Samuday 295 texts and 1137 matches in Suttanta Pali


Sutta Title Words Ct Mr Links Type Quote
an2.42-51dukkhasamudayo’ti2Pi En Ru dhamma

Idha, bhikkhave, yassaṁ parisāyaṁ bhikkhū ‘idaṁ dukkhan’ti yathābhūtaṁ nappajānanti, ‘ayaṁ dukkhasamudayo’ti yathābhūtaṁ nappajānanti, ‘ayaṁ dukkhanirodho’ti yathābhūtaṁ nappajānanti, ‘ayaṁ dukkhanirodhagāminī paṭipadā’ti yathābhūtaṁ nappajānanti.   An assembly where the mendicants don’t truly understand: ‘This is suffering’ … ‘This is the origin of suffering’ … ‘This is the cessation of suffering’ … ‘This is the practice that leads to the cessation of suffering’.  
Idha, bhikkhave, yassaṁ parisāyaṁ bhikkhū ‘idaṁ dukkhan’ti yathābhūtaṁ pajānanti, ‘ayaṁ dukkhasamudayo’ti yathābhūtaṁ pajānanti, ‘ayaṁ dukkhanirodho’ti yathābhūtaṁ pajānanti, ‘ayaṁ dukkhanirodhagāminī paṭipadā’ti yathābhūtaṁ pajānanti.  
An assembly where the mendicants truly understand: ‘This is suffering’ … ‘This is the origin of suffering’ … ‘This is the cessation of suffering’ … ‘This is the practice that leads to the cessation of suffering’.  

an3.12dukkhasamudayo’ti1Pi En Ru dhamma

Puna caparaṁ, bhikkhave, yasmiṁ padese bhikkhu ‘idaṁ dukkhan’ti yathābhūtaṁ pajānāti, ‘ayaṁ dukkhasamudayo’ti yathābhūtaṁ pajānāti, ‘ayaṁ dukkhanirodho’ti yathābhūtaṁ pajānāti, ‘ayaṁ dukkhanirodhagāminī paṭipadā’ti yathābhūtaṁ pajānāti.   The place where the mendicant truly understands: ‘This is suffering’ … ‘This is the origin of suffering’ … ‘This is the cessation of suffering’ … ‘This is the practice that leads to the cessation of suffering’.  

an3.20dukkhasamudayo’ti1Pi En Ru dhamma

Idha, bhikkhave, bhikkhu ‘idaṁ dukkhan’ti yathābhūtaṁ pajānāti, ‘ayaṁ dukkhasamudayo’ti yathābhūtaṁ pajānāti, ‘ayaṁ dukkhanirodho’ti yathābhūtaṁ pajānāti, ‘ayaṁ dukkhanirodhagāminī paṭipadā’ti yathābhūtaṁ pajānāti.   It’s when a mendicant truly understands: ‘This is suffering’ … ‘This is the origin of suffering’ … ‘This is the cessation of suffering’ … ‘This is the practice that leads to the cessation of suffering’.  

an3.24dukkhasamudayo’ti1Pi En Ru dhamma

Puna caparaṁ, bhikkhave, yaṁ puggalaṁ āgamma puggalo ‘idaṁ dukkhan’ti yathābhūtaṁ pajānāti, ‘ayaṁ dukkhasamudayo’ti yathābhūtaṁ pajānāti, ‘ayaṁ dukkhanirodho’ti yathābhūtaṁ pajānāti, ‘ayaṁ dukkhanirodhagāminī paṭipadā’ti yathābhūtaṁ pajānāti;   Furthermore, the person who has enabled you to truly understand: ‘This is suffering’ … ‘This is the origin of suffering’ … ‘This is the cessation of suffering’ … ‘This is the practice that leads to the cessation of suffering’.  

an3.25dukkhasamudayo’ti1Pi En Ru dhamma

Idha, bhikkhave, ekacco puggalo ‘idaṁ dukkhan’ti yathābhūtaṁ pajānāti, ‘ayaṁ dukkhasamudayo’ti yathābhūtaṁ pajānāti, ‘ayaṁ dukkhanirodho’ti yathābhūtaṁ pajānāti, ‘ayaṁ dukkhanirodhagāminī paṭipadā’ti yathābhūtaṁ pajānāti.   It’s a person who truly understands: ‘This is suffering’ … ‘This is the origin of suffering’ … ‘This is the cessation of suffering’ … ‘This is the practice that leads to the cessation of suffering’.  

an3.34adosasamudayaṁ alobhasamudayaṁ amohasamudayaṁ dosasamudayaṁ lobhasamudayaṁ mohasamudayaṁ samudayāya samudayāyāti20Pi En Ru dhamma

“Tīṇimāni, bhikkhave, nidānāni kammānaṁ samudayāya.   “Mendicants, there are these three sources that give rise to deeds.  
Lobho nidānaṁ kammānaṁ samudayāya, doso nidānaṁ kammānaṁ samudayāya, moho nidānaṁ kammānaṁ samudayāya.  
Greed, hate, and delusion are sources that give rise to deeds.  
Yaṁ, bhikkhave, lobhapakataṁ kammaṁ lobhajaṁ lobhanidānaṁ lobhasamudayaṁ, yatthassa attabhāvo nibbattati tattha taṁ kammaṁ vipaccati.  
Any deed that emerges from greed—born, sourced, and originated from greed—ripens where that new incarnation is born.  
Yaṁ, bhikkhave, dosapakataṁ kammaṁ dosajaṁ dosanidānaṁ dosasamudayaṁ, yatthassa attabhāvo nibbattati tattha taṁ kammaṁ vipaccati.  
Any deed that emerges from hate—born, sourced, and originated from hate—ripens where that new incarnation is born.  
Yaṁ, bhikkhave, mohapakataṁ kammaṁ mohajaṁ mohanidānaṁ mohasamudayaṁ, yatthassa attabhāvo nibbattati tattha taṁ kammaṁ vipaccati.  
Any deed that emerges from delusion—born, sourced, and originated from delusion—ripens where that new incarnation is born.  
Evamevaṁ kho, bhikkhave, yaṁ lobhapakataṁ kammaṁ lobhajaṁ lobhanidānaṁ lobhasamudayaṁ, yatthassa attabhāvo nibbattati tattha taṁ kammaṁ vipaccati.  
In the same way, any deed that emerges from greed—born, sourced, and originated from greed—ripens where that new incarnation is born.  
yaṁ mohapakataṁ kammaṁ mohajaṁ mohanidānaṁ mohasamudayaṁ, yatthassa attabhāvo nibbattati tattha taṁ kammaṁ vipaccati.  
Any deed that emerges from delusion—born, sourced, and originated from delusion—ripens where that new incarnation is born.  
Imāni kho, bhikkhave, tīṇi nidānāni kammānaṁ samudayāya.  
These are three sources that give rise to deeds.  
Tīṇimāni, bhikkhave, nidānāni kammānaṁ samudayāya.  
Mendicants, there are these three sources that give rise to deeds.  
Alobho nidānaṁ kammānaṁ samudayāya, adoso nidānaṁ kammānaṁ samudayāya, amoho nidānaṁ kammānaṁ samudayāya.  
Contentment, love, and understanding are sources that give rise to deeds.  
Yaṁ, bhikkhave, alobhapakataṁ kammaṁ alobhajaṁ alobhanidānaṁ alobhasamudayaṁ, lobhe vigate evaṁ taṁ kammaṁ pahīnaṁ hoti ucchinnamūlaṁ tālāvatthukataṁ anabhāvaṅkataṁ āyatiṁ anuppādadhammaṁ.  
Any deed that emerges from contentment—born, sourced, and originated from contentment—is given up when greed is done away with. It’s cut off at the root, made like a palm stump, obliterated, and unable to arise in the future.  
Yaṁ, bhikkhave, adosapakataṁ kammaṁ adosajaṁ adosanidānaṁ adosasamudayaṁ, dose vigate evaṁ taṁ kammaṁ pahīnaṁ hoti ucchinnamūlaṁ tālāvatthukataṁ anabhāvaṅkataṁ āyatiṁ anuppādadhammaṁ.  
Any deed that emerges from love—born, sourced, and originated from love—is abandoned when hate is done away with. It’s cut off at the root, made like a palm stump, obliterated, and unable to arise in the future.  
Yaṁ, bhikkhave, amohapakataṁ kammaṁ amohajaṁ amohanidānaṁ amohasamudayaṁ, mohe vigate evaṁ taṁ kammaṁ pahīnaṁ hoti ucchinnamūlaṁ tālāvatthukataṁ anabhāvaṅkataṁ āyatiṁ anuppādadhammaṁ.  
Any deed that emerges from understanding—born, sourced, and originated from understanding—is abandoned when delusion is done away with. It’s cut off at the root, made like a palm stump, obliterated, and unable to arise in the future.  
Evamevaṁ kho, bhikkhave, yaṁ alobhapakataṁ kammaṁ alobhajaṁ alobhanidānaṁ alobhasamudayaṁ, lobhe vigate evaṁ taṁ kammaṁ pahīnaṁ hoti ucchinnamūlaṁ tālāvatthukataṁ anabhāvaṅkataṁ āyatiṁ anuppādadhammaṁ.  
In the same way, any deed that emerges from contentment—born, sourced, and originated from contentment—is abandoned when greed is done away with. It’s cut off at the root, made like a palm stump, obliterated, and unable to arise in the future.  
yaṁ amohapakataṁ kammaṁ amohajaṁ amohanidānaṁ amohasamudayaṁ, mohe vigate evaṁ taṁ kammaṁ pahīnaṁ hoti …pe…  
Any deed that emerges from understanding—born, sourced, and originated from understanding—is abandoned when delusion is done away with.  
Imāni kho, bhikkhave, tīṇi nidānāni kammānaṁ samudayāyāti.  
These are three sources that give rise to deeds.  

an3.58dukkhasamudayo’ti āsavasamudayo’ti2Pi En Ru dhamma

So ‘idaṁ dukkhan’ti yathābhūtaṁ pajānāti, ‘ayaṁ dukkhasamudayo’ti yathābhūtaṁ pajānāti, ‘ayaṁ dukkhanirodho’ti yathābhūtaṁ pajānāti, ‘ayaṁ dukkhanirodhagāminī paṭipadā’ti yathābhūtaṁ pajānāti;   They truly understand: ‘This is suffering’ … ‘This is the origin of suffering’ … ‘This is the cessation of suffering’ … ‘This is the practice that leads to the cessation of suffering’.  
‘ime āsavā’ti yathābhūtaṁ pajānāti, ‘ayaṁ āsavasamudayo’ti yathābhūtaṁ pajānāti, ‘ayaṁ āsavanirodho’ti yathābhūtaṁ pajānāti, ‘ayaṁ āsavanirodhagāminī paṭipadā’ti yathābhūtaṁ pajānāti.  
They truly understand: ‘These are defilements’ … ‘This is the origin of defilements’ … ‘This is the cessation of defilements’ … ‘This is the practice that leads to the cessation of defilements’.  

an3.61dukkhasamudayaṁ dukkhasamudayo dukkhasamudayoti samudayo6Pi En Ru dhamma

Vediyamānassa kho panāhaṁ, bhikkhave, idaṁ dukkhanti paññapemi, ayaṁ dukkhasamudayoti paññapemi, ayaṁ dukkhanirodhoti paññapemi, ayaṁ dukkhanirodhagāminī paṭipadāti paññapemi.   It’s for one who feels that I declare: ‘This is suffering’ … ‘This is the origin of suffering’ … ‘This is the cessation of suffering’ … ‘This is the practice that leads to the cessation of suffering’.  
Katamañca, bhikkhave, dukkhasamudayaṁ ariyasaccaṁ?  
And what is the noble truth of the origin of suffering?  
dukkhasamudayaṁ → dukkhasamudayo (bj, sya-all, km)  
Evametassa kevalassa dukkhakkhandhassa samudayo hoti.  
That is how this entire mass of suffering originates.  
Idaṁ vuccati, bhikkhave, dukkhasamudayaṁ ariyasaccaṁ.  
This is called the noble truth of the origin of suffering.  

an3.69adosasamudayā alobhasamudayā amohasamudayā dosasamudayā lobhasamudayā mohasamudayā6Pi En Ru dhamma

Itissame lobhajā lobhanidānā lobhasamudayā lobhapaccayā aneke pāpakā akusalā dhammā sambhavanti.   And so these many bad, unskillful things are produced in them, born, sourced, originated, and conditioned by greed.  
Itissame dosajā dosanidānā dosasamudayā dosapaccayā aneke pāpakā akusalā dhammā sambhavanti.  
And so these many bad, unskillful things are produced in them, born, sourced, originated, and conditioned by hate.  
Itissame mohajā mohanidānā mohasamudayā mohapaccayā aneke pāpakā akusalā dhammā sambhavanti.  
And so these many bad, unskillful things are produced in them, born, sourced, originated, and conditioned by delusion.  
Itissame alobhajā alobhanidānā alobhasamudayā alobhapaccayā aneke kusalā dhammā sambhavanti.  
And so these many skillful things are produced in them, born, sourced, originated, and conditioned by contentment.  
Itissame adosajā adosanidānā adosasamudayā adosapaccayā aneke kusalā dhammā sambhavanti.  
And so these many skillful things are produced in them, born, sourced, originated, and conditioned by love.  
Itissame amohajā amohanidānā amohasamudayā amohapaccayā aneke kusalā dhammā sambhavanti.  
And so these many skillful things are produced in them, born, sourced, originated, and conditioned by understanding.  

an3.96dukkhasamudayo’ti1Pi En Ru dhamma

‘ayaṁ dukkhasamudayo’ti yathābhūtaṁ pajānāti;   ‘This is the origin of suffering’ …  

an3.111adosasamudayaṁ alobhasamudayaṁ amohasamudayaṁ dosasamudayaṁ kammasamudayāya lobhasamudayaṁ mohasamudayaṁ samudayāya samudayāyā’ti22Pi En Ru dhamma

“Tīṇimāni, bhikkhave, nidānāni kammānaṁ samudayāya.   “Mendicants, there are these three sources that give rise to deeds.  
Lobho nidānaṁ kammānaṁ samudayāya, doso nidānaṁ kammānaṁ samudayāya, moho nidānaṁ kammānaṁ samudayāya.  
Greed, hate, and delusion are sources that give rise to deeds.  
Yaṁ, bhikkhave, lobhapakataṁ kammaṁ lobhajaṁ lobhanidānaṁ lobhasamudayaṁ, taṁ kammaṁ akusalaṁ taṁ kammaṁ sāvajjaṁ taṁ kammaṁ dukkhavipākaṁ, taṁ kammaṁ kammasamudayāya saṁvattati, na taṁ kammaṁ kammanirodhāya saṁvattati.  
Any deed that emerges from greed, hate, or delusion—born, sourced, and originated from greed, hate, or delusion—is unskillful, blameworthy, results in suffering, and leads to the creation of more deeds, not their cessation.  
Yaṁ, bhikkhave, dosapakataṁ kammaṁ dosajaṁ dosanidānaṁ dosasamudayaṁ, taṁ kammaṁ akusalaṁ taṁ kammaṁ sāvajjaṁ taṁ kammaṁ dukkhavipākaṁ, taṁ kammaṁ kammasamudayāya saṁvattati, na taṁ kammaṁ kammanirodhāya saṁvattati.  
 
Yaṁ, bhikkhave, mohapakataṁ kammaṁ mohajaṁ mohanidānaṁ mohasamudayaṁ, taṁ kammaṁ akusalaṁ taṁ kammaṁ sāvajjaṁ taṁ kammaṁ dukkhavipākaṁ, taṁ kammaṁ kammasamudayāya saṁvattati, na taṁ kammaṁ kammanirodhāya saṁvattati.  
 
Imāni kho, bhikkhave, tīṇi nidānāni kammānaṁ samudayāya.  
These are three sources that give rise to deeds.  
Tīṇimāni, bhikkhave, nidānāni kammānaṁ samudayāya.  
There are these three sources that give rise to deeds.  
Alobho nidānaṁ kammānaṁ samudayāya, adoso nidānaṁ kammānaṁ samudayāya, amoho nidānaṁ kammānaṁ samudayāya.  
Contentment, love, and understanding are sources that give rise to deeds.  
Yaṁ, bhikkhave, alobhapakataṁ kammaṁ alobhajaṁ alobhanidānaṁ alobhasamudayaṁ, taṁ kammaṁ kusalaṁ taṁ kammaṁ anavajjaṁ taṁ kammaṁ sukhavipākaṁ, taṁ kammaṁ kammanirodhāya saṁvattati, na taṁ kammaṁ kammasamudayāya saṁvattati.  
Any deed that emerges from contentment, love, or understanding—born, sourced, and originated from contentment, love, or understanding—is skillful, blameless, results in happiness, and leads to the cessation of more deeds, not their creation.  
Yaṁ, bhikkhave, adosapakataṁ kammaṁ adosajaṁ adosanidānaṁ adosasamudayaṁ, taṁ kammaṁ kusalaṁ taṁ kammaṁ anavajjaṁ taṁ kammaṁ sukhavipākaṁ, taṁ kammaṁ kammanirodhāya saṁvattati, na taṁ kammaṁ kammasamudayāya saṁvattati.  
 
Yaṁ, bhikkhave, amohapakataṁ kammaṁ amohajaṁ amohanidānaṁ amohasamudayaṁ, taṁ kammaṁ kusalaṁ taṁ kammaṁ anavajjaṁ taṁ kammaṁ sukhavipākaṁ, taṁ kammaṁ kammanirodhāya saṁvattati, na taṁ kammaṁ kammasamudayāya saṁvattati.  
 
Imāni kho, bhikkhave, tīṇi nidānāni kammānaṁ samudayāyā”ti.  
These are three sources that give rise to deeds.” 

an3.112samudayāya samudayāyā’ti4Pi En Ru dhamma

“Tīṇimāni, bhikkhave, nidānāni kammānaṁ samudayāya.   “Mendicants, there are these three sources that give rise to deeds.  
Imāni kho, bhikkhave, tīṇi nidānāni kammānaṁ samudayāya.  
These are three sources that give rise to deeds.  
Tīṇimāni, bhikkhave, nidānāni kammānaṁ samudayāya.  
There are these three sources that give rise to deeds.  
Imāni kho, bhikkhave, tīṇi nidānāni kammānaṁ samudayāyā”ti.  
These are three sources that give rise to deeds.”  

an3.133dukkhasamudayo’ti1Pi En Ru dhamma

Idha, bhikkhave, bhikkhu ‘idaṁ dukkhan’ti yathābhūtaṁ pajānāti; ‘ayaṁ dukkhasamudayo’ti yathābhūtaṁ pajānāti; ‘ayaṁ dukkhanirodho’ti yathābhūtaṁ pajānāti; ‘ayaṁ dukkhanirodhagāminī paṭipadā’ti yathābhūtaṁ pajānāti.   It’s when a mendicant truly understands: ‘This is suffering’ … ‘This is the origin of suffering’ … ‘This is the cessation of suffering’ … ‘This is the practice that leads to the cessation of suffering’.  

an4.10samudayañca16Pi En Ru dhamma

Idha, bhikkhave, ekacco kāmānaṁ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṁ nappajānāti.   It’s when you don’t truly understand sensual pleasures’ origin, ending, gratification, drawback, and escape.  
Tassa kāmānaṁ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṁ appajānato yo kāmesu kāmarāgo kāmanandī kāmasneho kāmamucchā kāmapipāsā kāmapariḷāho kāmajjhosānaṁ kāmataṇhā sānuseti.  
So greed, relishing, affection, infatuation, thirst, passion, attachment, and craving for sensual pleasures linger on inside.  
Idha, bhikkhave, ekacco bhavānaṁ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṁ nappajānāti.  
It’s when you don’t truly understand future lives’ origin, ending, gratification, drawback, and escape.  
Tassa bhavānaṁ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṁ appajānato yo bhavesu bhavarāgo bhavanandī bhavasneho bhavamucchā bhavapipāsā bhavapariḷāho bhavajjhosānaṁ bhavataṇhā sānuseti.  
So greed, relishing, affection, infatuation, thirst, passion, attachment, and craving for continued existence linger on inside.  
Idha, bhikkhave, ekacco diṭṭhīnaṁ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṁ nappajānāti.  
It’s when you don’t truly understand views’ origin, ending, gratification, drawback, and escape.  
Tassa diṭṭhīnaṁ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṁ appajānato yo diṭṭhīsu diṭṭhirāgo diṭṭhinandī diṭṭhisneho diṭṭhimucchā diṭṭhipipāsā diṭṭhipariḷāho diṭṭhijjhosānaṁ diṭṭhitaṇhā sānuseti.  
So greed, relishing, affection, infatuation, thirst, passion, attachment, and craving for views linger on inside.  
Idha, bhikkhave, ekacco channaṁ phassāyatanānaṁ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṁ nappajānāti.  
It’s when you don’t truly understand the six fields of contact’s origin, ending, gratification, drawback, and escape,  
Tassa channaṁ phassāyatanānaṁ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṁ appajānato yā chasu phassāyatanesu avijjā aññāṇaṁ sānuseti.  
so ignorance and unknowing of the six fields of contact linger on inside.  
Idha, bhikkhave, ekacco kāmānaṁ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṁ pajānāti.  
It’s when you truly understand sensual pleasures’ origin, ending, gratification, drawback, and escape.  
Tassa kāmānaṁ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṁ pajānato yo kāmesu kāmarāgo kāmanandī kāmasneho kāmamucchā kāmapipāsā kāmapariḷāho kāmajjhosānaṁ kāmataṇhā sā nānuseti.  
So greed, relishing, affection, infatuation, thirst, passion, attachment, and craving for sensual pleasures don’t linger on inside.  
Idha, bhikkhave, ekacco bhavānaṁ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṁ pajānāti.  
It’s when you truly understand future lives’ origin, ending, gratification, drawback, and escape.  
Tassa bhavānaṁ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṁ pajānato yo bhavesu bhavarāgo bhavanandī bhavasneho bhavamucchā bhavapipāsā bhavapariḷāho bhavajjhosānaṁ bhavataṇhā sā nānuseti.  
So greed, relishing, affection, infatuation, thirst, passion, attachment, and craving for continued existence don’t linger on inside.  
Idha, bhikkhave, ekacco diṭṭhīnaṁ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṁ pajānāti.  
It’s when you truly understand views’ origin, ending, gratification, drawback, and escape.  
Tassa diṭṭhīnaṁ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṁ pajānato yo diṭṭhīsu diṭṭhirāgo diṭṭhinandī diṭṭhisneho diṭṭhimucchā diṭṭhipipāsā diṭṭhipariḷāho diṭṭhijjhosānaṁ diṭṭhitaṇhā sā nānuseti.  
So greed, relishing, affection, infatuation, thirst, passion, attachment, and craving for views don’t linger on inside.  
Idha, bhikkhave, ekacco channaṁ phassāyatanānaṁ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṁ pajānāti.  
It’s when you truly understand the six fields of contact’s origin, ending, gratification, drawback, and escape,  
Tassa channaṁ phassāyatanānaṁ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṁ pajānato yā chasu phassāyatanesu avijjā aññāṇaṁ sā nānuseti.  
so ignorance and unknowing of the six fields of contact don’t linger on inside.  

an4.23lokasamudayo2Pi En Ru dhamma

Lokasamudayo, bhikkhave, tathāgatena abhisambuddho.   The origin of the world has been understood by the Realized One;  
Lokasamudayo tathāgatassa pahīno.  
and he has given up the origin of the world.  

an4.33sakkāyasamudayo1Pi En Ru dhamma

‘iti sakkāyo, iti sakkāyasamudayo, iti sakkāyanirodho, iti sakkāyanirodhagāminī paṭipadā’ti.   ‘Such is substantial reality, such is the origin of substantial reality, such is the cessation of substantial reality, such is the practice that leads to the cessation of substantial reality.’  

an4.41samudayo5Pi En Ru dhamma

‘iti rūpaṁ, iti rūpassa samudayo, iti rūpassa atthaṅgamo;   ‘Such is form, such is the origin of form, such is the ending of form.  
iti vedanā, iti vedanāya samudayo, iti vedanāya atthaṅgamo;  
Such is feeling, such is the origin of feeling, such is the ending of feeling.  
iti saññā, iti saññāya samudayo, iti saññāya atthaṅgamo;  
Such is perception, such is the origin of perception, such is the ending of perception.  
iti saṅkhārā, iti saṅkhārānaṁ samudayo, iti saṅkhārānaṁ atthaṅgamo;  
Such are choices, such is the origin of choices, such is the ending of choices.  
iti viññāṇaṁ, iti viññāṇassa samudayo, iti viññāṇassa atthaṅgamo’ti.  
Such is consciousness, such is the origin of consciousness, such is the ending of consciousness.’  

an4.45lokasamudayañca1Pi En Ru dhamma

Api cāhaṁ, āvuso, imasmiṁyeva byāmamatte kaḷevare sasaññimhi samanake lokañca paññāpemi lokasamudayañca lokanirodhañca lokanirodhagāminiñca paṭipadanti.   For it is in this fathom-long carcass with its perception and mind that I describe the world, its origin, its cessation, and the practice that leads to its cessation.  

an4.46lokasamudayañca1Pi En Ru dhamma

Api cāhaṁ, āvuso, imasmiṁyeva byāmamatte kaḷevare sasaññimhi samanake lokañca paññāpemi lokasamudayañca lokanirodhañca lokanirodhagāminiñca paṭipadanti.    

an4.90samudayo4Pi En Ru dhamma

‘iti rūpaṁ, iti rūpassa samudayo, iti rūpassa atthaṅgamo;   ‘Such is form, such is the origin of form, such is the ending of form.  
iti viññāṇaṁ, iti viññāṇassa samudayo, iti viññāṇassa atthaṅgamo’ti;  
Such is consciousness, such is the origin of consciousness, such is the ending of consciousness.’  
‘iti rūpaṁ, iti rūpassa samudayo, iti rūpassa atthaṅgamo;  
‘Such is form, such is the origin of form, such is the ending of form.  
iti viññāṇaṁ, iti viññāṇassa samudayo, iti viññāṇassa atthaṅgamo’ti;  
Such is consciousness, such is the origin of consciousness, such is the ending of consciousness.’  

an4.102dukkhasamudayo’ti1Pi En Ru dhamma

So ‘idaṁ dukkhan’ti yathābhūtaṁ nappajānāti, ‘ayaṁ dukkhasamudayo’ti yathābhūtaṁ nappajānāti, ‘ayaṁ dukkhanirodho’ti yathābhūtaṁ nappajānāti, ‘ayaṁ dukkhanirodhagāminī paṭipadā’ti yathābhūtaṁ nappajānāti.   But they don’t truly understand: ‘This is suffering’ … ‘This is the origin of suffering’ … ‘This is the cessation of suffering’ … ‘This is the practice that leads to the cessation of suffering’.  

an4.186dukkhasamudayo’ti1Pi En Ru dhamma

‘ayaṁ dukkhasamudayo’ti sutaṁ hoti, paññāya cassa atthaṁ ativijjha passati;   They’ve heard: ‘This is the origin of suffering’ …  

an4.198dukkhasamudayo’ti āsavasamudayo’ti2Pi En Ru dhamma

So ‘idaṁ dukkhan’ti yathābhūtaṁ pajānāti, ‘ayaṁ dukkhasamudayo’ti yathābhūtaṁ pajānāti, ‘ayaṁ dukkhanirodho’ti yathābhūtaṁ pajānāti, ‘ayaṁ dukkhanirodhagāminī paṭipadā’ti yathābhūtaṁ pajānāti.   They truly understand: ‘This is suffering’ … ‘This is the origin of suffering’ … ‘This is the cessation of suffering’ … ‘This is the practice that leads to the cessation of suffering’.  
‘Ime āsavā’ti yathābhūtaṁ pajānāti, ‘ayaṁ āsavasamudayo’ti yathābhūtaṁ pajānāti, ‘ayaṁ āsavanirodho’ti yathābhūtaṁ pajānāti, ‘ayaṁ āsavanirodhagāminī paṭipadā’ti yathābhūtaṁ pajānāti.  
They truly understand: ‘These are defilements’ … ‘This is the origin of defilements’ … ‘This is the cessation of defilements’ … ‘This is the practice that leads to the cessation of defilements’.  

an5.75dukkhasamudayo’ti āsavasamudayo’ti2Pi En Ru dhamma

So ‘idaṁ dukkhan’ti yathābhūtaṁ pajānāti, ‘ayaṁ dukkhasamudayo’ti yathābhūtaṁ pajānāti, ‘ayaṁ dukkhanirodho’ti yathābhūtaṁ pajānāti, ‘ayaṁ dukkhanirodhagāminī paṭipadā’ti yathābhūtaṁ pajānāti,   He truly understands: ‘This is suffering’ … ‘This is the origin of suffering’ … ‘This is the cessation of suffering’ … ‘This is the practice that leads to the cessation of suffering’.  
‘ime āsavā’ti yathābhūtaṁ pajānāti, ‘ayaṁ āsavasamudayo’ti yathābhūtaṁ pajānāti, ‘ayaṁ āsavanirodho’ti yathābhūtaṁ pajānāti, ‘ayaṁ āsavanirodhagāminī paṭipadā’ti yathābhūtaṁ pajānāti.  
He truly understands: ‘These are defilements’ … ‘This is the origin of defilements’ … ‘This is the cessation of defilements’ … ‘This is the practice that leads to the cessation of defilements’.  

an6.39samudayāya samudayāyā’ti10Pi En Ru dhamma

“Tīṇimāni, bhikkhave, nidānāni kammānaṁ samudayāya.   “Mendicants, there are these three sources that give rise to deeds.  
Lobho nidānaṁ kammānaṁ samudayāya, doso nidānaṁ kammānaṁ samudayāya, moho nidānaṁ kammānaṁ samudayāya.  
Greed, hate, and delusion are sources that give rise to deeds.  
Imāni kho, bhikkhave, tīṇi nidānāni kammānaṁ samudayāya.  
These are three sources that give rise to deeds.  
Tīṇimāni, bhikkhave, nidānāni kammānaṁ samudayāya.  
Mendicants, there are these three sources that give rise to deeds.  
Alobho nidānaṁ kammānaṁ samudayāya, adoso nidānaṁ kammānaṁ samudayāya, amoho nidānaṁ kammānaṁ samudayāya.  
Contentment, love, and understanding are sources that give rise to deeds.  
Imāni kho, bhikkhave, tīṇi nidānāni kammānaṁ samudayāyā”ti.  
These are three sources that give rise to deeds.” 

an6.61phassasamudayo sakkāyasamudayo3Pi En Ru dhamma

“phasso kho, āvuso, eko anto, phassasamudayo dutiyo anto, phassanirodho majjhe, taṇhā sibbinī;   “Contact, reverends, is one end. The origin of contact is the second end. The cessation of contact is the middle. And craving is the seamstress,  
“sakkāyo kho, āvuso, eko anto, sakkāyasamudayo dutiyo anto, sakkāyanirodho majjhe, taṇhā sibbinī;  
“Substantial reality, reverends, is one end. The origin of substantial reality is the second end. The cessation of substantial reality is the middle. And craving is the seamstress,  
“phasso kho, bhikkhave, eko anto, phassasamudayo dutiyo anto, phassanirodho majjhe, taṇhā sibbinī;  
“Contact, mendicants, is one end. The origin of contact is the second end. The cessation of contact is the middle. And craving is the seamstress,  

an7.54diṭṭhisamudayaṁ vippaṭisārasamudayaṁ4Pi En Ru dhamma

Assutavā, bhikkhu, puthujjano diṭṭhiṁ nappajānāti, diṭṭhisamudayaṁ nappajānāti, diṭṭhinirodhaṁ nappajānāti, diṭṭhinirodhagāminiṁ paṭipadaṁ nappajānāti.   An unlearned ordinary person doesn’t understand views, their origin, their cessation, or the practice that leads to their cessation.  
Sutavā ca kho, bhikkhu, ariyasāvako diṭṭhiṁ pajānāti, diṭṭhisamudayaṁ pajānāti, diṭṭhinirodhaṁ pajānāti, diṭṭhinirodhagāminiṁ paṭipadaṁ pajānāti.  
A learned noble disciple does understand views, their origin, their cessation, and the practice that leads to their cessation.  
Assutavā, bhikkhu, puthujjano vippaṭisāraṁ nappajānāti, vippaṭisārasamudayaṁ nappajānāti, vippaṭisāranirodhaṁ nappajānāti, vippaṭisāranirodhagāminiṁ paṭipadaṁ nappajānāti.  
An unlearned ordinary person doesn’t understand regrets, their origin, their cessation, or the practice that leads to their cessation.  
Sutavā ca kho, bhikkhu, ariyasāvako vippaṭisāraṁ pajānāti, vippaṭisārasamudayaṁ pajānāti, vippaṭisāranirodhaṁ pajānāti, vippaṭisāranirodhagāminiṁ paṭipadaṁ pajānāti.  
A learned noble disciple does understand regrets, their origin, their cessation, and the practice that leads to their cessation.  

an8.2samudayo5Pi En Ru dhamma

‘iti rūpaṁ, iti rūpassa samudayo, iti rūpassa atthaṅgamo;   ‘Such is form, such is the origin of form, such is the ending of form.  
iti vedanā, iti vedanāya samudayo, iti vedanāya atthaṅgamo;  
Such is feeling, such is the origin of feeling, such is the ending of feeling.  
iti viññāṇaṁ, iti viññāṇassa samudayo, iti viññāṇassa atthaṅgamo’ti.  
Such is consciousness, such is the origin of consciousness, such is the ending of consciousness.’  
iti rūpaṁ, iti rūpassa samudayo, iti rūpassa atthaṅgamo;  
 
iti viññāṇaṁ, iti viññāṇassa samudayo, iti viññāṇassa atthaṅgamoti.  
 

an8.11dukkhasamudayo’ti āsavasamudayo’ti2Pi En Ru dhamma

So ‘idaṁ dukkhan’ti yathābhūtaṁ abbhaññāsiṁ, ‘ayaṁ dukkhasamudayo’ti yathābhūtaṁ abbhaññāsiṁ, ‘ayaṁ dukkhanirodho’ti yathābhūtaṁ abbhaññāsiṁ, ‘ayaṁ dukkhanirodhagāminī paṭipadā’ti yathābhūtaṁ abbhaññāsiṁ;   I truly understood: ‘This is suffering’ … ‘This is the origin of suffering’ … ‘This is the cessation of suffering’ … ‘This is the practice that leads to the cessation of suffering’.  
‘ime āsavā’ti yathābhūtaṁ abbhaññāsiṁ, ‘ayaṁ āsavasamudayo’ti yathābhūtaṁ abbhaññāsiṁ, ‘ayaṁ āsavanirodho’ti yathābhūtaṁ abbhaññāsiṁ, ‘ayaṁ āsavanirodhagāminī paṭipadā’ti yathābhūtaṁ abbhaññāsiṁ.  
I truly understood: ‘These are defilements’ … ‘This is the origin of defilements’ … ‘This is the cessation of defilements’ … ‘This is the practice that leads to the cessation of defilements’.  

an8.12samudayadhammaṁ samudayaṁ2Pi En Ru dhamma

dukkhaṁ samudayaṁ nirodhaṁ maggaṁ.   suffering, its origin, its cessation, and the path.  
“yaṁ kiñci samudayadhammaṁ sabbaṁ taṁ nirodhadhamman”ti.  
“Everything that has a beginning has an end.”  

an8.21samudayadhammaṁ samudayaṁ2Pi En Ru dhamma

dukkhaṁ, samudayaṁ, nirodhaṁ, maggaṁ.   suffering, its origin, its cessation, and the path.  
‘yaṁ kiñci samudayadhammaṁ sabbaṁ taṁ nirodhadhamman’ti.  
‘Everything that has a beginning has an end.’  

an8.22samudayadhammaṁ samudayaṁ2Pi En Ru dhamma

dukkhaṁ, samudayaṁ, nirodhaṁ, maggaṁ.   suffering, its origin, its cessation, and the path.  
‘yaṁ kiñci samudayadhammaṁ sabbaṁ taṁ nirodhadhamman’ti.  
‘Everything that has a beginning has an end.’  

an8.83kiṁsamudayā phassasamudayā3Pi En Ru dhamma

‘kiṁmūlakā, āvuso, sabbe dhammā, kiṁsambhavā sabbe dhammā, kiṁsamudayā sabbe dhammā, kiṁsamosaraṇā sabbe dhammā, kiṁpamukhā sabbe dhammā, kiṁadhipateyyā sabbe dhammā, kiṁuttarā sabbe dhammā, kiṁsārā sabbe dhammā’ti, evaṁ puṭṭhā tumhe, bhikkhave, tesaṁ aññatitthiyānaṁ paribbājakānaṁ kinti byākareyyāthā”ti?   ‘Reverends, all things have what as their root? What produces them? What is their origin? What is their meeting place? What is their chief? What is their ruler? What is their overseer? What is their core?’ How would you answer them?”  
‘kiṁmūlakā, āvuso, sabbe dhammā, kiṁsambhavā sabbe dhammā, kiṁsamudayā sabbe dhammā, kiṁsamosaraṇā sabbe dhammā, kiṁpamukhā sabbe dhammā, kiṁadhipateyyā sabbe dhammā, kiṁuttarā sabbe dhammā, kiṁsārā sabbe dhammā’ti,  
‘Reverends, all things have what as their root? What produces them? What is their origin? What is their meeting place? What is their chief? What is their ruler? What is their overseer? What is their core?’  
‘chandamūlakā, āvuso, sabbe dhammā, manasikārasambhavā sabbe dhammā, phassasamudayā sabbe dhammā, vedanāsamosaraṇā sabbe dhammā, samādhippamukhā sabbe dhammā, satādhipateyyā sabbe dhammā, paññuttarā sabbe dhammā, vimuttisārā sabbe dhammā’ti,  
‘Reverends, all things are rooted in desire. They are produced by application of mind. Contact is their origin. Feeling is their meeting place. Immersion is their chief. Mindfulness is their ruler. Wisdom is their overseer. Freedom is their core.’  

an9.13dukkhasamudayo’ti1Pi En Ru dhamma

‘Ayaṁ dukkhasamudayo’ti khvassa, āvuso …pe… ‘ayaṁ dukkhanirodho’ti khvassa, āvuso …pe…   ‘This is the origin of suffering.’ … ‘This is the cessation of suffering.’ …  

an9.14kiṁsamudayā’ti phassasamudayā4Pi En Ru dhamma

“Te pana, samiddhi, kiṁsamudayā”ti?   “What is their origin?”  
“Phassasamudayā, bhante”ti.  
“Contact is their origin.”  
‘Te pana, samiddhi, kiṁsamudayā’ti, iti puṭṭho samāno ‘phassasamudayā, bhante’ti vadesi.  
 

an9.22dukkhasamudayo’ti1Pi En Ru dhamma

Idha, bhikkhave, bhikkhu ‘idaṁ dukkhan’ti yathābhūtaṁ pajānāti, ‘ayaṁ dukkhasamudayo’ti yathābhūtaṁ pajānāti, ‘ayaṁ dukkhanirodho’ti yathābhūtaṁ pajānāti, ‘ayaṁ dukkhanirodhagāminī paṭipadā’ti yathābhūtaṁ pajānāti.   It’s when a mendicant truly understands: ‘This is suffering’ … ‘This is the origin of suffering’ … ‘This is the cessation of suffering’ … ‘This is the practice that leads to the cessation of suffering’.  

an10.29samudayañca1Pi En Ru dhamma

Etadaggaṁ, bhikkhave, paramadiṭṭhadhammanibbānaṁ paññapentānaṁ yadidaṁ channaṁ phassāyatanānaṁ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṁ viditvā anupādā vimokkho.   This is the best of those who advocate extinguishment in this very life, that is, liberation by not grasping after truly understanding the origin, ending, gratification, drawback, and escape of the six fields of contact.  

an10.33adhikaraṇasamudayaṁ1Pi En Ru dhamma

adhikaraṇasamudayaṁ jānāti;   They know how a disciplinary issue originates.  

an10.58kiṁsamudayā phassasamudayā3Pi En Ru dhamma

‘kiṁmūlakā, āvuso, sabbe dhammā, kiṁsambhavā sabbe dhammā, kiṁsamudayā sabbe dhammā, kiṁsamosaraṇā sabbe dhammā, kiṁpamukhā sabbe dhammā, kiṁadhipateyyā sabbe dhammā, kiṁuttarā sabbe dhammā, kiṁsārā sabbe dhammā, kiṁogadhā sabbe dhammā, kiṁpariyosānā sabbe dhammā’ti, evaṁ puṭṭhā tumhe, bhikkhave, tesaṁ aññatitthiyānaṁ paribbājakānaṁ kinti byākareyyāthā”ti?   ‘Reverends, all things have what as their root? What produces them? What is their origin? What is their meeting place? What is their chief? What is their ruler? What is their overseer? What is their core? What is their culmination? What is their final end?’ How would you answer them?”  
‘kiṁmūlakā, āvuso, sabbe dhammā, kiṁsambhavā sabbe dhammā, kiṁsamudayā sabbe dhammā, kiṁsamosaraṇā sabbe dhammā, kiṁpamukhā sabbe dhammā, kiṁ adhipateyyā sabbe dhammā, kiṁuttarā sabbe dhammā, kiṁsārā sabbe dhammā, kiṁogadhā sabbe dhammā, kiṁpariyosānā sabbe dhammā’ti,  
‘Reverends, all things have what as their root? What produces them? What is their origin? What is their meeting place? What is their chief? What is their ruler? What is their overseer? What is their core? What is their culmination? What is their final end?’  
‘chandamūlakā, āvuso, sabbe dhammā, manasikārasambhavā sabbe dhammā, phassasamudayā sabbe dhammā, vedanāsamosaraṇā sabbe dhammā, samādhippamukhā sabbe dhammā, satādhipateyyā sabbe dhammā, paññuttarā sabbe dhammā, vimuttisārā sabbe dhammā, amatogadhā sabbe dhammā, nibbānapariyosānā sabbe dhammā’ti.  
‘Reverends, all things are rooted in desire. They are produced by application of mind. Contact is their origin. Feeling is their meeting place. Immersion is their chief. Mindfulness is their ruler. Wisdom is their overseer. Freedom is their core. They culminate in freedom from death. And extinguishment is their final end.’  

