Youth 53 texts and 88 matches in Suttanta English


Sutta Title Words Ct Mr Links Type Quote
an2.32-41youth youths5Pi En Ru dhamma

“Atthi, brāhmaṇa, tena bhagavatā jānatā passatā arahatā sammāsambuddhena vuddhabhūmi ca akkhātā daharabhūmi ca.  “There is the stage of an elder and the stage of youth as explained by the Blessed One, who knows and sees, the perfected one, the fully awakened Buddha. 
Daharo cepi, brāhmaṇa, hoti yuvā susukāḷakeso bhadrena yobbanena samannāgato paṭhamena vayasā. 
If a youth, young, with pristine black hair, blessed with youth, in the prime of life, 
Daharā mayaṁ, daharabhūmiyaṁ ṭhitā”ti. 
we are youths, at the stage of youth. 

an3.39youth5Pi En Ru dhamma

Tassa mayhaṁ, bhikkhave, iti paṭisañcikkhato yo yobbane yobbanamado so sabbaso pahīyi.  Reflecting like this, I entirely gave up the vanity of youth. 
Yobbanamado, ārogyamado, jīvitamado. 
The vanity of youth, of health, and of life. 
Yobbanamadamatto vā, bhikkhave, assutavā puthujjano kāyena duccaritaṁ carati, vācāya duccaritaṁ carati, manasā duccaritaṁ carati. 
Intoxicated with the vanity of youth, an unlearned ordinary person does bad things by way of body, speech, and mind. 
Yobbanamadamatto vā, bhikkhave, bhikkhu sikkhaṁ paccakkhāya hīnāyāvattati. 
Intoxicated with the vanity of youth, health, or life, a mendicant rejects the training and returns to a lesser life. 
jīvitasmiñca ye madā. 
of health, of youth, 

an4.22youth2Pi En Ru dhamma

Daharo cepi, bhikkhave, hoti yuvā susukāḷakeso bhadrena yobbanena samannāgato paṭhamena vayasā.  Now suppose you’re a youth, young, with pristine black hair, blessed with youth, in the prime of life. 

an5.7youth1Pi En Ru dhamma

Labbhā, bhikkhave, yobbanena kāmā te ca kho yādisā vā tādisā vā.  Because a youth can get sensual pleasures of this kind or that. 
Labbhā → labbhā hi (sya-all) 

an5.54youth2Pi En Ru dhamma

Idha, bhikkhave, bhikkhu daharo hoti yuvā susu kāḷakeso bhadrena yobbanena samannāgato paṭhamena vayasā.  Firstly, a mendicant is a youth, young, with pristine black hair, blessed with youth, in the prime of life. 

an5.57youth3Pi En Ru dhamma

Atthi, bhikkhave, sattānaṁ yobbane yobbanamado, yena madena mattā kāyena duccaritaṁ caranti, vācāya duccaritaṁ caranti, manasā duccaritaṁ caranti.  There are sentient beings who, intoxicated with the vanity of youth, do bad things by way of body, speech, and mind. 
Tassa taṁ ṭhānaṁ abhiṇhaṁ paccavekkhato yo yobbane yobbanamado so sabbaso vā pahīyati tanu vā pana hoti. 
Reviewing this subject often, they entirely give up the vanity of youth, or at least reduce it. 
jīvitasmiñca ye madā. 
of health, of youth, 

an5.58youths4Pi En Ru dhamma

Licchavikumārakasutta  The Licchavi Youths 
Licchavikumārakasutta → licchavikumārasuttaṁ (bj) 
Tena kho pana samayena sambahulā licchavikumārakā sajjāni dhanūni ādāya kukkurasaṅghaparivutā mahāvane anucaṅkamamānā anuvicaramānā addasu bhagavantaṁ aññatarasmiṁ rukkhamūle nisinnaṁ; 
Now at that time several Licchavi youths took strung bows and, escorted by a pack of hounds, were going for a walk in the Great Wood when they saw the Buddha seated at the root of a tree. 
Tena kho pana samayena mahānāmo licchavi mahāvane jaṅghāvihāraṁ anucaṅkamamāno addasa te licchavikumārake tuṇhībhūte tuṇhībhūte pañjalike bhagavantaṁ payirupāsante; 
Now at that time Mahānāma the Licchavi was going for a walk in the Great Wood when he saw those Licchavi youths silently paying homage to the Buddha with joined palms. 
“Ime, bhante, licchavikumārakā caṇḍā pharusā apānubhā. 
“Sir, these Licchavi youths are violent, harsh, and brash. 
apānubhā → apajahāti (bj); apāṭubhā (sya-all, km); apajahā (pts1ed); apānutā (katthaci) 

