Vesiy 5 texts and 6 matches in Suttanta Pali


Sutta Title Words Ct Mr Links Type Quote
an3.36saṁvesiyamānan’ti1Pi En Ru dhamma

‘ambho purisa, na tvaṁ addasa manussesu itthiṁ vā purisaṁ vā ābādhikaṁ dukkhitaṁ bāḷhagilānaṁ, sake muttakarīse palipannaṁ semānaṁ, aññehi vuṭṭhāpiyamānaṁ, aññehi saṁvesiyamānan’ti?  ‘Mister, did you not see among human beings a woman or a man, sick, suffering, gravely ill, collapsed in their own urine and feces, being picked up by some and put down by others?’ 

an5.102vesiyāgocaro1Pi En Ru dhamma

Idha, bhikkhave, bhikkhu vesiyāgocaro vā hoti, vidhavāgocaro vā hoti, thullakumārikāgocaro vā hoti, paṇḍakagocaro vā hoti, bhikkhunīgocaro vā hoti.  It’s when a monk frequently collects alms from prostitutes, widows, voluptuous girls, eunuchs, or nuns. 

dn14saṁvesiyamānaṁ2Pi En Ru dhamma

Addasā kho, bhikkhave, vipassī kumāro uyyānabhūmiṁ niyyanto purisaṁ ābādhikaṁ dukkhitaṁ bāḷhagilānaṁ sake muttakarīse palipannaṁ semānaṁ aññehi vuṭṭhāpiyamānaṁ aññehi saṁvesiyamānaṁ.  И вот, монахи, проезжая по роще для увеселений, царевич Випасси увидел человека, пораженного недугом, страдающего, совсем немощного, лежащего в собственных испражнениях, в то время как одни приподымали его, другие — укладывали. 
Along the way he saw a man who was sick, suffering, gravely ill, collapsed in his own urine and feces, being picked up by some and put down by others. 
‘Addasā kho, deva, kumāro uyyānabhūmiṁ niyyanto purisaṁ ābādhikaṁ dukkhitaṁ bāḷhagilānaṁ sake muttakarīse palipannaṁ semānaṁ aññehi vuṭṭhāpiyamānaṁ aññehi saṁvesiyamānaṁ. 
„Божественный, проезжая по роще для увеселений, царевич Випасси увидел человека, пораженного недугом, страдающего, совсем немощного, лежащего в собственных испражнениях, в то время как одни приподымали его, другие — укладывали. 
And the charioteer told the king about seeing the sick man and the prince’s reaction. 

mn13saṁvesiyamānaṁ1Pi En Ru dhamma

Puna caparaṁ, bhikkhave, tameva bhaginiṁ passeyya ābādhikaṁ dukkhitaṁ bāḷhagilānaṁ, sake muttakarīse palipannaṁ semānaṁ, aññehi vuṭṭhāpiyamānaṁ, aññehi saṁvesiyamānaṁ.  Далее, можно будет увидеть эту же самую женщину – нездоровую, страдающую, серьёзно больную, лежащую испачканной собственной мочой и испражнениями; которую ставят на ноги одни, а кладут другие. 
Furthermore, suppose that you were to see that same sister sick, suffering, gravely ill, collapsed in her own urine and feces, being picked up by some and put down by others. 

mn130saṁvesiyamānan’ti1Pi En Ru dhamma

‘ambho purisa, na tvaṁ addasa manussesu itthiṁ vā purisaṁ vā ābādhikaṁ dukkhitaṁ bāḷhagilānaṁ sake muttakarīse palipannaṁ semānaṁ aññehi vuṭṭhāpiyamānaṁ aññehi saṁvesiyamānan’ti?  «Почтенный, неужели ты ни разу не видел в мире мужчину или женщину – поражённую болезнью, нездоровую, серьёзно больную – лежащую запачканной в собственных испражнениях и моче, которую поднимают одни, а кладут другие?» 
‘Mister, did you not see among human beings a woman or a man, sick, suffering, gravely ill, collapsed in their own urine and feces, being picked up by some and put down by others?’