attato samanupassati na vedanāvantaṁ vā attānaṁ na attani vā vedanaṁ na vedanāya vā attānaṁ;
Он не считает, что чувство – это «я»; или что «я» владеет чувством; или что чувство находится внутри «я»; или что «я» находится в чувстве.

sn22.82 Puṇṇamasutta Khandhasaṁyuttaṁ A Full Moon Night sakkāyadiṭṭhi 4 1 Pi En Ru

“Kathaṁ nu kho, bhante, sakkāyadiṭṭhi hotī”ti?
“Sir, how does substantialist view come about?”
“Idha, bhikkhu, assutavā puthujjano ariyānaṁ adassāvī ariyadhammassa akovido ariyadhamme avinīto, sappurisānaṁ adassāvī sappurisadhammassa akovido sappurisadhamme avinīto
“It’s when an unlearned ordinary person has not seen the noble ones, and is neither skilled nor trained in the teaching of the noble ones. They’ve not seen true persons, and are neither skilled nor trained in the teaching of the true persons.
rūpaṁ attato samanupassati, rūpavantaṁ vā attānaṁ; attani vā rūpaṁ, rūpasmiṁ vā attānaṁ;
They regard form as self, self as having form, form in self, or self in form.
vedanaṁ …
They regard feeling …
“Kathaṁ pana, bhante, sakkāyadiṭṭhi na hotī”ti?
“But sir, how does substantialist view not come about?”
“Idha, bhikkhu, sutavā ariyasāvako ariyānaṁ dassāvī ariyadhammassa kovido ariyadhamme suvinīto, sappurisānaṁ dassāvī sappurisadhammassa kovido sappurisadhamme suvinīto
“It’s when a learned noble disciple has seen the noble ones, and is skilled and trained in the teaching of the noble ones. They’ve seen true persons, and are skilled and trained in the teaching of the true persons.
na rūpaṁ attato samanupassati, na rūpavantaṁ vā attānaṁ; na attani vā rūpaṁ, na rūpasmiṁ vā attānaṁ;
They don’t regard form as self, self as having form, form in self, or self in form.
na vedanaṁ …
They don’t regard feeling …

sn22.155 Sakkāyadiṭṭhisutta Khandhasaṁyuttaṁ Substantialist View sakkāyadiṭṭhisutta sakkāyadiṭṭhi 7 0 Pi En Ru

Sakkāyadiṭṭhisutta
Substantialist View Sakkāyadiṭṭhisutta → sakkāya (pts1ed) "
Sāvatthinidānaṁ.
At Sāvatthī.
“Kismiṁ nu kho, bhikkhave, sati, kiṁ upādāya, kiṁ abhinivissa sakkāyadiṭṭhi uppajjatī”ti?
“Mendicants, when what exists, because of grasping what and insisting on what, does substantialist view arise?”
Bhagavaṁmūlakā no, bhante, dhammā …pe…
“Our teachings are rooted in the Buddha. …”

sn35.166 Sakkāyadiṭṭhipahānasutta Saḷāyatanasaṁyuttaṁ Giving Up Substantialist View sakkāyadiṭṭhipahānasutta sakkāyadiṭṭhi sakkāyadiṭṭhippahānasuttaṁ 10 0 Pi En Ru

“kathaṁ nu kho, bhante, jānato kathaṁ passato sakkāyadiṭṭhi pahīyatī”ti?
“Sir, how does one know and see so that substantialist view is given up?”
“Cakkhuṁ kho, bhikkhu, dukkhato jānato passato sakkāyadiṭṭhi pahīyati.
“Mendicant, knowing and seeing the eye, sights, eye consciousness, and eye contact as suffering, substantialist view is given up. …
Rūpe dukkhato jānato passato sakkāyadiṭṭhi pahīyati.
sn35.166
Cakkhuviññāṇaṁ dukkhato jānato passato sakkāyadiṭṭhi pahīyati.
sn35.166

sn41.3 Dutiyaisidattasutta Cittasaṁyuttaṁ With Isidatta (2nd) sakkāyadiṭṭhiyā sakkāyadiṭṭhi 6 0 Pi En Ru

“Kathaṁ pana, bhante, sakkāyadiṭṭhi hotī”ti?
“But sir, how does substantialist view come about?”
“Idha, gahapati, assutavā puthujjano ariyānaṁ adassāvī ariyadhammassa akovido ariyadhamme avinīto, sappurisānaṁ adassāvī sappurisadhammassa akovido sappurisadhamme avinīto
“It’s when an unlearned ordinary person has not seen the noble ones, and is neither skilled nor trained in the teaching of the noble ones. They’ve not seen true persons, and are neither skilled nor trained in the teaching of the true persons.
rūpaṁ attato samanupassati, rūpavantaṁ vā attānaṁ, attani vā rūpaṁ, rūpasmiṁ vā attānaṁ;
They regard form as self, self as having form, form in self, or self in form.
vedanaṁ attato samanupassati …pe…
They regard feeling …
“Kathaṁ pana, bhante, sakkāyadiṭṭhi na hotī”ti?
“But sir, how does substantialist view not come about?”
“Idha, gahapati, sutavā ariyasāvako ariyānaṁ dassāvī ariyadhammassa kovido ariyadhamme suvinīto sappurisānaṁ dassāvī sappurisadhammassa kovido sappurisadhamme suvinīto
“It’s when a learned noble disciple has seen the noble ones, and is skilled and trained in the teaching of the noble ones. They’ve seen true persons, and are skilled and trained in the teaching of the true persons.
na rūpaṁ attato samanupassati, na rūpavantaṁ vā attānaṁ, na attani vā rūpaṁ, na rūpasmiṁ vā attānaṁ;
They don’t regard form as self, self as having form, form in self, or self in form.
na vedanaṁ …
They don’t regard feeling …