an5.77youths1Pi En Ru dhamma

māṇavehi samāgaccheyyaṁ katakammehi vā akatakammehi vā, te maṁ jīvitā voropeyyuṁ,  I might encounter youths escaping a crime or on their way to commit one, and they might take my life. 

an5.78youth2Pi En Ru dhamma

‘ahaṁ kho etarahi daharo yuvā susukāḷakeso bhadrena yobbanena samannāgato paṭhamena vayasā.  ‘Currently I’m a youth, young, with pristine black hair, blessed with youth, in the prime of life. 

an8.51youthful1Pi En Ru dhamma

“Seyyathāpi, bhante ānanda, itthī vā puriso vā daharo yuvā maṇḍanakajātiko sīsaṁnhāto uppalamālaṁ vā vassikamālaṁ vā adhimuttakamālaṁ vā labhitvā ubhohi hatthehi paṭiggahetvā uttamaṅge sirasmiṁ patiṭṭhāpeyya;  “Ānanda, suppose there was a woman or man who was young, youthful, and fond of adornments, and had bathed their head. After getting a garland of lotuses, jasmine, or liana flowers, they would take them in both hands and place them on the crown of the head. 
sīsaṁnhāto → sīsaṁ nahāto (bj, pts1ed); sīsanahāto (cck); sīsanhāto (sya1ed, sya2ed) | adhimuttakamālaṁ → atimuttakamālaṁ (bj) 

an9.11youthful1Pi En Ru dhamma

Seyyathāpi, bhante, itthī vā puriso vā daharo yuvā maṇḍanakajātiko sīsaṁnhāto ahikuṇapena vā kukkurakuṇapena vā manussakuṇapena vā kaṇṭhe āsattena aṭṭīyeyya harāyeyya jiguccheyya;  Suppose there was a woman or man who was young, youthful, and fond of adornments, and had bathed their head. If the carcass of a snake or a dog or a human were hung around their neck, they’d be horrified, repelled, and disgusted. 

an10.51youthful1Pi En Ru dhamma

Seyyathāpi, bhikkhave, itthī vā puriso vā daharo yuvā maṇḍanakajātiko ādāse vā parisuddhe pariyodāte acche vā udakapatte sakaṁ mukhanimittaṁ paccavekkhamāno sace tattha passati rajaṁ vā aṅgaṇaṁ vā, tasseva rajassa vā aṅgaṇassa vā pahānāya vāyamati.  Suppose there was a woman or man who was young, youthful, and fond of adornments, and they check their own reflection in a clean bright mirror or a clear bowl of water. If they see any dirt or blemish there, they’d try to remove it. 

an10.52youthful1Pi En Ru dhamma

Seyyathāpi, āvuso, itthī vā puriso vā daharo yuvā maṇḍanakajātiko ādāse vā parisuddhe pariyodāte acche vā udapatte sakaṁ mukhanimittaṁ paccavekkhamāno sace tattha passati rajaṁ vā aṅgaṇaṁ vā, tasseva rajassa vā aṅgaṇassa vā pahānāya vāyamati.  Suppose there was a woman or man who was young, youthful, and fond of adornments, and they check their own reflection in a clean bright mirror or a clear bowl of water. If they see any dirt or blemish there, they’d try to remove it. 

an10.53youthful1Pi En Ru dhamma

Seyyathāpi, bhikkhave, itthī vā puriso vā daharo yuvā maṇḍanakajātiko ādāse vā parisuddhe pariyodāte acche vā udapatte sakaṁ mukhanimittaṁ paccavekkhamāno sace tattha passati rajaṁ vā aṅgaṇaṁ vā, tasseva rajassa vā aṅgaṇassa vā pahānāya vāyamati.  Suppose there was a woman or man who was young, youthful, and fond of adornments, and they check their own reflection in a clean bright mirror or a clear bowl of water. If they see any dirt or blemish there, they’d try to remove it. 