an10.59samudayañca2Pi En Ru dhamma

aniccasaññāparicitañca no cittaṁ bhavissati, anattasaññāparicitañca no cittaṁ bhavissati, asubhasaññāparicitañca no cittaṁ bhavissati, ādīnavasaññāparicitañca no cittaṁ bhavissati, lokassa samañca visamañca ñatvā taṁsaññāparicitañca no cittaṁ bhavissati, lokassa bhavañca vibhavañca ñatvā taṁsaññāparicitañca no cittaṁ bhavissati, lokassa samudayañca atthaṅgamañca ñatvā taṁsaññāparicitañca no cittaṁ bhavissati, pahānasaññāparicitañca no cittaṁ bhavissati, virāgasaññāparicitañca no cittaṁ bhavissati, nirodhasaññāparicitañca no cittaṁ bhavissatī’ti—  Our minds will be consolidated in the perceptions of impermanence, not-self, ugliness, and drawbacks. Knowing what is fair and unfair in the world, our minds will be consolidated in that perception. Knowing continued existence and ending of existence in the world, our minds will be consolidated in that perception. Knowing the origination and ending of the world, our minds will be consolidated in that perception. Our minds will be consolidated in the perceptions of giving up, fading away, and cessation.’  
Yato kho, bhikkhave, bhikkhuno yathāpabbajjāparicitañca cittaṁ hoti na cuppannā pāpakā akusalā dhammā cittaṁ pariyādāya tiṭṭhanti, aniccasaññāparicitañca cittaṁ hoti, anattasaññāparicitañca cittaṁ hoti, asubhasaññāparicitañca cittaṁ hoti, ādīnavasaññāparicitañca cittaṁ hoti, lokassa samañca visamañca ñatvā taṁsaññāparicitañca cittaṁ hoti, lokassa bhavañca vibhavañca ñatvā taṁsaññāparicitañca cittaṁ hoti, lokassa samudayañca atthaṅgamañca ñatvā taṁsaññāparicitañca cittaṁ hoti, pahānasaññāparicitañca cittaṁ hoti, virāgasaññāparicitañca cittaṁ hoti, nirodhasaññāparicitañca cittaṁ hoti, tassa dvinnaṁ phalānaṁ aññataraṁ phalaṁ pāṭikaṅkhaṁ— 
When your minds are consolidated in these ten perceptions, you can expect one of two results:  

an10.92samudayo1Pi En Ru dhamma

evametassa kevalassa dukkhakkhandhassa samudayo hoti;   That is how this entire mass of suffering originates.  

dn1samudayañca6Pi En Ru dhamma

Vedanānaṁ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṁ viditvā anupādāvimutto, bhikkhave, tathāgato.   Постигнув в согласии с истиной и возникновение, и исчезновение, и сладость, и горечь, и преодоление ощущений, Татхагата, монахи, освободился, лишившись всякой зависимости.  
Having truly understood the origin, ending, gratification, drawback, and escape from feelings, the Realized One is freed through not grasping.  
Vedanānaṁ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṁ viditvā anupādāvimutto, bhikkhave, tathāgato.  
Постигнув в согласии с истиной и возникновение, и исчезновение, и сладость, и горечь, и преодоление ощущений, Татхагата, монахи, освободился, лишившись всякой зависимости.  
Having truly understood the origin, ending, gratification, drawback, and escape from feelings, the Realized One is freed through not grasping.  
Vedanānaṁ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṁ viditvā anupādāvimutto, bhikkhave, tathāgato.  
Постигнув в согласии с истиной и возникновение, и исчезновение, и сладость, и горечь, и преодоление ощущений, Татхагата, монахи, освободился, лишившись всякой зависимости.  
Having truly understood the origin, ending, gratification, drawback, and escape from feelings, the Realized One is freed through not grasping.  
Vedanānaṁ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṁ viditvā anupādāvimutto, bhikkhave, tathāgato.  
Постигнув в согласии с истиной и возникновение, и исчезновение, и сладость, и горечь, и преодоление ощущений, Татхагата, монахи, освободился, лишившись всякой зависимости.  
Having truly understood the origin, ending, gratification, drawback, and escape from feelings, the Realized One is freed through not grasping.  
Vedanānaṁ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṁ viditvā anupādāvimutto, bhikkhave, tathāgato.  
Постигнув в согласии с истиной и возникновение, и исчезновение, и сладость, и горечь, и преодоление ощущений, Татхагата, монахи, освободился, лишившись всякой зависимости.  
Having truly understood the origin, ending, gratification, drawback, and escape from feelings, the Realized One is freed through not grasping.  
Yato kho, bhikkhave, bhikkhu channaṁ phassāyatanānaṁ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṁ pajānāti, ayaṁ imehi sabbeheva uttaritaraṁ pajānāti.  
И когда, монахи, монах постигает в согласии с истиной и возникновение, и исчезновение, и сладость, и горечь, и преодоление шести органов чувственного восприятия, то он постигает и выходящее за пределы их всех.  
When a mendicant truly understands the six fields of contact’s origin, ending, gratification, drawback, and escape, they understand what lies beyond all these things.  

dn2dukkhasamudayoti dukkhasamudayo’ti āsavasamudayoti āsavasamudayo’ti4Pi En Ru dhamma

So idaṁ dukkhanti yathābhūtaṁ pajānāti, ayaṁ dukkhasamudayoti yathābhūtaṁ pajānāti, ayaṁ dukkhanirodhoti yathābhūtaṁ pajānāti, ayaṁ dukkhanirodhagāminī paṭipadāti yathābhūtaṁ pajānāti.   Он постигает в согласии с истиной: „Это — страдание“; постигает в согласии с истиной: „Это — возникновение страдания“; постигает в согласии с истиной: „Это — уничтожение страдания“; постигает в согласии с истиной; „Это — путь, ведущий к уничтожению страдания“;  
They truly understand: ‘This is suffering’ … ‘This is the origin of suffering’ … ‘This is the cessation of suffering’ … ‘This is the practice that leads to the cessation of suffering’.  
Ime āsavāti yathābhūtaṁ pajānāti, ayaṁ āsavasamudayoti yathābhūtaṁ pajānāti, ayaṁ āsavanirodhoti yathābhūtaṁ pajānāti, ayaṁ āsavanirodhagāminī paṭipadāti yathābhūtaṁ pajānāti.  
постигает в согласии с истиной: „Это — порочные свойства“; постигает в согласии с истиной: „Это — возникновение порочных свойств“; постигает в согласии с истиной: „Это — уничтожение порочных свойств“; постигает в согласии с истиной: „Это — путь, ведущий к уничтожению порочных свойств“.  
They truly understand: ‘These are defilements’ … ‘This is the origin of defilements’ … ‘This is the cessation of defilements’ … ‘This is the practice that leads to the cessation of defilements’.  
‘So idaṁ dukkhan’ti yathābhūtaṁ pajānāti, ‘ayaṁ dukkhasamudayo’ti yathābhūtaṁ pajānāti, ‘ayaṁ dukkhanirodho’ti yathābhūtaṁ pajānāti, ‘ayaṁ dukkhanirodhagāminī paṭipadā’ti yathābhūtaṁ pajānāti.  
Он постигает, в согласии с истиной: „Это — страдание“; постигает, в согласии с истиной: „Это — возникновение страдания“; постигает, в согласии с истиной: „Это — уничтожение страдания“; постигает, в согласии с истиной; „Это — путь, ведущий к уничтожению страдания“;  
 
‘Ime āsavā’ti yathābhūtaṁ pajānāti, ‘ayaṁ āsavasamudayo’ti yathābhūtaṁ pajānāti, ‘ayaṁ āsavanirodho’ti yathābhūtaṁ pajānāti, ‘ayaṁ āsavanirodhagāminī paṭipadā’ti yathābhūtaṁ pajānāti.  
постигает, в согласии с истиной: „Это — порочные свойства“; постигает, в согласии с истиной: „Это — возникновение порочных свойств“; постигает, в согласии с истиной: „Это — уничтожение порочных свойств“; постигает, в согласии с истиной: „Это — путь, ведущий к уничтожению порочных свойств“.  
 

dn3samudayadhammaṁ samudayaṁ2Pi En Ru dhamma

dukkhaṁ samudayaṁ nirodhaṁ maggaṁ.   страдание — возникновение — уничтожение — путь.  
suffering, its origin, its cessation, and the path.  
“yaṁ kiñci samudayadhammaṁ sabbaṁ taṁ nirodhadhamman”ti.  
«Все то, что подвержено возникновению, подвержено и уничтожению».  
“Everything that has a beginning has an end.”  

dn5samudayadhammaṁ samudayaṁ2Pi En Ru dhamma

dukkhaṁ samudayaṁ nirodhaṁ maggaṁ.   страдание — возникновение — уничтожение — путь.  
suffering, its origin, its cessation, and the path.  
“yaṁ kiñci samudayadhammaṁ sabbaṁ taṁ nirodhadhamman”ti.  
«Все, что подвержено возникновению, подвержено и уничтожению».  
“Everything that has a beginning has an end.”  

dn9dukkhasamudayoti2Pi En Ru dhamma

“Idaṁ dukkhanti kho, poṭṭhapāda, mayā byākataṁ. Ayaṁ dukkhasamudayoti kho, poṭṭhapāda, mayā byākataṁ. Ayaṁ dukkhanirodhoti kho, poṭṭhapāda, mayā byākataṁ. Ayaṁ dukkhanirodhagāminī paṭipadāti kho, poṭṭhapāda, mayā byākatan”ti.   «„Это — страдание“ — вот что, Поттхапада, было мной объяснено. „Это — возникновение страдания“ — вот что, Поттхапада, было мной объяснено. „Это — уничтожение страдания“ — вот что, Поттхапада, было мной объяснено. „Это — путь, ведущий к уничтожению страдания“, — вот что, Поттхапада, было мной объяснено».  
“I have declared this: ‘This is suffering’ … ‘This is the origin of suffering’ … ‘This is the cessation of suffering’ … ‘This is the practice that leads to the cessation of suffering’.”  
Ayaṁ dukkhasamudayoti kho, poṭṭhapāda, mayā ekaṁsiko dhammo desito paññatto.  
„Это — возникновение страдания“ — вот какое положение, Поттхапада, было мной разъяснено и преподано.  

dn10dukkhasamudayoti āsavasamudayoti2Pi En Ru dhamma

So idaṁ dukkhanti yathābhūtaṁ pajānāti, ayaṁ dukkhasamudayoti yathābhūtaṁ pajānāti, ayaṁ dukkhanirodhoti yathābhūtaṁ pajānāti, ayaṁ dukkhanirodhagāminī paṭipadāti yathābhūtaṁ pajānāti;   Он постигает в согласии с истиной: „Это — страдание“; постигает в согласии с истиной: „Это — возникновение страдания“; постигает в согласии с истиной: „Это — уничтожение страдания“; постигает в согласии с истиной; „Это — путь, ведущий к уничтожению страдания“;  
They truly understand: ‘This is suffering’ … ‘This is the origin of suffering’ … ‘This is the cessation of suffering’ … ‘This is the practice that leads to the cessation of suffering’.  
ime āsavāti yathābhūtaṁ pajānāti, ayaṁ āsavasamudayoti yathābhūtaṁ pajānāti, ayaṁ āsavanirodhoti yathābhūtaṁ pajānāti, ayaṁ āsavanirodhagāminī paṭipadāti yathābhūtaṁ pajānāti.  
постигает в согласии с истиной: „Это — порочные свойства“; постигает в согласии с истиной: „Это — возникновение порочных свойств“; постигает в согласии с истиной: „Это — уничтожение порочных свойств“; постигает в согласии с истиной: „Это — путь, ведущий к уничтожению порочных свойств“.  
They truly understand: ‘These are defilements’ … ‘This is the origin of defilements’ … ‘This is the cessation of defilements’ … ‘This is the practice that leads to the cessation of defilements’.  

dn12samudayasañjāti4Pi En Ru dhamma

Yā sālavatikāya samudayasañjāti lohiccova taṁ brāhmaṇo ekako paribhuñjeyya, na aññesaṁ dadeyyā’ti.   пусть же брахман Лохичча один пользуется доходами, получаемыми от Салаватики, и не делится с другими!“ —  
He alone should enjoy the revenues produced in Sālavatikā and not share them with anyone else.’  
yā kāsikosale samudayasañjāti, rājāva taṁ pasenadi kosalo ekako paribhuñjeyya, na aññesaṁ dadeyyā’ti.  
пусть же царь Пасенади из Косалы один пользуется доходами, получаемыми от Каси и Косалы, и не делится с другими!“,  
He alone should enjoy the revenues produced in Kāsi and Kosala and not share them with anyone else.’  
yā sālavatikāya samudayasañjāti, lohiccova taṁ brāhmaṇo ekako paribhuñjeyya, na aññesaṁ dadeyyā’ti.  
пусть же брахман Лохичча один пользуется доходами, получаемыми от Салаватики, и не делится с другими!“,  
 
yā kāsikosale samudayasañjāti, rājāva taṁ pasenadi kosalo ekako paribhuñjeyya, na aññesaṁ dadeyyā’ti.  
пусть же царь Пасенади из Косалы один пользуется доходами, получаемыми от Каси и Косалы, и не делится с другими!“,  
 

dn14samudayadhammaṁ samudayaṁ samudayo samudayo’ti14Pi En Ru dhamma

Evametassa kevalassa dukkhakkhandhassa samudayo hoti’.   Таково возникновение всей этой массы страданий’.  
That is how this entire mass of suffering originates.’  
‘Samudayo samudayo’ti kho, bhikkhave, vipassissa bodhisattassa pubbe ananussutesu dhammesu cakkhuṁ udapādi, ñāṇaṁ udapādi, paññā udapādi, vijjā udapādi, āloko udapādi.  
„Возникновение! Возникновение!“ — так, монахи, [с этой мыслью] у бодхисаттвы Випасси возникло видение неслыханных прежде вещей, возникло постижение, возникла мудрость, возник свет.  
‘Origination, origination.’ Such was the vision, knowledge, wisdom, realization, and light that arose in Vipassī, the one intent on awakening, regarding teachings not learned before from another.  
‘iti rūpaṁ, iti rūpassa samudayo, iti rūpassa atthaṅgamo;  
„Вот форма, вот возникновение формы, вот исчезновение формы;  
‘Such is form, such is the origin of form, such is the ending of form.  
iti vedanā, iti vedanāya samudayo, iti vedanāya atthaṅgamo;  
вот ощущение, вот возникновение ощущения, вот исчезновение ощущения;  
Such is feeling, such is the origin of feeling, such is the ending of feeling.  
iti saññā, iti saññāya samudayo, iti saññāya atthaṅgamo;  
вот восприятие, вот возникновение восприятия, вот исчезновение восприятия;  
Such is perception, such is the origin of perception, such is the ending of perception.  
iti saṅkhārā, iti saṅkhārānaṁ samudayo, iti saṅkhārānaṁ atthaṅgamo;  
вот наклонности, вот возникновение наклонностей, вот исчезновение наклонностей;  
Such are choices, such is the origin of choices, such is the ending of choices.  
iti viññāṇaṁ, iti viññāṇassa samudayo, iti viññāṇassa atthaṅgamo’ti,  
вот сознание, вот возникновение сознания, вот исчезновение сознания“  
Such is consciousness, such is the origin of consciousness, such is the ending of consciousness.’  
dukkhaṁ samudayaṁ nirodhaṁ maggaṁ.  
страдание — возникновение — уничтожение — путь.  
suffering, its origin, its cessation, and the path.  
‘yaṁ kiñci samudayadhammaṁ sabbaṁ taṁ nirodhadhamman’ti.  
„Все то, что подвержено возникновению, подвержено и уничтожению“.  
‘Everything that has a beginning has an end.’  
dukkhaṁ samudayaṁ nirodhaṁ maggaṁ.  
страдание — возникновение — уничтожение — путь.  
suffering, its origin, its cessation, and the path.  
‘yaṁ kiñci samudayadhammaṁ sabbaṁ taṁ nirodhadhamman’ti.  
„Все то, что подвержено возникновению, подвержено и уничтожению“.  
‘Everything that has a beginning has an end.’  
dukkhaṁ samudayaṁ nirodhaṁ maggaṁ.  
страдание — возникновение — уничтожение — путь.  
 
‘yaṁ kiñci samudayadhammaṁ sabbaṁ taṁ nirodhadhamman’ti.  
„Все то, что подвержено возникновению, подвержено и уничтожению“.  
 

dn15dukkhasamudayasambhavo samudayañca samudayaṁ samudayo24Pi En Ru dhamma

Evametassa kevalassa dukkhakkhandhassa samudayo hoti.   Таково возникновение всей этой массы страданий.  
That is how this entire mass of suffering originates.  
“Tasmātihānanda, eseva hetu etaṁ nidānaṁ esa samudayo esa paccayo jarāmaraṇassa, yadidaṁ jāti.  
'Следовательно, такова причина, такова обусловленность, таково происхождение, таково условие старости и смерти, а именно зарождение'.  
“That’s why this is the cause, source, origin, and reason of old age and death, namely rebirth.  
“Tasmātihānanda, eseva hetu etaṁ nidānaṁ esa samudayo esa paccayo jātiyā, yadidaṁ bhavo.  
'Следовательно, такова причина, такова обусловленность, таково происхождение, таково условие рождения, а именно вовлеченность'.  
“That’s why this is the cause, source, origin, and reason of rebirth, namely continued existence.  
“Tasmātihānanda, eseva hetu etaṁ nidānaṁ esa samudayo esa paccayo bhavassa, yadidaṁ upādānaṁ.  
'Следовательно, такова причина, такова обусловленность, таково происхождение, таково условие вовлеченность, а именно привязанность.  
“That’s why this is the cause, source, origin, and reason of continued existence, namely grasping.  
“Tasmātihānanda, eseva hetu etaṁ nidānaṁ esa samudayo esa paccayo upādānassa, yadidaṁ taṇhā.  
'Следовательно, такова причина, такова обусловленность, таково происхождение, таково условие привязанности, а именно жажда.'.  
“That’s why this is the cause, source, origin, and reason of grasping, namely craving.  
“Tasmātihānanda, eseva hetu etaṁ nidānaṁ esa samudayo esa paccayo taṇhāya, yadidaṁ vedanā.  
'Следовательно, такова причина, такова обусловленность, таково происхождение, таково условие жажды, а именно ощущение.  
“That’s why this is the cause, source, origin, and reason of craving, namely feeling.  
“Tasmātihānanda, eseva hetu etaṁ nidānaṁ esa samudayo esa paccayo daṇḍādānasatthādānakalahaviggahavivādatuvaṁtuvaṁpesuññamusāvādānaṁ anekesaṁ pāpakānaṁ akusalānaṁ dhammānaṁ sambhavāya yadidaṁ ārakkho.  
'Следовательно, такова причина, такова обусловленность, таково происхождение, таково условие различных дурных и неблаготворных видов поведения: взятиеяв руки дубин и оружий, конфликтов, ссор и размолвок, оскорблений, клеветы и лжи, а именно оберегание.  
“That’s why this is the cause, source, origin, and reason for the origination of those many bad, unskillful things, namely safeguarding.  
“Tasmātihānanda, eseva hetu etaṁ nidānaṁ esa samudayo esa paccayo ārakkhassa, yadidaṁ macchariyaṁ.  
'Следовательно, такова причина, такова обусловленность, таково происхождение, таково условие оберегания, а именно жадность.  
“That’s why this is the cause, source, origin, and reason of safeguarding, namely stinginess.  
“Tasmātihānanda, eseva hetu etaṁ nidānaṁ esa samudayo esa paccayo macchariyassa, yadidaṁ pariggaho.  
'Следовательно, такова причина, такова обусловленность, таково происхождение, таково условие жадности, а именно собственничество.  
“That’s why this is the cause, source, origin, and reason of stinginess, namely ownership.  
“Tasmātihānanda, eseva hetu etaṁ nidānaṁ esa samudayo esa paccayo pariggahassa—yadidaṁ ajjhosānaṁ.  
'Следовательно, такова причина, такова обусловленность, таково происхождение, таково условие собственничества, а именно пристрастие.  
“That’s why this is the cause, source, origin, and reason of ownership, namely attachment.  
“Tasmātihānanda, eseva hetu etaṁ nidānaṁ esa samudayo esa paccayo ajjhosānassa, yadidaṁ chandarāgo.  
'Следовательно, такова причина, такова обусловленность, таково происхождение, таково условие пристрастия, а именно желание и страсть.  
“That’s why this is the cause, source, origin, and reason of attachment, namely desire and lust.  
“Tasmātihānanda, eseva hetu etaṁ nidānaṁ esa samudayo esa paccayo chandarāgassa, yadidaṁ vinicchayo.  
'Следовательно, такова причина, такова обусловленность, таково происхождение, таково условие желания и страсти, а именно принятие решений.  
“That’s why this is the cause, source, origin, and reason of desire and lust, namely evaluation.  
“Tasmātihānanda, eseva hetu etaṁ nidānaṁ esa samudayo esa paccayo vinicchayassa, yadidaṁ lābho.  
'Следовательно, такова причина, такова обусловленность, таково происхождение, таково условие принятия решений, а именно приобретение.  
“That’s why this is the cause, source, origin, and reason of evaluation, namely the gaining of material things.  
“Tasmātihānanda, eseva hetu etaṁ nidānaṁ esa samudayo esa paccayo lābhassa, yadidaṁ pariyesanā.  
'Следовательно, такова причина, такова обусловленность, таково происхождение, таково условие приобретения, а именно поиск.  
“That’s why this is the cause, source, origin, and reason of gaining material things, namely seeking.  
“Tasmātihānanda, eseva hetu etaṁ nidānaṁ esa samudayo esa paccayo pariyesanāya, yadidaṁ taṇhā.  
'Следовательно, такова причина, такова обусловленность, таково происхождение, таково условие поиска, а именно жажда.  
“That’s why this is the cause, source, origin, and reason of seeking, namely craving.  
“Tasmātihānanda, eseva hetu etaṁ nidānaṁ esa samudayo esa paccayo vedanāya, yadidaṁ phasso.  
'Следовательно, такова причина, такова обусловленность, таково происхождение, таково условие ощущения, а именно соприкосновение'.  
“That’s why this is the cause, source, origin, and reason of feeling, namely contact.  
“Tasmātihānanda, eseva hetu etaṁ nidānaṁ esa samudayo esa paccayo phassassa, yadidaṁ nāmarūpaṁ.  
'Следовательно, такова причина, такова обусловленность, таково происхождение, таково условие соприкосновения, а именно умственно-материальное'.  
“That’s why this is the cause, source, origin, and reason of contact, namely name and form.  
“Tasmātihānanda, eseva hetu etaṁ nidānaṁ esa samudayo esa paccayo nāmarūpassa—yadidaṁ viññāṇaṁ.  
'Следовательно, такова причина, такова обусловленность, таково происхождение, таково условие умственно-материального, а именно сознание'.  
“That’s why this is the cause, source, origin, and reason of name and form, namely consciousness.  
Viññāṇañca hi, ānanda, nāmarūpe patiṭṭhaṁ na labhissatha, api nu kho āyatiṁ jātijarāmaraṇaṁ dukkhasamudayasambhavo paññāyethā”ti?  
Если сознание не закрепится в умственно-материальном, можно ли будет обнаружить появление рождения, старости, смерти и страдания в будущем'?  
If consciousness were not to gain a footing in name and form, would the coming to be of the origin of suffering—of rebirth, old age, and death in the future—be found?”  
“Tasmātihānanda, eseva hetu etaṁ nidānaṁ esa samudayo esa paccayo viññāṇassa yadidaṁ nāmarūpaṁ.  
'Следовательно, такова причина, такова обусловленность, таково происхождение, таково условие сознания, а именно умственно-материальное'.  
“That’s why this is the cause, source, origin, and reason of consciousness, namely name and form.  
Yo nu kho, ānanda, tañca pajānāti, tassā ca samudayaṁ pajānāti, tassā ca atthaṅgamaṁ pajānāti, tassā ca assādaṁ pajānāti, tassā ca ādīnavaṁ pajānāti, tassā ca nissaraṇaṁ pajānāti, kallaṁ nu tena tadabhinanditun”ti?  
- если некто познаёт (это) и если некто познаёт его происхождение, его прекращение, его усладу, его изъян и освобождение от него, надлежит ли ему искать наслаждение в нём?  
is it appropriate for someone who understands them—and their origin, ending, gratification, drawback, and escape—to take pleasure in them?”  
Yo nu kho, ānanda, tañca pajānāti, tassa ca samudayaṁ pajānāti, tassa ca atthaṅgamaṁ pajānāti, tassa ca assādaṁ pajānāti, tassa ca ādīnavaṁ pajānāti, tassa ca nissaraṇaṁ pajānāti, kallaṁ nu tena tadabhinanditun”ti?  
Если некто познаёт (это) и если некто познаёт его происхождение, его прекращение, его усладу, его изъян и освобождение от него, надлежит ли ему искать наслаждение в нём'?  
 
Yo nu kho, ānanda, tañca pajānāti, tassa ca samudayaṁ pajānāti, tassa ca atthaṅgamaṁ pajānāti, tassa ca assādaṁ pajānāti, tassa ca ādīnavaṁ pajānāti, tassa ca nissaraṇaṁ pajānāti, kallaṁ nu tena tadabhinanditun”ti?  
Если некто познаёт (это) и если некто познаёт его происхождение, его прекращение, его усладу, его изъян и освобождение от него, надлежит ли ему искать наслаждение в нём?'?  
 
“Yato kho, ānanda, bhikkhu imāsañca sattannaṁ viññāṇaṭṭhitīnaṁ imesañca dvinnaṁ āyatanānaṁ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṁ viditvā anupādā vimutto hoti, ayaṁ vuccatānanda, bhikkhu paññāvimutto.  
Потому что этот монах освобождён непосредственным знанием следующего: масштаб обозначения и масштаб пути обозначения, масштаб языка и масштаб пути языка, масштаб описания и масштаб пути описания, масштаб мудрости и масштаб сферы мудрости, масштаб цикла и масштаб, в котором функционирует цикл. Сказать о монахе, который освобождён непосредственным знанием этого: 'Он не знает и не видит' - это будет неуместно.  
“When a mendicant, having truly understood the origin, ending, gratification, drawback, and escape regarding these seven planes of consciousness and these two dimensions, is freed by not grasping, they’re called a mendicant who is freed by wisdom.  

dn16dukkhasamudayassa dukkhasamudayaṁ2Pi En Ru dhamma

Dukkhasamudayassa, bhikkhave, ariyasaccassa ananubodhā appaṭivedhā evamidaṁ dīghamaddhānaṁ sandhāvitaṁ saṁsaritaṁ mamañceva tumhākañca.   Не поняв и не постигнув праведной истины о возникновении страдания, и я, и вы, монахи, странствуем по этому длинному пути, переходя из одного существования в другое.  
the origin of suffering,  
Tayidaṁ, bhikkhave, dukkhaṁ ariyasaccaṁ anubuddhaṁ paṭividdhaṁ, dukkhasamudayaṁ ariyasaccaṁ anubuddhaṁ paṭividdhaṁ, dukkhanirodhaṁ ariyasaccaṁ anubuddhaṁ paṭividdhaṁ, dukkhanirodhagāminī paṭipadā ariyasaccaṁ anubuddhaṁ paṭividdhaṁ, ucchinnā bhavataṇhā, khīṇā bhavanetti, natthi dāni punabbhavo”ti.  
Когда же, монахи, понята и постигнута праведная истина о страдании, понята и постигнута праведная истина о возникновении страдания, понята и постигнута праведная истина об уничтожении страдания, понята и постигнута праведная истина о пути, ведущем к уничтожению страдания, то пресечена жажда существования, уничтожено то, что ведет к существованию, нет больше следующего существования».  
These noble truths of suffering, origin, cessation, and the path have been understood and comprehended. Craving for continued existence has been cut off; the conduit to rebirth is ended; now there are no more future lives.”  

dn21chandasamudayaṁ kiṁsamudayaṁ kiṁsamudayo papañcasaññāsaṅkhāsamudayo piyāppiyasamudayaṁ samudayadhammaṁ vitakkasamudayo9Pi En Ru dhamma

“Issāmacchariyaṁ pana, mārisa, kiṁnidānaṁ kiṁsamudayaṁ kiṁjātikaṁ kiṁpabhavaṁ;   «Каков же, досточтимый, источник зависти и жадности, каково возникновение, каково происхождение,  
“But dear sir, what is the source, origin, birthplace, and inception of jealousy and stinginess?  
“Issāmacchariyaṁ kho, devānaminda, piyāppiyanidānaṁ piyāppiyasamudayaṁ piyāppiyajātikaṁ piyāppiyapabhavaṁ;  
«В любимом и нелюбимом, повелитель богов, — источник зависти и жадности, в любимом и нелюбимом — [их] возникновение, в любимом и нелюбимом — происхождение, в любимом и нелюбимом — причина,  
“The liked and the disliked, lord of gods, are the source of jealousy and stinginess.  
“Piyāppiyaṁ pana, mārisa, kiṁnidānaṁ kiṁsamudayaṁ kiṁjātikaṁ kiṁpabhavaṁ;  
«Каков же, досточтимый, источник любимого и нелюбимого, каково возникновение, каково происхождение, какова причина,  
“But dear sir, what is the source of what is liked and disliked?”  
“Piyāppiyaṁ kho, devānaminda, chandanidānaṁ chandasamudayaṁ chandajātikaṁ chandapabhavaṁ;  
«Желание, повелитель богов, — источник любимого и нелюбимого, в желании — [их] возникновение, в желании — происхождение, в желании — причина,  
“Desire is the source of what is liked and disliked.”  
“Chando pana, mārisa, kiṁnidāno kiṁsamudayo kiṁjātiko kiṁpabhavo;  
«Каков же, досточтимый, источник желания, каково возникновение, каково происхождение, какова причина,  
“But what is the source of desire?”  
“Chando kho, devānaminda, vitakkanidāno vitakkasamudayo vitakkajātiko vitakkapabhavo;  
«Озабоченность, повелитель богов, — источник желания, в озабоченности — [его] возникновение, в озабоченности — происхождение, в озабоченности — причина,  
“Thought is the source of desire.”  
“Vitakko pana, mārisa, kiṁnidāno kiṁsamudayo kiṁjātiko kiṁpabhavo;  
«Каков же, досточтимый, источник озабоченности, каково возникновение, каково происхождение, какова причина,  
“But what is the source of thought?”  
“Vitakko kho, devānaminda, papañcasaññāsaṅkhānidāno papañcasaññāsaṅkhāsamudayo papañcasaññāsaṅkhājātiko papañcasaññāsaṅkhāpabhavo;  
«Препятствие ослепления, повелитель богов, — источник озабоченности, в препятствии ослепления — [ее] возникновение, в препятствии ослепления — происхождение, в препятствии ослепления — причина,  
“Judgments driven by the proliferation of perceptions are the source of thoughts.”  
“yaṁ kiñci samudayadhammaṁ sabbaṁ taṁ nirodhadhamman”ti.  
«Всё то, что подвержено возникновению, подвержено и уничтожению».  
“Everything that has a beginning has an end.”  

dn22dukkhasamudayaṁ dukkhasamudaye dukkhasamudayo’ti samudayadhammānupassī samudayasaccaniddesa samudayavayadhammānupassī samudayo30Pi En Ru dhamma

Samudayadhammānupassī vā kāyasmiṁ viharati, vayadhammānupassī vā kāyasmiṁ viharati, samudayavayadhammānupassī vā kāyasmiṁ viharati.   Либо он пребывает, наблюдающим явления проявления в теле, либо он пребывает, наблюдающим явления исчезновения в теле, либо он пребывает, наблюдающим явления проявления и исчезновения в теле.  
They meditate observing the body as liable to originate, as liable to vanish, and as liable to both originate and vanish.  
Samudayadhammānupassī vā kāyasmiṁ viharati, vayadhammānupassī vā kāyasmiṁ viharati, samudayavayadhammānupassī vā kāyasmiṁ viharati.  
Либо он пребывает, наблюдающим явления проявления в теле, либо он пребывает, наблюдающим явления исчезновения в теле, либо он пребывает, наблюдающим явления проявления и исчезновения в теле.  
They meditate observing the body as liable to originate, as liable to vanish, and as liable to both originate and vanish.  
Samudayadhammānupassī vā kāyasmiṁ viharati, vayadhammānupassī vā kāyasmiṁ viharati, samudayavayadhammānupassī vā kāyasmiṁ viharati.  
Либо он пребывает, наблюдающим явления проявления в теле, либо он пребывает, наблюдающим явления исчезновения в теле, либо он пребывает, наблюдающим явления проявления и исчезновения в теле.  
They meditate observing the body as liable to originate, as liable to vanish, and as liable to both originate and vanish.  
Samudayadhammānupassī vā vedanāsu viharati, vayadhammānupassī vā vedanāsu viharati, samudayavayadhammānupassī vā vedanāsu viharati.  
Либо он пребывает, наблюдающим явления проявления в чувствах, либо он пребывает, наблюдающим явления исчезновения в чувствах, либо он пребывает, наблюдающим явления проявления и исчезновения в чувствах.  
They meditate observing feelings as liable to originate, as liable to vanish, and as liable to both originate and vanish.  
Samudayadhammānupassī vā cittasmiṁ viharati, vayadhammānupassī vā cittasmiṁ viharati, samudayavayadhammānupassī vā cittasmiṁ viharati.  
Либо он пребывает, наблюдающим явления проявления в уме, либо он пребывает, наблюдающим явления исчезновения в уме, либо он пребывает, наблюдающим явления проявления и исчезновения в уме.  
They meditate observing the mind as liable to originate, as liable to vanish, and as liable to both originate and vanish.  
Samudayadhammānupassī vā dhammesu viharati, vayadhammānupassī vā dhammesu viharati, samudayavayadhammānupassī vā dhammesu viharati.  
Либо он пребывает, наблюдающим явления проявления в явлениях, либо он пребывает, наблюдающим явления исчезновения в явлениях, либо он пребывает, наблюдающим явления проявления и исчезновения в явлениях.  
They meditate observing the principles as liable to originate, as liable to vanish, and as liable to both originate and vanish.  
‘iti rūpaṁ, iti rūpassa samudayo, iti rūpassa atthaṅgamo;  
‘Это – материя; это – проявление материи; это – захождение материи;  
Such is form, such is the origin of form, such is the ending of form.  
iti vedanā, iti vedanāya samudayo, iti vedanāya atthaṅgamo;  
это – чувство; это – проявление чувства; это – захождение чувства;  
Such is feeling, such is the origin of feeling, such is the ending of feeling.  
iti saññā, iti saññāya samudayo, iti saññāya atthaṅgamo;  
это – сознание; это – проявление сознания; это – захождение сознания;  
Such is perception, such is the origin of perception, such is the ending of perception.  
iti saṅkhārā, iti saṅkhārānaṁ samudayo, iti saṅkhārānaṁ atthaṅgamo,  
это – отождествления; это – проявление отождествлений; это – захождение отождествлений,  
Such are choices, such is the origin of choices, such is the ending of choices.  
iti viññāṇaṁ, iti viññāṇassa samudayo, iti viññāṇassa atthaṅgamo’ti,  
это – внимание; это – проявление внимания; это – захождение внимания’,  
Such is consciousness, such is the origin of consciousness, such is the ending of consciousness.’  
Samudayadhammānupassī vā dhammesu viharati, vayadhammānupassī vā dhammesu viharati, samudayavayadhammānupassī vā dhammesu viharati.  
Либо он пребывает, наблюдающим явления проявления в явлениях, либо он пребывает, наблюдающим явления исчезновения в явлениях, либо он пребывает, наблюдающим явления проявления и исчезновения в явлениях.  
 
Samudayadhammānupassī vā dhammesu viharati, vayadhammānupassī vā dhammesu viharati, samudayavayadhammānupassī vā dhammesu viharati.  
Либо он пребывает, наблюдающим явления проявления в явлениях, либо он пребывает, наблюдающим явления исчезновения в явлениях, либо он пребывает, наблюдающим явления проявления и исчезновения в явлениях.  
 
