Upanikkhit 6 texts and 18 matches in Suttanta Pali


Sutta Title Words Ct Mr Links Type Quote
sn13.5upanikkhittā upanikkhittā’ti3Pi En Ru dhamma

katamaṁ nu kho bahutaraṁ, yā vā satta kolaṭṭhimattiyo guḷikā upanikkhittā yā vā mahāpathavī”ti?   Which is more: the seven clay balls the size of jujube seeds, or the great earth?”  
appamattikā satta kolaṭṭhimattiyo guḷikā upanikkhittā.  
The seven clay balls the size of jujube seeds are tiny.  
Neva satimaṁ kalaṁ upenti na sahassimaṁ kalaṁ upenti na satasahassimaṁ kalaṁ upenti mahāpathaviṁ upanidhāya satta kolaṭṭhimattiyo guḷikā upanikkhittā”ti.  
Compared to the great earth, it’s not nearly a hundredth, a thousandth, or a hundred thousandth part.”  

sn13.9upanikkhittā upanikkhittā’ti3Pi En Ru dhamma

katamaṁ nu kho bahutaraṁ, yā vā satta sāsapamattiyo pāsāṇasakkharā upanikkhittā yo vā himavā pabbatarājā”ti?   Which is more: the seven pebbles the size of mustard seeds, or the Himalayas, the king of mountains?”  
appamattikā satta sāsapamattiyo pāsāṇasakkharā upanikkhittā.  
The seven pebbles the size of mustard seeds are tiny.  
Neva satimaṁ kalaṁ upenti na sahassimaṁ kalaṁ upenti na satasahassimaṁ kalaṁ upenti himavantaṁ pabbatarājānaṁ upanidhāya satta sāsapamattiyo pāsāṇasakkharā upanikkhittā”ti.  
Compared to the Himalayas, it’s not nearly a hundredth, a thousandth, or a hundred thousandth part.”  

sn13.11upanikkhittā upanikkhittā’ti3Pi En Ru dhamma

katamaṁ nu kho bahutaraṁ, yā vā satta muggamattiyo pāsāṇasakkharā upanikkhittā yo vā sineru pabbatarājā”ti?   Which is more: the seven pebbles the size of mung beans, or Sineru, the king of mountains?”  
appamattikā satta muggamattiyo pāsāṇasakkharā upanikkhittā.  
The seven pebbles the size of mung beans are tiny.  
Neva satimaṁ kalaṁ upenti na sahassimaṁ kalaṁ upenti na satasahassimaṁ kalaṁ upenti sineruṁ pabbatarājānaṁ upanidhāya satta muggamattiyo pāsāṇasakkharā upanikkhittā”ti.  
Compared to Sineru, it’s not nearly a hundredth, a thousandth, or a hundred thousandth part.”  

sn56.49upanikkhittā upanikkhittā’ti3Pi En Ru dhamma

katamaṁ nu kho bahutaraṁ—yā vā satta muggamattiyo pāsāṇasakkharā upanikkhittā, yo vā sinerupabbatarājā”ti?   Which is more: the seven pebbles the size of mung beans? Or Sineru, the king of mountains?”  
appamattikā satta muggamattiyo pāsāṇasakkharā upanikkhittā.  
The seven pebbles the size of mung beans are tiny.  
Saṅkhampi na upenti, upanidhampi na upenti, kalabhāgampi na upenti sinerupabbatarājānaṁ upanidhāya satta muggamattiyo pāsāṇasakkharā upanikkhittā”ti.  
Compared to Sineru, they don’t count, there’s no comparison, they’re not worth a fraction.”  

sn56.55upanikkhittā upanikkhittā’ti3Pi En Ru dhamma

katamaṁ nu kho bahutaraṁ—yā vā satta kolaṭṭhimattiyo guḷikā upanikkhittā, ayaṁ vā mahāpathavī”ti?   Which is more: the seven clay balls the size of jujube seeds, or the great earth?”  
“Etadeva, bhante, bahutaraṁ, yadidaṁ—mahāpathavī; appamattikā satta kolaṭṭhimattiyo guḷikā upanikkhittā.  
“Sir, the great earth is certainly more. The seven clay balls the size of jujube seeds are tiny.  
Saṅkhampi na upenti, upanidhampi na upenti, kalabhāgampi na upenti mahāpathaviṁ upanidhāya satta kolaṭṭhimattiyo guḷikā upanikkhittā”ti.  
Compared to the great earth, they don’t count, there’s no comparison, they’re not worth a fraction.”  

sn56.59upanikkhittā upanikkhittā’ti3Pi En Ru dhamma

katamaṁ nu kho bahutaraṁ—yā vā satta sāsapamattiyo pāsāṇasakkharā upanikkhittā, ayaṁ vā himavā pabbatarājā”ti?   Which is more: the seven pebbles the size of mustard seeds, or the Himalayas, the king of mountains?”  
“Etadeva, bhante, bahutaraṁ, yadidaṁ—himavā pabbatarājā; appamattikā satta sāsapamattiyo pāsāṇasakkharā upanikkhittā.  
“Sir, the Himalayas, the king of mountains, is certainly more. The seven pebbles the size of mustard seeds are tiny.  
Saṅkhampi na upenti, upanidhampi na upenti, kalabhāgampi na upenti himavantaṁ pabbatarājānaṁ upanidhāya satta sāsapamattiyo pāsāṇasakkharā upanikkhittā”ti.  
Compared to the Himalayas, they don’t count, there’s no comparison, they’re not worth a fraction.”