an10.54youthful1Pi En Ru dhamma

Seyyathāpi, bhikkhave, itthī vā puriso vā daharo yuvā maṇḍanakajātiko ādāse vā parisuddhe pariyodāte acche vā udapatte sakaṁ mukhanimittaṁ paccavekkhamāno sace tattha passati rajaṁ vā aṅgaṇaṁ vā, tasseva rajassa vā aṅgaṇassa vā pahānāya vāyamati.  Suppose there was a woman or man who was young, youthful, and fond of adornments, and they check their own reflection in a clean bright mirror or a clear bowl of water. If they see any dirt or blemish there, they’d try to remove it. 

an10.55youthful1Pi En Ru dhamma

Seyyathāpi, āvuso, itthī vā puriso vā daharo yuvā maṇḍanakajātiko ādāse vā parisuddhe pariyodāte acche vā udapatte sakaṁ mukhanimittaṁ paccavekkhamāno sace tattha passati rajaṁ vā aṅgaṇaṁ vā, tasseva rajassa vā aṅgaṇassa vā pahānāya vāyamati.  Suppose there was a woman or man who was young, youthful, and fond of adornments, and they check their own reflection in a clean bright mirror or a clear bowl of water. If they see any dirt or blemish there, they’d try to remove it. 

dn2youthful1Pi En Ru dhamma

Seyyathāpi, mahārāja, itthī vā puriso vā daharo yuvā maṇḍanajātiko ādāse vā parisuddhe pariyodāte acche vā udakapatte sakaṁ mukhanimittaṁ paccavekkhamāno sakaṇikaṁ vā ‘sakaṇikan’ti jāneyya, akaṇikaṁ vā ‘akaṇikan’ti jāneyya;  Suppose there was a woman or man who was young, youthful, and fond of adornments, and they check their own reflection in a clean bright mirror or a clear bowl of water. If they had a spot they’d know ‘I have a spot,’ and if they had no spots they’d know ‘I have no spots.’ 

dn4youth2Pi En Ru dhamma

Samaṇo khalu, bho, gotamo daharova samāno yuvā susukāḷakeso bhadrena yobbanena samannāgato paṭhamena vayasā agārasmā anagāriyaṁ pabbajito …pe…  He went forth from the lay life to homelessness while still a youth, young, with pristine black hair, blessed with youth, in the prime of life. … 

dn5youth2Pi En Ru dhamma

Samaṇo khalu, bho, gotamo daharova samāno yuvā susukāḷakeso bhadrena yobbanena samannāgato paṭhamena vayasā agārasmā anagāriyaṁ pabbajito …pe…  He went forth from the lay life to homelessness while still a youth, young, with pristine black hair, blessed with youth, in the prime of life. … 

dn10youthful1Pi En Ru dhamma

Seyyathāpi, māṇava, itthī vā puriso vā daharo yuvā maṇḍanajātiko ādāse vā parisuddhe pariyodāte acche vā udakapatte sakaṁ mukhanimittaṁ paccavekkhamāno sakaṇikaṁ vā sakaṇikanti jāneyya, akaṇikaṁ vā akaṇikanti jāneyya.  Suppose there was a woman or man who was young, youthful, and fond of adornments, and they check their own reflection in a clean bright mirror or a clear bowl of water. If they had a spot they’d know ‘I have a spot,’ and if they had no spots they’d know ‘I have no spots.’ 

dn16youths1Pi En Ru dhamma

Atha kho ambapālī gaṇikā daharānaṁ daharānaṁ licchavīnaṁ akkhena akkhaṁ cakkena cakkaṁ yugena yugaṁ paṭivaṭṭesi.  Then Ambapālī the courtesan collided with those Licchavi youths, axle to axle, wheel to wheel, yoke to yoke. 