Samudayadhammānupassī vā dhammesu viharati, vayadhammānupassī vā dhammesu viharati, samudayavayadhammānupassī vā dhammesu viharati.  
Либо он пребывает, наблюдающим явления проявления в явлениях, либо он пребывает, наблюдающим явления исчезновения в явлениях, либо он пребывает, наблюдающим явления проявления и исчезновения в явлениях.  
They meditate observing the principles as liable to originate, as liable to vanish, and as liable to both originate and vanish.  
Idha, bhikkhave, bhikkhu ‘idaṁ dukkhan’ti yathābhūtaṁ pajānāti, ‘ayaṁ dukkhasamudayo’ti yathābhūtaṁ pajānāti, ‘ayaṁ dukkhanirodho’ti yathābhūtaṁ pajānāti, ‘ayaṁ dukkhanirodhagāminī paṭipadā’ti yathābhūtaṁ pajānāti.  
Вот, монахи, монах понимает как есть: ‘Это – боль’; понимает как есть: ‘Это – проявление боли’; понимает как есть: ‘Это – устранение боли’; понимает как есть: ‘Это – практика, ведущая к устранению боли’.  
It’s when a mendicant truly understands: ‘This is suffering’ … ‘This is the origin of suffering’ … ‘This is the cessation of suffering’ … ‘This is the practice that leads to the cessation of suffering.’  
4.5.2. Samudayasaccaniddesa  
4.5.2. Объяснение истины о проявлении боли  
4.5.2. The Origin of Suffering  
Katamañca, bhikkhave, dukkhasamudayaṁ ariyasaccaṁ?  
И что такое, монахи, проявление боли - благородная истина?  
And what is the noble truth of the origin of suffering?  
Idaṁ vuccati, bhikkhave, dukkhasamudayaṁ ariyasaccaṁ.  
Это называется, монахи, проявление боли - благородная истина.  
This is called the noble truth of the origin of suffering.  
Yaṁ kho, bhikkhave, dukkhe ñāṇaṁ, dukkhasamudaye ñāṇaṁ, dukkhanirodhe ñāṇaṁ, dukkhanirodhagāminiyā paṭipadāya ñāṇaṁ.  
Любое, монахи, знание о боли, знание о проявлении боли, знание об устранении боли, знание о практике, ведущей к устранению боли.  
Knowing about suffering, the origin of suffering, the cessation of suffering, and the practice that leads to the cessation of suffering.  
Samudayadhammānupassī vā dhammesu viharati, vayadhammānupassī vā dhammesu viharati, samudayavayadhammānupassī vā dhammesu viharati.  
Либо он пребывает, наблюдающим явления проявления в явлениях, либо он пребывает, наблюдающим явления исчезновения в явлениях, либо он пребывает, наблюдающим явления проявления и исчезновения в явлениях.  
They meditate observing the principles as liable to originate, as liable to vanish, and as liable to both originate and vanish.  

dn29dukkhasamudayoti1Pi En Ru dhamma

‘idaṁ dukkhanti kho, āvuso, bhagavatā byākataṁ, ayaṁ dukkhasamudayoti kho, āvuso, bhagavatā byākataṁ, ayaṁ dukkhanirodhoti kho, āvuso, bhagavatā byākataṁ, ayaṁ dukkhanirodhagāminī paṭipadāti kho, āvuso, bhagavatā byākatan’ti.   „Это — страдание“ — вот что, почтенный, разъяснено Благостным. „Это — возникновение страдания“ — вот что, почтенный, разъяснено Благостным. „Это — уничтожение страдания“ — вот что, почтенный, разъяснено Благостным. „Это — путь, ведущий к уничтожению страдания“ — вот что, почтенный, разъяснено Благостным.  
‘What has been declared by the Buddha is this: “This is suffering”—“This is the origin of suffering”—“This is the cessation of suffering”—“This is the practice that leads to the cessation of suffering.”’  

dn33dukkhasamudaye sakkāyasamudayo samudayo4Pi En Ru dhamma

sakkāyo anto, sakkāyasamudayo anto, sakkāyanirodho anto.   конец своего тела, конец возникновения своего тела, конец уничтожения своего тела.  
substantial reality, the origin of substantial reality, and the cessation of substantial reality.  
Iti rūpaṁ, iti rūpassa samudayo, iti rūpassa atthaṅgamo.  
„Вот образ, вот возникновение образа, вот исчезновение образа;  
‘Such is form, such is the origin of form, such is the ending of form.  
iti viññāṇaṁ, iti viññāṇassa samudayo, iti viññāṇassa atthaṅgamo.  
вот сознание, вот возникновение сознания, вот исчезновение сознания“.  
consciousness, such is the origin of consciousness, such is the ending of consciousness.’  
dukkhe ñāṇaṁ, dukkhasamudaye ñāṇaṁ, dukkhanirodhe ñāṇaṁ, dukkhanirodhagāminiyā paṭipadāya ñāṇaṁ.  
знание страдания, знание о возникновении страдания, знание об уничтожении страдания, знание пути.  
knowing about suffering, the origin of suffering, the cessation of suffering, and the practice that leads to the cessation of suffering.  

dn34dukkhasamudayaṁ samudayo6Pi En Ru dhamma

dukkhaṁ ariyasaccaṁ, dukkhasamudayaṁ ariyasaccaṁ, dukkhanirodhaṁ ariyasaccaṁ, dukkhanirodhagāminī paṭipadā ariyasaccaṁ.   праведную истину о страдании, праведную истину о возникновении страдания, праведную истину об уничтожении страдания, праведную истину о пути, ведущем к уничтожению страдания.  
suffering, the origin of suffering, the cessation of suffering, and the practice that leads to the cessation of suffering.  
‘iti rūpaṁ iti rūpassa samudayo iti rūpassa atthaṅgamo;  
„Вот образ, вот возникновение образа, вот исчезновение образа;  
‘Such is form, such is the origin of form, such is the ending of form.  
iti vedanā iti vedanāya samudayo iti vedanāya atthaṅgamo;  
вот ощущение, вот возникновение ощущения, вот исчезновение ощущения;  
Such is feeling, such is the origin of feeling, such is the ending of feeling.  
iti saññā iti saññāya samudayo iti saññāya atthaṅgamo;  
вот восприятие, вот возникновение восприятия, вот исчезновение восприятия;  
Such is perception, such is the origin of perception, such is the ending of perception.  
iti saṅkhārā iti saṅkhārānaṁ samudayo iti saṅkhārānaṁ atthaṅgamo;  
вот наклонности, вот возникновение наклонностей, вот исчезновение наклонностей;  
Such are choices, such is the origin of choices, such is the ending of choices.  
iti viññāṇaṁ iti viññāṇassa samudayo iti viññāṇassa atthaṅgamo’ti.  
вот сознание, вот возникновение сознания, вот исчезновение сознания“.  
Such is consciousness, such is the origin of consciousness, such is the ending of consciousness.’  

mn2dukkhasamudayo’ti1Pi En Ru dhamma

So ‘idaṁ dukkhan’ti yoniso manasi karoti, ‘ayaṁ dukkhasamudayo’ti yoniso manasi karoti, ‘ayaṁ dukkhanirodho’ti yoniso manasi karoti, ‘ayaṁ dukkhanirodhagāminī paṭipadā’ti yoniso manasi karoti.   [Вот каким образом] он мудро направляет внимание: «Это – страдание». Он мудро направляет внимание: «Это – происхождение страдания»… «Это – прекращение страдания»… «Это – путь, ведущий к прекращению страдания».  
They rationally apply the mind: ‘This is suffering’ … ‘This is the origin of suffering’ … ‘This is the cessation of suffering’ … ‘This is the practice that leads to the cessation of suffering’.  

mn4dukkhasamudayo’ti āsavasamudayo’ti2Pi En Ru dhamma

So ‘idaṁ dukkhan’ti yathābhūtaṁ abbhaññāsiṁ, ‘ayaṁ dukkhasamudayo’ti yathābhūtaṁ abbhaññāsiṁ, ‘ayaṁ dukkhanirodho’ti yathābhūtaṁ abbhaññāsiṁ, ‘ayaṁ dukkhanirodhagāminī paṭipadā’ti yathābhūtaṁ abbhaññāsiṁ.   Я напрямую познал в соответствии с действительностью: «Это – страдание… Это – происхождение страдания… Это – прекращение страдания… Это – путь, ведущий к прекращению страдания…  
I truly understood: ‘This is suffering’ … ‘This is the origin of suffering’ … ‘This is the cessation of suffering’ … ‘This is the practice that leads to the cessation of suffering’.  
‘Ime āsavā’ti yathābhūtaṁ abbhaññāsiṁ, ‘ayaṁ āsavasamudayo’ti yathābhūtaṁ abbhaññāsiṁ, ‘ayaṁ āsavanirodho’ti yathābhūtaṁ abbhaññāsiṁ, ‘ayaṁ āsavanirodhagāminī paṭipadā’ti yathābhūtaṁ abbhaññāsiṁ.  
Я напрямую познал в соответствии с действительностью: «Это – пятна [загрязнений ума]… Это – происхождение пятен [загрязнений]… Это – прекращение пятен… Это – путь, ведущий к прекращению пятен».  
I truly understood: ‘These are defilements’ … ‘This is the origin of defilements’ … ‘This is the cessation of defilements’ … ‘This is the practice that leads to the cessation of defilements’.  

mn9avijjāsamudayañca avijjāsamudayaṁ avijjāsamudayo avijjāsamudayā bhavasamudayañca bhavasamudayaṁ bhavasamudayo bhavasamudayā dukkhasamudayañca dukkhasamudayaṁ dukkhasamudaye dukkhasamudayo jarāmaraṇasamudayañca jarāmaraṇasamudayaṁ jarāmaraṇasamudayo jātisamudayañca jātisamudayaṁ jātisamudayo jātisamudayā nāmarūpasamudayañca nāmarūpasamudayaṁ nāmarūpasamudayo nāmarūpasamudayā phassasamudayañca phassasamudayaṁ phassasamudayo phassasamudayā saḷāyatanasamudayañca saḷāyatanasamudayaṁ saḷāyatanasamudayo saḷāyatanasamudayā saṅkhārasamudayañca saṅkhārasamudayaṁ saṅkhārasamudayo saṅkhārasamudayā taṇhāsamudayañca taṇhāsamudayaṁ taṇhāsamudayo taṇhāsamudayā upādānasamudayañca upādānasamudayaṁ upādānasamudayo upādānasamudayā vedanāsamudayañca vedanāsamudayaṁ vedanāsamudayo vedanāsamudayā viññāṇasamudayañca viññāṇasamudayaṁ viññāṇasamudayo viññāṇasamudayā āhārasamudayañca āhārasamudayaṁ āhārasamudayo āsavasamudayañca āsavasamudayaṁ āsavasamudayo āsavasamudayā76Pi En Ru dhamma

Yato kho, āvuso, ariyasāvako āhārañca pajānāti, āhārasamudayañca pajānāti, āhāranirodhañca pajānāti, āhāranirodhagāminiṁ paṭipadañca pajānāti—  Когда благородный ученик понимает питание, происхождение питания, прекращение питания, и путь, ведущий к прекращению питания,  
A noble disciple understands fuel, its origin, its cessation, and the practice that leads to its cessation.  
Katamo panāvuso, āhāro, katamo āhārasamudayo, katamo āhāranirodho, katamā āhāranirodhagāminī paṭipadā?  
И что такое питание? Что такое прекращение пятен? Что такое путь, ведущий к прекращению пятен?  
But what is fuel? What is its origin, its cessation, and the practice that leads to its cessation?  
Taṇhāsamudayā āhārasamudayo, taṇhānirodhā āhāranirodho, ayameva ariyo aṭṭhaṅgiko maggo āhāranirodhagāminī paṭipadā, seyyathidaṁ— 
С возникновением жажды происходит возникновение питания. С прекращением жажды происходит прекращение питания. Путём, ведущим к прекращению питания, является тот самый Благородный восьмеричный путь, то есть:  
Fuel originates from craving. Fuel ceases when craving ceases. The practice that leads to the cessation of fuel is simply this noble eightfold path, that is:  
Yato kho, āvuso, ariyasāvako evaṁ āhāraṁ pajānāti, evaṁ āhārasamudayaṁ pajānāti, evaṁ āhāranirodhaṁ pajānāti, evaṁ āhāranirodhagāminiṁ paṭipadaṁ pajānāti, so sabbaso rāgānusayaṁ pahāya, paṭighānusayaṁ paṭivinodetvā, ‘asmī’ti diṭṭhimānānusayaṁ samūhanitvā, avijjaṁ pahāya vijjaṁ uppādetvā, diṭṭheva dhamme dukkhassantakaro hoti— 
Когда благородный ученик понял питание, происхождение питания, прекращение питания, и путь, ведущий к прекращению питания, он всецело оставляет скрытую склонность к страсти, разрушает скрытую склонность к отвращению, искореняет скрытую склонность к воззрению и самомнению «я», и посредством оставления неведения и зарождения истинного знания он здесь и сейчас кладёт конец страданиям.  
A noble disciple understands in this way fuel, its origin, its cessation, and the practice that leads to its cessation. They’ve completely given up the underlying tendency to greed, got rid of the underlying tendency to repulsion, and eradicated the underlying tendency to the view and conceit ‘I am’. They’ve given up ignorance and given rise to knowledge, and make an end of suffering in this very life.  
Yato kho, āvuso, ariyasāvako dukkhañca pajānāti, dukkhasamudayañca pajānāti, dukkhanirodhañca pajānāti, dukkhanirodhagāminiṁ paṭipadañca pajānāti— 
Когда благородный ученик понимает страдание, происхождение страдания, прекращение страдания, и путь, ведущий к прекращению страдания,  
A noble disciple understands suffering, its origin, its cessation, and the practice that leads to its cessation.  
Katamaṁ panāvuso, dukkhaṁ, katamo dukkhasamudayo, katamo dukkhanirodho, katamā dukkhanirodhagāminī paṭipadā?  
И что такое страдание? Что такое прекращение пятен? Что такое путь, ведущий к прекращению пятен?  
But what is suffering? What is its origin, its cessation, and the practice that leads to its cessation?  
Katamo cāvuso, dukkhasamudayo?  
И что такое происхождение страдания?  
And what is the origin of suffering?  
ayaṁ vuccatāvuso, dukkhasamudayo.  
Это называется происхождением страдания.  
This is called the origin of suffering.  
Yato kho, āvuso, ariyasāvako evaṁ dukkhaṁ pajānāti, evaṁ dukkhasamudayaṁ pajānāti, evaṁ dukkhanirodhaṁ pajānāti, evaṁ dukkhanirodhagāminiṁ paṭipadaṁ pajānāti, so sabbaso rāgānusayaṁ pahāya, paṭighānusayaṁ paṭivinodetvā, ‘asmī’ti diṭṭhimānānusayaṁ samūhanitvā, avijjaṁ pahāya vijjaṁ uppādetvā, diṭṭheva dhamme dukkhassantakaro hoti— 
Когда благородный ученик понял питание, происхождение страдания, прекращение страдания, и путь, ведущий к прекращению страдания, он всецело оставляет скрытую склонность к страсти, разрушает скрытую склонность к отвращению, искореняет скрытую склонность к воззрению и самомнению «я», и посредством оставления неведения и зарождения истинного знания он здесь и сейчас кладёт конец страданиям.  
A noble disciple understands in this way suffering, its origin, its cessation, and the practice that leads to its cessation. They’ve completely given up the underlying tendency to greed, got rid of the underlying tendency to repulsion, and eradicated the underlying tendency to the view and conceit ‘I am’. They’ve given up ignorance and given rise to knowledge, and make an end of suffering in this very life.  
Yato kho, āvuso, ariyasāvako jarāmaraṇañca pajānāti, jarāmaraṇasamudayañca pajānāti, jarāmaraṇanirodhañca pajānāti, jarāmaraṇanirodhagāminiṁ paṭipadañca pajānāti— 
\"Когда благородный ученик понимает старение и смерть, происхождение старения и смерти, прекращение старения и смерти, и путь, ведущий к прекращению старения и смерти, то тогда он является тем, кто имеет правильные воззрения… пришёл к этой подлинной Дхамме.  
A noble disciple understands old age and death, their origin, their cessation, and the practice that leads to their cessation …  
Katamaṁ panāvuso, jarāmaraṇaṁ, katamo jarāmaraṇasamudayo, katamo jarāmaraṇanirodho, katamā jarāmaraṇanirodhagāminī paṭipadā?  
И что такое старение и смерть? Что такое происхождение формирователей? Что такое прекращение формирователей? Что такое путь, ведущий к прекращению формирователей?  
But what are old age and death? What is their origin, their cessation, and the practice that leads to their cessation?  
Jātisamudayā jarāmaraṇasamudayo, jātinirodhā jarāmaraṇanirodho, ayameva ariyo aṭṭhaṅgiko maggo jarāmaraṇanirodhagāminī paṭipadā, seyyathidaṁ— 
С возникновением рождения происходит возникновение старения и смерти. С прекращением рождения происходит прекращение старения и смерти. Путь, ведущий к прекращению старения и смерти – это тот самый Благородный восьмеричный путь, то есть...  
Old age and death originate from rebirth. Old age and death cease when rebirth ceases. The practice that leads to the cessation of old age and death is simply this noble eightfold path …”  
Yato kho, āvuso, ariyasāvako evaṁ jarāmaraṇaṁ pajānāti, evaṁ jarāmaraṇasamudayaṁ pajānāti, evaṁ jarāmaraṇanirodhaṁ pajānāti, evaṁ jarāmaraṇanirodhagāminiṁ paṭipadaṁ pajānāti, so sabbaso rāgānusayaṁ pahāya …pe… dukkhassantakaro hoti— 
Yato kho, āvuso, ariyasāvako jātiñca pajānāti, jātisamudayañca pajānāti, jātinirodhañca pajānāti, jātinirodhagāminiṁ paṭipadañca pajānāti— 
Когда благородный ученик понимает рождение, происхождение рождения, прекращение рождения, и путь, ведущий к прекращению рождения, то тогда он является тем, кто имеет правильные воззрения… пришёл к этой подлинной Дхамме.  
A noble disciple understands rebirth, its origin, its cessation, and the practice that leads to its cessation …  
Katamā panāvuso, jāti, katamo jātisamudayo, katamo jātinirodho, katamā jātinirodhagāminī paṭipadā?  
И что такое рождение? Что такое прекращение пятен? Что такое путь, ведущий к прекращению пятен?  
But what is rebirth? What is its origin, its cessation, and the practice that leads to its cessation?  
Bhavasamudayā jātisamudayo, bhavanirodhā jātinirodho, ayameva ariyo aṭṭhaṅgiko maggo jātinirodhagāminī paṭipadā, seyyathidaṁ— 
С возникновением существования происходит возникновение рождения. С прекращением существования происходит прекращение рождения. Путь, ведущий к прекращению рождения – это тот самый Благородный восьмеричный путь, то есть, …  
Rebirth originates from continued existence. Rebirth ceases when continued existence ceases. The practice that leads to the cessation of rebirth is simply this noble eightfold path …”  
Yato kho, āvuso, ariyasāvako evaṁ jātiṁ pajānāti, evaṁ jātisamudayaṁ pajānāti, evaṁ jātinirodhaṁ pajānāti, evaṁ jātinirodhagāminiṁ paṭipadaṁ pajānāti, so sabbaso rāgānusayaṁ pahāya …pe… dukkhassantakaro hoti— 
Yato kho, āvuso, ariyasāvako bhavañca pajānāti, bhavasamudayañca pajānāti, bhavanirodhañca pajānāti, bhavanirodhagāminiṁ paṭipadañca pajānāti— 
Когда благородный ученик понимает существование, происхождение существования, прекращение существования, и путь, ведущий к прекращению существования, то тогда он является тем, кто имеет правильные воззрения… пришёл к этой подлинной Дхамме.  
A noble disciple understands continued existence, its origin, its cessation, and the practice that leads to its cessation.  
Katamo panāvuso, bhavo, katamo bhavasamudayo, katamo bhavanirodho, katamā bhavanirodhagāminī paṭipadā?  
И что такое существование? Что такое прекращение пятен? Что такое путь, ведущий к прекращению пятен?  
But what is continued existence? What is its origin, its cessation, and the practice that leads to its cessation?  
Upādānasamudayā bhavasamudayo, upādānanirodhā bhavanirodho, ayameva ariyo aṭṭhaṅgiko maggo bhavanirodhagāminī paṭipadā, seyyathidaṁ— 
С возникновением цепляния происходит возникновение существования. С прекращением цепляния происходит прекращение существования. Путь, ведущий к прекращению существования, – это тот самый Благородный восьмеричный путь, то есть,…  
Continued existence originates from grasping. Continued existence ceases when grasping ceases. The practice that leads to the cessation of continued existence is simply this noble eightfold path …”  
Yato kho, āvuso, ariyasāvako evaṁ bhavaṁ pajānāti, evaṁ bhavasamudayaṁ pajānāti, evaṁ bhavanirodhaṁ pajānāti, evaṁ bhavanirodhagāminiṁ paṭipadaṁ pajānāti, so sabbaso rāgānusayaṁ pahāya …pe… dukkhassantakaro hoti.  
Yato kho, āvuso, ariyasāvako upādānañca pajānāti, upādānasamudayañca pajānāti, upādānanirodhañca pajānāti, upādānanirodhagāminiṁ paṭipadañca pajānāti— 
Когда благородный ученик понимает цепляние, происхождение цепляния, прекращение цепляния, и путь, ведущий к прекращению цепляния, … то тогда он является тем, кто имеет правильные воззрения… пришёл к этой подлинной Дхамме.  
A noble disciple understands grasping, its origin, its cessation, and the practice that leads to its cessation …  
Katamaṁ panāvuso, upādānaṁ, katamo upādānasamudayo, katamo upādānanirodho, katamā upādānanirodhagāminī paṭipadā?  
И что такое цепляние? Что такое прекращение пятен? Что такое путь, ведущий к прекращению пятен?  
But what is grasping? What is its origin, its cessation, and the practice that leads to its cessation?  
Taṇhāsamudayā upādānasamudayo, taṇhānirodhā upādānanirodho, ayameva ariyo aṭṭhaṅgiko maggo upādānanirodhagāminī paṭipadā, seyyathidaṁ— 
С возникновением жажды происходит возникновение цепляния. С прекращением жажды происходит прекращение цепляния. Путь, ведущий к прекращению цепляния – это тот самый Благородный восьмеричный путь, то есть, …  
Grasping originates from craving. Grasping ceases when craving ceases. The practice that leads to the cessation of grasping is simply this noble eightfold path …”  
Yato kho, āvuso, ariyasāvako evaṁ upādānaṁ pajānāti, evaṁ upādānasamudayaṁ pajānāti, evaṁ upādānanirodhaṁ pajānāti, evaṁ upādānanirodhagāminiṁ paṭipadaṁ pajānāti, so sabbaso rāgānusayaṁ pahāya …pe… dukkhassantakaro hoti— 
Yato kho, āvuso, ariyasāvako taṇhañca pajānāti, taṇhāsamudayañca pajānāti, taṇhānirodhañca pajānāti, taṇhānirodhagāminiṁ paṭipadañca pajānāti— 
Когда благородный ученик понимает жажду, происхождение жажды, прекращение жажды, и путь, ведущий к прекращению жажды, … то тогда он является тем, кто имеет правильные воззрения… пришёл к этой подлинной Дхамме.  
A noble disciple understands craving, its origin, its cessation, and the practice that leads to its cessation …  
Katamā panāvuso, taṇhā, katamo taṇhāsamudayo, katamo taṇhānirodho, katamā taṇhānirodhagāminī paṭipadā?  
И что такое жажда? Что такое прекращение пятен? Что такое путь, ведущий к прекращению пятен?  
But what is craving? What is its origin, its cessation, and the practice that leads to its cessation?  
Vedanāsamudayā taṇhāsamudayo, vedanānirodhā taṇhānirodho, ayameva ariyo aṭṭhaṅgiko maggo taṇhānirodhagāminī paṭipadā, seyyathidaṁ— 
С возникновением чувства происходит возникновение жажды. С прекращением чувства происходит прекращение жажды. Путь, ведущий к прекращению жажды– это тот самый Благородный восьмеричный путь, то есть, …  
Craving originates from feeling. Craving ceases when feeling ceases. The practice that leads to the cessation of craving is simply this noble eightfold path …”  
Yato kho, āvuso, ariyasāvako evaṁ taṇhaṁ pajānāti, evaṁ taṇhāsamudayaṁ pajānāti, evaṁ taṇhānirodhaṁ pajānāti, evaṁ taṇhānirodhagāminiṁ paṭipadaṁ pajānāti, so sabbaso rāgānusayaṁ pahāya …pe… dukkhassantakaro hoti— 
Yato kho, āvuso, ariyasāvako vedanañca pajānāti, vedanāsamudayañca pajānāti, vedanānirodhañca pajānāti, vedanānirodhagāminiṁ paṭipadañca pajānāti— 
Когда благородный ученик понимает чувство, происхождение чувства, прекращение чувства, и путь, ведущий к прекращению чувства, … то тогда он является тем, кто имеет правильные воззрения… пришёл к этой подлинной Дхамме.  
A noble disciple understands feeling, its origin, its cessation, and the practice that leads to its cessation …  
Katamā panāvuso, vedanā, katamo vedanāsamudayo, katamo vedanānirodho, katamā vedanānirodhagāminī paṭipadā?  
И что такое чувство? Что такое прекращение пятен? Что такое путь, ведущий к прекращению пятен?  
But what is feeling? What is its origin, its cessation, and the practice that leads to its cessation?  
Phassasamudayā vedanāsamudayo, phassanirodhā vedanānirodho, ayameva ariyo aṭṭhaṅgiko maggo vedanānirodhagāminī paṭipadā, seyyathidaṁ— 
С возникновением контакта происходит возникновение чувства. С прекращением контакта происходит прекращение чувства. Путь, ведущий к прекращению чувства – это тот самый Благородный восьмеричный путь, то есть, …  
Feeling originates from contact. Feeling ceases when contact ceases. The practice that leads to the cessation of feeling is simply this noble eightfold path …”  
Yato kho, āvuso, ariyasāvako evaṁ vedanaṁ pajānāti, evaṁ vedanāsamudayaṁ pajānāti, evaṁ vedanānirodhaṁ pajānāti, evaṁ vedanānirodhagāminiṁ paṭipadaṁ pajānāti, so sabbaso rāgānusayaṁ pahāya …pe… dukkhassantakaro hoti— 
Yato kho, āvuso, ariyasāvako phassañca pajānāti, phassasamudayañca pajānāti, phassanirodhañca pajānāti, phassanirodhagāminiṁ paṭipadañca pajānāti— 
Когда благородный ученик понимает контакт, происхождение контакта, прекращение контакта, и путь, ведущий к прекращению контакта, … то тогда он является тем, кто имеет правильные воззрения… пришёл к этой подлинной Дхамме.  
A noble disciple understands contact, its origin, its cessation, and the practice that leads to its cessation …  
Katamo panāvuso, phasso, katamo phassasamudayo, katamo phassanirodho, katamā phassanirodhagāminī paṭipadā?  
И что такое контакт? Что такое прекращение пятен? Что такое путь, ведущий к прекращению пятен?  
But what is contact? What is its origin, its cessation, and the practice that leads to its cessation?  
Saḷāyatanasamudayā phassasamudayo, saḷāyatananirodhā phassanirodho, ayameva ariyo aṭṭhaṅgiko maggo phassanirodhagāminī paṭipadā, seyyathidaṁ— 
С возникновением шести сфер происходит возникновение контакта. С прекращением шести сфер происходит прекращение контакта. Путь, ведущий к прекращению контакта – это тот самый Благородный восьмеричный путь, то есть, …  
Contact originates from the six sense fields. Contact ceases when the six sense fields cease. The practice that leads to the cessation of contact is simply this noble eightfold path …”  
Yato kho, āvuso, ariyasāvako evaṁ phassaṁ pajānāti, evaṁ phassasamudayaṁ pajānāti, evaṁ phassanirodhaṁ pajānāti, evaṁ phassanirodhagāminiṁ paṭipadaṁ pajānāti, so sabbaso rāgānusayaṁ pahāya …pe… dukkhassantakaro hoti— 
Yato kho, āvuso, ariyasāvako saḷāyatanañca pajānāti, saḷāyatanasamudayañca pajānāti, saḷāyatananirodhañca pajānāti, saḷāyatananirodhagāminiṁ paṭipadañca pajānāti— 
– Может, друзья. Когда благородный ученик понимает шесть сфер, происхождение шести сфер, прекращение шести сфер, и путь, ведущий к прекращению шести сфер, то тогда он является тем, кто имеет правильные воззрения… пришёл к этой подлинной Дхамме.  
A noble disciple understands the six sense fields, their origin, their cessation, and the practice that leads to their cessation …  
Katamaṁ panāvuso, saḷāyatanaṁ, katamo saḷāyatanasamudayo, katamo saḷāyatananirodho, katamā saḷāyatananirodhagāminī paṭipadā?  
И что такое шесть сфер? Что такое происхождение формирователей? Что такое прекращение формирователей? Что такое путь, ведущий к прекращению формирователей?  
But what are the six sense fields? What is their origin, their cessation, and the practice that leads to their cessation?  
Nāmarūpasamudayā saḷāyatanasamudayo, nāmarūpanirodhā saḷāyatananirodho, ayameva ariyo aṭṭhaṅgiko maggo saḷāyatananirodhagāminī paṭipadā, seyyathidaṁ— 
С возникновением имени-и-формы происходит возникновение шести сфер. С прекращением имени-и-формы происходит прекращение шести сфер. Путь, ведущий к прекращению шести сфер, – это тот самый Благородный восьмеричный путь, …  
The six sense fields originate from name and form. The six sense fields cease when name and form cease. The practice that leads to the cessation of the six sense fields is simply this noble eightfold path …”  
Yato kho, āvuso, ariyasāvako evaṁ saḷāyatanaṁ pajānāti, evaṁ saḷāyatanasamudayaṁ pajānāti, evaṁ saḷāyatananirodhaṁ pajānāti, evaṁ saḷāyatananirodhagāminiṁ paṭipadaṁ pajānāti, so sabbaso rāgānusayaṁ pahāya …pe… dukkhassantakaro hoti— 
Yato kho, āvuso, ariyasāvako nāmarūpañca pajānāti, nāmarūpasamudayañca pajānāti, nāmarūpanirodhañca pajānāti, nāmarūpanirodhagāminiṁ paṭipadañca pajānāti— 
Когда благородный ученик понимает имя-и-форму, происхождение имени-и-формы, прекращение имени-и-формы, и путь, ведущий к прекращению имени-и-формы, то тогда он является тем, кто имеет правильные воззрения… пришёл к этой подлинной Дхамме.  
A noble disciple understands name and form, their origin, their cessation, and the practice that leads to their cessation …  
Katamaṁ panāvuso, nāmarūpaṁ, katamo nāmarūpasamudayo, katamo nāmarūpanirodho, katamā nāmarūpanirodhagāminī paṭipadā?  
И что такое имя-и-форма? Что такое происхождение формирователей? Что такое прекращение формирователей? Что такое путь, ведущий к прекращению формирователей?  
But what are name and form? What is their origin, their cessation, and the practice that leads to their cessation?  
Viññāṇasamudayā nāmarūpasamudayo, viññāṇanirodhā nāmarūpanirodho, ayameva ariyo aṭṭhaṅgiko maggo nāmarūpanirodhagāminī paṭipadā, seyyathidaṁ— 
С возникновением сознания происходит возникновение имени-и-формы. С прекращением сознания происходит прекращение имени-и-формы. Путь, ведущий к прекращению имени-и-формы, – это тот самый Благородный восьмеричный путь, …  
Name and form originate from consciousness. Name and form cease when consciousness ceases. The practice that leads to the cessation of name and form is simply this noble eightfold path …”  
Yato kho, āvuso, ariyasāvako evaṁ nāmarūpaṁ pajānāti, evaṁ nāmarūpasamudayaṁ pajānāti, evaṁ nāmarūpanirodhaṁ pajānāti, evaṁ nāmarūpanirodhagāminiṁ paṭipadaṁ pajānāti, so sabbaso rāgānusayaṁ pahāya …pe… dukkhassantakaro hoti— 
Yato kho, āvuso, ariyasāvako viññāṇañca pajānāti, viññāṇasamudayañca pajānāti, viññāṇanirodhañca pajānāti, viññāṇanirodhagāminiṁ paṭipadañca pajānāti— 
Когда благородный ученик понимает сознание, происхождение сознания, прекращение сознания, и путь, ведущий к прекращению сознания, … то тогда он является тем, кто имеет правильные воззрения… пришёл к этой подлинной Дхамме.  
A noble disciple understands consciousness, its origin, its cessation, and the practice that leads to its cessation …  
Katamaṁ panāvuso, viññāṇaṁ, katamo viññāṇasamudayo, katamo viññāṇanirodho, katamā viññāṇanirodhagāminī paṭipadā?  
И что такое сознание? Что такое прекращение пятен? Что такое путь, ведущий к прекращению пятен?  
But what is consciousness? What is its origin, its cessation, and the practice that leads to its cessation?  
Saṅkhārasamudayā viññāṇasamudayo, saṅkhāranirodhā viññāṇanirodho, ayameva ariyo aṭṭhaṅgiko maggo viññāṇanirodhagāminī paṭipadā, seyyathidaṁ— 
С возникновением формирователей происходит возникновение сознания. С прекращением формирователей происходит прекращение сознания. Путь, ведущий к прекращению сознания, – это тот самый Благородный восьмеричный путь, …  
Consciousness originates from choices. Consciousness ceases when choices cease. The practice that leads to the cessation of consciousness is simply this noble eightfold path …”  
Yato kho, āvuso, ariyasāvako evaṁ viññāṇaṁ pajānāti, evaṁ viññāṇasamudayaṁ pajānāti, evaṁ viññāṇanirodhaṁ pajānāti, evaṁ viññāṇanirodhagāminiṁ paṭipadaṁ pajānāti, so sabbaso rāgānusayaṁ pahāya …pe… dukkhassantakaro hoti— 
Yato kho, āvuso, ariyasāvako saṅkhāre ca pajānāti, saṅkhārasamudayañca pajānāti, saṅkhāranirodhañca pajānāti, saṅkhāranirodhagāminiṁ paṭipadañca pajānāti— 
Когда благородный ученик понимает формирователи, происхождение имени-и-формы, прекращение формирователей, и путь, ведущий к прекращению формирователей, то тогда он является тем, кто имеет правильные воззрения… пришёл к этой подлинной Дхамме.  
A noble disciple understands choices, their origin, their cessation, and the practice that leads to their cessation …  
Katame panāvuso, saṅkhārā, katamo saṅkhārasamudayo, katamo saṅkhāranirodho, katamā saṅkhāranirodhagāminī paṭipadā?  
И что такое формирователи? Что такое происхождение формирователей? Что такое прекращение формирователей? Что такое путь, ведущий к прекращению формирователей?  
But what are choices? What is their origin, their cessation, and the practice that leads to their cessation?  
Avijjāsamudayā saṅkhārasamudayo, avijjānirodhā saṅkhāranirodho, ayameva ariyo aṭṭhaṅgiko maggo saṅkhāranirodhagāminī paṭipadā, seyyathidaṁ— 
С возникновением неведения происходит возникновение формирователей. С прекращением неведения происходит прекращение формирователей. Путь, ведущий к прекращению формирователей, – это тот самый Благородный восьмеричный путь,…  
Choices originate from ignorance. Choices cease when ignorance ceases. The practice that leads to the cessation of choices is simply this noble eightfold path …”  
Yato kho, āvuso, ariyasāvako evaṁ saṅkhāre pajānāti, evaṁ saṅkhārasamudayaṁ pajānāti, evaṁ saṅkhāranirodhaṁ pajānāti, evaṁ saṅkhāranirodhagāminiṁ paṭipadaṁ pajānāti, so sabbaso rāgānusayaṁ pahāya, paṭighānusayaṁ paṭivinodetvā, ‘asmī’ti diṭṭhimānānusayaṁ samūhanitvā, avijjaṁ pahāya vijjaṁ uppādetvā, diṭṭheva dhamme dukkhassantakaro hoti— 
Yato kho, āvuso, ariyasāvako avijjañca pajānāti, avijjāsamudayañca pajānāti, avijjānirodhañca pajānāti, avijjānirodhagāminiṁ paṭipadañca pajānāti— 
Когда благородный ученик понимает неведение, происхождение неведения, прекращение неведения, и путь, ведущий к прекращению неведения, … то тогда он является тем, кто имеет правильные воззрения… пришёл к этой подлинной Дхамме.  
A noble disciple understands ignorance, its origin, its cessation, and the practice that leads to its cessation …  
Katamā panāvuso, avijjā, katamo avijjāsamudayo, katamo avijjānirodho, katamā avijjānirodhagāminī paṭipadā?  
И что такое неведение? Что такое прекращение пятен? Что такое путь, ведущий к прекращению пятен?  
But what is ignorance? What is its origin, its cessation, and the practice that leads to its cessation?  
Yaṁ kho, āvuso, dukkhe aññāṇaṁ, dukkhasamudaye aññāṇaṁ, dukkhanirodhe aññāṇaṁ, dukkhanirodhagāminiyā paṭipadāya aññāṇaṁ— 
Незнание в отношении страданий, незнание в отношении происхождения страданий, незнание в отношении прекращения страданий, незнание в отношении пути, ведущего к прекращению страданий, –  
Not knowing about suffering, the origin of suffering, the cessation of suffering, and the practice that leads to the cessation of suffering.  
Āsavasamudayā avijjāsamudayo, āsavanirodhā avijjānirodho, ayameva ariyo aṭṭhaṅgiko maggo avijjānirodhagāminī paṭipadā, seyyathidaṁ— 
С возникновением пятен [загрязнений ума] происходит возникновение неведения. С прекращением пятен [загрязнений ума] происходит прекращение неведения. Путь, ведущий к прекращению неведения, – это тот самый Благородный восьмеричный путь,…  
Ignorance originates from defilement. Ignorance ceases when defilement ceases. The practice that leads to the cessation of ignorance is simply this noble eightfold path …”  
Yato kho, āvuso, ariyasāvako evaṁ avijjaṁ pajānāti, evaṁ avijjāsamudayaṁ pajānāti, evaṁ avijjānirodhaṁ pajānāti, evaṁ avijjānirodhagāminiṁ paṭipadaṁ pajānāti, so sabbaso rāgānusayaṁ pahāya, paṭighānusayaṁ paṭivinodetvā, ‘asmī’ti diṭṭhimānānusayaṁ samūhanitvā, avijjaṁ pahāya vijjaṁ uppādetvā, diṭṭheva dhamme dukkhassantakaro hoti— 
Yato kho, āvuso, ariyasāvako āsavañca pajānāti, āsavasamudayañca pajānāti, āsavanirodhañca pajānāti, āsavanirodhagāminiṁ paṭipadañca pajānāti— 
Когда благородный ученик понимает пятна, происхождение пятен, прекращение пятен, и путь, ведущий к прекращению пятен, … то тогда он является тем, кто имеет правильные воззрения… пришёл к этой подлинной Дхамме.  
A noble disciple understands defilement, its origin, its cessation, and the practice that leads to its cessation.  
Katamo panāvuso, āsavo, katamo āsavasamudayo, katamo āsavanirodho, katamā āsavanirodhagāminī paṭipadāti?  
И что такое пятна? Что такое прекращение пятен? Что такое путь, ведущий к прекращению пятен?  
But what is defilement? What is its origin, its cessation, and the practice that leads to its cessation?  
Avijjāsamudayā āsavasamudayo, avijjānirodhā āsavanirodho, ayameva ariyo aṭṭhaṅgiko maggo āsavanirodhagāminī paṭipadā, seyyathidaṁ— 
С возникновением неведения происходит возникновение пятен. С прекращением неведения происходит прекращение пятен. Путь, ведущий к прекращению пятен, – это тот самый Благородный восьмеричный путь,…  
Defilement originates from ignorance. Defilement ceases when ignorance ceases. The practice that leads to the cessation of defilement is simply this noble eightfold path, that is:  
Yato kho, āvuso, ariyasāvako evaṁ āsavaṁ pajānāti, evaṁ āsavasamudayaṁ pajānāti, evaṁ āsavanirodhaṁ pajānāti, evaṁ āsavanirodhagāminiṁ paṭipadaṁ pajānāti, so sabbaso rāgānusayaṁ pahāya, paṭighānusayaṁ paṭivinodetvā, ‘asmī’ti diṭṭhimānānusayaṁ samūhanitvā, avijjaṁ pahāya vijjaṁ uppādetvā, diṭṭheva dhamme dukkhassantakaro hoti— 
Когда благородный ученик понял пятна, происхождение пятен, прекращение пятен, и путь, ведущий к прекращению пятен, он всецело оставляет скрытую склонность к страсти, разрушает скрытую склонность к отвращению, искореняет скрытую склонность к воззрению и самомнению «я», и посредством оставления неведения и зарождения истинного знания он здесь и сейчас кладёт конец страданиям.  
A noble disciple understands in this way defilement, its origin, its cessation, and the practice that leads to its cessation. They’ve completely given up the underlying tendency to greed, got rid of the underlying tendency to repulsion, and eradicated the underlying tendency to the view and conceit ‘I am’. They’ve given up ignorance and given rise to knowledge, and make an end of suffering in this very life.  

mn10dukkhasamudayo’ti samudayadhammānupassī samudayavayadhammānupassī samudayo26Pi En Ru dhamma

samudayadhammānupassī vā kāyasmiṁ viharati, vayadhammānupassī vā kāyasmiṁ viharati, samudayavayadhammānupassī vā kāyasmiṁ viharati.   Или же он пребывает, созерцая в теле его природу возникновения, или же он пребывает, созерцая в теле его природу исчезновения, или же он пребывает, созерцая в теле его природу и возникновения, и исчезновения. 
They meditate observing the body as liable to originate, as liable to vanish, and as liable to both originate and vanish.  
samudayadhammānupassī vā kāyasmiṁ viharati, vayadhammānupassī vā kāyasmiṁ viharati, samudayavayadhammānupassī vā kāyasmiṁ viharati.  
Или же он пребывает, созерцая в теле его природу возникновения, или же он пребывает, созерцая в теле его природу исчезновения, или же он пребывает, созерцая в теле его природу и возникновения, и исчезновения. 
They meditate observing the body as liable to originate, as liable to vanish, and as liable to both originate and vanish.  
samudayadhammānupassī vā kāyasmiṁ viharati, vayadhammānupassī vā kāyasmiṁ viharati, samudayavayadhammānupassī vā kāyasmiṁ viharati.  
Или же он пребывает, созерцая в теле его природу возникновения, или же он пребывает, созерцая в теле его природу исчезновения, или же он пребывает, созерцая в теле его природу и возникновения, и исчезновения.  
They meditate observing the body as liable to originate, as liable to vanish, and as liable to both originate and vanish.  
samudayadhammānupassī vā vedanāsu viharati, vayadhammānupassī vā vedanāsu viharati, samudayavayadhammānupassī vā vedanāsu viharati.  
Или же он пребывает, созерцая в чувствах их природу возникновения, или же он пребывает, созерцая в чувствах их природу исчезновения, или же он пребывает, созерцая в чувствах их природу и возникновения, и исчезновения.  
They meditate observing feelings as liable to originate, as liable to vanish, and as liable to both originate and vanish.  
samudayadhammānupassī vā cittasmiṁ viharati, vayadhammānupassī vā cittasmiṁ viharati, samudayavayadhammānupassī vā cittasmiṁ viharati.  
Или же он пребывает, созерцая в уме его природу возникновения, или же он пребывает, созерцая в уме его природу исчезновения, или же он пребывает, созерцая в уме его природу и возникновения, и исчезновения.  
They meditate observing the mind as liable to originate, as liable to vanish, and as liable to both originate and vanish.  
samudayadhammānupassī vā dhammesu viharati, vayadhammānupassī vā dhammesu viharati, samudayavayadhammānupassī vā dhammesu viharati.  
Или же он пребывает, созерцая в умственных феноменах их природу возникновения, или же он пребывает, созерцая в умственных феноменах их природу исчезновения, или же он пребывает, созерцая в умственных феноменах их природу и возникновения, и исчезновения.  
They meditate observing the principles as liable to originate, as liable to vanish, and as liable to both originate and vanish.  
‘iti rūpaṁ, iti rūpassa samudayo, iti rūpassa atthaṅgamo;  
«Такова материальная форма, таково её происхождение, таково её исчезновение.  
‘Such is form, such is the origin of form, such is the ending of form.  
iti vedanā, iti vedanāya samudayo, iti vedanāya atthaṅgamo;  
Таково чувство, таково его происхождение, таково его исчезновение. 
Such is feeling, such is the origin of feeling, such is the ending of feeling.  
iti saññā, iti saññāya samudayo, iti saññāya atthaṅgamo;  
Таково восприятие, таково его происхождение, таково его исчезновение.  
Such is perception, such is the origin of perception, such is the ending of perception.  
iti saṅkhārā, iti saṅkhārānaṁ samudayo, iti saṅkhārānaṁ atthaṅgamo;  
Таковы формации [ума], таково их происхождение, таково их исчезновение. 
Such are choices, such is the origin of choices, such is the ending of choices.  
iti viññāṇaṁ, iti viññāṇassa samudayo, iti viññāṇassa atthaṅgamo’ti;  
Таково сознание, таково его происхождение, таково его исчезновение».  
Such is consciousness, such is the origin of consciousness, such is the ending of consciousness.’  
samudayadhammānupassī vā dhammesu viharati, vayadhammānupassī vā dhammesu viharati, samudayavayadhammānupassī vā dhammesu viharati.  
Или же он пребывает, созерцая в умственных феноменах их природу возникновения, или же он пребывает, созерцая в умственных феноменах их природу исчезновения, или же он пребывает, созерцая в умственных феноменах их природу и возникновения, и исчезновения. 
 
samudayadhammānupassī vā dhammesu viharati, vayadhammānupassī vā dhammesu viharati, samudayavayadhammānupassī vā dhammesu viharati.  
Или же он пребывает, созерцая в умственных феноменах их природу возникновения, или же он пребывает, созерцая в умственных феноменах их природу исчезновения, или же он пребывает, созерцая в умственных феноменах их природу и возникновения, и исчезновения.  
 
