Vessavaṇ 7 texts 33 matches in an sn mn dn Pali

Words

Sutta Title Words Ct Mr Links Type Quote
an7.53vessavaṇassa vessavaṇena vessavaṇo8Pi En Ru dhamma

Tena kho pana samayena vessavaṇo mahārājā uttarāya disāya dakkhiṇaṁ disaṁ gacchati kenacideva karaṇīyena.   And at that time the great king Vessavaṇa was on his way from the north to the south on some business.  
Assosi kho vessavaṇo mahārājā nandamātāya upāsikāya pārāyanaṁ sarena bhāsantiyā, sutvā kathāpariyosānaṁ āgamayamāno aṭṭhāsi.  
He heard Nanda’s Mother reciting, and stood waiting for her to finish.  
Atha kho vessavaṇo mahārājā nandamātāya upāsikāya kathāpariyosānaṁ viditvā abbhānumodi:  
Then, knowing she had finished, Vessavaṇa applauded, saying,  
“Ahaṁ te, bhagini, bhātā vessavaṇo, mahārājā”ti.  
“Sister, I am your brother Vessavaṇa, the great king.”  
Atha kho, bhante, vessavaṇo mahārājā mama kathāpariyosānaṁ viditvā abbhānumodi:  
Then the great king Vessavaṇa, knowing I had finished, applauded me,  
‘Ahaṁ te, bhagini, bhātā vessavaṇo, mahārājā’ti.  
‘Sister, I am your brother Vessavaṇa, the great king.’  
Yadidaṁ, bhante, dāne puññañca puññamahī ca taṁ vessavaṇassa mahārājassa sukhāya hotū”ti.  
And so, sir, may the merit and the flourishing of merit of this gift be for the happiness of the great king Vessavaṇa.”  
Yatra hi nāma vessavaṇena mahārājena evaṁmahiddhikena evaṁmahesakkhena devaputtena sammukhā sallapissasī”ti.  
that you converse face to face with a mighty and illustrious god like the great king Vessavaṇa.”  

an8.8vessavaṇo4Pi En Ru dhamma

Tena kho pana samayena vessavaṇo mahārājā uttarāya disāya dakkhiṇaṁ disaṁ gacchati kenacideva karaṇīyena.   Now at that time the great king Vessavaṇa was on his way from the north to the south on some business.  
Assosi kho vessavaṇo mahārājā āyasmato uttarassa mahisavatthusmiṁ saṅkheyyake pabbate vaṭajālikāyaṁ bhikkhūnaṁ evaṁ dhammaṁ desentassa:  
He heard Venerable Uttara teaching this to the mendicants on Saṅkheyyaka Mountain.  
Atha kho vessavaṇo mahārājā—seyyathāpi nāma balavā puriso samiñjitaṁ vā bāhaṁ pasāreyya, pasāritaṁ vā bāhaṁ samiñjeyya; evamevaṁ mahisavatthusmiṁ saṅkheyyake pabbate vaṭajālikāyaṁ antarahito devesu tāvatiṁsesu pāturahosi.  
Then Vessavaṇa vanished from Saṅkheyyaka Mountain and appeared among the gods of the thirty-three, as easily as a strong person would extend or contract their arm.  
Atha kho vessavaṇo mahārājā yena sakko devānamindo tenupasaṅkami; upasaṅkamitvā sakkaṁ devānamindaṁ etadavoca:  
Then he went up to Sakka, lord of gods, and said to him:  