dn18youth1Pi En Ru dhamma

Atha, bhante, brahmā sanaṅkumāro oḷārikaṁ attabhāvaṁ abhinimminitvā kumāravaṇṇī hutvā pañcasikho devānaṁ tāvatiṁsānaṁ pāturahosi.  Then Brahmā Sanaṅkumāra manifested in a solid life-form, taking on the appearance of the youth Pañcasikha, and appeared to the gods of the thirty-three. 
kumāravaṇṇī → kumāravaṇṇo (sya-all, mr) 

dn19youth3Pi En Ru dhamma

Atha, bhante, brahmā sanaṅkumāro oḷārikaṁ attabhāvaṁ abhinimminitvā kumāravaṇṇī hutvā pañcasikho devānaṁ tāvatiṁsānaṁ pāturahosi.  Then Brahmā Sanaṅkumāra manifested in a solid corporeal form, taking on the appearance of the youth Pañcasikha, and appeared to the gods of the thirty-three. 
brahmaloke sanantanaṁ; 
as ‘The Eternal Youth’. 
sanantanaṁ → sanantica (mr) 
Tato me brahmā pāturahu, 
But then Brahmā the Eternal Youth 

dn23youth2Pi En Ru dhamma

Atha kho so māṇavako mātusapattiṁ etadavoca:  So the youth said to his mother’s co-wife, 
mātusapattiṁ → mātusapatiṁ (sya-all) 
Tatiyampi kho so māṇavako mātusapattiṁ etadavoca: 
and a third time, the youth insisted that the entire inheritance must be his. 

dn30youthful1Pi En Ru dhamma

Subhujo susu susaṇṭhito sujāto,  Fair of arm, youthful, of good posture and breeding, 

dn33youth1Pi En Ru dhamma

ārogyamado, yobbanamado, jīvitamado.  the vanity of health, the vanity of youth, and the vanity of life. 

mn5youthful1Pi En Ru dhamma

Seyyathāpi, āvuso, itthī vā puriso vā daharo yuvā maṇḍanakajātiko sīsaṁnhāto uppalamālaṁ vā vassikamālaṁ vā atimuttakamālaṁ vā labhitvā ubhohi hatthehi paṭiggahetvā uttamaṅge sirasmiṁ patiṭṭhapeyya;  Suppose there was a woman or man who was young, youthful, and fond of adornments, and had bathed their head. Presented with a garland of lotuses, jasmine, or liana flowers, they would take them in both hands and place them on the crown of the head. 

mn12youth youthful2Pi En Ru dhamma

‘yāvadevāyaṁ bhavaṁ puriso daharo hoti yuvā susukāḷakeso bhadrena yobbanena samannāgato paṭhamena vayasā tāvadeva paramena paññāveyyattiyena samannāgato hoti.  ‘So long as this gentleman is youthful, young, with pristine black hair, blessed with youth, in the prime of life he will be endowed with perfect lucidity of wisdom. 

mn15youthful1Pi En Ru dhamma

Seyyathāpi, āvuso, itthī vā puriso vā, daharo yuvā maṇḍanajātiko, ādāse vā parisuddhe pariyodāte, acche vā udakapatte, sakaṁ mukhanimittaṁ paccavekkhamāno, sace tattha passati rajaṁ vā aṅgaṇaṁ vā, tasseva rajassa vā aṅgaṇassa vā pahānāya vāyamati;  Suppose there was a woman or man who was young, youthful, and fond of adornments, and they check their own reflection in a clean bright mirror or a clear bowl of water. If they see any dirt or blemish there, they’d try to remove it. 

mn20youthful1Pi En Ru dhamma

Seyyathāpi, bhikkhave, itthī vā puriso vā daharo yuvā maṇḍanakajātiko ahikuṇapena vā kukkurakuṇapena vā manussakuṇapena vā kaṇṭhe āsattena aṭṭiyeyya harāyeyya jiguccheyya;  Suppose there was a woman or man who was young, youthful, and fond of adornments. If the carcass of a snake or a dog or a human were hung around their neck, they’d be horrified, repelled, and disgusted. 

mn26youth1Pi En Ru dhamma

So kho ahaṁ, bhikkhave, aparena samayena daharova samāno susukāḷakeso, bhadrena yobbanena samannāgato paṭhamena vayasā akāmakānaṁ mātāpitūnaṁ assumukhānaṁ rudantānaṁ kesamassuṁ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṁ pabbajiṁ.  Some time later, while still with pristine black hair, blessed with youth, in the prime of life—though my mother and father wished otherwise, weeping with tearful faces—I shaved off my hair and beard, dressed in ocher robes, and went forth from the lay life to homelessness. 