samudayadhammānupassī vā dhammesu viharati, vayadhammānupassī vā dhammesu viharati, samudayavayadhammānupassī vā dhammesu viharati.  
Или же он пребывает, созерцая в умственных феноменах их природу возникновения, или же он пребывает, созерцая в умственных феноменах их природу исчезновения, или же он пребывает, созерцая в умственных феноменах их природу и возникновения, и исчезновения.  
They meditate observing the principles as liable to originate, as liable to vanish, and as liable to both originate and vanish.  
Idha, bhikkhave, bhikkhu ‘idaṁ dukkhan’ti yathābhūtaṁ pajānāti, ‘ayaṁ dukkhasamudayo’ti yathābhūtaṁ pajānāti, ‘ayaṁ dukkhanirodho’ti yathābhūtaṁ pajānāti, ‘ayaṁ dukkhanirodhagāminī paṭipadā’ti yathābhūtaṁ pajānāti.  
Вот монах понимает в соответствии с действительностью: «Это – страдание». Он понимает в соответствии с действительностью: «Это – происхождение страдания». Он понимает в соответствии с действительностью: «Это – прекращение страдания». Он понимает в соответствии с действительностью: «Это – путь, ведущий к прекращению страдания».  
It’s when a mendicant truly understands: ‘This is suffering’ … ‘This is the origin of suffering’ … ‘This is the cessation of suffering’ … ‘This is the practice that leads to the cessation of suffering.’  
samudayadhammānupassī vā dhammesu viharati, vayadhammānupassī vā dhammesu viharati, samudayavayadhammānupassī vā dhammesu viharati.  
Или же он пребывает, созерцая в умственных феноменах их природу возникновения, или же он пребывает, созерцая в умственных феноменах их природу исчезновения, или же он пребывает, созерцая в умственных феноменах их природу и возникновения, и исчезновения.  
They meditate observing the principles as liable to originate, as liable to vanish, and as liable to both originate and vanish.  

mn11avijjāsamudayā kiṁsamudayaṁ kiṁsamudayo kiṁsamudayā nāmarūpasamudayaṁ phassasamudayā samudayañca saḷāyatanasamudayo saṅkhārasamudayaṁ taṇhāsamudayā vedanāsamudayā viññāṇasamudayaṁ18Pi En Ru dhamma

Ye hi keci, bhikkhave, samaṇā vā brāhmaṇā vā imāsaṁ dvinnaṁ diṭṭhīnaṁ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṁ nappajānanti, ‘te sarāgā te sadosā te samohā te sataṇhā te saupādānā te aviddasuno te anuruddhappaṭiviruddhā te papañcārāmā papañcaratino;   Любые жрецы и отшельники, которые не понимают в соответствии с действительностью происхождения, исчезновения, привлекательности, опасности и спасения в отношении этих двух воззрений – подвержены страсти, подвержены злобе, подвержены заблуждению, подвержены жажде, подвержены цеплянию, не обладают видением, благоволят и противятся, наслаждаются и радуются разрастанию.  
There are some ascetics and brahmins who don’t truly understand these two views’ origin, ending, gratification, drawback, and escape. They’re greedy, hateful, delusional, craving, grasping, and ignorant. They favor and oppose, and they enjoy proliferation.  
Ye ca kho keci, bhikkhave, samaṇā vā brāhmaṇā vā imāsaṁ dvinnaṁ diṭṭhīnaṁ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṁ pajānanti, ‘te vītarāgā te vītadosā te vītamohā te vītataṇhā te anupādānā te viddasuno te ananuruddhaappaṭiviruddhā te nippapañcārāmā nippapañcaratino;  
Любые жрецы и отшельники, которые понимают в соответствии с действительностью происхождение, исчезновение, привлекательность, опасность и спасение в отношении этих двух воззрений – не имеют страсти, не имеют злобы, не имеют заблуждения, не имеют жажды, не имеют цепляния, обладают видением, не благоволят и не противятся, не наслаждаются и не радуются разрастанию.  
There are some ascetics and brahmins who do truly understand these two views’ origin, ending, gratification, drawback, and escape. They’re rid of greed, hate, delusion, craving, grasping, and ignorance. They don’t favor and oppose, and they enjoy non-proliferation.  
Ime ca, bhikkhave, cattāro upādānā. Kiṁnidānā kiṁsamudayā kiṁjātikā kiṁpabhavā?  
И что эти четыре вида цепляний имеют своим источником, каково их происхождение, откуда они появились и произвелись? 
What is the source, origin, birthplace, and inception of these four kinds of grasping?  
Ime cattāro upādānā taṇhānidānā taṇhāsamudayā taṇhājātikā taṇhāpabhavā.  
Эти четыре вида цепляния имеют жажду своим источником, жажду своим происхождением, они появились и произвелись из жажды. 
Craving.  
Taṇhā cāyaṁ, bhikkhave, kiṁnidānā kiṁsamudayā kiṁjātikā kiṁpabhavā?  
И что жажда имеет своим источником, каково её происхождение, откуда она появилась и произвелась?  
And what is the source, origin, birthplace, and inception of craving?  
Taṇhā vedanānidānā vedanāsamudayā vedanājātikā vedanāpabhavā.  
Жажда имеет чувство своим источником…  
Feeling.  
Vedanā cāyaṁ, bhikkhave, kiṁnidānā kiṁsamudayā kiṁjātikā kiṁpabhavā?  
И что чувство имеет своим источником?…  
And what is the source of feeling?  
Vedanā phassanidānā phassasamudayā phassajātikā phassapabhavā.  
Чувство имеет контакт своим источником…  
Contact.  
Phasso cāyaṁ, bhikkhave, kiṁnidāno kiṁsamudayo kiṁjātiko kiṁpabhavo?  
И что контакт имеет своим источником?… 
And what is the source of contact?  
Phasso saḷāyatananidāno saḷāyatanasamudayo saḷāyatanajātiko saḷāyatanapabhavo.  
Контакт имеет шесть сфер своим источником…  
The six sense fields.  
Saḷāyatanañcidaṁ, bhikkhave, kiṁnidānaṁ kiṁsamudayaṁ kiṁjātikaṁ kiṁpabhavaṁ?  
И что шесть сфер имеют своим источником?…  
And what is the source of the six sense fields?  
Saḷāyatanaṁ nāmarūpanidānaṁ nāmarūpasamudayaṁ nāmarūpajātikaṁ nāmarūpapabhavaṁ.  
Шесть сфер имеют имя-и-форму своим источником…  
Name and form.  
Nāmarūpañcidaṁ, bhikkhave, kiṁnidānaṁ kiṁsamudayaṁ kiṁjātikaṁ kiṁpabhavaṁ?  
И что имя-и-форма имеет своим источником?… 
And what is the source of name and form?  
Nāmarūpaṁ viññāṇanidānaṁ viññāṇasamudayaṁ viññāṇajātikaṁ viññāṇapabhavaṁ.  
Имя-и-форма имеет сознание своим источником…  
Consciousness.  
Viññāṇañcidaṁ, bhikkhave, kiṁnidānaṁ kiṁsamudayaṁ kiṁjātikaṁ kiṁpabhavaṁ?  
И что сознание имеет своим источником?…  
And what is the source of consciousness?  
Viññāṇaṁ saṅkhāranidānaṁ saṅkhārasamudayaṁ saṅkhārajātikaṁ saṅkhārapabhavaṁ.  
Сознание имеет формирователи своим источником…  
Choices.  
Saṅkhārā cime, bhikkhave, kiṁnidānā kiṁsamudayā kiṁjātikā kiṁpabhavā?  
И что формирователи имеют своим источником?…  
And what is the source of choices?  
Saṅkhārā avijjānidānā avijjāsamudayā avijjājātikā avijjāpabhavā.  
Формирователи имеют неведение своим источником, неведение своим происхождением, они появились и произвелись из неведения.  
Ignorance.  

mn19dukkhasamudayo’ti āsavasamudayo’ti2Pi En Ru dhamma

So ‘idaṁ dukkhan’ti yathābhūtaṁ abbhaññāsiṁ, ‘ayaṁ dukkhasamudayo’ti yathābhūtaṁ abbhaññāsiṁ, ‘ayaṁ dukkhanirodho’ti yathābhūtaṁ abbhaññāsiṁ, ‘ayaṁ dukkhanirodhagāminī paṭipadā’ti yathābhūtaṁ abbhaññāsiṁ.   Я напрямую познал в соответствии с действительностью: «Это – страдание… Это – происхождение страдания… Это – прекращение страдания… Это – путь, ведущий к прекращению страдания…  
I truly understood: ‘This is suffering’ … ‘This is the origin of suffering’ … ‘This is the cessation of suffering’ … ‘This is the practice that leads to the cessation of suffering.'  
‘Ime āsavā’ti yathābhūtaṁ abbhaññāsiṁ, ‘ayaṁ āsavasamudayo’ti yathābhūtaṁ abbhaññāsiṁ, ‘ayaṁ āsavanirodho’ti yathābhūtaṁ abbhaññāsiṁ, ‘ayaṁ āsavanirodhagāminī paṭipadā’ti yathābhūtaṁ abbhaññāsiṁ.  
Я напрямую познал в соответствии с действительностью: «Это – пятна [загрязнений ума]… Это – происхождение пятен [загрязнений]… Это – прекращение пятен… Это – путь, ведущий к прекращению пятен».  
I truly understood: ‘These are defilements’ … ‘This is the origin of defilements’ … ‘This is the cessation of defilements’ … ‘This is the practice that leads to the cessation of defilements.'  

mn27dukkhasamudayo’ti āsavasamudayo’ti2Pi En Ru dhamma

So ‘idaṁ dukkhan’ti yathābhūtaṁ pajānāti, ‘ayaṁ dukkhasamudayo’ti yathābhūtaṁ pajānāti, ‘ayaṁ dukkhanirodho’ti yathābhūtaṁ pajānāti, ‘ayaṁ dukkhanirodhagāminī paṭipadā’ti yathābhūtaṁ pajānāti.   Он напрямую познаёт в соответствии с действительностью: «Это – страдание… Это – происхождение страдания… Это – прекращение страдания… Это – путь, ведущий к прекращению страдания…  
They truly understand: ‘This is suffering’ … ‘This is the origin of suffering’ … ‘This is the cessation of suffering’ … ‘This is the practice that leads to the cessation of suffering.’  
‘Ime āsavā’ti yathābhūtaṁ pajānāti, ‘ayaṁ āsavasamudayo’ti yathābhūtaṁ pajānāti, ‘ayaṁ āsavanirodho’ti yathābhūtaṁ pajānāti, ‘ayaṁ āsavanirodhagāminī paṭipadā’ti yathābhūtaṁ pajānāti.  
Это – пятна [загрязнений ума]… Это – происхождение пятен [загрязнений]… Это – прекращение пятен… Это – путь, ведущий к прекращению пятен».  
They truly understand: ‘These are defilements’ … ‘This is the origin of defilements’ … ‘This is the cessation of defilements’ … ‘This is the practice that leads to the cessation of defilements.’  

mn28dukkhasamudaye dukkhasamudayo3Pi En Ru dhamma

Dukkhe ariyasacce, dukkhasamudaye ariyasacce, dukkhanirodhe ariyasacce, dukkhanirodhagāminiyā paṭipadāya ariyasacce.   В благородную истину о страдании… о происхождении страдания… о прекращении страдания… о пути, ведущем к прекращению страдания.  
The noble truths of suffering, the origin of suffering, the cessation of suffering, and the practice that leads to the cessation of suffering.  
Yo imesu pañcasu upādānakkhandhesu chando ālayo anunayo ajjhosānaṁ so dukkhasamudayo.  
Желание, потакание, предпочтение, удержание, основанное на этих пяти совокупностях, подверженных цеплянию, – это возникновение страдания.  
The desire, clinging, attraction, and attachment for these five grasping aggregates is the origin of suffering.  
Yo imesu pañcasu upādānakkhandhesu chando ālayo anunayo ajjhosānaṁ so dukkhasamudayo.  
Желание, потакание, предпочтение, удержание, основанное на этих пяти совокупностях, подверженных цеплянию, – это возникновение страдания.  
The desire, clinging, attraction, and attachment for these five grasping aggregates is the origin of suffering.  

mn36dukkhasamudayo’ti āsavasamudayo’ti2Pi En Ru dhamma

So ‘idaṁ dukkhan’ti yathābhūtaṁ abbhaññāsiṁ, ‘ayaṁ dukkhasamudayo’ti yathābhūtaṁ abbhaññāsiṁ, ‘ayaṁ dukkhanirodho’ti yathābhūtaṁ abbhaññāsiṁ, ‘ayaṁ dukkhanirodhagāminī paṭipadā’ti yathābhūtaṁ abbhaññāsiṁ.   Я напрямую познал в соответствии с действительностью: «Это – страдание… Это – происхождение страдания… Это – прекращение страдания… Это – путь, ведущий к прекращению страдания…  
I truly understood: ‘This is suffering’ … ‘This is the origin of suffering’ … ‘This is the cessation of suffering’ … ‘This is the practice that leads to the cessation of suffering.’  
‘Ime āsavā’ti yathābhūtaṁ abbhaññāsiṁ, ‘ayaṁ āsavasamudayo’ti yathābhūtaṁ abbhaññāsiṁ, ‘ayaṁ āsavanirodho’ti yathābhūtaṁ abbhaññāsiṁ, ‘ayaṁ āsavanirodhagāminī paṭipadā’ti yathābhūtaṁ abbhaññāsiṁ.  
Это – пятна [загрязнений ума]… Это – происхождение пятен [загрязнений]… Это – прекращение пятен… Это – путь, ведущий к прекращению пятен».  
I truly understood: ‘These are defilements’ … ‘This is the origin of defilements’ … ‘This is the cessation of defilements’ … ‘This is the practice that leads to the cessation of defilements.’  

mn38avijjāsamudayā kiṁsamudayaṁ kiṁsamudayo kiṁsamudayā nāmarūpasamudayaṁ phassasamudayā samudayo saḷāyatanasamudayo saṅkhārasamudayaṁ taṇhāsamudayā vedanāsamudayā viññāṇasamudayaṁ20Pi En Ru dhamma

Ime ca, bhikkhave, cattāro āhārā kiṁnidānā kiṁsamudayā kiṁjātikā kiṁpabhavā?   Монахи, и в отношении этих четырёх видов питания – что является их источником, что является их происхождением, из чего они порождаются и проистекают?  
What is the source, origin, birthplace, and inception of these four fuels?  
Ime cattāro āhārā taṇhānidānā taṇhāsamudayā taṇhājātikā taṇhāpabhavā.  
Эти четыре вида питания имеют своим источником жажду. Жажда – их происхождение, они порождаются и проистекают из жажды.  
Craving.  
Taṇhā cāyaṁ, bhikkhave, kiṁnidānā kiṁsamudayā kiṁjātikā kiṁpabhavā?  
И в отношении этой жажды – что является её источником, что является её происхождением, из чего она порождается и проистекает?  
And what is the source of craving?  
Taṇhā vedanānidānā vedanāsamudayā vedanājātikā vedanāpabhavā.  
Эта жажда имеет своим источником чувство. Чувство – её происхождение, она порождается и проистекает из чувства.  
Feeling.  
Vedanā cāyaṁ, bhikkhave, kiṁnidānā kiṁsamudayā kiṁjātikā kiṁpabhavā?  
И в отношении этого чувства: что является его источником…?  
And what is the source of feeling?  
Vedanā phassanidānā phassasamudayā phassajātikā phassapabhavā.  
Контакт…  
Contact.  
Phasso cāyaṁ, bhikkhave, kiṁnidāno kiṁsamudayo kiṁjātiko kiṁpabhavo?  
И в отношении этого контакта: что является его источником…?  
And what is the source of contact?  
Phasso saḷāyatananidāno saḷāyatanasamudayo saḷāyatanajātiko saḷāyatanapabhavo.  
Шесть сфер…  
The six sense fields.  
Saḷāyatanañcidaṁ, bhikkhave, kiṁnidānaṁ kiṁsamudayaṁ kiṁjātikaṁ kiṁpabhavaṁ?  
И в отношении этих шести сфер чувства: что является их источником…?  
And what is the source of the six sense fields?  
Saḷāyatanaṁ nāmarūpanidānaṁ nāmarūpasamudayaṁ nāmarūpajātikaṁ nāmarūpapabhavaṁ.  
Имя-и-форма…  
Name and form.  
Nāmarūpañcidaṁ, bhikkhave, kiṁnidānaṁ kiṁsamudayaṁ kiṁjātikaṁ kiṁpabhavaṁ?  
И в отношении этой имени-и-формы: что является её источником…?  
And what is the source of name and form?  
Nāmarūpaṁ viññāṇanidānaṁ viññāṇasamudayaṁ viññāṇajātikaṁ viññāṇapabhavaṁ.  
Сознание…  
Consciousness.  
Viññāṇañcidaṁ, bhikkhave, kiṁnidānaṁ kiṁsamudayaṁ kiṁjātikaṁ kiṁpabhavaṁ?  
И в отношении этого сознания: что является его источником…?  
And what is the source of consciousness?  
Viññāṇaṁ saṅkhāranidānaṁ saṅkhārasamudayaṁ saṅkhārajātikaṁ saṅkhārapabhavaṁ.  
Формирователи…  
Choices.  
Saṅkhārā cime, bhikkhave, kiṁnidānā kiṁsamudayā kiṁjātikā kiṁpabhavā?  
И в отношении этих формирователей – что является их источником, что является их происхождением, из чего они порождаются и проистекают?  
And what is the source of choices?  
Saṅkhārā avijjānidānā avijjāsamudayā avijjājātikā avijjāpabhavā.  
Эти формирователи имеют своим источником неведение. Неведение – их происхождение, они порождаются и проистекают из неведения.  
Ignorance.  
Evametassa kevalassa dukkhakkhandhassa samudayo hoti.  
Таково происхождение всей этой груды страданий.  
That is how this entire mass of suffering originates.  
Evametassa kevalassa dukkhakkhandhassa samudayo hoti.  
Таково происхождение всей этой груды страданий.  
That is how this entire mass of suffering originates.  
Evametassa kevalassa dukkhakkhandhassa samudayo hoti.  
Таково происхождение всей этой груды страданий.  
That is how this entire mass of suffering originates.  
Evametassa kevalassa dukkhakkhandhassa samudayo hoti.  
Таково происхождение всей этой груды страданий.  
That is how this entire mass of suffering originates.  

mn39dukkhasamudayo’ti āsavasamudayo’ti2Pi En Ru dhamma

So ‘idaṁ dukkhan’ti yathābhūtaṁ pajānāti, ‘ayaṁ dukkhasamudayo’ti yathābhūtaṁ pajānāti, ‘ayaṁ dukkhanirodho’ti yathābhūtaṁ pajānāti, ‘ayaṁ dukkhanirodhagāminī paṭipadā’ti yathābhūtaṁ pajānāti.   Он понимает в соответствии с действительностью: «Это – страдание… Это – происхождение страдания… Это – прекращение страдания… Это – путь, ведущий к прекращению страдания…  
They truly understand: ‘This is suffering’ … ‘This is the origin of suffering’ … ‘This is the cessation of suffering’ … ‘This is the practice that leads to the cessation of suffering.’  
‘Ime āsavā’ti yathābhūtaṁ pajānāti, ‘ayaṁ āsavasamudayo’ti yathābhūtaṁ pajānāti, ‘ayaṁ āsavanirodho’ti yathābhūtaṁ pajānāti, ‘ayaṁ āsavanirodhagāminī paṭipadā’ti yathābhūtaṁ pajānāti.  
Это – пятна… Это – происхождение пятен [загрязнений ума]… Это – прекращение пятен… Это – путь, ведущий к прекращению пятен».  
They truly understand: ‘These are defilements’ … ‘This is the origin of defilements’ … ‘This is the cessation of defilements’ … ‘This is the practice that leads to the cessation of defilements.’  

mn43dukkhasamudayo’ti2Pi En Ru dhamma

‘Idaṁ dukkhan’ti nappajānāti, ‘ayaṁ dukkhasamudayo’ti nappajānāti, ‘ayaṁ dukkhanirodho’ti nappajānāti, ‘ayaṁ dukkhanirodhagāminī paṭipadā’ti nappajānāti.   Он не понимает мудро: «Это – страдание». Он не понимает мудро: «Это – происхождение страдания». Он не понимает мудро: «Это – прекращение страдания». Он не понимает мудро: «Это – путь, ведущий к прекращению страдания».  
They don’t understand: ‘This is suffering’ … ‘This is the origin of suffering’ … ‘This is the cessation of suffering’ … ‘This is the practice that leads to the cessation of suffering.’  
‘Idaṁ dukkhan’ti pajānāti, ‘ayaṁ dukkhasamudayo’ti pajānāti, ‘ayaṁ dukkhanirodho’ti pajānāti, ‘ayaṁ dukkhanirodhagāminī paṭipadā’ti pajānāti.  
Он понимает мудро: «Это – страдание». Он понимает мудро: «Это – происхождение страдания». Он понимает мудро: «Это – прекращение страдания». Он понимает мудро: «Это – путь, ведущий к прекращению страдания».   
They understand: ‘This is suffering’ … ‘This is the origin of suffering’ … ‘This is the cessation of suffering’ … ‘This is the practice that leads to the cessation of suffering.’  

mn44sakkāyasamudayo sakkāyasamudayo’ti4Pi En Ru dhamma

“‘sakkāyasamudayo sakkāyasamudayo’ti, ayye, vuccati.   – Досточтимая, «возникновение личности, возникновение личности» – так говорят.  
“Ma’am, they speak of this thing called ‘the origin of substantial reality’.  
Katamo nu kho, ayye, sakkāyasamudayo vutto bhagavatā”ti?  
Что Благословенный называет возникновением личности?  
What is the origin of substantial reality that the Buddha spoke of?”  
ayaṁ kho, āvuso visākha, sakkāyasamudayo vutto bhagavatā”ti.  
Это Благословенный называет возникновением личности.  
The Buddha said that this is the origin of substantial reality.”  

mn51dukkhasamudayo’ti āsavasamudayo’ti2Pi En Ru dhamma

So ‘idaṁ dukkhan’ti yathābhūtaṁ pajānāti. ‘Ayaṁ dukkhasamudayo’ti yathābhūtaṁ pajānāti. ‘Ayaṁ dukkhanirodho’ti yathābhūtaṁ pajānāti. ‘Ayaṁ dukkhanirodhagāminī paṭipadā’ti yathābhūtaṁ pajānāti.   Он напрямую познаёт в соответствии с действительностью: «Вот страдание… Вот возникновение страдания… Вот прекращение страдания… Вот Путь ведущий к прекращению страдания…  
They truly understand: ‘This is suffering’ … ‘This is the origin of suffering’ … ‘This is the cessation of suffering’ … ‘This is the practice that leads to the cessation of suffering’.  
‘Ime āsavā’ti yathābhūtaṁ pajānāti. ‘Ayaṁ āsavasamudayo’ti yathābhūtaṁ pajānāti. ‘Ayaṁ āsavanirodho’ti yathābhūtaṁ pajānāti. ‘Ayaṁ āsavanirodhagāminī paṭipadā’ti yathābhūtaṁ pajānāti.  
 Это – пятна [загрязнений ума]… Это – происхождение пятен… Это – прекращение пятен… Это – путь, ведущий к прекращению пятен».  
They truly understand: ‘These are defilements’ … ‘This is the origin of defilements’ … ‘This is the cessation of defilements’ … ‘This is the practice that leads to the cessation of defilements’.  

mn56samudayadhammaṁ samudayaṁ2Pi En Ru dhamma

dukkhaṁ, samudayaṁ, nirodhaṁ, maggaṁ.   [то есть, учение] о страдании, происхождении [страданий], прекращении и Пути.  
suffering, its origin, its cessation, and the path.  
“yaṁ kiñci samudayadhammaṁ sabbaṁ taṁ nirodhadhamman”ti.  
[то есть понимание] «Всё что подвержено происхождению, – подвержено и прекращению».  
“Everything that has a beginning has an end.”  

mn63dukkhasamudayo’ti1Pi En Ru dhamma

‘ayaṁ dukkhasamudayo’ti—  «Это – происхождение страдания»…  
‘this is the origin of suffering,’  

mn65dukkhasamudayo’ti āsavasamudayo’ti2Pi En Ru dhamma

So ‘idaṁ dukkhan’ti yathābhūtaṁ pajānāti, ‘ayaṁ dukkhasamudayo’ti yathābhūtaṁ pajānāti, ‘ayaṁ dukkhanirodho’ti yathābhūtaṁ pajānāti, ‘ayaṁ dukkhanirodhagāminī paṭipadā’ti yathābhūtaṁ pajānāti;   Он напрямую познаёт в соответствии с действительностью: «Вот страдание... Вот возникновение страдания... Вот прекращение страдания... Вот Путь ведущий к прекращению страдания...  
They truly understand: ‘This is suffering’ … ‘This is the origin of suffering’ … ‘This is the cessation of suffering’ … ‘This is the practice that leads to the cessation of suffering’.  
‘ime āsavā’ti yathābhūtaṁ pajānāti, ‘ayaṁ āsavasamudayo’ti yathābhūtaṁ pajānāti, ‘ayaṁ āsavanirodho’ti yathābhūtaṁ pajānāti, ‘ayaṁ āsavanirodhagāminī paṭipadā’ti yathābhūtaṁ pajānāti.  
Это – пятна [загрязнений ума]... Это – происхождение пятен… Это – прекращение пятен… Это – путь, ведущий к прекращению пятен».  
They truly understand: ‘These are defilements’ … ‘This is the origin of defilements’ … ‘This is the cessation of defilements’ … ‘This is the practice that leads to the cessation of defilements’.  

mn72samudayo5Pi En Ru dhamma

‘iti rūpaṁ, iti rūpassa samudayo, iti rūpassa atthaṅgamo;   «Такова материальная форма, таково её происхождение, таково её исчезновение.  
‘Such is form, such is the origin of form, such is the ending of form.  
iti vedanā, iti vedanāya samudayo, iti vedanāya atthaṅgamo;  
Таково чувство, таково его происхождение, таково его исчезновение.  
Such is feeling, such is the origin of feeling, such is the ending of feeling.  
iti saññā, iti saññāya samudayo, iti saññāya atthaṅgamo;  
Таково восприятие, таково его происхождение, таково его исчезновение.  
Such is perception, such is the origin of perception, such is the ending of perception.  
iti saṅkhārā, iti saṅkhārānaṁ samudayo, iti saṅkhārānaṁ atthaṅgamo;  
Таковы формации [ума], таково их происхождение, таково их исчезновение.  
Such are choices, such is the origin of choices, such is the ending of choices.  
iti viññāṇaṁ, iti viññāṇassa samudayo, iti viññāṇassa atthaṅgamo’ti.  
Таково сознание, таково его происхождение, таково его исчезновение».  
Such is consciousness, such is the origin of consciousness, such is the ending of consciousness.’  

mn74samudayadhammaṁ1Pi En Ru dhamma

“yaṁ kiñci samudayadhammaṁ sabbaṁ taṁ nirodhadhamman”ti.   «Всё что подвержено происхождению, также подвержено и прекращению».  
“Everything that has a beginning has an end.”  

mn75samudayañca samudayo7Pi En Ru dhamma

‘idhekacco cakkhuviññeyyehi rūpehi paricāritapubbo assa iṭṭhehi kantehi manāpehi piyarūpehi kāmūpasaṁhitehi rajanīyehi, so aparena samayena rūpānaṁyeva samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṁ viditvā rūpataṇhaṁ pahāya rūpapariḷāhaṁ paṭivinodetvā vigatapipāso ajjhattaṁ vūpasantacitto vihareyya.   Бывает так, что прежде некий человек развлекал себя формами, познаваемыми глазом, которые желанные, желаемые, приятные, привлекательные, связаны с чувственным желанием, вызывающие страсть. Позже, поняв в соответствии с действительностью происхождение, исчезновение, привлекательность, опасность и спасение в отношении форм, он смог бы отбросить жажду к формам, устранить взбудораженность к формам, пребывать без влечения, с внутренне умиротворённым умом.  
Take someone who used to amuse themselves with sights known by the eye, which are likable, desirable, agreeable, pleasant, sensual, and arousing. Some time later—having truly understood the origin, ending, gratification, drawback, and escape of sights, and having given up craving and dispelled passion for sights—they would live rid of thirst, their mind peaceful inside.  
so aparena samayena phoṭṭhabbānaṁyeva samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṁ viditvā phoṭṭhabbataṇhaṁ pahāya phoṭṭhabbapariḷāhaṁ paṭivinodetvā vigatapipāso ajjhattaṁ vūpasantacitto vihareyya.  
Позже, поняв в соответствии с действительностью происхождение, исчезновение, привлекательность, опасность и спасение в отношении осязаемых вещей, он смог бы отбросить жажду к осязаемым вещам, устранить взбудораженность к осязаемым вещам, пребывать без влечения, с внутренне умиротворённым умом.  
Some time later—having truly understood the origin, ending, gratification, drawback, and escape of touches, and having given up craving and dispelled passion for touches—they would live rid of thirst, their mind peaceful inside.  
So aparena samayena kāmānaṁyeva samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṁ viditvā kāmataṇhaṁ pahāya kāmapariḷāhaṁ paṭivinodetvā vigatapipāso ajjhattaṁ vūpasantacitto viharāmi.  
Позже, поняв в соответствии с действительностью происхождение, исчезновение, привлекательность, опасность и спасение в отношении чувственных удовольствий, я отбросил жажду к чувственным удовольствиям, устранил взбудораженность к чувственным удовольствиям, пребывал без влечения, с внутренне умиротворённым умом.  
Some time later—having truly understood the origin, ending, gratification, drawback, and escape of sensual pleasures, and having given up craving and dispelled passion for sensual pleasures—I live rid of thirst, my mind peaceful inside.  
So aparena samayena kāmānaṁyeva samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṁ viditvā kāmataṇhaṁ pahāya kāmapariḷāhaṁ paṭivinodetvā vigatapipāso ajjhattaṁ vūpasantacitto viharāmi.  
Позже, поняв в соответствии с действительностью происхождение, исчезновение, привлекательность, опасность и спасение в отношении чувственных удовольствий, я отбросил жажду к чувственным удовольствиям, устранил взбудораженность к чувственным удовольствиям, пребывал без влечения, с внутренне умиротворённым умом.  
Some time later—having truly understood the origin, ending, gratification, drawback, and escape of sensual pleasures, and having given up craving and dispelled passion for sensual pleasures—I live rid of thirst, my mind peaceful inside.  
So aparena samayena kāmānaṁyeva samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṁ viditvā kāmataṇhaṁ pahāya kāmapariḷāhaṁ paṭivinodetvā vigatapipāso ajjhattaṁ vūpasantacitto viharāmi.  
Позже, поняв в соответствии с действительностью происхождение, исчезновение, привлекательность, опасность и спасение в отношении чувственных удовольствий, я отбросил жажду к чувственным удовольствиям, устранил взбудораженность к чувственным удовольствиям, пребывал без влечения, с внутренне умиротворённым умом.  
Some time later—having truly understood the origin, ending, gratification, drawback, and escape of sensual pleasures, and having given up craving and dispelled passion for sensual pleasures—I live rid of thirst, my mind peaceful inside.  
Atha kho, māgaṇḍiya, ye hi keci samaṇā vā brāhmaṇā vā vigatapipāsā ajjhattaṁ vūpasantacittā vihāsuṁ vā viharanti vā viharissanti vā sabbe te kāmānaṁyeva samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṁ viditvā kāmataṇhaṁ pahāya kāmapariḷāhaṁ paṭivinodetvā vigatapipāsā ajjhattaṁ vūpasantacittā vihāsuṁ vā viharanti vā viharissanti vā”ti.  
Напротив, Магандия, те жрецы и отшельники, которые пребывали или пребывают или будут пребывать свободными от влечения, с внутренне умиротворённым умом, все они делают так после понимания в соответствии с действительностью происхождения, исчезновения, привлекательности, опасности и спасения в отношении чувственных удовольствий. После оставления жажды к чувственным удовольствиям и устранения влечения к чувственным удовольствиям они пребывали или пребывают или будут пребывать свободные от влечения, с внутренне умиротворённым умом».  
On the contrary, all the ascetics or brahmins of the past, future, or present who live rid of thirst, their minds peaceful inside, do so after truly understanding the origin, ending, gratification, drawback, and escape of sensual pleasures, and after giving up craving and dispelling passion for sensual pleasures.”  
evametassa kevalassa dukkhakkhandhassa samudayo hotī’”ti.  
Таково происхождение всей этой груды страдания».  
That is how this entire mass of suffering originates.’”  

mn76dukkhasamudayo’ti āsavasamudayo’ti2Pi En Ru dhamma

So ‘idaṁ dukkhan’ti yathābhūtaṁ pajānāti, ‘ayaṁ dukkhasamudayo’ti yathābhūtaṁ pajānāti, ‘ayaṁ dukkhanirodho’ti yathābhūtaṁ pajānāti, ‘ayaṁ dukkhanirodhagāminī paṭipadā’ti yathābhūtaṁ pajānāti;   Он напрямую познаёт в соответствии с действительностью: «Вот страдание... Вот возникновение страдания... Вот прекращение страдания... Вот Путь ведущий к прекращению страдания...  
They truly understand: ‘This is suffering’ … ‘This is the origin of suffering’ … ‘This is the cessation of suffering’ … ‘This is the practice that leads to the cessation of suffering’.  
‘ime āsavā’ti yathābhūtaṁ pajānāti, ‘ayaṁ āsavasamudayo’ti yathābhūtaṁ pajānāti, ‘ayaṁ āsavanirodho’ti yathābhūtaṁ pajānāti, ‘ayaṁ āsavanirodhagāminī paṭipadā’ti yathābhūtaṁ pajānāti.  
Это – пятна [загрязнений ума]... Это – происхождение пятен… Это – прекращение пятен… Это – путь, ведущий к прекращению пятен».  
They truly understand: ‘These are defilements’ … ‘This is the origin of defilements’ … ‘This is the cessation of defilements’ … ‘This is the practice that leads to the cessation of defilements’.  

mn77dukkhasamudayaṁ2Pi En Ru dhamma

te maṁ dukkhasamudayaṁ …   Они спрашивают меня о благородной истине о происхождении страдания…  
They ask how the noble truths of the origin of suffering,  
Te maṁ dukkhasamudayaṁ …  
 
 

mn79dukkhasamudayo’ti āsavasamudayo’ti2Pi En Ru dhamma

So ‘idaṁ dukkhan’ti yathābhūtaṁ pajānāti, ‘ayaṁ dukkhasamudayo’ti …pe… ‘ayaṁ dukkhanirodho’ti … ‘ayaṁ dukkhanirodhagāminī paṭipadā’ti yathābhūtaṁ pajānāti,   Он напрямую познаёт в соответствии с действительностью: «Вот страдание... Вот возникновение страдания... Вот прекращение страдания... Вот Путь ведущий к прекращению страдания...  
They truly understand: ‘This is suffering’ … ‘This is the origin of suffering’ … ‘This is the cessation of suffering’ … ‘This is the practice that leads to the cessation of suffering’.  
‘ime āsavā’ti yathābhūtaṁ pajānāti, ‘ayaṁ āsavasamudayo’ti … ‘ayaṁ āsavanirodho’ti … ‘ayaṁ āsavanirodhagāminī paṭipadā’ti yathābhūtaṁ pajānāti.  
Это – пятна [загрязнений ума]... Это – происхождение пятен… Это – прекращение пятен… Это – путь, ведущий к прекращению пятен».  
They truly understand: ‘These are defilements’ … ‘This is the origin of defilements’ … ‘This is the cessation of defilements’ … ‘This is the practice that leads to the cessation of defilements’.  

mn81dukkhasamudaye1Pi En Ru dhamma

Ghaṭikāro kho, mahārāja, kumbhakāro dukkhe nikkaṅkho, dukkhasamudaye nikkaṅkho, dukkhanirodhe nikkaṅkho, dukkhanirodhagāminiyā paṭipadāya nikkaṅkho.   Он не имеет сомнений в отношении страданий, в отношении происхождения страданий, в отношении прекращения страданий и в отношении пути к прекращению страданий.  
He is free of doubt regarding suffering, its origin, its cessation, and the practice that leads to its cessation.  

mn91samudayadhammaṁ samudayaṁ2Pi En Ru dhamma

dukkhaṁ, samudayaṁ, nirodhaṁ, maggaṁ.   [то есть, учение] о страдании, происхождении [страданий], прекращении и Пути.  
suffering, its origin, its cessation, and the path.  
“yaṁ kiñci samudayadhammaṁ sabbaṁ taṁ nirodhadhamman”ti.  
[то есть понимание] «Всё что подвержено происхождению, – подвержено и прекращению».  
“Everything that has a beginning has an end.”  

mn94dukkhasamudayo’ti āsavasamudayo’ti2Pi En Ru dhamma

So ‘idaṁ dukkhan’ti yathābhūtaṁ pajānāti, ‘ayaṁ dukkhasamudayo’ti yathābhūtaṁ pajānāti, ‘ayaṁ dukkhanirodho’ti yathābhūtaṁ pajānāti, ‘ayaṁ dukkhanirodhagāminī paṭipadā’ti yathābhūtaṁ pajānāti;   Он напрямую познаёт в соответствии с действительностью: «Вот страдание... Вот возникновение страдания... Вот прекращение страдания... Вот Путь ведущий к прекращению страдания...  
They truly understand: ‘This is suffering’ … ‘This is the origin of suffering’ … ‘This is the cessation of suffering’ … ‘This is the practice that leads to the cessation of suffering’.  
‘ime āsavā’ti yathābhūtaṁ pajānāti, ‘ayaṁ āsavasamudayo’ti yathābhūtaṁ pajānāti, ‘ayaṁ āsavanirodho’ti yathābhūtaṁ pajānāti, ‘ayaṁ āsavanirodhagāminī paṭipadā’ti yathābhūtaṁ pajānāti.  
Это – пятна [загрязнений ума]... Это – происхождение пятен… Это – прекращение пятен… Это – путь, ведущий к прекращению пятен».  
They truly understand: ‘These are defilements’ … ‘This is the origin of defilements’ … ‘This is the cessation of defilements’ … ‘This is the practice that leads to the cessation of defilements’.  

mn100dukkhasamudayo’ti āsavasamudayo’ti2Pi En Ru dhamma

So ‘idaṁ dukkhan’ti yathābhūtaṁ abbhaññāsiṁ, ‘ayaṁ dukkhasamudayo’ti yathābhūtaṁ abbhaññāsiṁ, ‘ayaṁ dukkhanirodho’ti yathābhūtaṁ abbhaññāsiṁ, ‘ayaṁ dukkhanirodhagāminī paṭipadā’ti yathābhūtaṁ abbhaññāsiṁ;   Я напрямую познал в соответствии с действительностью: «Вот страдание... Вот возникновение страдания... Вот прекращение страдания... Вот Путь ведущий к прекращению страдания»...  
I truly understood: ‘This is suffering’ … ‘This is the origin of suffering’ … ‘This is the cessation of suffering’ … ‘This is the practice that leads to the cessation of suffering’.  
‘ime āsavā’ti yathābhūtaṁ abbhaññāsiṁ, ‘ayaṁ āsavasamudayo’ti yathābhūtaṁ abbhaññāsiṁ, ‘ayaṁ āsavanirodho’ti yathābhūtaṁ abbhaññāsiṁ, ‘ayaṁ āsavanirodhagāminī paṭipadā’ti yathābhūtaṁ abbhaññāsiṁ.  
Я напрямую познал в соответствии с действительностью: «Это – пятна [загрязнений ума]... Это – происхождение пятен… Это – прекращение пятен… Это – путь, ведущий к прекращению пятен».  
I truly understood: ‘These are defilements’ … ‘This is the origin of defilements’ … ‘This is the cessation of defilements’ … ‘This is the practice that leads to the cessation of defilements’.  

mn101dukkhasamudayo’ti āsavasamudayo’ti2Pi En Ru dhamma

So ‘idaṁ dukkhan’ti yathābhūtaṁ pajānāti, ‘ayaṁ dukkhasamudayo’ti yathābhūtaṁ pajānāti, ‘ayaṁ dukkhanirodho’ti yathābhūtaṁ pajānāti, ‘ayaṁ dukkhanirodhagāminī paṭipadā’ti yathābhūtaṁ pajānāti;   Он напрямую познаёт в соответствии с действительностью: «Вот страдание... Вот возникновение страдания... Вот прекращение страдания... Вот Путь ведущий к прекращению страдания...  
They truly understand: ‘This is suffering’ … ‘This is the origin of suffering’ … ‘This is the cessation of suffering’ … ‘This is the practice that leads to the cessation of suffering’.  
‘ime āsavā’ti yathābhūtaṁ pajānāti, ‘ayaṁ āsavasamudayo’ti yathābhūtaṁ pajānāti, ‘ayaṁ āsavanirodho’ti yathābhūtaṁ pajānāti, ‘ayaṁ āsavanirodhagāminī paṭipadā’ti yathābhūtaṁ pajānāti.  
Это – пятна [загрязнений ума]... Это – происхождение пятен… Это – прекращение пятен… Это – путь, ведущий к прекращению пятен».  
They truly understand: ‘These are defilements’ … ‘This is the origin of defilements’ … ‘This is the cessation of defilements’ … ‘This is the practice that leads to the cessation of defilements’.  

mn102samudayañca1Pi En Ru dhamma

channaṁ phassāyatanānaṁ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṁ viditvā anupādāvimokkho”ti.   освобождение посредством не-цепляния благодаря пониманию в соответствии с действительностью возникновения, исчезновения, привлекательности, опасности, и спасения в отношении шести сфер контакта. Монахи, таково [это] высочайшее состояние возвышенного покоя, открытое Татхагатой, то есть, освобождение посредством не-цепляния благодаря пониманию в соответствии с действительностью возникновения, исчезновения, привлекательности, опасности, и спасения в отношении шести сфер контакта».  
liberation by not grasping after truly understanding the six fields of contact’s origin, ending, gratification, drawback, and escape.”  

mn112dukkhasamudayoti āsavasamudayoti2Pi En Ru dhamma

So idaṁ dukkhanti yathābhūtaṁ abbhaññāsiṁ, ayaṁ dukkhasamudayoti yathābhūtaṁ abbhaññāsiṁ, ayaṁ dukkhanirodhoti yathābhūtaṁ abbhaññāsiṁ, ayaṁ dukkhanirodhagāminī paṭipadāti yathābhūtaṁ abbhaññāsiṁ;   Я напрямую познал в соответствии с действительностью: «Вот страдание... Вот возникновение страдания... Вот прекращение страдания... Вот Путь ведущий к прекращению страдания».  
I truly understood: “This is suffering” … “This is the origin of suffering” … “This is the cessation of suffering” … “This is the practice that leads to the cessation of suffering”.  
ime āsavāti yathābhūtaṁ abbhaññāsiṁ, ayaṁ āsavasamudayoti yathābhūtaṁ abbhaññāsiṁ, ayaṁ āsavanirodhoti yathābhūtaṁ abbhaññāsiṁ, ayaṁ āsavanirodhagāminī paṭipadāti yathābhūtaṁ abbhaññāsiṁ.  
Я напрямую познал в соответствии с действительностью: «Это – пятна [загрязнений ума]... Это – происхождение пятен… Это – прекращение пятен… Это – путь, ведущий к прекращению пятен».  
I truly understood: “These are defilements”… “This is the origin of defilements” … “This is the cessation of defilements” … “This is the practice that leads to the cessation of defilements”.  

mn115samudayo1Pi En Ru dhamma

Evametassa kevalassa dukkhakkhandhassa samudayo hoti.   Таково происхождение всей этой груды страдания.  
That is how this entire mass of suffering originates.  

mn122samudayo2Pi En Ru dhamma

‘iti rūpaṁ iti rūpassa samudayo iti rūpassa atthaṅgamo,   «Такова материальная форма, таково её происхождение, таково её исчезновение.  
‘Such is form, such is the origin of form, such is the ending of form.  
iti viññāṇaṁ iti viññāṇassa samudayo iti viññāṇassa atthaṅgamo’ti.  
Таково сознание, таково его происхождение, таково его исчезновение».  
Such is consciousness, such is the origin of consciousness, such is the ending of consciousness.’  

mn125dukkhasamudayo’ti āsavasamudayo’ti2Pi En Ru dhamma

So ‘idaṁ dukkhan’ti yathābhūtaṁ pajānāti, ‘ayaṁ dukkhasamudayo’ti yathābhūtaṁ pajānāti, ‘ayaṁ dukkhanirodho’ti yathābhūtaṁ pajānāti, ‘ayaṁ dukkhanirodhagāminī paṭipadā’ti yathābhūtaṁ pajānāti;   Он напрямую познаёт в соответствии с действительностью: «Вот страдание... Вот возникновение страдания... Вот прекращение страдания... Вот Путь ведущий к прекращению страдания...  
They truly understand: ‘This is suffering’ … ‘This is the origin of suffering’ … ‘This is the cessation of suffering’ … ‘This is the practice that leads to the cessation of suffering’.  
‘ime āsavā’ti yathābhūtaṁ pajānāti, ‘ayaṁ āsavasamudayo’ti yathābhūtaṁ pajānāti, ‘ayaṁ āsavanirodho’ti yathābhūtaṁ pajānāti, ‘ayaṁ āsavanirodhagāminī paṭipadā’ti yathābhūtaṁ pajānāti.  
Это – пятна [загрязнений ума]... Это – происхождение пятен… Это – прекращение пятен… Это – путь, ведущий к прекращению пятен».  
They truly understand: ‘These are defilements’ … ‘This is the origin of defilements’ … ‘This is the cessation of defilements’ … ‘This is the practice that leads to the cessation of defilements’.  

mn138jātijarāmaraṇadukkhasamudayasambhavo8Pi En Ru dhamma

Bahiddhā, bhikkhave, viññāṇe avikkhitte avisaṭe sati ajjhattaṁ asaṇṭhite anupādāya aparitassato āyatiṁ jātijarāmaraṇadukkhasamudayasambhavo na hotī”ti.   Если его сознание не отвлекается и не распыляется внешне, и не застревает внутренне, и если он посредством не-цепляния не становится взволнованным, то тогда для него нет возникновения страдания – рождения, старения и смерти в будущем».  
When this is the case and they are no longer anxious, there is for them no coming to be of the origin of suffering—of rebirth, old age, and death in the future.”  
Bahiddhā, bhikkhave, viññāṇe avikkhitte avisaṭe sati ajjhattaṁ asaṇṭhite anupādāya aparitassato āyatiṁ jātijarāmaraṇadukkhasamudayasambhavo na hotī’ti.  
 