dn18vessavaṇassa vessavaṇaṁ vessavaṇena vessavaṇo10Pi En Ru dhamma

Idaṁ sattamaṁ kho ahaṁ, bhante, vessavaṇassa mahārājassa sahabyataṁ upapajjāmi, so tato cuto manussarājā bhavituṁ pahomi.   This is the seventh time I am reborn in the company of the Great King Vessavaṇa. When I pass away from here, I can become a king of men.  
Idhāhaṁ, bhante, vessavaṇena mahārājena pesito virūḷhakassa mahārājassa santike kenacideva karaṇīyena addasaṁ bhagavantaṁ antarāmagge giñjakāvasathaṁ pavisitvā māgadhake paricārake ārabbha aṭṭhiṁ katvā manasikatvā sabbaṁ cetasā samannāharitvā nisinnaṁ:  
Just now, sir, I had been sent out by the great king Vessavaṇa to the great king Virūḷhaka’s presence on some business, and on the way I saw the Buddha giving his attention to the fate of the Magadhan devotees.  
Anacchariyaṁ kho panetaṁ, bhante, yaṁ vessavaṇassa mahārājassa tassaṁ parisāyaṁ bhāsato sammukhā sutaṁ sammukhā paṭiggahitaṁ:  
But it comes as no surprise that I have heard and learned the fate of the Magadhan devotees in the presence of the great king Vessavaṇa as he was speaking to his assembly.  
uttarāya disāya vessavaṇo mahārājā dakkhiṇābhimukho nisinno hoti deve purakkhatvā.  
The Great King Vessavaṇa was seated to the north, facing south, in front of his gods.  
Imamatthaṁ, bhante, brahmā sanaṅkumāro bhāsittha, imamatthaṁ, bhante, brahmuno sanaṅkumārassa bhāsato vessavaṇassa mahārājassa evaṁ cetaso parivitakko udapādi:  
That is the topic on which Brahmā Sanaṅkumāra spoke. And while he was speaking on that topic, this thought came to the great king Vessavaṇa,  
Atha, bhante, brahmā sanaṅkumāro vessavaṇassa mahārājassa cetasā cetoparivitakkamaññāya vessavaṇaṁ mahārājānaṁ etadavoca:  
And then Brahmā Sanaṅkumāra, knowing the great king Vessavaṇa’s train of thought, said to him,  
“taṁ kiṁ maññati bhavaṁ vessavaṇo mahārājā atītampi addhānaṁ evarūpo uḷāro satthā ahosi, evarūpaṁ uḷāraṁ dhammakkhānaṁ, evarūpā uḷārā visesādhigamā paññāyiṁsu.  
“What does Great King Vessavaṇa think? In the past, too, there was such a magnificent Teacher, and such a magnificent exposition of the teaching! And such achievements of high distinction were made known!  
Imamatthaṁ, bhante, brahmā sanaṅkumāro devānaṁ tāvatiṁsānaṁ abhāsi, imamatthaṁ vessavaṇo mahārājā brahmuno sanaṅkumārassa devānaṁ tāvatiṁsānaṁ bhāsato sammukhā sutaṁ sammukhā paṭiggahitaṁ sayaṁ parisāyaṁ ārocesi’”.  
That, sir, is the topic on which Brahmā Sanaṅkumāra spoke to the gods of the thirty-three. And the great king Vessavaṇa, having heard and learned it in the presence of Brahmā as he was speaking on that topic, informed his own assembly.’”  
Imamatthaṁ janavasabho yakkho vessavaṇassa mahārājassa sayaṁ parisāyaṁ bhāsato sammukhā sutaṁ sammukhā paṭiggahitaṁ bhagavato ārocesi.  
And the spirit Janavasabha, having heard and learned it in the presence of the great king Vessavaṇa as he was speaking on that topic to his own assembly, informed the Buddha.  

dn19vessavaṇo1Pi En Ru dhamma

uttarāya disāya vessavaṇo mahārājā dakkhiṇābhimukho nisinno hoti deve purakkhatvā.   The Great King Vessavaṇa was seated to the north, facing south, in front of his gods.  

dn21vessavaṇassa1Pi En Ru dhamma

Tena kho pana, bhante, samayena bhagavā aññatarena samādhinā nisinno hoti, bhūjati ca nāma vessavaṇassa mahārājassa paricārikā bhagavantaṁ paccupaṭṭhitā hoti, pañjalikā namassamānā tiṭṭhati.   But at that time the Buddha was sitting immersed in some kind of meditation. And a divine maiden of Great King Vessavaṇa named Bhūjati was attending on the Buddha, standing there paying homage to him with joined palms.  

dn32vessavaṇo vessavaṇo’ti vessavaṇo”ti6Pi En Ru dhamma

Ekamantaṁ nisinno kho vessavaṇo mahārājā bhagavantaṁ etadavoca:   Seated to one side, the Great King Vessavaṇa said to the Buddha,  
Atha kho vessavaṇo mahārājā bhagavato adhivāsanaṁ viditvā tāyaṁ velāyaṁ imaṁ āṭānāṭiyaṁ rakkhaṁ abhāsi:  
Then, knowing that the Buddha had consented, on that occasion Great King Vessavaṇa recited the Āṭānāṭiya protection.  
‘Vessavaṇo’ti pavuccati.  
is called ‘Vessavaṇa’.  
Ekamantaṁ nisinno kho, bhikkhave, vessavaṇo mahārājā maṁ etadavoca:  
 
Atha kho, bhikkhave, vessavaṇo mahārājā me adhivāsanaṁ viditvā tāyaṁ velāyaṁ imaṁ āṭānāṭiyaṁ rakkhaṁ abhāsi:  
 
“Vessavaṇo”ti pavuccati.  
 

mn37vessavaṇo3Pi En Ru dhamma

Atha kho sakko ca devānamindo vessavaṇo ca mahārājā āyasmantaṁ mahāmoggallānaṁ purakkhatvā yena vejayanto pāsādo tenupasaṅkamiṁsu.   Then, putting Venerable Mahāmoggallāna in front, Sakka, lord of gods, and Vessavaṇa, the Great King, went to the Palace of Victory.  
Atha kho sakko ca devānamindo vessavaṇo ca mahārājā āyasmantaṁ mahāmoggallānaṁ vejayante pāsāde anucaṅkamāpenti anuvicarāpenti:  
Then Sakka and Vessavaṇa encouraged Moggallāna to wander and explore the palace, saying,  
Atha kho sakko ca devānamindo, vessavaṇo ca mahārājā, devā ca tāvatiṁsā acchariyabbhutacittajātā ahesuṁ:  
Then Sakka, Vessavaṇa, and the gods of the thirty-three, their minds full of wonder and amazement, thought,