mn36youth1Pi En Ru dhamma

So kho ahaṁ, aggivessana, aparena samayena daharova samāno, susukāḷakeso bhadrena yobbanena samannāgato paṭhamena vayasā, akāmakānaṁ mātāpitūnaṁ assumukhānaṁ rudantānaṁ, kesamassuṁ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṁ pabbajiṁ.  Some time later, while still with pristine black hair, blessed with youth, in the prime of life—though my mother and father wished otherwise, weeping with tearful faces—I shaved off my hair and beard, dressed in ocher robes, and went forth from the lay life to homelessness. 

mn66youths1Pi En Ru dhamma

Bhūtapubbaṁ, bhante, bhikkhū rattandhakāratimisāyaṁ piṇḍāya carantā candanikampi pavisanti, oligallepi papatanti, kaṇṭakāvāṭampi ārohanti, suttampi gāviṁ ārohanti, māṇavehipi samāgacchanti katakammehipi akatakammehipi, mātugāmopi te asaddhammena nimanteti.  In the past, mendicants went wandering for alms in the dark of the night. They walked into a swamp, or fell into a sewer, or collided with a thorn bush, or collided with a sleeping cow, or encountered youths escaping a crime or on their way to commit one, or were invited by a female to commit a lewd act. 
kaṇṭakāvāṭampi → kaṇṭakavaṭṭampi (bj, pts1ed); kaṇikavāṭampi (si, mr); kaṇṭakarājimpi (sya-all, km) 

mn68youth1Pi En Ru dhamma

Yena tumhe, anuruddhā, bhadrena yobbanena samannāgatā paṭhamena vayasā susukāḷakesā kāme paribhuñjeyyātha tena tumhe, anuruddhā, bhadrenapi yobbanena samannāgatā paṭhamena vayasā susukāḷakesā agārasmā anagāriyaṁ pabbajitā.  Since you’re blessed with youth, in the prime of life, with pristine black hair, you could have enjoyed sensual pleasures; yet you have gone forth from the lay life to homelessness. 

mn77youthful1Pi En Ru dhamma

Seyyathāpi, udāyi, itthī vā puriso vā daharo yuvā maṇḍanakajātiko ādāse vā parisuddhe pariyodāte acche vā udakapatte sakaṁ mukhanimittaṁ paccavekkhamāno sakaṇikaṁ vā ‘sakaṇikan’ti jāneyya, akaṇikaṁ vā ‘akaṇikan’ti jāneyya;  Suppose there was a woman or man who was young, youthful, and fond of adornments, and they check their own reflection in a clean bright mirror or a clear bowl of water. If they had a spot they’d know ‘I have a spot’, and if they had no spots they’d know ‘I have no spots’. 
sakaṇikaṁ vā ‘sakaṇikan’ti → sakaṇikaṅgaṁ vā sakaṇikaṅganti (si) | akaṇikaṁ vā ‘akaṇikan’ti → akaṇikaṅgaṁ vā akaṇikaṅganti (si) 

mn82youth2Pi En Ru dhamma

Bhavaṁ kho pana raṭṭhapālo etarahi daharo yuvā susukāḷakeso bhadrena yobbanena samannāgato paṭhamena vayasā.  But Mister Raṭṭhapāla is now a youth, young, with pristine black hair, blessed with youth, in the prime of life. 

mn85youth1Pi En Ru dhamma

So kho ahaṁ, rājakumāra, aparena samayena daharova samāno susukāḷakeso bhadrena yobbanena samannāgato paṭhamena vayasā akāmakānaṁ mātāpitūnaṁ assumukhānaṁ rudantānaṁ kesamassuṁ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṁ pabbajiṁ.  Some time later, while still with pristine black hair, blessed with youth, in the prime of life—though my mother and father wished otherwise, weeping with tearful faces—I shaved off my hair and beard, dressed in ocher robes, and went forth from the lay life to homelessness. 