 
Bahiddhā, bhikkhave, viññāṇe avikkhitte avisaṭe sati ajjhattaṁ asaṇṭhite anupādāya aparitassato āyatiṁ jātijarāmaraṇadukkhasamudayasambhavo na hotī’ti.  
 
 
Bahiddhā, bhikkhave, viññāṇe avikkhitte avisaṭe sati ajjhattaṁ asaṇṭhite anupādāya aparitassato āyatiṁ jātijarāmaraṇadukkhasamudayasambhavo na hotī”ti.  
 
 
‘tathā tathā, bhikkhave, bhikkhu upaparikkheyya, yathā yathā upaparikkhato bahiddhā cassa viññāṇaṁ avikkhittaṁ avisaṭaṁ ajjhattaṁ asaṇṭhitaṁ anupādāya na paritasseyya, bahiddhā, bhikkhave, viññāṇe avikkhitte avisaṭe sati ajjhattaṁ asaṇṭhite anupādāya aparitassato āyatiṁ jātijarāmaraṇadukkhasamudayasambhavo na hotī’ti.  
«Монахи, монах должен исследовать вещи так, чтобы по мере того как он исследует их, его сознание не отвлекалось и не распылялось внешне, но и не застревало внутренне, и чтобы он посредством не-цепляния не становился взволнованным. Если его сознание не отвлекается и не распыляется внешне, и не застревает внутренне, и если он посредством не-цепляния не становится взволнованным, то тогда для него нет возникновения страдания – рождения, старения и смерти в будущем».  
‘A mendicant should examine in any such a way that their consciousness is neither scattered and diffused externally nor stuck internally, and they are not anxious because of grasping. When this is the case and they are no longer anxious, there is for them no coming to be of the origin of suffering—of rebirth, old age, and death in the future.’  
Bahiddhā, bhikkhave, viññāṇe avikkhitte avisaṭe sati ajjhattaṁ asaṇṭhite anupādāya aparitassato āyatiṁ jātijarāmaraṇadukkhasamudayasambhavo na hotī’ti.  
Если его сознание не отвлекается и не распыляется внешне, и не застревает внутренне, и если он посредством не-цепляния не становится взволнованным, то тогда для него нет возникновения страдания – рождения, старения и смерти в будущем».  
When this is the case and they are no longer anxious, there is for them no coming to be of the origin of suffering—of rebirth, old age, and death in the future.’  
Bahiddhā, bhikkhave, viññāṇe avikkhitte avisaṭe sati ajjhattaṁ asaṇṭhite anupādāya aparitassato āyatiṁ jātijarāmaraṇadukkhasamudayasambhavo na hotī’ti.  
 
 
Bahiddhā, bhikkhave, viññāṇe avikkhitte avisaṭe sati ajjhattaṁ asaṇṭhite anupādāya aparitassato āyatiṁ jātijarāmaraṇadukkhasamudayasambhavo na hotīti.  
 
 

mn141dukkhasamudayassa dukkhasamudayaṁ dukkhasamudaye5Pi En Ru dhamma

Dukkhassa ariyasaccassa ācikkhanā desanā paññāpanā paṭṭhapanā vivaraṇā vibhajanā uttānīkammaṁ, dukkhasamudayassa ariyasaccassa ācikkhanā desanā paññāpanā paṭṭhapanā vivaraṇā vibhajanā uttānīkammaṁ, dukkhanirodhassa ariyasaccassa ācikkhanā desanā paññāpanā paṭṭhapanā vivaraṇā vibhajanā uttānīkammaṁ, dukkhanirodhagāminiyā paṭipadāya ariyasaccassa ācikkhanā desanā paññāpanā paṭṭhapanā vivaraṇā vibhajanā uttānīkammaṁ.   Провозглашение, обучение, описание, утверждение, раскрытие, разъяснение, изложение благородной истины о страдании. Провозглашение… благородной истины о происхождении страдания… благородной истины о прекращении страдания… благородной истины о пути, ведущем к прекращению страдания.  
The noble truths of suffering, the origin of suffering, the cessation of suffering, and the practice that leads to the cessation of suffering.  
Dukkhassa ariyasaccassa ācikkhanā desanā paññāpanā paṭṭhapanā vivaraṇā vibhajanā uttānīkammaṁ, dukkhasamudayassa ariyasaccassa ācikkhanā desanā paññāpanā paṭṭhapanā vivaraṇā vibhajanā uttānīkammaṁ, dukkhanirodhassa ariyasaccassa ācikkhanā desanā paññāpanā paṭṭhapanā vivaraṇā vibhajanā uttānīkammaṁ, dukkhanirodhagāminiyā paṭipadāya ariyasaccassa ācikkhanā desanā paññāpanā paṭṭhapanā vivaraṇā vibhajanā uttānīkammaṁ.  
Провозглашение, обучение, описание, утверждение, раскрытие, разъяснение, изложение благородной истины о страдании. Провозглашение… благородной истины о происхождении страдания… благородной истины о прекращении страдания… благородной истины о пути, ведущем к прекращению страдания.  
The noble truths of suffering, the origin of suffering, the cessation of suffering, and the practice that leads to the cessation of suffering.  
Katamañcāvuso, dukkhasamudayaṁ ariyasaccaṁ?  
И что такое, друзья, благородная истина о происхождении страдания?  
And what is the noble truth of the origin of suffering?  
idaṁ vuccatāvuso: ‘dukkhasamudayaṁ ariyasaccaṁ’.  
Это называется благородной истиной об источнике страдания.  
This is called the noble truth of the origin of suffering.  
Yaṁ kho, āvuso, dukkhe ñāṇaṁ, dukkhasamudaye ñāṇaṁ, dukkhanirodhe ñāṇaṁ, dukkhanirodhagāminiyā paṭipadāya ñāṇaṁ,  
Знание страдания, знание происхождения страдания, знание прекращения страдания, знание пути, ведущего к прекращению страдания.  
Knowing about suffering, the origin of suffering, the cessation of suffering, and the practice that leads to the cessation of suffering.  

mn142dukkhasamudaye2Pi En Ru dhamma

Bhagavantaṁ, bhante, āgamma mahāpajāpati gotamī dukkhe nikkaṅkhā, dukkhasamudaye nikkaṅkhā, dukkhanirodhe nikkaṅkhā, dukkhanirodhagāminiyā paṭipadāya nikkaṅkhā.   Благодаря Благословенному Махападжапати Готами лишена сомнений по отношению к страданию, по отношению к происхождению страдания, по отношению к прекращению страдания и по отношению к пути, ведущему к прекращению страдания.  
It’s owing to the Buddha that she is free of doubt regarding suffering, its origin, its cessation, and the practice that leads to its cessation.  
Yaṁ hānanda, puggalo puggalaṁ āgamma dukkhe nikkaṅkho hoti, dukkhasamudaye nikkaṅkho hoti, dukkhanirodhe nikkaṅkho hoti, dukkhanirodhagāminiyā paṭipadāya nikkaṅkho hoti, imassānanda, puggalassa iminā puggalena na suppatikāraṁ vadāmi, yadidaṁ— 
Когда один человек благодаря другому освободился от сомнений по отношению к страданию, по отношению к происхождению страдания, по отношению к прекращению страдания, и по отношению к пути, ведущему к прекращению страдания, то, я говорю тебе, непросто будет первому отплатить последнему  
When someone has enabled you to be free of doubt regarding suffering, its origin, its cessation, and the practice that leads to its cessation, it’s not easy to repay them  

mn145dukkhasamudayo nandīsamudayā4Pi En Ru dhamma

‘Nandīsamudayā dukkhasamudayo, puṇṇā’ti vadāmi.   С возникновением наслаждения, Пунна, имеет место возникновение страдания, я говорю тебе.  
Relishing is the origin of suffering, I say.  
‘Nandīsamudayā dukkhasamudayo, puṇṇā’ti vadāmi.  
С возникновением наслаждения, Пунна, имеет место возникновение страдания, я говорю тебе.  
Relishing is the origin of suffering, I say.  

mn147samudayadhammaṁ1Pi En Ru dhamma

“yaṁ kiñci samudayadhammaṁ sabbaṁ taṁ nirodhadhamman”ti.   «Всё что подвержено происхождению, также подвержено и прекращению». 
“Everything that has a beginning has an end.” 

mn148sakkāyasamudayagāminī samudayañca5Pi En Ru dhamma

Ayaṁ kho pana, bhikkhave, sakkāyasamudayagāminī paṭipadā—  Монахи, вот каков путь, ведущий к возникновению личности.  
Now, mendicants, this is the way that leads to the origin of substantial reality.  
Adukkhamasukhāya vedanāya phuṭṭho samāno tassā vedanāya samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṁ nappajānāti.  
Когда человека касается ни-приятное-ни-болезненное чувство, и если он не понимает в соответствии с действительностью происхождение, исчезновение, привлекательность, опасность, и спасение в отношении этого чувства,  
When you experience a neutral feeling, if you don’t truly understand that feeling’s origin, ending, gratification, drawback, and escape,  
Adukkhamasukhāya vedanāya phuṭṭho samāno tassā vedanāya samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṁ nappajānāti.  
Когда человека касается ни-приятное-ни-болезненное чувство, и если он не понимает в соответствии с действительностью происхождение, исчезновение, привлекательность, опасность, и спасение в отношении этого чувства,  
When you experience a neutral feeling, if you don’t truly understand that feeling’s origin, ending, gratification, drawback, and escape,  
Adukkhamasukhāya vedanāya phuṭṭho samāno tassā vedanāya samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṁ pajānāti.  
Когда человека касается ни-приятное-ни-болезненное чувство, и если он понимает в соответствии с действительностью происхождение, исчезновение, привлекательность, опасность и спасение в отношении этого чувства,  
When you experience a neutral feeling, if you truly understand that feeling’s origin, ending, gratification, drawback, and escape,  
Adukkhamasukhāya vedanāya phuṭṭho samāno tassā vedanāya samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṁ pajānāti.  
Когда человека касается ни-приятное-ни-болезненное чувство, и если он понимает в соответствии с действительностью происхождение, исчезновение, привлекательность, опасность и спасение в отношении этого чувства,  
When you experience a neutral feeling, if you truly understand that feeling’s origin, ending, gratification, drawback, and escape,  

sn2.26lokasamudayañca1Pi En Ru dhamma

Api ca khvāhaṁ, āvuso, imasmiṁyeva byāmamatte kaḷevare sasaññimhi samanake lokañca paññapemi lokasamudayañca lokanirodhañca lokanirodhagāminiñca paṭipadanti.   Друг, именно в этом самом теле, длиной почти в сажень, наделённом восприятием и сознанием, я провозглашаю мир, происхождение мира, прекращение мира и путь, ведущий к прекращению мира». И далее Благословенный добавил:  
For it is in this fathom-long carcass with its perception and mind that I describe the world, its origin, its cessation, and the practice that leads to its cessation.  

sn12.1samudayo1Pi En Ru dhamma

Evametassa kevalassa dukkhakkhandhassa samudayo hoti.   That is how this entire mass of suffering originates.  

sn12.2dukkhasamudaye samudayo3Pi En Ru dhamma

Evametassa kevalassa dukkhakkhandhassa samudayo hoti.   Таково проявление этого полного боли скопления.  
That is how this entire mass of suffering originates.  
Yaṁ kho, bhikkhave, dukkhe aññāṇaṁ, dukkhasamudaye aññāṇaṁ, dukkhanirodhe aññāṇaṁ, dukkhanirodhagāminiyā paṭipadāya aññāṇaṁ.  
Любое, монахи, не знание о боли, не знание о проявлении боли, не знание об устранении боли, не знание о практике, ведущей к устранению боли.  
Not knowing about suffering, the origin of suffering, the cessation of suffering, and the practice that leads to the cessation of suffering.  
evametassa kevalassa dukkhakkhandhassa samudayo hoti.  
таково проявление этого скопления полного боли.  
That is how this entire mass of suffering originates.  

sn12.3samudayo1Pi En Ru dhamma

evametassa kevalassa dukkhakkhandhassa samudayo hoti.   That is how this entire mass of suffering originates.  

sn12.4samudayo samudayo’ti3Pi En Ru dhamma

evametassa kevalassa dukkhakkhandhassa samudayo hoti.   That is how this entire mass of suffering originates.  
‘Samudayo, samudayo’ti kho, bhikkhave, vipassissa bodhisattassa pubbe ananussutesu dhammesu cakkhuṁ udapādi, ñāṇaṁ udapādi, paññā udapādi, vijjā udapādi, āloko udapādi.  
‘Origination, origination.’ While Vipassī was intent on awakening, such was the vision, knowledge, wisdom, realization, and light that arose in him regarding teachings not learned before from another.  

sn12.10samudayo samudayo’ti3Pi En Ru dhamma

evametassa kevalassa dukkhakkhandhassa samudayo hoti.   That is how this entire mass of suffering originates.  
‘Samudayo, samudayo’ti kho me, bhikkhave, pubbe ananussutesu dhammesu cakkhuṁ udapādi, ñāṇaṁ udapādi, paññā udapādi, vijjā udapādi, āloko udapādi.  
‘Origination, origination.’ Such was the vision, knowledge, wisdom, realization, and light that arose in me regarding teachings not learned before from another.  

sn12.11avijjāsamudayā kiṁsamudayaṁ kiṁsamudayo kiṁsamudayā nāmarūpasamudayaṁ phassasamudayā samudayo saḷāyatanasamudayo saṅkhārasamudayaṁ taṇhāsamudayā vedanāsamudayā viññāṇasamudayaṁ17Pi En Ru dhamma

Ime, bhikkhave, cattāro āhārā kiṁnidānā kiṁsamudayā kiṁjātikā kiṁpabhavā?   What is the source, origin, birthplace, and inception of these four fuels?  
Ime cattāro āhārā taṇhānidānā taṇhāsamudayā taṇhājātikā taṇhāpabhavā.  
Craving.  
Taṇhā cāyaṁ, bhikkhave, kiṁnidānā kiṁsamudayā kiṁjātikā kiṁpabhavā?  
And what is the source, origin, birthplace, and inception of craving?  
Taṇhā vedanānidānā vedanāsamudayā vedanājātikā vedanāpabhavā.  
Feeling.  
Vedanā cāyaṁ, bhikkhave, kiṁnidānā kiṁsamudayā kiṁjātikā kiṁpabhavā?  
And what is the source of feeling?  
Vedanā phassanidānā phassasamudayā phassajātikā phassapabhavā.  
Contact.  
Phasso cāyaṁ, bhikkhave, kiṁnidāno kiṁsamudayo kiṁjātiko kiṁpabhavo?  
And what is the source of contact?  
Phasso saḷāyatananidāno saḷāyatanasamudayo saḷāyatanajātiko saḷāyatanapabhavo.  
The six sense fields.  
Saḷāyatanañcidaṁ, bhikkhave, kiṁnidānaṁ kiṁsamudayaṁ kiṁjātikaṁ kiṁpabhavaṁ?  
And what is the source of the six sense fields?  
Saḷāyatanaṁ nāmarūpanidānaṁ nāmarūpasamudayaṁ nāmarūpajātikaṁ nāmarūpapabhavaṁ.  
Name and form.  
Nāmarūpañcidaṁ, bhikkhave, kiṁnidānaṁ kiṁsamudayaṁ kiṁjātikaṁ kiṁpabhavaṁ?  
And what is the source of name and form?  
Nāmarūpaṁ viññāṇanidānaṁ viññāṇasamudayaṁ viññāṇajātikaṁ viññāṇapabhavaṁ.  
Consciousness.  
Viññāṇañcidaṁ, bhikkhave, kiṁnidānaṁ kiṁsamudayaṁ kiṁjātikaṁ kiṁpabhavaṁ?  
And what is the source of consciousness?  
Viññāṇaṁ saṅkhāranidānaṁ saṅkhārasamudayaṁ saṅkhārajātikaṁ saṅkhārapabhavaṁ.  
Choices.  
Saṅkhārā cime, bhikkhave, kiṁnidānā kiṁsamudayā kiṁjātikā kiṁpabhavā?  
And what is the source of choices?  
Saṅkhārā avijjānidānā avijjāsamudayā avijjājātikā avijjāpabhavā.  
Ignorance.  
evametassa kevalassa dukkhakkhandhassa samudayo hoti.  
That is how this entire mass of suffering originates.  

sn12.12samudayo1Pi En Ru dhamma

evametassa kevalassa dukkhakkhandhassa samudayo hoti.   That is how this entire mass of suffering originates.  

sn12.13jarāmaraṇasamudayaṁ saṅkhārasamudayaṁ4Pi En Ru dhamma

“Ye hi keci, bhikkhave, samaṇā vā brāhmaṇā vā jarāmaraṇaṁ nappajānanti, jarāmaraṇasamudayaṁ nappajānanti, jarāmaraṇanirodhaṁ nappajānanti, jarāmaraṇanirodhagāminiṁ paṭipadaṁ nappajānanti;   “Mendicants, there are ascetics and brahmins who don’t understand old age and death, their origin, their cessation, and the practice that leads to their cessation.  
saṅkhāre nappajānanti, saṅkhārasamudayaṁ nappajānanti, saṅkhāranirodhaṁ nappajānanti, saṅkhāranirodhagāminiṁ paṭipadaṁ nappajānanti,  
They don’t understand choices, their origin, their cessation, and the practice that leads to their cessation.  
Ye ca kho keci, bhikkhave, samaṇā vā brāhmaṇā vā jarāmaraṇaṁ pajānanti, jarāmaraṇasamudayaṁ pajānanti, jarāmaraṇanirodhaṁ pajānanti, jarāmaraṇanirodhagāminiṁ paṭipadaṁ pajānanti;  
There are ascetics and brahmins who do understand old age and death, their origin, their cessation, and the practice that leads to their cessation.  
saṅkhāre pajānanti, saṅkhārasamudayaṁ pajānanti, saṅkhāranirodhaṁ pajānanti, saṅkhāranirodhagāminiṁ paṭipadaṁ pajānanti,  
They understand choices, their origin, their cessation, and the practice that leads to their cessation.  

sn12.14jarāmaraṇasamudayaṁ samudayaṁ saṅkhārasamudayaṁ10Pi En Ru dhamma

“Ye hi keci, bhikkhave, samaṇā vā brāhmaṇā vā ime dhamme nappajānanti, imesaṁ dhammānaṁ samudayaṁ nappajānanti, imesaṁ dhammānaṁ nirodhaṁ nappajānanti, imesaṁ dhammānaṁ nirodhagāminiṁ paṭipadaṁ nappajānanti, katame dhamme nappajānanti, katamesaṁ dhammānaṁ samudayaṁ nappajānanti, katamesaṁ dhammānaṁ nirodhaṁ nappajānanti, katamesaṁ dhammānaṁ nirodhagāminiṁ paṭipadaṁ nappajānanti?   “Mendicants, there are ascetics and brahmins who don’t understand these things, their origin, their cessation, and the practice that leads to their cessation. What things don’t they understand?  
Jarāmaraṇaṁ nappajānanti, jarāmaraṇasamudayaṁ nappajānanti, jarāmaraṇanirodhaṁ nappajānanti, jarāmaraṇanirodhagāminiṁ paṭipadaṁ nappajānanti;  
They don’t understand old age and death, their origin, their cessation, and the practice that leads to their cessation.  
saṅkhāre nappajānanti, saṅkhārasamudayaṁ nappajānanti, saṅkhāranirodhaṁ nappajānanti, saṅkhāranirodhagāminiṁ paṭipadaṁ nappajānanti.  
They don’t understand choices, their origin, their cessation, and the practice that leads to their cessation.  
Ime dhamme nappajānanti, imesaṁ dhammānaṁ samudayaṁ nappajānanti, imesaṁ dhammānaṁ nirodhaṁ nappajānanti, imesaṁ dhammānaṁ nirodhagāminiṁ paṭipadaṁ nappajānanti.  
They don’t understand these things, their origin, their cessation, and the practice that leads to their cessation.  
Ye ca kho keci, bhikkhave, samaṇā vā brāhmaṇā vā ime dhamme pajānanti, imesaṁ dhammānaṁ samudayaṁ pajānanti, imesaṁ dhammānaṁ nirodhaṁ pajānanti, imesaṁ dhammānaṁ nirodhagāminiṁ paṭipadaṁ pajānanti, katame dhamme pajānanti, katamesaṁ dhammānaṁ samudayaṁ pajānanti, katamesaṁ dhammānaṁ nirodhaṁ pajānanti, katamesaṁ dhammānaṁ nirodhagāminiṁ paṭipadaṁ pajānanti?  
There are ascetics and brahmins who do understand these things, their origin, their cessation, and the practice that leads to their cessation. What things do they understand?  
Jarāmaraṇaṁ pajānanti, jarāmaraṇasamudayaṁ pajānanti, jarāmaraṇanirodhaṁ pajānanti, jarāmaraṇanirodhagāminiṁ paṭipadaṁ pajānanti;  
They understand old age and death, their origin, their cessation, and the practice that leads to their cessation.  
saṅkhāre pajānanti, saṅkhārasamudayaṁ pajānanti, saṅkhāranirodhaṁ pajānanti, saṅkhāranirodhagāminiṁ paṭipadaṁ pajānanti.  
They understand choices, their origin, their cessation, and the practice that leads to their cessation.  
Ime dhamme pajānanti, imesaṁ dhammānaṁ samudayaṁ pajānanti, imesaṁ dhammānaṁ nirodhaṁ pajānanti, imesaṁ dhammānaṁ nirodhagāminiṁ paṭipadaṁ pajānanti.  
They understand these things, their origin, their cessation, and the practice that leads to their cessation.  

sn12.15lokasamudayaṁ samudayo2Pi En Ru dhamma

Lokasamudayaṁ kho, kaccāna, yathābhūtaṁ sammappaññāya passato yā loke natthitā sā na hoti.   But when you truly see the origin of the world with right understanding, the concept of non-existence regarding the world does not occur.  
evametassa kevalassa dukkhakkhandhassa samudayo hoti.  
That is how this entire mass of suffering originates.  

sn12.17samudayo1Pi En Ru dhamma

evametassa kevalassa dukkhakkhandhassa samudayo hoti.   That is how this entire mass of suffering originates.  

sn12.18samudayo1Pi En Ru dhamma

evametassa kevalassa dukkhakkhandhassa samudayo hoti.   That is how this entire mass of suffering originates.  

sn12.21samudayo6Pi En Ru dhamma

iti rūpaṁ iti rūpassa samudayo iti rūpassa atthaṅgamo,   Such is form, such is the origin of form, such is the ending of form.  
iti vedanā iti vedanāya samudayo iti vedanāya atthaṅgamo,  
Such is feeling, such is the origin of feeling, such is the ending of feeling.  
iti saññā iti saññāya samudayo iti saññāya atthaṅgamo,  
Such is perception, such is the origin of perception, such is the ending of perception.  
iti saṅkhārā iti saṅkhārānaṁ samudayo iti saṅkhārānaṁ atthaṅgamo,  
Such are choices, such is the origin of choices, such is the ending of choices.  
iti viññāṇaṁ iti viññāṇassa samudayo iti viññāṇassa atthaṅgamo.  
Such is consciousness, such is the origin of consciousness, such is the ending of consciousness.  
evametassa kevalassa dukkhakkhandhassa samudayo hoti.  
That is how this entire mass of suffering originates.  

sn12.22samudayo6Pi En Ru dhamma

‘iti rūpaṁ iti rūpassa samudayo iti rūpassa atthaṅgamo,   Such is form, such is the origin of form, such is the ending of form.  
iti vedanā iti vedanāya samudayo iti vedanāya atthaṅgamo,  
Such is feeling, such is the origin of feeling, such is the ending of feeling.  
iti saññā iti saññāya samudayo iti saññāya atthaṅgamo,  
Such is perception, such is the origin of perception, such is the ending of perception.  
iti saṅkhārā iti saṅkhārānaṁ samudayo iti saṅkhārānaṁ atthaṅgamo,  
Such are choices, such is the origin of choices, such is the ending of choices.  
iti viññāṇaṁ iti viññāṇassa samudayo iti viññāṇassa atthaṅgamo.  
Such is consciousness, such is the origin of consciousness, such is the ending of consciousness.  
evametassa kevalassa dukkhakkhandhassa samudayo hoti.  
That is how this entire mass of suffering originates.  

sn12.23samudayo2Pi En Ru dhamma

Iti rūpaṁ iti rūpassa samudayo iti rūpassa atthaṅgamo,   ‘Such is form, such is the origin of form, such is the ending of form.  
iti viññāṇaṁ iti viññāṇassa samudayo iti viññāṇassa atthaṅgamoti.  
Such is consciousness, such is the origin of consciousness, such is the ending of consciousness.’  

sn12.24bhavasamudayā jātisamudayaṁ kiṁsamudayaṁ kiṁsamudayo kiṁsamudayā saḷāyatanasamudayo upādānasamudayo8Pi En Ru dhamma

‘jarāmaraṇaṁ, āvuso ānanda, kiṁnidānaṁ kiṁsamudayaṁ kiṁjātikaṁ kiṁpabhavan’ti?   ‘Reverend Ānanda, what is the source, origin, birthplace, and inception of old age and death?’  
‘jarāmaraṇaṁ kho, āvuso, jātinidānaṁ jātisamudayaṁ jātijātikaṁ jātipabhavan’ti.  
‘Reverends, rebirth is the source, origin, birthplace, and inception of old age and death.’  
‘jāti panāvuso ānanda, kiṁnidānā kiṁsamudayā kiṁjātikā kiṁpabhavā’ti?  
‘What is the source of rebirth?’  
‘jāti kho, āvuso, bhavanidānā bhavasamudayā bhavajātikā bhavappabhavā’ti.  
‘Continued existence is the source of rebirth.’  
‘bhavo panāvuso ānanda, kiṁnidāno kiṁsamudayo kiṁjātiko kiṁpabhavo’ti?  
‘What is the source of continued existence?’  
‘bhavo kho, āvuso, upādānanidāno upādānasamudayo upādānajātiko upādānappabhavo’ti.  
‘Grasping is the source of continued existence.’  
‘phasso panāvuso ānanda, kiṁnidāno kiṁsamudayo kiṁjātiko kiṁpabhavo’ti?  
‘What is the source of contact?’  
‘phasso kho, āvuso, saḷāyatananidāno saḷāyatanasamudayo saḷāyatanajātiko saḷāyatanappabhavo’ti.  
‘The six sense fields are the source, origin, birthplace, and inception of contact.’  

sn12.27avijjāsamudayā jarāmaraṇasamudayo jātisamudayā paccayasamudayaṁ samudayo saṅkhārasamudayo6Pi En Ru dhamma

evametassa kevalassa dukkhakkhandhassa samudayo hoti.   That is how this entire mass of suffering originates.  
Jātisamudayā jarāmaraṇasamudayo;  
Rebirth is the origin of old age and death.  
Avijjāsamudayā saṅkhārasamudayo;  
Ignorance is the origin of choices.  
Yato kho, bhikkhave, ariyasāvako evaṁ paccayaṁ pajānāti, evaṁ paccayasamudayaṁ pajānāti, evaṁ paccayanirodhaṁ pajānāti, evaṁ paccayanirodhagāminiṁ paṭipadaṁ pajānāti.  
A noble disciple understands conditions, their origin, their cessation, and the practice that leads to their cessation.  

sn12.28avijjāsamudayā jarāmaraṇasamudayaṁ jarāmaraṇasamudayo jātisamudayā saṅkhārasamudayaṁ saṅkhārasamudayo8Pi En Ru dhamma

idha, bhikkhave, bhikkhu jarāmaraṇaṁ pajānāti, jarāmaraṇasamudayaṁ pajānāti, jarāmaraṇanirodhaṁ pajānāti, jarāmaraṇanirodhagāminiṁ paṭipadaṁ pajānāti, jātiṁ pajānāti …pe…   “A mendicant understands old age and death, their origin, their cessation, and the practice that leads to their cessation. They understand rebirth …  
saṅkhāre pajānāti, saṅkhārasamudayaṁ pajānāti, saṅkhāranirodhaṁ pajānāti, saṅkhāranirodhagāminiṁ paṭipadaṁ pajānāti.  
They understand choices, their origin, their cessation, and the practice that leads to their cessation.  
Jātisamudayā jarāmaraṇasamudayo;  
Rebirth is the origin of old age and death.  
Avijjāsamudayā saṅkhārasamudayo;  
Ignorance is the origin of choices.  
Yato kho, bhikkhave, bhikkhu evaṁ jarāmaraṇaṁ pajānāti, evaṁ jarāmaraṇasamudayaṁ pajānāti, evaṁ jarāmaraṇanirodhaṁ pajānāti, evaṁ jarāmaraṇanirodhagāminiṁ paṭipadaṁ pajānāti, evaṁ jātiṁ pajānāti …pe…  
A mendicant understands old age and death, their origin, their cessation, and the practice that leads to their cessation. They understand rebirth …  
saṅkhārasamudayaṁ …  
their origin,  

sn12.29jarāmaraṇasamudayaṁ saṅkhārasamudayaṁ4Pi En Ru dhamma

ye hi keci, bhikkhave, samaṇā vā brāhmaṇā vā jarāmaraṇaṁ na parijānanti, jarāmaraṇasamudayaṁ na parijānanti, jarāmaraṇanirodhaṁ na parijānanti, jarāmaraṇanirodhagāminiṁ paṭipadaṁ na parijānanti, jātiṁ na parijānanti …pe…   “There are ascetics and brahmins who don’t completely understand old age and death, their origin, their cessation, and the practice that leads to their cessation. They don’t completely understand rebirth …  
saṅkhārasamudayaṁ …  
their origin,  
Ye ca kho keci, bhikkhave, samaṇā vā brāhmaṇā vā jarāmaraṇaṁ parijānanti, jarāmaraṇasamudayaṁ parijānanti, jarāmaraṇanirodhaṁ parijānanti, jarāmaraṇanirodhagāminiṁ paṭipadaṁ parijānanti, jātiṁ parijānanti …pe…  
There are ascetics and brahmins who completely understand old age and death, their origin, their cessation, and the practice that leads to their cessation. They completely understand rebirth …  
saṅkhāre parijānanti, saṅkhārasamudayaṁ parijānanti, saṅkhāranirodhaṁ parijānanti, saṅkhāranirodhagāminiṁ paṭipadaṁ parijānanti.  
They completely understand choices, their origin, their cessation, and the practice that leads to their cessation.  

sn12.30jarāmaraṇasamudayaṁ saṅkhārasamudayaṁ4Pi En Ru dhamma

ye hi keci, bhikkhave, samaṇā vā brāhmaṇā vā jarāmaraṇaṁ nappajānanti, jarāmaraṇasamudayaṁ nappajānanti, jarāmaraṇanirodhaṁ nappajānanti, jarāmaraṇanirodhagāminiṁ paṭipadaṁ nappajānanti te vata jarāmaraṇaṁ samatikkamma ṭhassantīti netaṁ ṭhānaṁ vijjati.   “Mendicants, there are ascetics and brahmins who don’t understand old age and death, their origin, their cessation, and the practice that leads to their cessation. It’s impossible that they will abide having transcended old age and death.  
saṅkhāre nappajānanti, saṅkhārasamudayaṁ nappajānanti, saṅkhāranirodhaṁ nappajānanti, saṅkhāranirodhagāminiṁ paṭipadaṁ nappajānanti te vata saṅkhāre samatikkamma ṭhassantīti netaṁ ṭhānaṁ vijjati.  
They don’t understand choices, their origin, their cessation, and the practice that leads to their cessation. It’s impossible that they will abide having transcended choices.  
Ye ca kho keci, bhikkhave, samaṇā vā brāhmaṇā vā jarāmaraṇaṁ pajānanti, jarāmaraṇasamudayaṁ pajānanti, jarāmaraṇanirodhaṁ pajānanti, jarāmaraṇanirodhagāminiṁ paṭipadaṁ pajānanti te vata jarāmaraṇaṁ samatikkamma ṭhassantīti ṭhānametaṁ vijjati.  
There are ascetics and brahmins who do understand old age and death, their origin, their cessation, and the practice that leads to their cessation. It’s possible that they will abide having transcended old age and death.  
saṅkhāre pajānanti, saṅkhārasamudayaṁ pajānanti, saṅkhāranirodhaṁ pajānanti, saṅkhāranirodhagāminiṁ paṭipadaṁ pajānanti.  
They understand choices, their origin, their cessation, and the practice that leads to their cessation.  

sn12.32bhavasamudayā kiṁsamudayo kiṁsamudayā upādānasamudayo vedanāsamudayā9Pi En Ru dhamma

‘jāti panāvuso sāriputta, kiṁnidānā kiṁsamudayā kiṁjātikā kiṁpabhavā’ti?   ‘But what is the source, origin, birthplace, and inception of rebirth?’  
‘jāti panāvuso sāriputta, kiṁnidānā kiṁsamudayā kiṁjātikā kiṁpabhavā’ti?  
 
‘jāti kho, āvuso, bhavanidānā bhavasamudayā bhavajātikā bhavappabhavā’ti.  
‘Continued existence is the source, origin, birthplace, and inception of rebirth.’  
‘bhavo panāvuso sāriputta, kiṁnidāno kiṁsamudayo kiṁjātiko kiṁpabhavo’ti?  
‘What is the source of continued existence?’  
‘bhavo panāvuso sāriputta, kiṁnidāno kiṁsamudayo kiṁjātiko kiṁpabhavo’ti?  
 
‘bhavo kho, āvuso, upādānanidāno upādānasamudayo upādānajātiko upādānappabhavo’ti.  
‘Grasping is the source of continued existence.’  
taṇhā panāvuso sāriputta, kiṁnidānā kiṁsamudayā kiṁjātikā kiṁpabhavā’ti?  
‘What is the source of craving?’  
‘taṇhā panāvuso sāriputta, kiṁnidānā kiṁsamudayā kiṁjātikā kiṁpabhavā’ti?  
 