mn95youth2Pi En Ru dhamma

Samaṇo khalu, bho, gotamo daharova samāno yuvā susukāḷakeso bhadrena yobbanena samannāgato paṭhamena vayasā agārasmā anagāriyaṁ pabbajito …pe…  He went forth from the lay life to homelessness while still a youth, young, with pristine black hair, blessed with youth, in the prime of life. … 

mn100youth1Pi En Ru dhamma

So kho ahaṁ, bhāradvāja, aparena samayena daharova samāno susukāḷakeso bhadrena yobbanena samannāgato paṭhamena vayasā akāmakānaṁ mātāpitūnaṁ assumukhānaṁ rudantānaṁ kesamassuṁ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṁ pabbajiṁ.  Some time later, while still with pristine black hair, blessed with youth, in the prime of life—though my mother and father wished otherwise, weeping with tearful faces—I shaved off my hair and beard, dressed in ocher robes, and went forth from the lay life to homelessness. 

mn125youth—they’re2Pi En Ru dhamma

Mahallako cepi, aggivessana, rañño nāgo adanto avinīto kālaṁ karoti, ‘adantamaraṇaṁ mahallako rañño nāgo kālaṅkato’tveva saṅkhaṁ gacchati;  If a royal bull elephant passes away untamed and untrained—whether in their old age, middle age, or youth—they’re considered a royal bull elephant who passed away untamed. 
adantamaraṇaṁ → adantaṁ maraṇaṁ (mr) 
Mahallako cepi, aggivessana, rañño nāgo sudanto suvinīto kālaṁ karoti, ‘dantamaraṇaṁ mahallako rañño nāgo kālaṅkato’tveva saṅkhaṁ gacchati; 
If a royal bull elephant passes away tamed and trained—whether in their old age, middle age, or youth—they’re considered a royal bull elephant who passed away tamed. 

sn1.20youth1Pi En Ru dhamma

“daharo tvaṁ, bhikkhu, pabbajito susu kāḷakeso, bhadrena yobbanena samannāgato, paṭhamena vayasā, anikkīḷitāvī kāmesu.  “You’ve gone forth while young, mendicant. With pristine black hair, you’re blessed with youth, in the prime of life, and you’ve never flirted with sensual pleasures. 

sn1.58youth1Pi En Ru dhamma

Vayo rattindivakkhayo;  Youth is ending day and night. 

sn1.76youth1Pi En Ru dhamma

Vayo rattindivakkhayo;  Youth is ending day and night. 

sn3.1youth1Pi En Ru dhamma

na naṁ paribhave naro.  or despise it for its youth. 

sn3.24youth9Pi En Ru dhamma

Atha āgaccheyya khattiyakumāro asikkhito akatahattho akatayoggo akatūpāsano bhīru chambhī utrāsī palāyī.  Then along comes an aristocrat youth who is untrained, inexpert, unfit, inexperienced. And he’s fearful, scared, nervous, quick to flee. 
“Atha āgaccheyya brāhmaṇakumāro asikkhito …pe… 
“What about a brahmin youth, 
atha āgaccheyya vessakumāro asikkhito …pe… 
a peasant youth, 
atha āgaccheyya suddakumāro asikkhito …pe… 
or a menial youth who was similar?” 
Atha āgaccheyya khattiyakumāro susikkhito katahattho katayoggo katūpāsano abhīru acchambhī anutrāsī apalāyī. 
Then along comes an aristocrat youth who is trained, expert, fit, experienced. And he’s fearless, brave, bold, standing his ground. 
“Atha āgaccheyya brāhmaṇakumāro …pe… 
“What about a brahmin youth, 
atha āgaccheyya vessakumāro …pe… 
a peasant youth, 
atha āgaccheyya suddakumāro susikkhito katahattho katayoggo katūpāsano abhīru acchambhī anutrāsī apalāyī. 
or a menial youth who was similar? 
“Issattaṁ balavīriyañca, 
“Any youth skilled at archery, 
Issattaṁ → issatthaṁ (bj, sya-all, km, pts2ed) | balavīriyañca → balaviriyañca (bj, sya-all, km, pts2ed) 

sn4.21youth1Pi En Ru dhamma

“daharā bhavanto pabbajitā susū kāḷakesā bhadrena yobbanena samannāgatā paṭhamena vayasā anikkīḷitāvino kāmesu.  “You’ve gone forth while young, reverends. With pristine black hair, you’re blessed with youth, in the prime of life, and you’ve never flirted with sensual pleasures. 

sn5.4youth1Pi En Ru dhamma

ahañca daharo susu;  and I’m a youth in my prime. 

sn7.18youths1Pi En Ru dhamma

Tena kho pana samayena aññatarassa bhāradvājagottassa brāhmaṇassa sambahulā antevāsikā kaṭṭhahārakā māṇavakā yena vanasaṇḍo tenupasaṅkamiṁsu; upasaṅkamitvā addasaṁsu bhagavantaṁ tasmiṁ vanasaṇḍe nisinnaṁ pallaṅkaṁ ābhujitvā ujuṁ kāyaṁ paṇidhāya parimukhaṁ satiṁ upaṭṭhapetvā. Disvāna yena bhāradvājagotto brāhmaṇo tenupasaṅkamiṁsu; upasaṅkamitvā bhāradvājagottaṁ brāhmaṇaṁ etadavocuṁ:  Then several youths, students of one of the Bhāradvāja brahmins, approached a forest grove while collecting firewood. They saw the Buddha sitting down cross-legged at the root of a certain sal tree, his body set straight, and mindfulness established in his presence. Seeing this, they went up to Bhāradvāja and said to him, 

sn16.11youths1Pi En Ru dhamma

Tena kho pana samayena āyasmato ānandassa tiṁsamattā saddhivihārino bhikkhū sikkhaṁ paccakkhāya hīnāyāvattā bhavanti yebhuyyena kumārabhūtā.  And at that time thirty of Ānanda’s mendicant pupils resigned the training and returned to a lesser life. Most of them were youths. 

sn22.83youthful1Pi En Ru dhamma

Seyyathāpi, āvuso ānanda, itthī vā puriso vā daharo yuvā maṇḍanakajātiko ādāse vā parisuddhe pariyodāte acche vā udakapatte sakaṁ mukhanimittaṁ paccavekkhamāno upādāya passeyya, no anupādāya;  Suppose there was a woman or man who was young, youthful, and fond of adornments, and they check their own reflection in a clean bright mirror or a clear bowl of water. They’d look because of grasping, not by not grasping. 

sn35.127youth youthful2Pi En Ru dhamma

“ko nu kho, bho bhāradvāja, hetu ko paccayo yenime daharā bhikkhū susū kāḷakesā bhadrena yobbanena samannāgatā paṭhamena vayasā anikīḷitāvino kāmesu yāvajīvaṁ paripuṇṇaṁ parisuddhaṁ brahmacariyaṁ caranti, addhānañca āpādentī”ti?  “Mister Bhāradvāja, there are these young monks who are youthful, with pristine black hair, blessed with youth, in the prime of life; and they’ve never played around with sensual pleasures. What is the cause, what is the reason why they practice the full and pure spiritual life as long as they live, maintaining it for a long time?” 
susū → susu (bj, mr) 

sn35.132youths1Pi En Ru dhamma

Atha kho lohiccassa brāhmaṇassa sambahulā antevāsikā kaṭṭhahārakā māṇavakā yenāyasmato mahākaccānassa araññakuṭikā tenupasaṅkamiṁsu; upasaṅkamitvā parito parito kuṭikāya anucaṅkamanti anuvicaranti uccāsaddā mahāsaddā kānici kānici seleyyakāni karonti:  Then several youths, students of the brahmin Lohicca, approached Mahākaccāna’s wilderness hut while collecting firewood. They walked and wandered all around the hut, making a dreadful racket and all kinds of jeers: 
seleyyakāni karonti → selissakāni karontā (bj); selissakāni karonti (pts1ed) 

sn56.45youths2Pi En Ru dhamma

Addasā kho āyasmā ānando sambahule licchavikumārake santhāgāre upāsanaṁ karonte, dūratova sukhumena tāḷacchiggaḷena asanaṁ atipātente, poṅkhānupoṅkhaṁ avirādhitaṁ.  He saw several Licchavi youths practicing archery near the town hall. They were shooting arrows from a distance through a small keyhole, shot after shot without missing. 
poṅkhānupoṅkhaṁ → pokhānupokhaṁ (sya-all, km); poṅkhānupoṅkaṁ (pts1ed) 
“sikkhitā vatime licchavikumārakā, susikkhitā vatime licchavikumārakā; 
“These Licchavi youths really are trained, so well trained,