‘taṇhā kho, āvuso, vedanānidānā vedanāsamudayā vedanājātikā vedanāpabhavā’ti.  
‘Feeling is the source of craving.’  

sn12.33avijjāsamudayā bhavasamudaye jarāmaraṇasamudayaṁ jarāmaraṇasamudaye jarāmaraṇasamudayo jātisamudaye jātisamudayā saṅkhārasamudayaṁ saṅkhārasamudaye saṅkhārasamudayo taṇhāsamudaye upādānasamudaye vedanāsamudaye17Pi En Ru dhamma

Jarāmaraṇe ñāṇaṁ, jarāmaraṇasamudaye ñāṇaṁ, jarāmaraṇanirodhe ñāṇaṁ, jarāmaraṇanirodhagāminiyā paṭipadāya ñāṇaṁ;   Knowledge of old age and death, knowledge of the origin of old age and death, knowledge of the cessation of old age and death, and knowledge of the practice that leads to the cessation of old age and death.  
jātiyā ñāṇaṁ, jātisamudaye ñāṇaṁ, jātinirodhe ñāṇaṁ, jātinirodhagāminiyā paṭipadāya ñāṇaṁ;  
Knowledge of rebirth …  
bhave ñāṇaṁ, bhavasamudaye ñāṇaṁ, bhavanirodhe ñāṇaṁ, bhavanirodhagāminiyā paṭipadāya ñāṇaṁ;  
Knowledge of continued existence …  
upādāne ñāṇaṁ, upādānasamudaye ñāṇaṁ, upādānanirodhe ñāṇaṁ, upādānanirodhagāminiyā paṭipadāya ñāṇaṁ;  
Knowledge of grasping …  
taṇhāya ñāṇaṁ, taṇhāsamudaye ñāṇaṁ, taṇhānirodhe ñāṇaṁ, taṇhānirodhagāminiyā paṭipadāya ñāṇaṁ;  
Knowledge of craving …  
vedanāya ñāṇaṁ, vedanāsamudaye ñāṇaṁ, vedanānirodhe ñāṇaṁ, vedanānirodhagāminiyā paṭipadāya ñāṇaṁ;  
Knowledge of feeling …  
saṅkhāresu ñāṇaṁ, saṅkhārasamudaye ñāṇaṁ, saṅkhāranirodhe ñāṇaṁ, saṅkhāranirodhagāminiyā paṭipadāya ñāṇaṁ.  
Knowledge of choices, knowledge of the origin of choices, knowledge of the cessation of choices, and knowledge of the practice that leads to the cessation of choices.  
Jātisamudayā jarāmaraṇasamudayo;  
Rebirth is the origin of old age and death.  
Yato kho, bhikkhave, ariyasāvako evaṁ jarāmaraṇaṁ pajānāti, evaṁ jarāmaraṇasamudayaṁ pajānāti, evaṁ jarāmaraṇanirodhaṁ pajānāti, evaṁ jarāmaraṇanirodhagāminiṁ paṭipadaṁ pajānāti, idamassa dhamme ñāṇaṁ.  
A noble disciple understands old age and death, their origin, their cessation, and the practice that leads to their cessation. This is their knowledge of the present phenomenon.  
Ye kho keci atītamaddhānaṁ samaṇā vā brāhmaṇā vā jarāmaraṇaṁ abbhaññaṁsu, jarāmaraṇasamudayaṁ abbhaññaṁsu, jarāmaraṇanirodhaṁ abbhaññaṁsu, jarāmaraṇanirodhagāminiṁ paṭipadaṁ abbhaññaṁsu, sabbete evameva abbhaññaṁsu, seyyathāpāhaṁ etarahi.  
Whatever ascetics and brahmins in the past directly knew old age and death, their origin, their cessation, and the practice that leads to their cessation, all of them directly knew these things in exactly the same way that I do now.  
Yepi hi keci anāgatamaddhānaṁ samaṇā vā brāhmaṇā vā jarāmaraṇaṁ abhijānissanti, jarāmaraṇasamudayaṁ abhijānissanti, jarāmaraṇanirodhaṁ abhijānissanti, jarāmaraṇanirodhagāminiṁ paṭipadaṁ abhijānissanti, sabbete evameva abhijānissanti, seyyathāpāhaṁ etarahīti.  
Whatever ascetics and brahmins in the future will directly know old age and death, their origin, their cessation, and the practice that leads to their cessation, all of them will directly know these things in exactly the same way that I do now.  
Avijjāsamudayā saṅkhārasamudayo;  
Ignorance is the origin of choices.  
Yato kho, bhikkhave, ariyasāvako evaṁ saṅkhāre pajānāti, evaṁ saṅkhārasamudayaṁ pajānāti, evaṁ saṅkhāranirodhaṁ pajānāti, evaṁ saṅkhāranirodhagāminiṁ paṭipadaṁ pajānāti, idamassa dhamme ñāṇaṁ.  
A noble disciple understands choices, their origin, their cessation, and the practice that leads to their cessation. This is their knowledge of the present phenomenon.  
Ye kho keci atītamaddhānaṁ samaṇā vā brāhmaṇā vā saṅkhāre abbhaññaṁsu, saṅkhārasamudayaṁ abbhaññaṁsu, saṅkhāranirodhaṁ abbhaññaṁsu, saṅkhāranirodhagāminiṁ paṭipadaṁ abbhaññaṁsu, sabbete evameva abbhaññaṁsu, seyyathāpāhaṁ etarahi.  
Whatever ascetics and brahmins in the past directly knew choices, their origin, their cessation, and the practice that leads to their cessation, all of them directly knew these things in exactly the same way that I do now.  
Ye hipi keci anāgatamaddhānaṁ samaṇā vā brāhmaṇā vā saṅkhāre abhijānissanti, saṅkhārasamudayaṁ abhijānissanti, saṅkhāranirodhaṁ abhijānissanti, saṅkhāranirodhagāminiṁ paṭipadaṁ abhijānissanti, sabbete evameva abhijānissanti, seyyathāpāhaṁ etarahi.  
Whatever ascetics and brahmins in the future will directly know choices, their origin, their cessation, and the practice that leads to their cessation, all of them will directly know these things in exactly the same way that I do now.  

sn12.35samudayo1Pi En Ru dhamma

evametassa kevalassa dukkhakkhandhassa samudayo hotī”ti.   That is how this entire mass of suffering originates.”  

sn12.36samudayo1Pi En Ru dhamma

evametassa kevalassa dukkhakkhandhassa samudayo hoti.   That is how this entire mass of suffering originates.  

sn12.37samudayo1Pi En Ru dhamma

evametassa kevalassa dukkhakkhandhassa samudayo hoti.   That is how this entire mass of suffering originates.  

sn12.38samudayo2Pi En Ru dhamma

Evametassa kevalassa dukkhakkhandhassa samudayo hoti.   That is how this entire mass of suffering originates.  
Evametassa kevalassa dukkhakkhandhassa samudayo hoti.  
That is how this entire mass of suffering originates.  

sn12.39samudayo2Pi En Ru dhamma

Evametassa kevalassa dukkhakkhandhassa samudayo hoti.   That is how this entire mass of suffering originates.  
evametassa kevalassa dukkhakkhandhassa samudayo hoti.  
That is how this entire mass of suffering originates.  

sn12.40samudayo2Pi En Ru dhamma

Evametassa kevalassa dukkhakkhandhassa samudayo hoti.   That is how this entire mass of suffering originates.  
Evametassa kevalassa dukkhakkhandhassa samudayo hoti.  
That is how this entire mass of suffering originates.  

sn12.41samudayo1Pi En Ru dhamma

evametassa kevalassa dukkhakkhandhassa samudayo hoti.   That is how this entire mass of suffering originates.  

sn12.43samudayañca samudayo4Pi En Ru dhamma

“Dukkhassa, bhikkhave, samudayañca atthaṅgamañca desessāmi.   “Mendicants, I will teach you the origin and ending of suffering.  
“Katamo ca, bhikkhave, dukkhassa samudayo?  
“And what, mendicants, is the origin of suffering?  
Ayaṁ kho, bhikkhave, dukkhassa samudayo.  
This is the origin of suffering.  
Ayaṁ kho, bhikkhave, dukkhassa samudayo.  
This is the origin of suffering.  

sn12.44samudayañca samudayo4Pi En Ru dhamma

“Lokassa, bhikkhave, samudayañca atthaṅgamañca desessāmi.   “Mendicants, I will teach you the origin and ending of the world.  
“Katamo ca, bhikkhave, lokassa samudayo?  
“And what, mendicants, is the origin of the world?  
Ayaṁ kho, bhikkhave, lokassa samudayo.  
This is the origin of the world.  
Ayaṁ kho, bhikkhave, lokassa samudayo.  
This is the origin of the world.  

sn12.45samudayo2Pi En Ru dhamma

evametassa kevalassa dukkhakkhandhassa samudayo hoti.   That is how this entire mass of suffering originates.  
evametassa kevalassa dukkhakkhandhassa samudayo hoti.  
That is how this entire mass of suffering originates.  

sn12.46samudayo1Pi En Ru dhamma

evametassa kevalassa dukkhakkhandhassa samudayo hoti.   That is how this entire mass of suffering originates.  

sn12.47samudayo1Pi En Ru dhamma

evametassa kevalassa dukkhakkhandhassa samudayo hoti.   That is how this entire mass of suffering originates.  

sn12.48samudayo1Pi En Ru dhamma

evametassa kevalassa dukkhakkhandhassa samudayo hoti.   That is how this entire mass of suffering originates.  

sn12.49samudayatī’ti samudayañca2Pi En Ru dhamma

‘evamayaṁ loko samudayatī’ti.   ‘This is the origin of the world.’  
Yato kho, bhikkhave, ariyasāvako evaṁ lokassa samudayañca atthaṅgamañca yathābhūtaṁ pajānāti, ayaṁ vuccati, bhikkhave, ariyasāvako diṭṭhisampanno itipi …pe…  
A noble disciple comes to understand the world, its origin, its cessation, and the practice that leads to its cessation. Such a noble disciple is one who is called ‘one accomplished in view’, ‘one accomplished in vision’, ‘one who has come to the true teaching’, ‘one who sees this true teaching’, ‘one endowed with a trainee’s knowledge’, ‘one who has entered the stream of the teaching’, ‘a noble one with penetrative wisdom’, and also ‘one who stands knocking at the door to freedom from death’.”  

sn12.50samudayatī’ti samudayañca2Pi En Ru dhamma

‘evamayaṁ loko samudayatī’ti.   ‘This is the origin of the world.’  
Yato kho, bhikkhave, ariyasāvako evaṁ lokassa samudayañca atthaṅgamañca yathābhūtaṁ pajānāti, ayaṁ vuccati, bhikkhave, ariyasāvako diṭṭhisampanno itipi, dassanasampanno itipi, āgato imaṁ saddhammaṁ itipi, passati imaṁ saddhammaṁ itipi, sekkhena ñāṇena samannāgato itipi, sekkhāya vijjāya samannāgato itipi, dhammasotaṁ samāpanno itipi, ariyo nibbedhikapañño itipi, amatadvāraṁ āhacca tiṭṭhati itipī”ti.  
A noble disciple comes to understand the world, its origin, its cessation, and the practice that leads to its cessation. Such a noble disciple is one who is called ‘one accomplished in view’, ‘one accomplished in vision’, ‘one who has come to the true teaching’, ‘one who sees this true teaching’, ‘one endowed with a trainee’s knowledge’, ‘one who has entered the stream of the teaching’, ‘a noble one with penetrative wisdom’, and also ‘one who stands pushing open the door to freedom from death’.”  

sn12.51avijjāsamudayā bhavasamudayā jarāmaraṇasamudayañca jātisamudayañca jātisamudayaṁ kiṁsamudayaṁ kiṁsamudayā saṅkhārasamudayañca9Pi En Ru dhamma

idaṁ nu kho dukkhaṁ kiṁnidānaṁ kiṁsamudayaṁ kiṁjātikaṁ kiṁpabhavaṁ?   What is the source, origin, birthplace, and inception of this suffering?  
‘yaṁ kho idaṁ anekavidhaṁ nānappakārakaṁ dukkhaṁ loke uppajjati jarāmaraṇaṁ, idaṁ kho dukkhaṁ jātinidānaṁ jātisamudayaṁ jātijātikaṁ jātippabhavaṁ.  
‘The suffering that arises in the world starting with old age and death takes many and diverse forms. The source of this suffering is rebirth.  
So jarāmaraṇañca pajānāti, jarāmaraṇasamudayañca pajānāti, jarāmaraṇanirodhañca pajānāti, yā ca jarāmaraṇanirodhasāruppagāminī paṭipadā tañca pajānāti, tathā paṭipanno ca hoti anudhammacārī;  
They understand old age and death, their origin, their cessation, and the fitting practice for their cessation. And they practice in line with that path.  
‘jāti panāyaṁ kiṁnidānā kiṁsamudayā kiṁjātikā kiṁpabhavā, kismiṁ sati jāti hoti, kismiṁ asati jāti na hotī’ti?  
‘But what is the source of this rebirth? When what exists does rebirth come to be? And when what does not exist does rebirth not come to be?’  
‘jāti bhavanidānā bhavasamudayā bhavajātikā bhavappabhavā;  
‘Continued existence is the source of rebirth.  
So jātiñca pajānāti, jātisamudayañca pajānāti, jātinirodhañca pajānāti, yā ca jātinirodhasāruppagāminī paṭipadā tañca pajānāti, tathā paṭipanno ca hoti anudhammacārī;  
They understand rebirth, its origin, its cessation, and the fitting practice for its cessation. And they practice in line with that path.  
saṅkhārā panime kiṁnidānā kiṁsamudayā kiṁjātikā kiṁpabhavā;  
‘But what is the source of these choices?  
‘saṅkhārā avijjānidānā avijjāsamudayā avijjājātikā avijjāpabhavā;  
‘Ignorance is the source of choices.  
So saṅkhāre ca pajānāti, saṅkhārasamudayañca pajānāti, saṅkhāranirodhañca pajānāti, yā ca saṅkhāranirodhasāruppagāminī paṭipadā tañca pajānāti, tathā paṭipanno ca hoti anudhammacārī;  
They understand choices, their origin, their cessation, and the fitting practice for their cessation. And they practice in line with that path.  

sn12.52samudayo2Pi En Ru dhamma

Evametassa kevalassa dukkhakkhandhassa samudayo hoti.   That is how this entire mass of suffering originates.  
evametassa kevalassa dukkhakkhandhassa samudayo hoti.  
That is how this entire mass of suffering originates.  

sn12.53samudayo2Pi En Ru dhamma

Evametassa kevalassa dukkhakkhandhassa samudayo hoti.   That is how this entire mass of suffering originates.  
Evametassa kevalassa dukkhakkhandhassa samudayo hoti.  
That is how this entire mass of suffering originates.  

sn12.54samudayo1Pi En Ru dhamma

evametassa kevalassa dukkhakkhandhassa samudayo hoti.   That is how this entire mass of suffering originates.  

sn12.55samudayo2Pi En Ru dhamma

evametassa kevalassa dukkhakkhandhassa samudayo hoti.   That is how this entire mass of suffering originates.  
evametassa kevalassa dukkhakkhandhassa samudayo hoti.  
That is how this entire mass of suffering originates.  

sn12.56samudayo1Pi En Ru dhamma

evametassa kevalassa dukkhakkhandhassa samudayo hoti.   That is how this entire mass of suffering originates.  

sn12.57samudayo2Pi En Ru dhamma

evametassa kevalassa dukkhakkhandhassa samudayo hoti.   That is how this entire mass of suffering originates.  
evametassa kevalassa dukkhakkhandhassa samudayo hoti.  
That is how this entire mass of suffering originates.  

sn12.58samudayo1Pi En Ru dhamma

evametassa kevalassa dukkhakkhandhassa samudayo hoti.   That is how this entire mass of suffering originates.  

sn12.59samudayo1Pi En Ru dhamma

evametassa kevalassa dukkhakkhandhassa samudayo hoti.   That is how this entire mass of suffering originates.  

sn12.60samudayo2Pi En Ru dhamma

Evametassa kevalassa dukkhakkhandhassa samudayo hoti.   That is how this entire mass of suffering originates.  
evametassa kevalassa dukkhakkhandhassa samudayo hoti.  
That is how this entire mass of suffering originates.  

sn12.61samudayo1Pi En Ru dhamma

evametassa kevalassa dukkhakkhandhassa samudayo hoti.   That is how this entire mass of suffering originates.  

sn12.65jarāmaraṇasamudayaṁ samudayo samudayo’ti saṅkhārasamudayaṁ5Pi En Ru dhamma

evametassa kevalassa dukkhakkhandhassa samudayo hoti.   That is how this entire mass of suffering originates.  
‘Samudayo, samudayo’ti kho me, bhikkhave, pubbe ananussutesu dhammesu cakkhuṁ udapādi ñāṇaṁ udapādi paññā udapādi vijjā udapādi āloko udapādi.  
‘Origination, origination.’ Such was the vision, knowledge, wisdom, realization, and light that arose in me regarding teachings not learned before from another.  
jarāmaraṇasamudayaṁ abbhaññāsiṁ;  
their origin,  
saṅkhārasamudayaṁ abbhaññāsiṁ;  
their origin,  

sn12.66jarāmaraṇasamudayañca kiṁsamudayaṁ kiṁsamudayo taṇhāsamudayo upadhisamudayañca upadhisamudayaṁ6Pi En Ru dhamma

Idaṁ kho dukkhaṁ kiṁnidānaṁ kiṁsamudayaṁ kiṁjātikaṁ kiṁpabhavaṁ, kismiṁ sati jarāmaraṇaṁ hoti, kismiṁ asati jarāmaraṇaṁ na hotī’ti?   But what is the source of this suffering? When what exists do old age and death come to be? And when what does not exist do old age and death not come to be?’  
Idaṁ kho dukkhaṁ upadhinidānaṁ upadhisamudayaṁ upadhijātikaṁ upadhipabhavaṁ, upadhismiṁ sati jarāmaraṇaṁ hoti, upadhismiṁ asati jarāmaraṇaṁ na hotī’ti.  
The source of this suffering is attachment. When attachments exist old age and death come to be. And when attachments do not exist old age and death don’t come to be.’  
So jarāmaraṇañca pajānāti jarāmaraṇasamudayañca pajānāti jarāmaraṇanirodhañca pajānāti yā ca jarāmaraṇanirodhasāruppagāminī paṭipadā tañca pajānāti.  
They understand old age and death, their origin, their cessation, and the fitting practice for their cessation.  
‘upadhi panāyaṁ kiṁnidāno kiṁsamudayo kiṁjātiko kiṁpabhavo, kismiṁ sati upadhi hoti, kismiṁ asati upadhi na hotī’ti?  
‘But what is the source of this attachment? When what exists does attachment come to be? And when what does not exist does attachment not come to be?’  
‘upadhi taṇhānidāno taṇhāsamudayo taṇhājātiko taṇhāpabhavo, taṇhāya sati upadhi hoti, taṇhāya asati upadhi na hotī’ti.  
‘The source of this attachment is craving. When craving exists attachments come to be. And when craving doesn’t exist attachments don’t come to be.’  
So upadhiñca pajānāti upadhisamudayañca pajānāti upadhinirodhañca pajānāti yā ca upadhinirodhasāruppagāminī paṭipadā tañca pajānāti.  
They understand attachments, their origin, their cessation, and the fitting practice for their cessation.  

sn12.67samudayo1Pi En Ru dhamma

evametassa kevalassa dukkhakkhandhassa samudayo hoti.   That is how this entire mass of suffering originates.  

sn12.71jarāmaraṇasamudayaṁ1Pi En Ru dhamma

“ye hi keci, bhikkhave, samaṇā vā brāhmaṇā vā jarāmaraṇaṁ nappajānanti, jarāmaraṇasamudayaṁ nappajānanti, jarāmaraṇanirodhaṁ nappajānanti, jarāmaraṇanirodhagāminiṁ paṭipadaṁ nappajānanti,   “Mendicants, there are ascetics and brahmins who don’t understand old age and death, their origin, their cessation, and the practice that leads to their cessation.  

sn12.72-81saṅkhārasamudayaṁ1Pi En Ru dhamma

“Saṅkhāre nappajānanti, saṅkhārasamudayaṁ nappajānanti, saṅkhāranirodhaṁ nappajānanti, saṅkhāranirodhagāminiṁ paṭipadaṁ nappajānanti …pe…   “… choices …  

sn12.82jarāmaraṇasamudayaṁ jarāmaraṇasamudaye2Pi En Ru dhamma

jarāmaraṇasamudayaṁ ajānatā apassatā yathābhūtaṁ jarāmaraṇasamudaye yathābhūtaṁ ñāṇāya satthā pariyesitabbo;   One who does not truly know or see the origin of old age and death should seek the Teacher so as to truly know the origin of old age and death.  

sn12.83-92saṅkhārasamudayaṁ saṅkhārasamudaye2Pi En Ru dhamma

saṅkhārasamudayaṁ ajānatā apassatā yathābhūtaṁ saṅkhārasamudaye yathābhūtaṁ ñāṇāya satthā pariyesitabbo;    

sn14.38samudayañca1Pi En Ru dhamma

Ye hi keci, bhikkhave, samaṇā vā brāhmaṇā vā imāsaṁ catunnaṁ dhātūnaṁ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṁ nappajānanti …pe…   There are ascetics and brahmins who don’t truly understand these four elements’ origin, ending, gratification, drawback, and escape …  

sn14.39pathavīdhātusamudayaṁ vāyodhātusamudayaṁ4Pi En Ru dhamma

“Ye hi keci, bhikkhave, samaṇā vā brāhmaṇā vā pathavīdhātuṁ nappajānanti, pathavīdhātusamudayaṁ nappajānanti, pathavīdhātunirodhaṁ nappajānanti, pathavīdhātunirodhagāminiṁ paṭipadaṁ nappajānanti …pe…   “Mendicants, there are ascetics and brahmins who don’t understand the earth element, its origin, its cessation, and the practice that leads to its cessation.  
vāyodhātuṁ nappajānanti, vāyodhātusamudayaṁ nappajānanti, vāyodhātunirodhaṁ nappajānanti, vāyodhātunirodhagāminiṁ paṭipadaṁ nappajānanti, na me te, bhikkhave, samaṇā vā brāhmaṇā vā samaṇesu vā samaṇasammatā brāhmaṇesu vā brāhmaṇasammatā;  
air element …  
Ye ca kho keci, bhikkhave, samaṇā vā brāhmaṇā vā pathavīdhātuṁ pajānanti, pathavīdhātusamudayaṁ pajānanti, pathavīdhātunirodhaṁ pajānanti, pathavīdhātunirodhagāminiṁ paṭipadaṁ pajānanti …  
There are ascetics and brahmins who do understand the earth element, its origin, its cessation, and the practice that leads to its cessation.  
vāyodhātuṁ pajānanti, vāyodhātusamudayaṁ pajānanti, vāyodhātunirodhaṁ pajānanti, vāyodhātunirodhagāminiṁ paṭipadaṁ pajānanti, te ca kho me, bhikkhave, samaṇā vā brāhmaṇā vā samaṇesu ceva samaṇasammatā brāhmaṇesu ca brāhmaṇasammatā;  
the air element …  

sn16.12dukkhasamudayo’ti1Pi En Ru dhamma

ayaṁ ‘dukkhasamudayo’ti byākataṁ bhagavatā;   и «Это – происхождение страдания» ",  
‘This is the origin of suffering’ …  

sn17.26samudayañca1Pi En Ru dhamma

“Ye hi keci, bhikkhave, samaṇā vā brāhmaṇā vā lābhasakkārasilokassa samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṁ nappajānanti …pe…   “There are ascetics and brahmins who don’t truly understand the origin, ending, gratification, drawback, and escape when it comes to possessions, honor, and popularity …  

sn17.27lābhasakkārasilokasamudayaṁ1Pi En Ru dhamma

“Ye hi keci, bhikkhave, samaṇā vā brāhmaṇā vā lābhasakkārasilokaṁ yathābhūtaṁ nappajānanti, lābhasakkārasilokasamudayaṁ nappajānanti, lābhasakkārasilokanirodhaṁ nappajānanti, lābhasakkārasilokanirodhagāminiṁ paṭipadaṁ nappajānanti …pe…   “There are ascetics and brahmins who don’t truly understand possessions, honor, and popularity, their origin, their cessation, and the path that leads to their cessation …  

sn22.5samudayañca samudayo17Pi En Ru dhamma

Rūpassa samudayañca atthaṅgamañca, vedanāya samudayañca atthaṅgamañca, saññāya samudayañca atthaṅgamañca, saṅkhārānaṁ samudayañca atthaṅgamañca, viññāṇassa samudayañca atthaṅgamañca.   The origin and ending of form, feeling, perception, choices, and consciousness.  
Ko ca, bhikkhave, rūpassa samudayo, ko vedanāya samudayo, ko saññāya samudayo, ko saṅkhārānaṁ samudayo, ko viññāṇassa samudayo?  
And what is the origin of form, feeling, perception, choices, and consciousness?  
Evametassa kevalassa dukkhakkhandhassa samudayo hoti.  
That is how this entire mass of suffering originates.  
evametassa kevalassa dukkhakkhandhassa samudayo hoti.  
That is how this entire mass of suffering originates.  
Ayaṁ, bhikkhave, rūpassa samudayo;  
This is the origin of form,  
ayaṁ vedanāya samudayo;  
feeling,  
ayaṁ saññāya samudayo;  
perception,  
ayaṁ saṅkhārānaṁ samudayo;  
choices,  
ayaṁ viññāṇassa samudayo.  
and consciousness.  

sn22.6samudayañca5Pi En Ru dhamma

Rūpassa samudayañca atthaṅgamañca, vedanāya samudayañca atthaṅgamañca, saññāya samudayañca atthaṅgamañca, saṅkhārānaṁ samudayañca atthaṅgamañca, viññāṇassa samudayañca atthaṅgamañca …pe…   The origin and ending of form, feeling, perception, choices, and consciousness. …”  

sn22.44dukkhasamudayagāminī sakkāyasamudayagāminiñca sakkāyasamudayagāminī5Pi En Ru dhamma

“Sakkāyasamudayagāminiñca vo, bhikkhave, paṭipadaṁ desessāmi, sakkāyanirodhagāminiñca paṭipadaṁ.   “Mendicants, I will teach you the practice that leads to the origin of substantial reality and the practice that leads to the cessation of substantial reality.  
Katamā ca, bhikkhave, sakkāyasamudayagāminī paṭipadā?  
And what is the practice that leads to the origin of substantial reality?  
Ayaṁ vuccati, bhikkhave, ‘sakkāyasamudayagāminī paṭipadā, sakkāyasamudayagāminī paṭipadā’ti.  
This is called the practice that leads to the origin of substantial reality.  
Iti hidaṁ, bhikkhave, vuccati ‘dukkhasamudayagāminī samanupassanā’ti.  
And that’s why it’s called a way of regarding things that leads to the origin of suffering.  

sn22.50rūpasamudayaṁ saṅkhārasamudayaṁ vedanāsamudayaṁ viññāṇasamudayaṁ6Pi En Ru dhamma

“Ye hi keci, soṇa, samaṇā vā brāhmaṇā vā rūpaṁ nappajānanti, rūpasamudayaṁ nappajānanti, rūpanirodhaṁ nappajānanti, rūpanirodhagāminiṁ paṭipadaṁ nappajānanti;   “Soṇa, there are ascetics and brahmins who don’t understand form, its origin, its cessation, and the practice that leads to its cessation.  
vedanaṁ nappajānanti, vedanāsamudayaṁ nappajānanti, vedanānirodhaṁ nappajānanti, vedanānirodhagāminiṁ paṭipadaṁ nappajānanti;  
They don’t understand feeling …  
saṅkhāre nappajānanti, saṅkhārasamudayaṁ nappajānanti, saṅkhāranirodhaṁ nappajānanti, saṅkhāranirodhagāminiṁ paṭipadaṁ nappajānanti;  
choices …  
viññāṇaṁ nappajānanti, viññāṇasamudayaṁ nappajānanti, viññāṇanirodhaṁ nappajānanti, viññāṇanirodhagāminiṁ paṭipadaṁ nappajānanti.  
consciousness, its origin, its cessation, and the practice that leads to its cessation.  
Ye ca kho keci, soṇa, samaṇā vā brāhmaṇā vā rūpaṁ pajānanti, rūpasamudayaṁ pajānanti, rūpanirodhaṁ pajānanti, rūpanirodhagāminiṁ paṭipadaṁ pajānanti;  
There are ascetics and brahmins who do understand form, its origin, its cessation, and the practice that leads to its cessation.  
viññāṇaṁ pajānanti, viññāṇasamudayaṁ pajānanti, viññāṇanirodhaṁ pajānanti, viññāṇanirodhagāminiṁ paṭipadaṁ pajānanti.  
consciousness, its origin, its cessation, and the practice that leads to its cessation.  

sn22.56nāmarūpasamudayā phassasamudayā rūpasamudayaṁ rūpasamudayo saññāsamudayo saṅkhārasamudayaṁ saṅkhārasamudayo vedanāsamudayaṁ vedanāsamudayo viññāṇasamudayaṁ viññāṇasamudayo āhārasamudayā18Pi En Ru dhamma

Rūpaṁ abbhaññāsiṁ, rūpasamudayaṁ abbhaññāsiṁ, rūpanirodhaṁ abbhaññāsiṁ, rūpanirodhagāminiṁ paṭipadaṁ abbhaññāsiṁ;   I directly knew form, its origin, its cessation, and the practice that leads to its cessation.  
viññāṇaṁ abbhaññāsiṁ, viññāṇasamudayaṁ abbhaññāsiṁ, viññāṇanirodhaṁ abbhaññāsiṁ, viññāṇanirodhagāminiṁ paṭipadaṁ abbhaññāsiṁ.  
consciousness, its origin, its cessation, and the practice that leads to its cessation.  
Āhārasamudayā rūpasamudayo;  
Form originates from food.  
Ye hi keci, bhikkhave, samaṇā vā brāhmaṇā vā evaṁ rūpaṁ abhiññāya, evaṁ rūpasamudayaṁ abhiññāya, evaṁ rūpanirodhaṁ abhiññāya, evaṁ rūpanirodhagāminiṁ paṭipadaṁ abhiññāya rūpassa nibbidāya virāgāya nirodhāya paṭipannā, te suppaṭipannā.  
Whatever ascetics and brahmins have directly known form in this way—and its origin, its cessation, and the practice that leads to its cessation—and are practicing for disillusionment, dispassion, and cessation regarding form: they are practicing well.  
Phassasamudayā vedanāsamudayo;  
Feeling originates from contact.  
Ye hi keci, bhikkhave, samaṇā vā brāhmaṇā vā evaṁ vedanaṁ abhiññāya, evaṁ vedanāsamudayaṁ abhiññāya, evaṁ vedanānirodhaṁ abhiññāya, evaṁ vedanānirodhagāminiṁ paṭipadaṁ abhiññāya vedanāya nibbidāya virāgāya nirodhāya paṭipannā, te suppaṭipannā.  
 
Phassasamudayā saññāsamudayo;  
Perception originates from contact.  
Phassasamudayā saṅkhārasamudayo;  
Choices originate from contact.  
Ye hi keci, bhikkhave, samaṇā vā brāhmaṇā vā evaṁ saṅkhāre abhiññāya, evaṁ saṅkhārasamudayaṁ abhiññāya, evaṁ saṅkhāranirodhaṁ abhiññāya, evaṁ saṅkhāranirodhagāminiṁ paṭipadaṁ abhiññāya saṅkhārānaṁ nibbidāya virāgāya nirodhāya paṭipannā, te suppaṭipannā.  
 
Ye ca kho keci, bhikkhave, samaṇā vā brāhmaṇā vā evaṁ saṅkhāre abhiññāya, evaṁ saṅkhārasamudayaṁ abhiññāya, evaṁ saṅkhāranirodhaṁ abhiññāya, evaṁ saṅkhāranirodhagāminiṁ paṭipadaṁ abhiññāya saṅkhārānaṁ nibbidā virāgā nirodhā anupādā vimuttā, te suvimuttā.  
 
Nāmarūpasamudayā viññāṇasamudayo;  
Consciousness originates from name and form.  
Ye hi keci, bhikkhave, samaṇā vā brāhmaṇā vā evaṁ viññāṇaṁ abhiññāya, evaṁ viññāṇasamudayaṁ abhiññāya, evaṁ viññāṇanirodhaṁ abhiññāya, evaṁ viññāṇanirodhagāminiṁ paṭipadaṁ abhiññāya viññāṇassa nibbidāya virāgāya nirodhāya paṭipannā, te suppaṭipannā.  
Whatever ascetics and brahmins have directly known consciousness in this way—and its origin, its cessation, and the practice that leads to its cessation—and are practicing for disillusionment, dispassion, and cessation regarding consciousness: they are practicing well.  
Ye ca kho keci, bhikkhave, samaṇā vā brāhmaṇā vā evaṁ viññāṇaṁ abhiññāya, evaṁ viññāṇasamudayaṁ abhiññāya, evaṁ viññāṇanirodhaṁ abhiññāya, evaṁ viññāṇanirodhagāminiṁ paṭipadaṁ abhiññāya viññāṇassa nibbidā virāgā nirodhā anupādā vimuttā, te suvimuttā.  
Those ascetics and brahmins who have directly known consciousness in this way—and its origin, its cessation, and the practice that leads to its cessation—and due to disillusionment, dispassion, and cessation regarding consciousness, are freed by not grasping: they are well freed.  

sn22.57nāmarūpasamudayā phassasamudayā rūpasamudayaṁ rūpasamudayo saññāsamudayo saṅkhārasamudayaṁ saṅkhārasamudayo vedanāsamudayaṁ vedanāsamudayo viññāṇasamudayaṁ viññāṇasamudayo āhārasamudayā18Pi En Ru dhamma

Idha, bhikkhave, bhikkhu rūpaṁ pajānāti, rūpasamudayaṁ pajānāti, rūpanirodhaṁ pajānāti, rūpanirodhagāminiṁ paṭipadaṁ pajānāti;   It’s when a mendicant understands form, its origin, its cessation, and the practice that leads to its cessation.  
viññāṇaṁ pajānāti, viññāṇasamudayaṁ pajānāti, viññāṇanirodhaṁ pajānāti, viññāṇanirodhagāminiṁ paṭipadaṁ pajānāti;  
consciousness, its origin, its cessation, and the practice that leads to its cessation.  
Āhārasamudayā rūpasamudayo;  
Form originates from food.  
Ye hi keci, bhikkhave, samaṇā vā brāhmaṇā vā evaṁ rūpaṁ abhiññāya, evaṁ rūpasamudayaṁ abhiññāya, evaṁ rūpanirodhaṁ abhiññāya, evaṁ rūpanirodhagāminiṁ paṭipadaṁ abhiññāya;  
Those ascetics and brahmins who have directly known form in this way—and its origin, its cessation, and the practice that leads to its cessation;  
Ye ca kho keci, bhikkhave, samaṇā vā brāhmaṇā vā evaṁ rūpaṁ abhiññāya, evaṁ rūpasamudayaṁ abhiññāya, evaṁ rūpanirodhaṁ abhiññāya, evaṁ rūpanirodhagāminiṁ paṭipadaṁ abhiññāya;  
Those ascetics and brahmins who have directly known form in this way—and its origin, its cessation, and the practice that leads to its cessation;  
Phassasamudayā vedanāsamudayo;  
Feeling originates from contact.  
Ye hi, keci, bhikkhave, samaṇā vā brāhmaṇā vā evaṁ vedanaṁ abhiññāya, evaṁ vedanāsamudayaṁ abhiññāya, evaṁ vedanānirodhaṁ abhiññāya, evaṁ vedanānirodhagāminiṁ paṭipadaṁ abhiññāya;  
 
Phassasamudayā saññāsamudayo;  
Perception originates from contact.  
Phassasamudayā saṅkhārasamudayo;  
Choices originate from contact.  
Ye hi keci, bhikkhave, samaṇā vā brāhmaṇā vā evaṁ saṅkhāre abhiññāya, evaṁ saṅkhārasamudayaṁ abhiññāya, evaṁ saṅkhāranirodhaṁ abhiññāya, evaṁ saṅkhāranirodhagāminiṁ paṭipadaṁ abhiññāya …pe… saṅkhārānaṁ nibbidāya virāgāya nirodhāya paṭipannā te suppaṭipannā.  
 
Nāmarūpasamudayā viññāṇasamudayo;  
Consciousness originates from name and form.  
Ye hi keci, bhikkhave, samaṇā vā brāhmaṇā vā evaṁ viññāṇaṁ abhiññāya, evaṁ viññāṇasamudayaṁ abhiññāya, evaṁ viññāṇanirodhaṁ abhiññāya, evaṁ viññāṇanirodhagāminiṁ paṭipadaṁ abhiññāya;  
Those ascetics and brahmins who have directly known consciousness in this way—and its origin, its cessation, and the practice that leads to its cessation;  
Ye ca kho keci, bhikkhave, samaṇā vā brāhmaṇā vā evaṁ viññāṇaṁ abhiññāya, evaṁ viññāṇasamudayaṁ abhiññāya, evaṁ viññāṇanirodhaṁ abhiññāya, evaṁ viññāṇanirodhagāminiṁ paṭipadaṁ abhiññāya;  
Those ascetics and brahmins who have directly known consciousness in this way—and its origin, its cessation, and the practice that leads to its cessation;  

sn22.74samudayasutta samudayañca5Pi En Ru dhamma

Samudayasutta   Origin  
“Assutavā, bhikkhave, puthujjano rūpassa samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṁ nappajānāti.  
“Mendicants, an unlearned ordinary person doesn’t truly understand the origin, the ending, the gratification, the drawback, and the escape when it comes to form,  
viññāṇassa samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṁ nappajānāti.  
and consciousness.  
Sutavā ca kho, bhikkhave, ariyasāvako rūpassa samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṁ pajānāti.  
A learned noble disciple does truly understand the origin, the ending, the gratification, the drawback, and the escape when it comes to form,  
viññāṇassa samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṁ pajānātī”ti.  
and consciousness.” 

sn22.75dutiyasamudayasutta samudayañca3Pi En Ru dhamma

Dutiyasamudayasutta   Origin (2nd)  
“Sutavā, bhikkhave, ariyasāvako rūpassa samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṁ pajānāti.  
“Mendicants, a learned noble disciple truly understands the origin, the ending, the gratification, the drawback, and the escape when it comes to form,  
viññāṇassa samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṁ pajānātī”ti.  
and consciousness.” 

sn22.78samudayo2Pi En Ru dhamma

‘iti rūpaṁ, iti rūpassa samudayo, iti rūpassa atthaṅgamo;   ‘Such is form, such is the origin of form, such is the ending of form.  
iti viññāṇaṁ, iti viññāṇassa samudayo, iti viññāṇassa atthaṅgamo’ti.  
Such is consciousness, such is the origin of consciousness, such is the ending of consciousness.’  

sn22.80samudayo1Pi En Ru dhamma

Evametassa kevalassa dukkhakkhandhassa samudayo assā’ti.   That is how this entire mass of suffering originates.’  

sn22.81kiṁsamudayo6Pi En Ru dhamma

So pana saṅkhāro kiṁnidāno kiṁsamudayo kiṁjātiko kiṁpabhavo?   And what’s the source, origin, birthplace, and inception of that conditioned phenomenon?  
So pana saṅkhāro kiṁnidāno kiṁsamudayo kiṁjātiko kiṁpabhavo?  
 
So pana saṅkhāro kiṁnidāno kiṁsamudayo kiṁjātiko kiṁpabhavo?  
 
So pana saṅkhāro kiṁnidāno kiṁsamudayo kiṁjātiko kiṁpabhavo?  
 
So pana saṅkhāro kiṁnidāno kiṁsamudayo kiṁjātiko kiṁpabhavo?  
And what’s the source of that conditioned phenomenon? …  
So pana saṅkhāro kiṁnidāno kiṁsamudayo kiṁjātiko kiṁpabhavo?  
And what’s the source of that conditioned phenomenon?  

sn22.82samudayā1Pi En Ru dhamma

Assādo dve samudayā,    

sn22.89samudayo4Pi En Ru dhamma

iti rūpaṁ, iti rūpassa samudayo, iti rūpassa atthaṅgamo;   ‘Such is form, such is the origin of form, such is the ending of form.  
iti viññāṇaṁ, iti viññāṇassa samudayo, iti viññāṇassa atthaṅgamo’ti.  
Such is consciousness, such is the origin of consciousness, such is the ending of consciousness.’  
‘Iti rūpaṁ, iti rūpassa samudayo, iti rūpassa atthaṅgamo;  
‘Such is form, such is the origin of form, such is the ending of form.  
iti viññāṇaṁ, iti viññāṇassa samudayo, iti viññāṇassa atthaṅgamo’ti.  
Such is consciousness, such is the origin of consciousness, such is the ending of consciousness.’  

sn22.90lokasamudayaṁ samudayo2Pi En Ru dhamma

Lokasamudayaṁ kho, kaccāna, yathābhūtaṁ sammappaññāya passato yā loke natthitā, sā na hoti.   But when you truly see the origin of the world with right understanding, the concept of non-existence regarding the world does not occur.  
evametassa kevalassa dukkhakkhandhassa samudayo hoti.  
That is how this entire mass of suffering originates.  

sn22.101samudayo2Pi En Ru dhamma

‘Iti rūpaṁ, iti rūpassa samudayo, iti rūpassa atthaṅgamo;   ‘Such is form, such is the origin of form, such is the ending of form.  
iti viññāṇaṁ, iti viññāṇassa samudayo, iti viññāṇassa atthaṅgamo’ti— 
Such is consciousness, such is the origin of consciousness, such is the ending of consciousness.’  

sn22.102samudayo2Pi En Ru dhamma

‘Iti rūpaṁ, iti rūpassa samudayo, iti rūpassa atthaṅgamo;   ‘Such is form, such is the origin of form, such is the ending of form.  
iti viññāṇaṁ, iti viññāṇassa samudayo, iti viññāṇassa atthaṅgamo’ti— 
Such is consciousness, such is the origin of consciousness, such is the ending of consciousness.’  

sn22.103sakkāyasamudayanto3Pi En Ru dhamma

Sakkāyanto, sakkāyasamudayanto, sakkāyanirodhanto, sakkāyanirodhagāminippaṭipadanto.   доля самоопределения, доля возникновения самоопределения, доля прекращения самоопределения, и доля пути, ведущего к прекращению самоопределения.  
The side of substantial reality, the side of the origin of substantial reality, the side of the cessation of substantial reality, and the side of the practice that leads to the cessation of substantial reality.  
Katamo ca, bhikkhave, sakkāyasamudayanto?  
И что такое, доля возникновения самоопределения?  
And what is the side of the origin of substantial reality?  
Ayaṁ vuccati, bhikkhave, sakkāyasamudayanto.  
Это называется долей возникновения самоопределения.  
This is called the side of the origin of substantial reality.  

sn22.104dukkhasamudayañca dukkhasamudayo3Pi En Ru dhamma

“Dukkhañca vo, bhikkhave, desessāmi dukkhasamudayañca dukkhanirodhañca dukkhanirodhagāminiñca paṭipadaṁ.   Боль вам, монахи, объясню и проявление боли и устранение боли и практику ведущую к устранению боли.  
“Mendicants, I will teach you suffering, the origin of suffering, the cessation of suffering, and the practice that leads to the cessation of suffering.  
Katamo ca, bhikkhave, dukkhasamudayo?  
И что такое, монахи, проявление боли?  
And what is the origin of suffering?  
ayaṁ vuccati, bhikkhave, dukkhasamudayo.  
это называется, монахи, проявление боли.  
This is called the origin of suffering.  

sn22.105sakkāyasamudayañca sakkāyasamudayo3Pi En Ru dhamma

“Sakkāyañca vo, bhikkhave, desessāmi sakkāyasamudayañca sakkāyanirodhañca sakkāyanirodhagāminiñca paṭipadaṁ.   «Монахи, я научу вас самоопределению, возникновению самоопределения, прекращению самоопределения и практике, ведущей к прекращению самоопределения.  
“Mendicants, I will teach you substantial reality, the origin of substantial reality, the cessation of substantial reality, and the practice that leads to the cessation of substantial reality.  
Katamo ca, bhikkhave, sakkāyasamudayo?  
А что такое возникнование самоопределения?  
And what is the origin of substantial reality?  
ayaṁ vuccati, bhikkhave, sakkāyasamudayo.  
Это называется возникнованием самоопределения.  
This is called the origin of substantial reality.  

sn22.108samudayañca1Pi En Ru dhamma

Ye hi keci, bhikkhave, samaṇā vā brāhmaṇā vā imesaṁ pañcannaṁ upādānakkhandhānaṁ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṁ nappajānanti …pe…   Есть отшельники и брахманы, которые действительно не понимают происхождение и прекращение, привлекательность, недостатки и спасение в отношении этих пяти совокупностей…  
There are ascetics and brahmins who don’t truly understand these five grasping aggregates’ origin, ending, gratification, drawback, and escape … Those venerables don’t realize the goal of life as an ascetic or brahmin …  

sn22.109samudayañca1Pi En Ru dhamma

Yato kho, bhikkhave, ariyasāvako imesaṁ pañcannaṁ upādānakkhandhānaṁ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṁ pajānāti.   Благородный ученик приходит к истинному пониманию происхождения, прекращения, привлекательности, недостатков и освобождения от этих пяти совокупностей, подверженных цеплянию.  
A noble disciple comes to truly understand these five grasping aggregates’ origin, ending, gratification, drawback, and escape.  

sn22.110samudayañca1Pi En Ru dhamma

Yato kho, bhikkhave, bhikkhu imesaṁ pañcannaṁ upādānakkhandhānaṁ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṁ viditvā anupādāvimutto hoti.   Монах, освобождаясь, понимает происхождение, прекращение, приятность, недостатки и освобождение от этих пяти совокупностей, подверженных цеплянию.  
A mendicant comes to be freed by not grasping after truly understanding these five grasping aggregates’ origin, ending, gratification, drawback, and escape.  

sn22.113rūpasamudayaṁ1Pi En Ru dhamma

“Idha, bhikkhu, assutavā puthujjano rūpaṁ nappajānāti, rūpasamudayaṁ nappajānāti, rūpanirodhaṁ nappajānāti, rūpanirodhagāminiṁ paṭipadaṁ nappajānāti;   «Монах, это когда необразованный обычный человек не понимает материи, ее происхождения, ее прекращения и практики, которая приводит к ее прекращению. 
“Mendicant, it’s when an unlearned ordinary person doesn’t understand form, its origin, its cessation, and the practice that leads to its cessation.  

sn22.114rūpasamudayaṁ1Pi En Ru dhamma

“Idha, bhikkhu, sutavā ariyasāvako rūpaṁ pajānāti, rūpasamudayaṁ … rūpanirodhaṁ … rūpanirodhagāminiṁ paṭipadaṁ pajānāti.   «Монах, это когда образованный благородный ученик понимает материю, ее проявление, ее устранение и практику, ведущую к ее устранению. 
“Mendicant, it’s when a learned noble disciple understands form, its origin, its cessation, and the practice that leads to its cessation.  

sn22.126samudayadhammasutta samudayadhammaṁ samudayadhamme samudayadhammā samudayavayadhammaṁ samudayavayadhamme samudayavayadhammā35Pi En Ru dhamma

Samudayadhammasutta   Liable To Originate  
“Idha, bhikkhu, assutavā puthujjano samudayadhammaṁ rūpaṁ ‘samudayadhammaṁ rūpan’ti yathābhūtaṁ nappajānāti;  
“Mendicant, it’s when an unlearned ordinary person doesn’t truly understand form, which is liable to originate, as form which is liable to originate.  
samudayavayadhammaṁ rūpaṁ ‘samudayavayadhammaṁ rūpan’ti yathābhūtaṁ nappajānāti.  
They don’t truly understand form, which is liable to originate and vanish, as form which is liable to originate and vanish.  
Samudayadhammaṁ vedanaṁ ‘samudayadhammā vedanā’ti yathābhūtaṁ nappajānāti;  
They don’t truly understand feeling …  
samudayavayadhammaṁ vedanaṁ ‘samudayavayadhammā vedanā’ti yathābhūtaṁ nappajānāti.  
 
Samudayadhammaṁ saññaṁ …pe…  
perception …  
samudayadhamme saṅkhāre ‘samudayadhammā saṅkhārā’ti yathābhūtaṁ nappajānāti;  
choices …  
samudayavayadhamme saṅkhāre ‘samudayavayadhammā saṅkhārā’ti yathābhūtaṁ nappajānāti.  
 
Samudayadhammaṁ viññāṇaṁ ‘samudayadhammaṁ viññāṇan’ti yathābhūtaṁ nappajānāti;  
consciousness, which is liable to originate, as consciousness which is liable to originate.  
samudayavayadhammaṁ viññāṇaṁ ‘samudayavayadhammaṁ viññāṇan’ti yathābhūtaṁ nappajānāti.  
They don’t truly understand consciousness, which is liable to originate and vanish, as consciousness which is liable to originate and vanish.  
“Idha, bhikkhu, sutavā ariyasāvako samudayadhammaṁ rūpaṁ ‘samudayadhammaṁ rūpan’ti yathābhūtaṁ pajānāti;  
“Mendicant, it’s when a learned noble disciple truly understands form, which is liable to originate, as form which is liable to originate.  
samudayavayadhammaṁ rūpaṁ ‘samudayavayadhammaṁ rūpan’ti yathābhūtaṁ pajānāti.  
They truly understand form, which is liable to originate and vanish, as form which is liable to originate and vanish.  
Samudayadhammaṁ vedanaṁ ‘samudayadhammā vedanā’ti yathābhūtaṁ pajānāti;  
They truly understand feeling …  
samudayavayadhammaṁ vedanaṁ ‘samudayavayadhammā vedanā’ti yathābhūtaṁ pajānāti.  
 
Samudayadhammaṁ saññaṁ …  
perception …  
samudayadhamme saṅkhāre ‘samudayadhammā saṅkhārā’ti yathābhūtaṁ pajānāti;  
choices …  
samudayavayadhamme saṅkhāre ‘samudayavayadhammā saṅkhārā’ti yathābhūtaṁ pajānāti.  
 
Samudayadhammaṁ viññāṇaṁ ‘samudayadhammaṁ viññāṇan’ti yathābhūtaṁ pajānāti;  
consciousness, which is liable to originate, as consciousness which is liable to originate.  
samudayavayadhammaṁ viññāṇaṁ ‘samudayavayadhammaṁ viññāṇan’ti yathābhūtaṁ pajānāti.  
They truly understand consciousness, which is liable to originate and vanish, as consciousness which is liable to originate and vanish.  

sn22.127dutiyasamudayadhammasutta samudayadhammaṁ samudayadhamme samudayavayadhammaṁ samudayavayadhamme samudayavayadhammā13Pi En Ru dhamma

Dutiyasamudayadhammasutta   Liable To Originate (2nd)  
“Idhāvuso assutavā puthujjano samudayadhammaṁ rūpaṁ ‘samudayadhammaṁ rūpan’ti yathābhūtaṁ nappajānāti; vayadhammaṁ rūpaṁ …pe… ‘samudayavayadhammaṁ rūpan’ti yathābhūtaṁ nappajānāti.  
“Reverend, it’s when an unlearned ordinary person doesn’t truly understand form, which is liable to originate … liable to vanish … liable to originate and vanish, as form which is liable to originate and vanish.  
Samudayadhammaṁ vedanaṁ …pe… vayadhammaṁ vedanaṁ …pe… ‘samudayavayadhammā vedanā’ti yathābhūtaṁ nappajānāti.  
They don’t truly understand feeling …  
Samudayadhammaṁ saññaṁ …pe…  
perception …  
samudayadhamme saṅkhāre …pe… vayadhamme saṅkhāre …pe… samudayavayadhamme saṅkhāre ‘samudayavayadhammā saṅkhārā’ti yathābhūtaṁ nappajānāti.  
choices …  
Samudayadhammaṁ viññāṇaṁ …pe… samudayavayadhammaṁ viññāṇaṁ ‘samudayavayadhammaṁ viññāṇan’ti yathābhūtaṁ nappajānāti.  
consciousness, which is liable to originate … liable to vanish … liable to originate and vanish, as consciousness which is liable to originate and vanish.  

sn22.128samudayadhammaṁ samudayadhamme samudayavayadhammaṁ samudayavayadhamme samudayavayadhammā tatiyasamudayadhammasutta14Pi En Ru dhamma

Tatiyasamudayadhammasutta   Liable To Originate (3rd)  
“Idhāvuso, sutavā ariyasāvako samudayadhammaṁ rūpaṁ ‘samudayadhammaṁ rūpan’ti yathābhūtaṁ pajānāti; vayadhammaṁ rūpaṁ …pe… samudayavayadhammaṁ rūpaṁ ‘samudayavayadhammaṁ rūpan’ti yathābhūtaṁ pajānāti;  
“Reverend, it’s when a learned noble disciple truly understands form, which is liable to originate … liable to vanish … liable to originate and vanish, as form which is liable to originate and vanish.  
samudayadhammaṁ vedanaṁ …pe… samudayavayadhammā vedanā …  
They truly understand feeling …  
samudayadhammaṁ saññaṁ …pe…  
perception …  
samudayadhamme saṅkhāre … vayadhamme saṅkhāre … samudayavayadhamme saṅkhāre ‘samudayavayadhammā saṅkhārā’ti yathābhūtaṁ pajānāti.  
choices …  
Samudayadhammaṁ viññāṇaṁ … vayadhammaṁ viññāṇaṁ … samudayavayadhammaṁ viññāṇaṁ ‘samudayavayadhammaṁ viññāṇan’ti yathābhūtaṁ pajānāti.  
consciousness, which is liable to originate … liable to vanish … liable to originate and vanish, as consciousness which is liable to originate and vanish.  

sn22.131samudayasutta samudayañca3Pi En Ru dhamma

Samudayasutta   Origin  
“Idhāvuso, assutavā puthujjano rūpassa samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṁ nappajānāti.  
“Reverend, an unlearned ordinary person doesn’t truly understand the origin, the ending, the gratification, the drawback, and the escape when it comes to form,  
viññāṇassa samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṁ nappajānāti.  
and consciousness.  

sn22.132dutiyasamudayasutta samudayañca3Pi En Ru dhamma

Dutiyasamudayasutta   Origin (2nd)  
“Idhāvuso, sutavā ariyasāvako rūpassa samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṁ pajānāti.  
“Reverend, a learned noble disciple truly understands the origin, the ending, the gratification, the drawback, and the escape when it comes to form,  
viññāṇassa samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṁ pajānāti.  
and consciousness.  

sn22.134samudayañca4Pi En Ru dhamma

“Idhāvuso, assutavā puthujjano rūpassa samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṁ nappajānāti.   “Reverend, an unlearned ordinary person doesn’t truly understand the origin, the ending, the gratification, the drawback, and the escape when it comes to form,  
viññāṇassa samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṁ nappajānāti.  
and consciousness.  
“Idhāvuso, sutavā ariyasāvako rūpassa samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṁ pajānāti.  
“Reverend, a learned noble disciple truly understands the origin, the ending, the gratification, the drawback, and the escape when it comes to form,  
viññāṇassa samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṁ pajānāti.  
and consciousness.  

sn22.135rūpasamudayaṁ samudayadhamme samudaye viññāṇasamudayaṁ6Pi En Ru dhamma

“Idhāvuso, assutavā puthujjano rūpaṁ nappajānāti, rūpasamudayaṁ nappajānāti, rūpanirodhaṁ nappajānāti, rūpanirodhagāminiṁ paṭipadaṁ nappajānāti.   “Reverend, it’s when an unlearned ordinary person doesn’t understand form, its origin, its cessation, and the practice that leads to its cessation.  
viññāṇaṁ nappajānāti, viññāṇasamudayaṁ nappajānāti, viññāṇanirodhaṁ nappajānāti, viññāṇanirodhagāminiṁ paṭipadaṁ nappajānāti.  
consciousness, its origin, its cessation, and the practice that leads to its cessation.  
“Idhāvuso, sutavā ariyasāvako rūpaṁ pajānāti, rūpasamudayaṁ pajānāti, rūpanirodhaṁ pajānāti, rūpanirodhagāminiṁ paṭipadaṁ pajānāti.  
“Reverend, it’s when a learned noble disciple understands form, its origin, its cessation, and the practice that leads to its cessation.  
viññāṇaṁ pajānāti, viññāṇasamudayaṁ pajānāti, viññāṇanirodhaṁ pajānāti, viññāṇanirodhagāminiṁ paṭipadaṁ pajānāti.  
consciousness, its origin, its cessation, and the practice that leads to its cessation.  
Samudayadhamme tīṇi,  
 
Samudaye ca dve vuttā,  
" 

sn23.6samudayañca1Pi En Ru dhamma

Ye hi keci, rādha, samaṇā vā brāhmaṇā vā imesaṁ pañcannaṁ upādānakkhandhānaṁ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṁ nappajānanti …pe…   Те жрецы и отшельники, Радха, которые не понимают в соответствии с действительностью происхождение и прекращение, привлекательности, опасности, и спасения в отношении этих пяти совокупностей… 
There are ascetics and brahmins who don’t truly understand these five grasping aggregates’ origin, ending, gratification, drawback, and escape … Those venerables don’t realize the goal of life as an ascetic or brahmin …  

sn23.7samudayañca1Pi En Ru dhamma

Yato kho, rādha, ariyasāvako imesaṁ pañcannaṁ upādānakkhandhānaṁ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṁ pajānāti—  Когда, Радха, ученик Благородных понимает в соответствии с действительностью происхождение и исчезновение, привлекательность, опасность, и спасение в отношении этих пяти совокупностей, подверженных цеплянию,  
When a noble disciple truly understands these five grasping aggregates’ origin, ending, gratification, drawback, and escape,  

sn23.8samudayañca1Pi En Ru dhamma

Yato kho, rādha, bhikkhu imesaṁ pañcannaṁ upādānakkhandhānaṁ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṁ viditvā anupādāvimutto hoti—  Когда, Радха, монах поняв в соответствии с действительностью происхождение и исчезновение, привлекательность, опасность, и спасение в отношении этих пяти совокупностей, подверженных цеплянию, монах освободился за счёт отсутствия цепляния,  
A mendicant comes to be freed by not grasping after truly understanding these five grasping aggregates’ origin, ending, gratification, drawback, and escape.  

sn23.21samudaya samudayadhammasutta samudayadhammo samudayadhammo’ti11Pi En Ru dhamma

Samudayadhammasutta   Liable To Originate  
Samudayadhammasutta → samudaya (pts1ed) 
“‘samudayadhammo, samudayadhammo’ti, bhante, vuccati.  
“Sir, they speak of ‘liable to originate’.  
Katamo nu kho, bhante, samudayadhammo”ti?  
What is liable to originate?”  
“Rūpaṁ kho, rādha, samudayadhammo, vedanā samudayadhammo, saññā samudayadhammo, saṅkhārā samudayadhammo, viññāṇaṁ samudayadhammo.  
“Rādha, form, feeling, perception, choices, and consciousness are liable to originate.  

sn23.22khayavayasamudayaṁ1Pi En Ru dhamma

Khayavayasamudayaṁ,   " 

sn23.23-33samudayadhammo1Pi En Ru dhamma

“Yo kho, rādha, samudayadhammo; tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo …pe….  “… liable to originate …” 

sn23.34khayavayasamudayaṁ1Pi En Ru dhamma

Khayavayasamudayaṁ,   " 

sn23.35-45samudayadhammo1Pi En Ru dhamma

“Yo kho, rādha, samudayadhammo; tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo …pe….  “… liable to originate …” 

sn23.46khayavayasamudayaṁ1Pi En Ru dhamma

Khayavayasamudayaṁ,    

sn24.1dukkhasamudayepissa1Pi En Ru dhamma

“Yato kho, bhikkhave, ariyasāvakassa imesu ca ṭhānesu kaṅkhā pahīnā hoti, dukkhepissa kaṅkhā pahīnā hoti, dukkhasamudayepissa kaṅkhā pahīnā hoti, dukkhanirodhepissa kaṅkhā pahīnā hoti, dukkhanirodhagāminiyā paṭipadāyapissa kaṅkhā pahīnā hoti—  “When a noble disciple has given up doubt in these six cases, and has given up doubt in suffering, its origin, its cessation, and the practice that leads to its cessation,  

sn24.18dukkhasamudayepissa1Pi En Ru dhamma

“Yato kho, bhikkhave, ariyasāvakassa imesu ca ṭhānesu kaṅkhā pahīnā hoti, dukkhepissa kaṅkhā pahīnā hoti, dukkhasamudayepissa kaṅkhā pahīnā hoti, dukkhanirodhepissa kaṅkhā pahīnā hoti, dukkhanirodhagāminiyā paṭipadāyapissa kaṅkhā pahīnā hoti—  “When a noble disciple has given up doubt in these six cases, and has given up doubt in suffering, its origin, its cessation, and the practice that leads to its cessation,  

sn33.1rūpasamudaye1Pi En Ru dhamma

“Rūpe kho, vaccha, aññāṇā, rūpasamudaye aññāṇā, rūpanirodhe aññāṇā, rūpanirodhagāminiyā paṭipadāya aññāṇā;   “Vaccha, it is because of not knowing form, its origin, its cessation, and the practice that leads to its cessation  

sn33.2vedanāsamudaye1Pi En Ru dhamma

“Vedanāya kho, vaccha, aññāṇā, vedanāsamudaye aññāṇā, vedanānirodhe aññāṇā, vedanānirodhagāminiyā paṭipadāya aññāṇā;   “Vaccha, it is because of not knowing feeling, its origin, its cessation, and the practice that leads to its cessation  

sn33.3saññāsamudaye1Pi En Ru dhamma

“Saññāya kho, vaccha, aññāṇā, saññāsamudaye aññāṇā, saññānirodhe aññāṇā, saññānirodhagāminiyā paṭipadāya aññāṇā;   “Vaccha, it is because of not knowing perception, its origin, its cessation, and the practice that leads to its cessation …”  

sn33.4saṅkhārasamudaye1Pi En Ru dhamma

“Saṅkhāresu kho, vaccha, aññāṇā, saṅkhārasamudaye aññāṇā, saṅkhāranirodhe aññāṇā, saṅkhāranirodhagāminiyā paṭipadāya aññāṇā;   “Vaccha, it is because of not knowing choices, their origin, their cessation, and the practice that leads to their cessation …”  

sn33.5viññāṇasamudaye1Pi En Ru dhamma

“Viññāṇe kho, vaccha, aññāṇā, viññāṇasamudaye aññāṇā, viññāṇanirodhe aññāṇā, viññāṇanirodhagāminiyā paṭipadāya aññāṇā;   “Vaccha, it is because of not knowing consciousness, its origin, its cessation, and the practice that leads to its cessation …”  

sn33.51-54rūpasamudaye1Pi En Ru dhamma

“Rūpe kho, vaccha, appaccakkhakammā, rūpasamudaye appaccakkhakammā, rūpanirodhe appaccakkhakammā, rūpanirodhagāminiyā paṭipadāya appaccakkhakammā …pe….   “Vaccha, it is because of not directly experiencing form …  

sn33.55viññāṇasamudaye1Pi En Ru dhamma

“Viññāṇe kho, vaccha, appaccakkhakammā, viññāṇasamudaye appaccakkhakammā, viññāṇanirodhe appaccakkhakammā, viññāṇanirodhagāminiyā paṭipadāya appaccakkhakammā;   “Vaccha, it is because of not directly experiencing consciousness, its origin, its cessation, and the practice that leads to its cessation  

sn35.33-42khayavayasamudayaṁ samudayadhammaṁ2Pi En Ru dhamma

“Sabbaṁ, bhikkhave, samudayadhammaṁ …   “Mendicants, all is liable to originate. …”  
Khayavayasamudayaṁ,  
" 

sn35.64dukkhasamudayo nandisamudayā4Pi En Ru dhamma

Nandisamudayā dukkhasamudayo, migajālāti vadāmi …pe…   Relishing is the origin of suffering, I say.  
Nandisamudayā dukkhasamudayo, migajālāti vadāmi.  
Relishing is the origin of suffering, I say.  

sn35.71samudayañca2Pi En Ru dhamma

“Yo hi koci, bhikkhave, bhikkhu channaṁ phassāyatanānaṁ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṁ nappajānāti.   “Mendicants, anyone who doesn’t truly understand the six fields of contact’s origin, ending, gratification, drawback, and escape  
Ahañhi, bhante, channaṁ phassāyatanānaṁ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṁ nappajānāmī”ti.  
For I don’t truly understand the six fields of contact’s origin, ending, gratification, drawback, and escape.”  

sn35.72samudayañca2Pi En Ru dhamma

“Yo hi koci, bhikkhave, bhikkhu channaṁ phassāyatanānaṁ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṁ nappajānāti.   “Mendicants, anyone who doesn’t truly understand the six fields of contact’s origin, ending, gratification, drawback, and escape  
Ahañhi, bhante, channaṁ phassāyatanānaṁ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṁ nappajānāmī”ti.  
For I don’t truly understand the six fields of contact’s origin, ending, gratification, drawback, and escape.”  

sn35.73samudayañca2Pi En Ru dhamma

“Yo hi koci, bhikkhave, bhikkhu channaṁ phassāyatanānaṁ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṁ nappajānāti.   “Mendicants, anyone who doesn’t truly understand the six fields of contact’s origin, ending, gratification, drawback, and escape  
Ahañhi, bhante, channaṁ phassāyatanānaṁ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṁ nappajānāmī”ti.  
For I don’t truly understand the six fields of contact’s origin, ending, gratification, drawback, and escape.”  

sn35.74samudayadhammaṁ1Pi En Ru dhamma

“yaṁ kiñci samudayadhammaṁ sabbaṁ taṁ nirodhadhamman”ti.   “Everything that has a beginning has an end.” 

sn35.88dukkhasamudayo nandisamudayā4Pi En Ru dhamma

‘Nandisamudayā dukkhasamudayo, puṇṇā’ti vadāmi …pe…   Relishing is the origin of suffering, I say.  
‘Nandisamudayā dukkhasamudayo, puṇṇā’ti vadāmi.  
Relishing is the origin of suffering, I say.  

sn35.103samudayañca2Pi En Ru dhamma

Yato kho, bhikkhave, bhikkhu channaṁ phassāyatanānaṁ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṁ pajānāti;   It’s when a mendicant truly understands the six fields of contact’s origin, ending, gratification, drawback, and escape.  
Yato kho, bhikkhave, bhikkhu channaṁ phassāyatanānaṁ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṁ viditvā anupādāvimutto hoti;  
It’s when a mendicant comes to be freed by not grasping after truly understanding the six fields of contact’s origin, ending, gratification, drawback, and escape.  

sn35.106dukkhasamudayasutta samudayañca samudayo7Pi En Ru dhamma

Dukkhasamudayasutta   The Origin of Suffering  
Dukkhasamudayasutta → dukkha (pts1ed) 
“Dukkhassa, bhikkhave, samudayañca atthaṅgamañca desessāmi.  
“Mendicants, I will teach you the origin and ending of suffering.  
Katamo ca, bhikkhave, dukkhassa samudayo?  
And what, mendicants, is the origin of suffering?  
Ayaṁ dukkhassa samudayo …pe…  
This is the origin of suffering …  
Ayaṁ dukkhassa samudayo …pe… manañca paṭicca dhamme ca uppajjati manoviññāṇaṁ.  
Mind consciousness arises dependent on the mind and ideas.  
Ayaṁ kho, bhikkhave, dukkhassa samudayo.  
This is the origin of suffering.  

sn35.107lokasamudayasutta samudayañca samudayo6Pi En Ru dhamma

Lokasamudayasutta   The Origin of the World  
Lokasamudayasutta → loko (pts1ed) 
“Lokassa, bhikkhave, samudayañca atthaṅgamañca desessāmi.  
“Mendicants, I will teach you the origin and ending of the world.  
Katamo ca, bhikkhave, lokassa samudayo?  
And what, mendicants, is the origin of the world?  
Ayaṁ kho, bhikkhave, lokassa samudayo …pe…  
This is the origin of the world. …  
Ayaṁ kho, bhikkhave, lokassa samudayo.  
This is the origin of the world.  

sn35.113samudayo2Pi En Ru dhamma

Evametassa kevalassa dukkhakkhandhassa samudayo hoti.   That is how this entire mass of suffering originates.  
Evametassa kevalassa dukkhakkhandhassa samudayo hoti.  
That is how this entire mass of suffering originates.  

sn35.121samudayadhammaṁ1Pi En Ru dhamma

“yaṁ kiñci samudayadhammaṁ sabbaṁ taṁ nirodhadhamman”ti.   “Everything that has a beginning has an end.” 

sn35.136samudayañca2Pi En Ru dhamma

Tathāgato ca kho, bhikkhave, arahaṁ sammāsambuddho rūpānaṁ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṁ viditvā na rūpārāmo na rūparato na rūpasammudito.   The Realized One has truly understood the origin, ending, gratification, drawback, and escape of sights, so he doesn’t like, love, or enjoy them.  
dhammānaṁ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṁ viditvā na dhammārāmo, na dhammarato, na dhammasammudito.  
ideas, so he doesn’t like, love, or enjoy them.  

sn35.137samudayañca2Pi En Ru dhamma

Tathāgato ca, bhikkhave, arahaṁ sammāsambuddho rūpānaṁ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṁ viditvā na rūpārāmo na rūparato na rūpasammudito.   The Realized One has truly understood the origin, ending, gratification, drawback, and escape of sights, so he doesn’t like, love, or enjoy them.  
dhammānaṁ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṁ viditvā na dhammārāmo na dhammarato na dhammasammudito.  
 

sn35.244samudayañca samudayo5Pi En Ru dhamma

“Yato kho, bhikkhave, bhikkhu sabbesaṁyeva dukkhadhammānaṁ samudayañca atthaṅgamañca yathābhūtaṁ pajānāti.   “Mendicants, when a mendicant truly understands the origin and ending of all things that entail suffering,  
Kathañca, bhikkhave, sabbesaṁyeva dukkhadhammānaṁ samudayañca atthaṅgamañca yathābhūtaṁ pajānāti?  
And how does a mendicant truly understand the origin and ending of all things that entail suffering?  
‘Iti rūpaṁ, iti rūpassa samudayo, iti rūpassa atthaṅgamo;  
‘Such is form, such is the origin of form, such is the ending of form.  
iti viññāṇaṁ, iti viññāṇassa samudayo, iti viññāṇassa atthaṅgamo’ti— 
consciousness, such is the origin of consciousness, such is the ending of consciousness.’  
evaṁ kho, bhikkhave, bhikkhu sabbesaṁyeva dukkhadhammānaṁ samudayañca atthaṅgamañca yathābhūtaṁ pajānāti.  
That’s how a mendicant truly understands the origin and ending of all things that entail suffering.  

sn35.245samudayadhammaṁ samudayañca7Pi En Ru dhamma

“Yato kho, āvuso, bhikkhu channaṁ phassāyatanānaṁ samudayañca atthaṅgamañca yathābhūtaṁ pajānāti, ettāvatā kho, āvuso, bhikkhuno dassanaṁ suvisuddhaṁ hotī”ti.   “When a mendicant truly understands the origin and ending of the six fields of contact, at that point their vision is well purified.”  
“Yato kho, āvuso, bhikkhu pañcannaṁ upādānakkhandhānaṁ samudayañca atthaṅgamañca yathābhūtaṁ pajānāti, ettāvatā kho, āvuso, bhikkhuno dassanaṁ suvisuddhaṁ hotī”ti.  
“When a mendicant truly understands the origin and ending of the five grasping aggregates, at that point their vision is well purified.”  
“Yato kho, āvuso, bhikkhu catunnaṁ mahābhūtānaṁ samudayañca atthaṅgamañca yathābhūtaṁ pajānāti, ettāvatā kho, āvuso, bhikkhuno dassanaṁ suvisuddhaṁ hotī”ti.  
“When a mendicant truly understands the origin and ending of the four principal states, at that point their vision is well purified.”  
“Yato kho, āvuso, bhikkhu yaṁ kiñci samudayadhammaṁ, sabbaṁ taṁ nirodhadhammanti yathābhūtaṁ pajānāti, ettāvatā kho, āvuso, bhikkhuno dassanaṁ suvisuddhaṁ hotī”ti.  
“When a mendicant truly understands that everything that has a beginning has an end, at that point their vision is well purified.”  
‘yato kho, āvuso, bhikkhu channaṁ phassāyatanānaṁ samudayañca atthaṅgamañca yathābhūtaṁ pajānāti, ettāvatā kho, āvuso, bhikkhuno dassanaṁ suvisuddhaṁ hotī’ti.  
 
catunnaṁ mahābhūtānaṁ samudayañca atthaṅgamañca yathābhūtaṁ pajānāti …pe…  
 
yaṁ kiñci samudayadhammaṁ sabbaṁ taṁ nirodhadhammanti yathābhūtaṁ pajānāti, ettāvatā kho, āvuso, bhikkhuno dassanaṁ suvisuddhaṁ hotī’ti.  
 

sn36.6samudayañca4Pi En Ru dhamma

So tāsaṁ vedanānaṁ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṁ nappajānāti.   They don’t truly understand feelings’ origin, ending, gratification, drawback, and escape.  
Tassa tāsaṁ vedanānaṁ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṁ appajānato, yo adukkhamasukhāya vedanāya avijjānusayo, so anuseti.  
The underlying tendency to ignorance about neutral feeling underlies that.  
So tāsaṁ vedanānaṁ samudayañca atthaṅgamañca assādañca ādīnavaṁ ca nissaraṇañca yathābhūtaṁ pajānāti.  
They truly understand feelings’ origin, ending, gratification, drawback, and escape.  
Tassa tāsaṁ vedanānaṁ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṁ pajānato, yo adukkhamasukhāya vedanāya avijjānusayo, so nānuseti.  
There’s no underlying tendency to ignorance about neutral feeling underlying that.  

sn36.15phassasamudayā vedanāsamudayo3Pi En Ru dhamma

“katamā nu kho, bhante, vedanā, katamo vedanāsamudayo, katamo vedanānirodho, katamā vedanānirodhagāminī paṭipadā?   “Sir, what is feeling? What’s the origin of feeling? What’s the cessation of feeling? What’s the practice that leads to the cessation of feeling?  
Phassasamudayā vedanāsamudayo;  
Feeling originates from contact.  

sn36.16phassasamudayā vedanāsamudayo2Pi En Ru dhamma

“katamā nu kho, ānanda, vedanā, katamo vedanāsamudayo, katamo vedanānirodho, katamā vedanānirodhagāminī paṭipadā?   “Ānanda, what is feeling? What’s the origin of feeling? What’s the cessation of feeling? What’s the practice that leads to the cessation of feeling?  
phassasamudayā …pe…  
 

sn36.17phassasamudayā vedanāsamudayo3Pi En Ru dhamma

“katamā nu kho, bhante, vedanā, katamo vedanāsamudayo, katamo vedanānirodho, katamā vedanānirodhagāminī paṭipadā?   “Sir, what is feeling? What’s the origin of feeling? What’s the cessation of feeling? What’s the practice that leads to the cessation of feeling?  
Phassasamudayā vedanāsamudayo;  
Feeling originates from contact.  

sn36.18phassasamudayā vedanāsamudayo2Pi En Ru dhamma

“katamā nu kho, bhikkhave, vedanā, katamo vedanāsamudayo, katamo vedanānirodho, katamā vedanānirodhagāminī paṭipadā?   “Mendicants, what is feeling? What’s the origin of feeling? What’s the cessation of feeling? What’s the practice that leads to the cessation of feeling?  
imā vuccanti, bhikkhave, vedanā …pe… phassasamudayā …pe….  
These are called feeling. …”  

sn36.23phassasamudayā vedanāsamudayagāminī vedanāsamudayo5Pi En Ru dhamma

“katamā nu kho, bhante, vedanā, katamo vedanāsamudayo, katamā vedanāsamudayagāminī paṭipadā?   “Sir, what is feeling? What’s the origin of feeling? What’s the practice that leads to the origin of feeling?  
Phassasamudayā vedanāsamudayo.  
Feeling originates from contact.  
Taṇhā vedanāsamudayagāminī paṭipadā.  
Craving is the practice that leads to the origin of feeling.  

sn36.24phassasamudayā vedanāsamudayagāminī vedanāsamudayo5Pi En Ru dhamma

‘katamā nu kho vedanā, katamo vedanāsamudayo, katamā vedanāsamudayagāminī paṭipadā, katamo vedanānirodho, katamā vedanānirodhagāminī paṭipadā?   ‘What is feeling? What’s the origin of feeling? What’s the practice that leads to the origin of feeling? What’s the cessation of feeling? What’s the practice that leads to the cessation of feeling?  
Phassasamudayā vedanāsamudayo.  
Feeling originates from contact.  
Taṇhā vedanāsamudayagāminī paṭipadā …pe…  
Craving is the practice that leads to the origin of feeling …  

sn36.25vedanāsamudayagāminī vedanāsamudayo’ti2Pi En Ru dhamma

‘Ayaṁ vedanāsamudayo’ti me, bhikkhave, pubbe ananussutesu dhammesu cakkhuṁ udapādi …pe… āloko udapādi.   ‘This is the origin of feeling.’ …  
‘Ayaṁ vedanāsamudayagāminī paṭipadā’ti me, bhikkhave, pubbe ananussutesu dhammesu cakkhuṁ udapādi …pe…  
‘This is the practice that leads to the origin of feeling.’ …  

sn36.26phassasamudayā vedanāsamudayagāminī vedanāsamudayo5Pi En Ru dhamma

“katamā nu kho, bhante, vedanā, katamo vedanāsamudayo, katamā vedanāsamudayagāminī paṭipadā?   “Sir, what is feeling? What’s the origin of feeling? What’s the practice that leads to the origin of feeling?  
Phassasamudayā vedanāsamudayo.  
Feeling originates from contact.  
Taṇhā vedanāsamudayagāminī paṭipadā.  
Craving is the practice that leads to the origin of feeling.  

sn36.27samudayañca2Pi En Ru dhamma

Ye hi keci, bhikkhave, samaṇā vā brāhmaṇā vā imāsaṁ tissannaṁ vedanānaṁ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṁ nappajānanti.   There are ascetics and brahmins who don’t truly understand these three feelings’ gratification, drawback, and escape.  
Ye ca kho keci, bhikkhave, samaṇā vā brāhmaṇā vā imāsaṁ tissannaṁ vedanānaṁ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṁ pajānanti.  
There are ascetics and brahmins who do truly understand these three feelings’ gratification, drawback, and escape.  

sn36.28samudayañca1Pi En Ru dhamma

Ye hi keci, bhikkhave, samaṇā vā brāhmaṇā vā imāsaṁ tissannaṁ vedanānaṁ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṁ nappajānanti …pe…   There are ascetics and brahmins who don’t truly understand these three feelings’ origin, ending, gratification, drawback, and escape. …  

sn36.29vedanāsamudayaṁ1Pi En Ru dhamma

“Ye hi keci, bhikkhave, samaṇā vā brāhmaṇā vā vedanaṁ nappajānanti, vedanāsamudayaṁ nappajānanti, vedanānirodhaṁ nappajānanti, vedanānirodhagāminiṁ paṭipadaṁ nappajānanti …pe…   “Mendicants, there are ascetics and brahmins who don’t understand feeling, its origin, its cessation, and the practice that leads to its cessation. …  

sn38.5samudayañca1Pi En Ru dhamma

“Yato kho, āvuso, bhikkhu channaṁ phassāyatanānaṁ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṁ pajānāti, ettāvatā kho, āvuso, assāsappatto hotī”ti.   “When a mendicant truly understands the six fields of contact’s origin, ending, gratification, drawback, and escape, at that point they’ve gained solace.”  

sn38.6samudayañca1Pi En Ru dhamma

“Yato kho, āvuso, bhikkhu channaṁ phassāyatanānaṁ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṁ viditvā anupādāvimutto hoti, ettāvatā kho, āvuso, paramassāsappatto hotī”ti.   “When a mendicant is freed by not grasping after truly understanding the six fields of contact’s origin, ending, gratification, drawback, and escape, at that point they’ve gained ultimate solace.”  

sn38.9dukkhasamudaye1Pi En Ru dhamma

“Yaṁ kho, āvuso, dukkhe aññāṇaṁ, dukkhasamudaye aññāṇaṁ, dukkhanirodhe aññāṇaṁ, dukkhanirodhagāminiyā paṭipadāya aññāṇaṁ—  “Not knowing about suffering, the origin of suffering, the cessation of suffering, and the practice that leads to the cessation of suffering.  

sn42.11samudayañca4Pi En Ru dhamma

“sādhu me, bhante, bhagavā dukkhassa samudayañca atthaṅgamañca desetū”ti.   “Please, sir, teach me the origin and cessation of suffering.”  
“Ahañce te, gāmaṇi, atītamaddhānaṁ ārabbha dukkhassa samudayañca atthaṅgamañca deseyyaṁ:  
“Chief, if I were to teach you about the origin and ending of suffering in the past, saying  
Ahañce te, gāmaṇi, anāgatamaddhānaṁ ārabbha dukkhassa samudayañca atthaṅgamañca deseyyaṁ:  
If I were to teach you about the origin and ending of suffering in the future, saying  
Api cāhaṁ, gāmaṇi, idheva nisinno ettheva te nisinnassa dukkhassa samudayañca atthaṅgamañca desessāmi.  
Rather, chief, I will teach you about the origin and ending of suffering as I am sitting right here and you are sitting right there.  

sn44.4rūpasamudayaṁ samudaya samudayasuttaṁ viññāṇasamudayaṁ6Pi En Ru dhamma

Dutiyasāriputtakoṭṭhikasutta   With Sāriputta and Koṭṭhita (2nd)  
Dutiyasāriputtakoṭṭhikasutta → samudayasuttaṁ (bj); sāriputta-koṭṭhiko 2 (or samudaya) (pts1ed) 
“Rūpaṁ kho, āvuso, ajānato apassato yathābhūtaṁ, rūpasamudayaṁ ajānato apassato yathābhūtaṁ, rūpanirodhaṁ ajānato apassato yathābhūtaṁ, rūpanirodhagāminiṁ paṭipadaṁ ajānato apassato yathābhūtaṁ, ‘hoti tathāgato paraṁ maraṇā’tipissa hoti;  
“Reverend, not truly knowing and seeing form, its origin, its cessation, and the practice that leads to its cessation, one thinks ‘a realized one still exists after death’ or  
viññāṇaṁ ajānato apassato yathābhūtaṁ, viññāṇasamudayaṁ ajānato apassato yathābhūtaṁ, viññāṇanirodhaṁ ajānato apassato yathābhūtaṁ, viññāṇanirodhagāminiṁ paṭipadaṁ ajānato apassato yathābhūtaṁ, ‘hoti tathāgato paraṁ maraṇā’tipissa hoti;  
consciousness, its origin, its cessation, and the practice that leads to its cessation, one thinks ‘a realized one still exists after death’ or  
Rūpañca kho, āvuso, jānato passato yathābhūtaṁ, rūpasamudayaṁ jānato passato yathābhūtaṁ, rūpanirodhaṁ jānato passato yathābhūtaṁ, rūpanirodhagāminiṁ paṭipadaṁ jānato passato yathābhūtaṁ, ‘hoti tathāgato paraṁ maraṇā’tipissa na hoti …pe…  
Truly knowing and seeing form …  
viññāṇaṁ jānato passato yathābhūtaṁ, viññāṇasamudayaṁ jānato passato yathābhūtaṁ, viññāṇanirodhaṁ jānato passato yathābhūtaṁ, viññāṇanirodhagāminiṁ paṭipadaṁ jānato passato yathābhūtaṁ, ‘hoti tathāgato paraṁ maraṇā’tipissa na hoti;  
consciousness, its origin, its cessation, and the practice that leads to its cessation, one doesn’t think ‘a realized one still exists after death’ or  

sn45.8dukkhasamudaye1Pi En Ru dhamma

Yaṁ kho, bhikkhave, dukkhe ñāṇaṁ, dukkhasamudaye ñāṇaṁ, dukkhanirodhe ñāṇaṁ, dukkhanirodhagāminiyā paṭipadāya ñāṇaṁ—  Знание страдания, знание источника страдания, знание прекращения страдания, знание пути, ведущего к прекращению страдания. Это называется правильными воззрениями.  
Knowing about suffering, the origin of suffering, the cessation of suffering, and the practice that leads to the cessation of suffering.  

sn46.30dukkhasamudayo’ti samudayo3Pi En Ru dhamma

‘iti rūpaṁ, iti rūpassa samudayo, iti rūpassa atthaṅgamo;   ‘Such is form, such is the origin of form, such is the ending of form.  
iti viññāṇaṁ, iti viññāṇassa samudayo, iti viññāṇassa atthaṅgamo’ti.  
Such is consciousness, such is the origin of consciousness, such is the ending of consciousness.’  
So khvāhaṁ, bhante, suññāgāragato imesaṁ pañcupādānakkhandhānaṁ ukkujjāvakujjaṁ samparivattento ‘idaṁ dukkhan’ti yathābhūtaṁ abbhaññāsiṁ, ‘ayaṁ dukkhasamudayo’ti yathābhūtaṁ abbhaññāsiṁ, ‘ayaṁ dukkhanirodho’ti yathābhūtaṁ abbhaññāsiṁ, ‘ayaṁ dukkhanirodhagāminī paṭipadā’ti yathābhūtaṁ abbhaññāsiṁ.  
Then, while staying in an empty hut, I followed the churning of the five grasping aggregates. I truly understood: ‘This is suffering’ … ‘This is the origin of suffering’ … ‘This is the cessation of suffering’ … ‘This is the practice that leads to the cessation of suffering’.  

sn47.40samudayadhammānupassī samudayavayadhammānupassī6Pi En Ru dhamma

Idha, bhikkhave, bhikkhu samudayadhammānupassī kāyasmiṁ viharati, vayadhammānupassī kāyasmiṁ viharati, samudayavayadhammānupassī kāyasmiṁ viharati, ātāpī sampajāno satimā, vineyya loke abhijjhādomanassaṁ.   It’s when a mendicant meditates observing the body as liable to originate, as liable to vanish, and as liable to originate and vanish—keen, aware, and mindful, rid of covetousness and displeasure for the world.  
Samudayadhammānupassī vedanāsu viharati …pe…  
They observe feelings …  
samudayadhammānupassī citte viharati …pe…  
mind …  
samudayadhammānupassī dhammesu viharati, vayadhammānupassī dhammesu viharati, samudayavayadhammānupassī dhammesu viharati, ātāpī sampajāno satimā, vineyya loke abhijjhādomanassaṁ.  
principles as liable to originate, as liable to vanish, and as liable to originate and vanish—keen, aware, and mindful, rid of covetousness and displeasure for the world.  

sn47.42manasikārasamudayā nāmarūpasamudayā phassasamudayā samudayasutta samudayañca samudayo āhārasamudayā11Pi En Ru dhamma

Samudayasutta   Origin  
“Catunnaṁ, bhikkhave, satipaṭṭhānānaṁ samudayañca atthaṅgamañca desessāmi.  
“Mendicants, I will teach you the origin and the ending of the four kinds of mindfulness meditation.  
Ko ca, bhikkhave, kāyassa samudayo?  
And what is the origin of the body?  
Āhārasamudayā kāyassa samudayo;  
The body originates from food.  
Phassasamudayā vedanānaṁ samudayo;  
Feelings originate from contact.  
Nāmarūpasamudayā cittassa samudayo;  
The mind originates from name and form.  
Manasikārasamudayā dhammānaṁ samudayo;  
Principles originate from application of mind.  

sn47.50samudayo1Pi En Ru dhamma

Amataṁ samudayo maggo,    

sn48.2samudayañca1Pi En Ru dhamma

Yato kho, bhikkhave, ariyasāvako imesaṁ pañcannaṁ indriyānaṁ assādañca ādīnavañca nissaraṇañca yathābhūtaṁ pajānāti—  A noble disciple comes to truly understand these five faculties’ gratification, drawback, and escape.  
imesaṁ pañcannaṁ indriyānaṁ assādañca → samudayañca atthaṅgamañca assādañca (sya-all, km, pts1ed, mr) 

sn48.3samudayañca1Pi En Ru dhamma

Yato kho, bhikkhave, ariyasāvako imesaṁ pañcannaṁ indriyānaṁ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṁ pajānāti—  A noble disciple comes to truly understand these five faculties’ origin, ending, gratification, drawback, and escape.  

sn48.4samudayañca1Pi En Ru dhamma

Yato kho, bhikkhave, ariyasāvako imesaṁ pañcannaṁ indriyānaṁ assādañca ādīnavañca nissaraṇañca yathābhūtaṁ viditvā anupādāvimutto hoti—  A noble disciple comes to be freed by not grasping after truly understanding these five faculties’ gratification, drawback, and escape.  
imesaṁ pañcannaṁ indriyānaṁ assādañca → samudayañca atthaṅgamañca assādañca (sya-all, km, mr) 

sn48.5samudayañca1Pi En Ru dhamma

Yato kho, bhikkhave, bhikkhu imesaṁ pañcannaṁ indriyānaṁ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṁ viditvā anupādāvimutto hoti—  A mendicant comes to be freed by not grasping after truly understanding these five faculties’ origin, ending, gratification, drawback, and escape.  

sn48.6samudayañca1Pi En Ru dhamma

Ye ca kho keci, bhikkhave, samaṇā vā brāhmaṇā vā imesaṁ pañcannaṁ indriyānaṁ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṁ pajānanti,   There are ascetics and brahmins who do truly understand the gratification, drawback, and escape when it comes to these five faculties.  

sn48.7paññindriyasamudayaṁ saddhindriyasamudayaṁ vīriyindriyasamudayaṁ5Pi En Ru dhamma

“Ye hi keci, bhikkhave, samaṇā vā brāhmaṇā vā saddhindriyaṁ nappajānanti, saddhindriyasamudayaṁ nappajānanti, saddhindriyanirodhaṁ nappajānanti, saddhindriyanirodhagāminiṁ paṭipadaṁ nappajānanti;   “Mendicants, there are ascetics and brahmins who don’t understand the faculty of faith, its origin, its cessation, and the practice that leads to its cessation.  
paññindriyaṁ nappajānanti, paññindriyasamudayaṁ nappajānanti, paññindriyanirodhaṁ nappajānanti, paññindriyanirodhagāminiṁ paṭipadaṁ nappajānanti,  
wisdom, its origin, its cessation, and the practice that leads to its cessation.  
Ye ca kho keci, bhikkhave, samaṇā vā brāhmaṇā vā saddhindriyaṁ pajānanti, saddhindriyasamudayaṁ pajānanti, saddhindriyanirodhaṁ pajānanti, saddhindriyanirodhagāminiṁ paṭipadaṁ pajānanti;  
There are ascetics and brahmins who do understand the faculty of faith, its origin, its cessation, and the practice that leads to its cessation.  
vīriyindriyaṁ pajānanti, vīriyindriyasamudayaṁ pajānanti, vīriyindriyanirodhaṁ pajānanti, vīriyindriyanirodhagāminiṁ paṭipadaṁ pajānanti;  
They do understand the faculty of energy …  
paññindriyaṁ pajānanti, paññindriyasamudayaṁ pajānanti, paññindriyanirodhaṁ pajānanti, paññindriyanirodhagāminiṁ paṭipadaṁ pajānanti,  
wisdom, its origin, its cessation, and the practice that leads to its cessation.  

sn48.10dukkhasamudayo’ti1Pi En Ru dhamma

So ‘idaṁ dukkhan’ti yathābhūtaṁ pajānāti, ‘ayaṁ dukkhasamudayo’ti yathābhūtaṁ pajānāti, ‘ayaṁ dukkhanirodho’ti yathābhūtaṁ pajānāti, ‘ayaṁ dukkhanirodhagāminī paṭipadā’ti yathābhūtaṁ pajānāti—  They truly understand: ‘This is suffering’ … ‘This is the origin of suffering’ … ‘This is the cessation of suffering’ … ‘This is the practice that leads to the cessation of suffering’.  

sn48.21samudayañca2Pi En Ru dhamma

Yāvakīvañcāhaṁ, bhikkhave, imesaṁ pañcannaṁ indriyānaṁ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṁ nābbhaññāsiṁ, neva tāvāhaṁ, bhikkhave, sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya ‘anuttaraṁ sammāsambodhiṁ abhisambuddho’ti paccaññāsiṁ.   As long as I didn’t truly understand these five faculties’ gratification, drawback, and escape, I didn’t announce my supreme perfect awakening in this world with its gods, Māras, and Brahmās, this population with its ascetics and brahmins, its gods and humans.  
Yato ca khvāhaṁ, bhikkhave, imesaṁ pañcannaṁ indriyānaṁ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṁ abbhaññāsiṁ, athāhaṁ, bhikkhave, sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya ‘anuttaraṁ sammāsambodhiṁ abhisambuddho’ti paccaññāsiṁ.  
But when I did truly understand these five faculties’ gratification, drawback, and escape, I announced my supreme perfect awakening in this world with its gods, Māras, and Brahmās, this population with its ascetics and brahmins, its gods and humans.  

sn48.26samudayañca1Pi En Ru dhamma

Yato kho, bhikkhave, ariyasāvako imesaṁ channaṁ indriyānaṁ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṁ pajānāti—  A noble disciple comes to truly understand these six faculties’ origin, ending, gratification, drawback, and escape.  

sn48.27samudayañca1Pi En Ru dhamma

Yato kho, bhikkhave, bhikkhu imesaṁ channaṁ indriyānaṁ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṁ viditvā anupādāvimutto hoti—  A mendicant comes to be freed by not grasping after truly understanding these six faculties’ origin, ending, gratification, drawback, and escape.  

sn48.28samudayañca2Pi En Ru dhamma

Yāvakīvañcāhaṁ, bhikkhave, imesaṁ channaṁ indriyānaṁ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṁ nābbhaññāsiṁ, neva tāvāhaṁ, bhikkhave, sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya ‘anuttaraṁ sammāsambodhiṁ abhisambuddho’ti paccaññāsiṁ.   As long as I didn’t truly understand these six faculties’ gratification, drawback, and escape, I didn’t announce my supreme perfect awakening in this world with its gods, Māras, and Brahmās, this population with its ascetics and brahmins, its gods and humans.  
Yato ca khvāhaṁ, bhikkhave, imesaṁ channaṁ indriyānaṁ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṁ abbhaññāsiṁ, athāhaṁ, bhikkhave, sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya ‘anuttaraṁ sammāsambodhiṁ abhisambuddho’ti paccaññāsiṁ.  
But when I did truly understand these six faculties’ gratification, drawback, and escape, I announced my supreme perfect awakening in this world with its gods, Māras, and Brahmās, this population with its ascetics and brahmins, its gods and humans.  

sn48.29samudayañca2Pi En Ru dhamma

Ye hi keci, bhikkhave, samaṇā vā brāhmaṇā vā imesaṁ channaṁ indriyānaṁ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṁ nappajānanti,   There are ascetics and brahmins who don’t truly understand the origin, ending, gratification, drawback, and escape when it comes to these six faculties.  
Ye ca kho keci, bhikkhave, samaṇā vā brāhmaṇā vā imesaṁ channaṁ indriyānaṁ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṁ pajānanti,  
There are ascetics and brahmins who do truly understand the origin, ending, gratification, drawback, and escape when it comes to these six faculties.  

sn48.30cakkhundriyasamudayaṁ manindriyasamudayaṁ4Pi En Ru dhamma

“Ye hi keci, bhikkhave, samaṇā vā brāhmaṇā vā cakkhundriyaṁ nappajānanti, cakkhundriyasamudayaṁ nappajānanti, cakkhundriyanirodhaṁ nappajānanti, cakkhundriyanirodhagāminiṁ paṭipadaṁ nappajānanti;   “Mendicants, there are ascetics and brahmins who don’t understand the eye faculty, its origin, its cessation, and the practice that leads to its cessation.  
manindriyaṁ nappajānanti, manindriyasamudayaṁ nappajānanti, manindriyanirodhaṁ nappajānanti, manindriyanirodhagāminiṁ paṭipadaṁ nappajānanti.  
mind faculty, its origin, its cessation, and the practice that leads to its cessation.  
Ye ca kho keci, bhikkhave, samaṇā vā brāhmaṇā vā cakkhundriyaṁ pajānanti, cakkhundriyasamudayaṁ pajānanti, cakkhundriyanirodhaṁ pajānanti, cakkhundriyanirodhagāminiṁ paṭipadaṁ pajānanti,  
There are ascetics and brahmins who do understand the eye faculty, its origin, its cessation, and the practice that leads to its cessation.  
manindriyaṁ pajānanti, manindriyasamudayaṁ pajānanti, manindriyanirodhaṁ pajānanti, manindriyanirodhagāminiṁ paṭipadaṁ pajānanti,  
mind faculty, its origin, its cessation, and the practice that leads to its cessation.  

sn48.32samudayañca1Pi En Ru dhamma

Yato kho, bhikkhave, ariyasāvako imesaṁ pañcannaṁ indriyānaṁ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṁ pajānāti—  A noble disciple comes to truly understand these five faculties’ origin, ending, gratification, drawback, and escape.  

sn48.33samudayañca1Pi En Ru dhamma

Yato kho, bhikkhave, bhikkhu imesaṁ pañcannaṁ indriyānaṁ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṁ viditvā anupādāvimutto hoti—  A mendicant comes to be freed by not grasping after truly understanding these five faculties’ origin, ending, gratification, drawback, and escape.  

sn48.34samudayañca2Pi En Ru dhamma

Ye hi keci, bhikkhave, samaṇā vā brāhmaṇā vā imesaṁ pañcannaṁ indriyānaṁ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṁ nappajānanti,   There are ascetics and brahmins who don’t truly understand the origin, ending, gratification, drawback, and escape when it comes to these five faculties.  
Ye ca kho keci, bhikkhave, samaṇā vā brāhmaṇā vā imesaṁ pañcannaṁ indriyānaṁ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṁ pajānanti,  
There are ascetics and brahmins who do truly understand the origin, ending, gratification, drawback, and escape when it comes to these five faculties.  

sn48.35sukhindriyasamudayaṁ upekkhindriyasamudayaṁ4Pi En Ru dhamma

Ye hi keci, bhikkhave, samaṇā vā brāhmaṇā vā sukhindriyaṁ nappajānanti, sukhindriyasamudayaṁ nappajānanti, sukhindriyanirodhaṁ nappajānanti, sukhindriyanirodhagāminiṁ paṭipadaṁ nappajānanti;   Mendicants, there are ascetics and brahmins who don’t understand the faculty of pleasure, its origin, its cessation, and the practice that leads to its cessation.  
upekkhindriyaṁ nappajānanti, upekkhindriyasamudayaṁ nappajānanti, upekkhindriyanirodhaṁ nappajānanti, upekkhindriyanirodhagāminiṁ paṭipadaṁ nappajānanti;  
equanimity, its origin, its cessation, and the practice that leads to its cessation.  
Ye ca kho keci, bhikkhave, samaṇā vā brāhmaṇā vā sukhindriyaṁ pajānanti, sukhindriyasamudayaṁ pajānanti, sukhindriyanirodhaṁ pajānanti, sukhindriyanirodhagāminiṁ paṭipadaṁ pajānanti;  
There are ascetics and brahmins who do understand the faculty of pleasure, its origin, its cessation, and the practice that leads to its cessation.  
upekkhindriyaṁ pajānanti, upekkhindriyasamudayaṁ pajānanti, upekkhindriyanirodhaṁ pajānanti, upekkhindriyanirodhagāminiṁ paṭipadaṁ pajānanti,  
equanimity, its origin, its cessation, and the practice that leads to its cessation.  

sn48.40domanassindriyasamudayañca dukkhindriyasamudayañca somanassindriyasamudayañca sukhindriyasamudayañca upekkhindriyasamudayañca5Pi En Ru dhamma

So dukkhindriyañca pajānāti, dukkhindriyasamudayañca pajānāti, dukkhindriyanirodhañca pajānāti, yattha cuppannaṁ dukkhindriyaṁ aparisesaṁ nirujjhati tañca pajānāti.   They understand the faculty of pain, its origin, its cessation, and where that faculty of pain that’s arisen ceases without anything left over.  
So domanassindriyañca pajānāti, domanassindriyasamudayañca pajānāti, domanassindriyanirodhañca pajānāti, yattha cuppannaṁ domanassindriyaṁ aparisesaṁ nirujjhati tañca pajānāti.  
They understand the faculty of sadness, its origin, its cessation, and where that faculty of sadness that’s arisen ceases without anything left over.  
So sukhindriyañca pajānāti, sukhindriyasamudayañca pajānāti, sukhindriyanirodhañca pajānāti, yattha cuppannaṁ sukhindriyaṁ aparisesaṁ nirujjhati tañca pajānāti.  
They understand the faculty of pleasure, its origin, its cessation, and where that faculty of pleasure that’s arisen ceases without anything left over.  
So somanassindriyañca pajānāti, somanassindriyasamudayañca pajānāti, somanassindriyanirodhañca pajānāti, yattha cuppannaṁ somanassindriyaṁ aparisesaṁ nirujjhati tañca pajānāti.  
They understand the faculty of happiness, its origin, its cessation, and where that faculty of happiness that’s arisen ceases without anything left over.  
So upekkhindriyañca pajānāti, upekkhindriyasamudayañca pajānāti, upekkhindriyanirodhañca pajānāti, yattha cuppannaṁ upekkhindriyaṁ aparisesaṁ nirujjhati tañca pajānāti.  
They understand the faculty of equanimity, its origin, its cessation, and where that faculty of equanimity that’s arisen ceases without anything left over.  

sn48.53dukkhasamudayo’ti1Pi En Ru dhamma

Idha, bhikkhave, sekho bhikkhu ‘idaṁ dukkhan’ti yathābhūtaṁ pajānāti, ‘ayaṁ dukkhasamudayo’ti yathābhūtaṁ pajānāti, ‘ayaṁ dukkhanirodho’ti yathābhūtaṁ pajānāti, ‘ayaṁ dukkhanirodhagāminī paṭipadā’ti yathābhūtaṁ pajānāti—  It’s when a mendicant who is a trainee truly understands: ‘This is suffering’ … ‘This is the origin of suffering’ … ‘This is the cessation of suffering’ … ‘This is the practice that leads to the cessation of suffering’.  

sn52.1samudayadhammānupassī samudayavayadhammānupassī16Pi En Ru dhamma

“Idhāvuso, bhikkhu ajjhattaṁ kāye samudayadhammānupassī viharati, ajjhattaṁ kāye vayadhammānupassī viharati, ajjhattaṁ kāye samudayavayadhammānupassī viharati ātāpī sampajāno satimā, vineyya loke abhijjhādomanassaṁ.   “Reverend, it’s when a mendicant meditates observing the body internally as liable to originate, as liable to vanish, and as liable to originate and vanish—keen, aware, and mindful, rid of covetousness and displeasure for the world.  
Bahiddhā kāye samudayadhammānupassī viharati, bahiddhā kāye vayadhammānupassī viharati, bahiddhā kāye samudayavayadhammānupassī viharati ātāpī sampajāno satimā, vineyya loke abhijjhādomanassaṁ.  
They meditate observing the body externally as liable to originate, as liable to vanish, and as liable to originate and vanish—keen, aware, and mindful, rid of covetousness and displeasure for the world.  
Ajjhattabahiddhā kāye samudayadhammānupassī viharati, ajjhattabahiddhā kāye vayadhammānupassī viharati, ajjhattabahiddhā kāye samudayavayadhammānupassī viharati ātāpī sampajāno satimā, vineyya loke abhijjhādomanassaṁ.  
They meditate observing the body internally and externally as liable to originate, as liable to vanish, and as liable to originate and vanish—keen, aware, and mindful, rid of covetousness and displeasure for the world.  
Ajjhattaṁ vedanāsu samudayadhammānupassī viharati, ajjhattaṁ vedanāsu vayadhammānupassī viharati, ajjhattaṁ vedanāsu samudayavayadhammānupassī viharati ātāpī sampajāno satimā, vineyya loke abhijjhādomanassaṁ.  
They meditate observing feelings internally …  
Bahiddhā vedanāsu samudayadhammānupassī viharati, bahiddhā vedanāsu vayadhammānupassī viharati, bahiddhā vedanāsu samudayavayadhammānupassī viharati ātāpī sampajāno satimā, vineyya loke abhijjhādomanassaṁ.  
externally …  
Ajjhattabahiddhā vedanāsu samudayadhammānupassī viharati, ajjhattabahiddhā vedanāsu vayadhammānupassī viharati, ajjhattabahiddhā vedanāsu samudayavayadhammānupassī viharati ātāpī sampajāno satimā, vineyya loke abhijjhādomanassaṁ.  
internally and externally as liable to originate, as liable to vanish, and as liable to originate and vanish …  
ajjhattabahiddhā citte samudayadhammānupassī viharati … ajjhattabahiddhā citte vayadhammānupassī viharati … ajjhattabahiddhā citte samudayavayadhammānupassī viharati ātāpī …pe… abhijjhādomanassaṁ.  
internally and externally as liable to originate, as liable to vanish, and as liable to originate and vanish …  
ajjhattabahiddhā dhammesu samudayadhammānupassī viharati … ajjhattabahiddhā dhammesu vayadhammānupassī viharati … ajjhattabahiddhā dhammesu samudayavayadhammānupassī viharati ātāpī sampajāno satimā, vineyya loke abhijjhādomanassaṁ.  
internally and externally as liable to originate, as liable to vanish, and as liable to originate and vanish …  

sn55.28samudayo1Pi En Ru dhamma

evametassa kevalassa dukkhakkhandhassa samudayo hoti.   That is how this entire mass of suffering originates.  

sn56.1dukkhasamudayo’ti2Pi En Ru dhamma

‘Idaṁ dukkhan’ti yathābhūtaṁ pajānāti, ‘ayaṁ dukkhasamudayo’ti yathābhūtaṁ pajānāti, ‘ayaṁ dukkhanirodho’ti yathābhūtaṁ pajānāti, ‘ayaṁ dukkhanirodhagāminī paṭipadā’ti yathābhūtaṁ pajānāti.   They truly understand: ‘This is suffering’ … ‘This is the origin of suffering’ … ‘This is the cessation of suffering’ … ‘This is the practice that leads to the cessation of suffering’.  
Tasmātiha, bhikkhave, ‘idaṁ dukkhan’ti yogo karaṇīyo, ‘ayaṁ dukkhasamudayo’ti yogo karaṇīyo, ‘ayaṁ dukkhanirodho’ti yogo karaṇīyo, ‘ayaṁ dukkhanirodhagāminī paṭipadā’ti yogo karaṇīyo”ti.  
That’s why you should practice meditation to understand: ‘This is suffering’ … ‘This is the origin of suffering’ … ‘This is the cessation of suffering’ … ‘This is the practice that leads to the cessation of suffering’.” 

sn56.2dukkhasamudayo’ti2Pi En Ru dhamma

‘Idaṁ dukkhan’ti yathābhūtaṁ pajānāti, ‘ayaṁ dukkhasamudayo’ti yathābhūtaṁ pajānāti, ‘ayaṁ dukkhanirodho’ti yathābhūtaṁ pajānāti, ‘ayaṁ dukkhanirodhagāminī paṭipadā’ti yathābhūtaṁ pajānāti.   They truly understand: ‘This is suffering’ … ‘This is the origin of suffering’ … ‘This is the cessation of suffering’ … ‘This is the practice that leads to the cessation of suffering’.  
Tasmātiha, bhikkhave, ‘idaṁ dukkhan’ti yogo karaṇīyo, ‘ayaṁ dukkhasamudayo’ti yogo karaṇīyo, ‘ayaṁ dukkhanirodho’ti yogo karaṇīyo, ‘ayaṁ dukkhanirodhagāminī paṭipadā’ti yogo karaṇīyo”ti.  
That’s why you should practice meditation to understand: ‘This is suffering’ … ‘This is the origin of suffering’ … ‘This is the cessation of suffering’ … ‘This is the practice that leads to the cessation of suffering’.” 

sn56.3dukkhasamudayassa dukkhasamudayo’ti2Pi En Ru dhamma

Dukkhassa ariyasaccassa dukkhasamudayassa ariyasaccassa dukkhanirodhassa ariyasaccassa dukkhanirodhagāminiyā paṭipadāya ariyasaccassa.   The noble truths of suffering, the origin of suffering, the cessation of suffering, and the practice that leads to the cessation of suffering.  
Tasmātiha, bhikkhave, ‘idaṁ dukkhan’ti yogo karaṇīyo, ‘ayaṁ dukkhasamudayo’ti yogo karaṇīyo, ‘ayaṁ dukkhanirodho’ti yogo karaṇīyo, ‘ayaṁ dukkhanirodhagāminī paṭipadā’ti yogo karaṇīyo”ti.  
That’s why you should practice meditation to understand: ‘This is suffering’ … ‘This is the origin of suffering’ … ‘This is the cessation of suffering’ … ‘This is the practice that leads to the cessation of suffering’.” 

sn56.4dukkhasamudayaṁ1Pi En Ru dhamma

Dukkhaṁ ariyasaccaṁ, dukkhasamudayaṁ ariyasaccaṁ, dukkhanirodhaṁ ariyasaccaṁ, dukkhanirodhagāminī paṭipadā ariyasaccaṁ.   The noble truths of suffering, the origin of suffering, the cessation of suffering, and the practice that leads to the cessation of suffering. …  

sn56.7dukkhasamudayo’ti1Pi En Ru dhamma

Vitakkentā ca kho tumhe, bhikkhave, ‘idaṁ dukkhan’ti vitakkeyyātha, ‘ayaṁ dukkhasamudayo’ti vitakkeyyātha, ‘ayaṁ dukkhanirodho’ti vitakkeyyātha, ‘ayaṁ dukkhanirodhagāminī paṭipadā’ti vitakkeyyātha.   When you think, you should think: ‘This is suffering’ … ‘This is the origin of suffering’ … ‘This is the cessation of suffering’ … ‘This is the practice that leads to the cessation of suffering’.  

sn56.8dukkhasamudayo’ti1Pi En Ru dhamma

Cintentā ca kho tumhe, bhikkhave, ‘idaṁ dukkhan’ti cinteyyātha, ‘ayaṁ dukkhasamudayo’ti cinteyyātha, ‘ayaṁ dukkhanirodho’ti cinteyyātha, ‘ayaṁ dukkhanirodhagāminī paṭipadā’ti cinteyyātha.   When you think something up, you should think: ‘This is suffering’ … ‘This is the origin of suffering’ … ‘This is the cessation of suffering’ … ‘This is the practice that leads to the cessation of suffering’.  

sn56.9dukkhasamudayo’ti1Pi En Ru dhamma

Kathentā ca kho tumhe, bhikkhave, ‘idaṁ dukkhan’ti katheyyātha, ‘ayaṁ dukkhasamudayo’ti katheyyātha, ‘ayaṁ dukkhanirodho’ti katheyyātha, ‘ayaṁ dukkhanirodhagāminī paṭipadā’ti katheyyātha …pe…   When you discuss, you should discuss: ‘This is suffering’ … ‘This is the origin of suffering’ … ‘This is the cessation of suffering’ … ‘This is the practice that leads to the cessation of suffering’. …  

sn56.10dukkhasamudayo’ti1Pi En Ru dhamma

Kathentā ca kho tumhe, bhikkhave, ‘idaṁ dukkhan’ti katheyyātha, ‘ayaṁ dukkhasamudayo’ti katheyyātha, ‘ayaṁ dukkhanirodho’ti katheyyātha, ‘ayaṁ dukkhanirodhagāminī paṭipadā’ti katheyyātha.   When you discuss, you should discuss: ‘This is suffering’ … ‘This is the origin of suffering’ … ‘This is the cessation of suffering’ … ‘This is the practice that leads to the cessation of suffering’. …  

sn56.11dukkhasamudayaṁ samudayadhammaṁ5Pi En Ru dhamma

Idaṁ kho pana, bhikkhave, dukkhasamudayaṁ ariyasaccaṁ—  Это, монахи, схождение боли - благородная истина -  
Now this is the noble truth of the origin of suffering.  
‘Idaṁ dukkhasamudayaṁ ariyasaccan’ti me, bhikkhave, pubbe ananussutesu dhammesu cakkhuṁ udapādi, ñāṇaṁ udapādi, paññā udapādi, vijjā udapādi, āloko udapādi.  
‘Это боле-проявление - благородная истина' у меня, монахи, прежде неслышанных учений о действительности - явлений - законов вИдение возникло, знание возникло, понимание возникло, постижение возникло, ясность возникла.  
‘This is the noble truth of the origin of suffering.’ Such was the vision that arose in me …  
‘Taṁ kho panidaṁ dukkhasamudayaṁ ariyasaccaṁ pahātabban’ti me, bhikkhave, pubbe …pe… udapādi.  
‘И далее это боле-проявление - благородная истина должно быть прекращено' у меня, монахи, прежде неслышанных учений о действительности - явлений - законов вИдение возникло, знание возникло, понимание возникло, постижение возникло, ясность возникла.  
‘This noble truth of the origin of suffering should be given up.’ Such was the vision that arose in me …  
‘Taṁ kho panidaṁ dukkhasamudayaṁ ariyasaccaṁ pahīnan’ti me, bhikkhave, pubbe ananussutesu dhammesu cakkhuṁ udapādi, ñāṇaṁ udapādi, paññā udapādi, vijjā udapādi, āloko udapādi.  
‘И далее это боле-проявление - благородная истина прекращено' у меня, монахи, прежде неслышанных учений о действительности - явлений - законов вИдение возникло, знание возникло, понимание возникло, постижение возникло, ясность возникла.  
‘This noble truth of the origin of suffering has been given up.’ Such was the vision that arose in me …  
“yaṁ kiñci samudayadhammaṁ sabbaṁ taṁ nirodhadhamman”ti.  
“Какое-либо явление проявления, все это явление устранения”.  
“Everything that has a beginning has an end.”  

sn56.12dukkhasamudayaṁ3Pi En Ru dhamma

‘Idaṁ dukkhasamudayaṁ ariyasaccan’ti bhikkhave, tathāgatānaṁ pubbe ananussutesu dhammesu cakkhuṁ udapādi, ñāṇaṁ udapādi, paññā udapādi, vijjā udapādi, āloko udapādi.   ‘This is the noble truth of the origin of suffering.’ …  
‘Taṁ kho panidaṁ dukkhasamudayaṁ ariyasaccaṁ pahātabban’ti, bhikkhave, tathāgatānaṁ pubbe …pe… udapādi.  
‘This noble truth of the origin of suffering should be given up.’ …  
‘Taṁ kho panidaṁ dukkhasamudayaṁ ariyasaccaṁ pahīnan’ti, bhikkhave, tathāgatānaṁ pubbe ananussutesu dhammesu cakkhuṁ udapādi, ñāṇaṁ udapādi, paññā udapādi, vijjā udapādi, āloko udapādi.  
‘This noble truth of the origin of suffering has been given up.’ …  

sn56.13dukkhasamudayaṁ dukkhasamudayo5Pi En Ru dhamma

Dukkhaṁ ariyasaccaṁ, dukkhasamudayaṁ ariyasaccaṁ, dukkhanirodhaṁ ariyasaccaṁ dukkhanirodhagāminī paṭipadā ariyasaccaṁ.   The noble truths of suffering, the origin of suffering, the cessation of suffering, and the practice that leads to the cessation of suffering.  
dukkhasamudayaṁ ariyasaccaṁ, dukkhanirodhaṁ ariyasaccaṁ → dukkhasamudayo ariyasaccaṁ dukkhanirodho ariyasaccaṁ (bj, sya-all)  
Katamañca, bhikkhave, dukkhasamudayaṁ ariyasaccaṁ?  
And what is the noble truth of the origin of suffering?  
Idaṁ vuccati, bhikkhave, dukkhasamudayaṁ ariyasaccaṁ.  
This is called the noble truth of the origin of suffering.  

sn56.14dukkhasamudayaṁ3Pi En Ru dhamma

Dukkhaṁ ariyasaccaṁ, dukkhasamudayaṁ ariyasaccaṁ, dukkhanirodhaṁ ariyasaccaṁ, dukkhanirodhagāminī paṭipadā ariyasaccaṁ.   The noble truths of suffering, the origin of suffering, the cessation of suffering, and the practice that leads to the cessation of suffering.  
Katamañca, bhikkhave, dukkhasamudayaṁ ariyasaccaṁ?  
 
idaṁ vuccati, bhikkhave, dukkhasamudayaṁ ariyasaccaṁ.  
 

sn56.15dukkhasamudayaṁ dukkhasamudayo4Pi En Ru dhamma

dukkhasamudayaṁ khvāhaṁ, bhante, bhagavatā dutiyaṁ ariyasaccaṁ desitaṁ dhāremi;   the origin of suffering is the second;  
dukkhasamudayaṁ kho, bhikkhu, mayā dutiyaṁ ariyasaccaṁ desitaṁ, tathā naṁ dhārehi;  
The origin of suffering is the second;  
dukkhasamudayaṁ → dukkhasamudayo (bj, sya-all, km)  

sn56.16dukkhasamudayaṁ2Pi En Ru dhamma

Dukkhasamudayaṁ khvāhaṁ, bhante, bhagavatā …pe…   The origin of suffering … The cessation of suffering …  
Dukkhasamudayaṁ kho, bhikkhu …pe…  
The origin of suffering …  

sn56.17dukkhasamudaye1Pi En Ru dhamma

“Yaṁ kho, bhikkhu, dukkhe aññāṇaṁ, dukkhasamudaye aññāṇaṁ, dukkhanirodhe aññāṇaṁ, dukkhanirodhagāminiyā paṭipadāya aññāṇaṁ—  “Not knowing about suffering, the origin of suffering, the cessation of suffering, and the practice that leads to the cessation of suffering.  

sn56.18dukkhasamudaye1Pi En Ru dhamma

“Yaṁ kho, bhikkhu, dukkhe ñāṇaṁ, dukkhasamudaye ñāṇaṁ, dukkhanirodhe ñāṇaṁ, dukkhanirodhagāminiyā paṭipadāya ñāṇaṁ—  “Knowing about suffering, the origin of suffering, the cessation of suffering, and the practice that leads to the cessation of suffering.  

sn56.19dukkhasamudayaṁ1Pi En Ru dhamma

idaṁ dukkhasamudayaṁ …pe…   I’ve declared: ‘This is the noble truth of the origin of suffering.’ …  

sn56.20dukkhasamudayo’ti1Pi En Ru dhamma

‘ayaṁ dukkhasamudayo’ti tathametaṁ avitathametaṁ anaññathametaṁ;   ‘This is the origin of suffering’ …  

sn56.21dukkhasamudayassa dukkhasamudayaṁ2Pi En Ru dhamma

Dukkhasamudayassa ariyasaccassa …pe…   the origin of suffering,  
Tayidaṁ, bhikkhave, dukkhaṁ ariyasaccaṁ anubuddhaṁ paṭividdhaṁ, dukkhasamudayaṁ ariyasaccaṁ anubuddhaṁ paṭividdhaṁ, dukkhanirodhaṁ ariyasaccaṁ anubuddhaṁ paṭividdhaṁ, dukkhanirodhagāminī paṭipadā ariyasaccaṁ anubuddhaṁ paṭividdhaṁ; ucchinnā bhavataṇhā, khīṇā bhavanetti; natthi dāni punabbhavo”ti.  
These noble truths of suffering, origin, cessation, and the path have been understood and comprehended. Craving for continued existence has been cut off; the conduit to rebirth is ended; now there’ll be no more future lives.”  

sn56.22dukkhasamudayo’ti2Pi En Ru dhamma

“Ye hi keci, bhikkhave, samaṇā vā brāhmaṇā vā ‘idaṁ dukkhan’ti yathābhūtaṁ nappajānanti, ‘ayaṁ dukkhasamudayo’ti yathābhūtaṁ nappajānanti, ‘ayaṁ dukkhanirodho’ti yathābhūtaṁ nappajānanti, ‘ayaṁ dukkhanirodhagāminī paṭipadā’ti yathābhūtaṁ nappajānanti,   “Mendicants, there are ascetics and brahmins who don’t truly understand about suffering, its origin, its cessation, and the path.  
Ye ca kho keci, bhikkhave, samaṇā vā brāhmaṇā vā ‘idaṁ dukkhan’ti yathābhūtaṁ pajānanti, ‘ayaṁ dukkhasamudayo’ti yathābhūtaṁ pajānanti, ‘ayaṁ dukkhanirodho’ti yathābhūtaṁ pajānanti, ‘ayaṁ dukkhanirodhagāminī paṭipadā’ti yathābhūtaṁ pajānanti,  
There are ascetics and brahmins who do truly understand about suffering, its origin, its cessation, and the path.  

sn56.24dukkhasamudayaṁ1Pi En Ru dhamma

Dukkhaṁ ariyasaccaṁ, dukkhasamudayaṁ ariyasaccaṁ, dukkhanirodhaṁ ariyasaccaṁ, dukkhanirodhagāminī paṭipadā ariyasaccaṁ.   The noble truths of suffering, the origin of suffering, the cessation of suffering, and the practice that leads to the cessation of suffering.  

sn56.25dukkhasamudayo’ti1Pi En Ru dhamma

‘Idaṁ dukkhan’ti, bhikkhave, jānato passato āsavānaṁ khayo hoti, ‘ayaṁ dukkhasamudayo’ti jānato passato āsavānaṁ khayo hoti, ‘ayaṁ dukkhanirodho’ti jānato passato āsavānaṁ khayo hoti, ‘ayaṁ dukkhanirodhagāminī paṭipadā’ti jānato passato āsavānaṁ khayo hoti.   The ending of defilements is for one who knows and sees suffering, its origin, its cessation, and the path.  

sn56.26dukkhasamudayassa1Pi En Ru dhamma

Dukkhassa ariyasaccassa, dukkhasamudayassa ariyasaccassa, dukkhanirodhassa ariyasaccassa, dukkhanirodhagāminiyā paṭipadāya ariyasaccassa.   The noble truths of suffering, the origin of suffering, the cessation of suffering, and the practice that leads to the cessation of suffering.  

sn56.27dukkhasamudayaṁ1Pi En Ru dhamma

Dukkhaṁ ariyasaccaṁ, dukkhasamudayaṁ ariyasaccaṁ, dukkhanirodhaṁ ariyasaccaṁ, dukkhanirodhagāminī paṭipadā ariyasaccaṁ—  The noble truths of suffering, the origin of suffering, the cessation of suffering, and the practice that leads to the cessation of suffering.  

sn56.28dukkhasamudayaṁ1Pi En Ru dhamma

Dukkhaṁ ariyasaccaṁ, dukkhasamudayaṁ ariyasaccaṁ, dukkhanirodhaṁ ariyasaccaṁ, dukkhanirodhagāminī paṭipadā ariyasaccaṁ.   The noble truths of suffering, the origin of suffering, the cessation of suffering, and the practice that leads to the cessation of suffering.  

sn56.29dukkhasamudayaṁ2Pi En Ru dhamma

Dukkhaṁ ariyasaccaṁ, dukkhasamudayaṁ ariyasaccaṁ, dukkhanirodhaṁ ariyasaccaṁ, dukkhanirodhagāminī paṭipadā ariyasaccaṁ—  The noble truths of suffering, the origin of suffering, the cessation of suffering, and the practice that leads to the cessation of suffering.  
Dukkhaṁ, bhikkhave, ariyasaccaṁ pariññeyyaṁ, dukkhasamudayaṁ ariyasaccaṁ pahātabbaṁ, dukkhanirodhaṁ ariyasaccaṁ sacchikātabbaṁ, dukkhanirodhagāminī paṭipadā ariyasaccaṁ bhāvetabbaṁ.  
The noble truth of suffering should be completely understood. The noble truth of the origin of suffering should be given up. The noble truth of the cessation of suffering should be realized. The noble truth of the practice that leads to the cessation of suffering should be developed.  

sn56.30dukkhasamudayampi dukkhasamudayaṁ5Pi En Ru dhamma

“yo nu kho, āvuso, dukkhaṁ passati dukkhasamudayampi so passati, dukkhanirodhampi passati, dukkhanirodhagāminiṁ paṭipadampi passatī”ti.   “Reverends, does someone who sees suffering also see the origin of suffering, the cessation of suffering, and the practice that leads to the cessation of suffering?”  
‘yo, bhikkhave, dukkhaṁ passati dukkhasamudayampi so passati, dukkhanirodhampi passati, dukkhanirodhagāminiṁ paṭipadampi passati.  
‘Someone who sees suffering also sees the origin of suffering, the cessation of suffering, and the practice that leads to the cessation of suffering.  
Yo dukkhasamudayaṁ passati dukkhampi so passati, dukkhanirodhampi passati, dukkhanirodhagāminiṁ paṭipadampi passati.  
Someone who sees the origin of suffering also sees suffering, the cessation of suffering, and the practice that leads to the cessation of suffering.  
Yo dukkhanirodhaṁ passati dukkhampi so passati, dukkhasamudayampi passati, dukkhanirodhagāminiṁ paṭipadampi passati.  
Someone who sees the cessation of suffering also sees suffering, the origin of suffering, and the practice that leads to the cessation of suffering.  
Yo dukkhanirodhagāminiṁ paṭipadaṁ passati dukkhampi so passati, dukkhasamudayampi passati, dukkhanirodhampi passatī’”ti.  
Someone who sees the practice that leads to the cessation of suffering also sees suffering, the origin of suffering, and the cessation of suffering.’”  

sn56.31dukkhasamudayo’ti1Pi En Ru dhamma

‘Idaṁ dukkhan’ti, bhikkhave, mayā akkhātaṁ, ‘ayaṁ dukkhasamudayo’ti mayā akkhātaṁ, ‘ayaṁ dukkhanirodho’ti mayā akkhātaṁ, ‘ayaṁ dukkhanirodhagāminī paṭipadā’ti mayā akkhātaṁ.   I have explained: ‘This is suffering’ … ‘This is the origin of suffering’ … ‘This is the cessation of suffering’ … ‘This is the practice that leads to the cessation of suffering’.  

sn56.32dukkhasamudayaṁ2Pi En Ru dhamma

‘ahaṁ dukkhaṁ ariyasaccaṁ yathābhūtaṁ anabhisamecca, dukkhasamudayaṁ ariyasaccaṁ yathābhūtaṁ anabhisamecca, dukkhanirodhaṁ ariyasaccaṁ yathābhūtaṁ anabhisamecca, dukkhanirodhagāminiṁ paṭipadaṁ ariyasaccaṁ yathābhūtaṁ anabhisamecca sammā dukkhassantaṁ karissāmī’ti—  ‘Without truly comprehending the noble truths of suffering, its origin, its cessation, and the path, I will completely make an end of suffering.’  
‘ahaṁ dukkhaṁ ariyasaccaṁ yathābhūtaṁ abhisamecca, dukkhasamudayaṁ ariyasaccaṁ yathābhūtaṁ abhisamecca, dukkhanirodhaṁ ariyasaccaṁ yathābhūtaṁ abhisamecca, dukkhanirodhagāminiṁ paṭipadaṁ ariyasaccaṁ yathābhūtaṁ abhisamecca sammā dukkhassantaṁ karissāmī’ti— 
‘After truly comprehending the noble truths of suffering, its origin, its cessation, and the path, I will completely make an end of suffering.’  

sn56.42dukkhasamudayo’ti1Pi En Ru dhamma

“Ye hi keci, bhikkhave, samaṇā vā brāhmaṇā vā ‘idaṁ dukkhan’ti yathābhūtaṁ nappajānanti, ‘ayaṁ dukkhasamudayo’ti yathābhūtaṁ nappajānanti, ‘ayaṁ dukkhanirodho’ti yathābhūtaṁ nappajānanti, ‘ayaṁ dukkhanirodhagāminī paṭipadā’ti yathābhūtaṁ nappajānanti,   “Mendicant, there are ascetics and brahmins who don’t truly understand about suffering, its origin, its cessation, and the path.  

sn56.131dukkhasamudayassa dukkhasamudayo’ti2Pi En Ru dhamma

Dukkhassa ariyasaccassa, dukkhasamudayassa ariyasaccassa, dukkhanirodhassa ariyasaccassa, dukkhanirodhagāminiyā paṭipadāya ariyasaccassa.   The noble truths of suffering, the origin of suffering, the cessation of suffering, and the practice that leads to the cessation of suffering.  
Tasmātiha, bhikkhave, ‘idaṁ dukkhan’ti yogo karaṇīyo, ‘ayaṁ dukkhasamudayo’ti yogo karaṇīyo, ‘ayaṁ dukkhanirodho’ti yogo karaṇīyo, ‘ayaṁ dukkhanirodhagāminī paṭipadā’ti yogo karaṇīyo”ti.  
That’s why you should practice meditation to understand: ‘This is suffering’ … ‘This is the origin of suffering’ … ‘This is the cessation of suffering’ … ‘This is the practice that leads to the cessation of suffering’.”