Ñāṇadassan 2 texts and 20 matches in Definition Suttanta Pali


Sutta St Title Words Ct Mr Links Quote
an5.100 Kakudhatherasutta With Kakudha aparisuddhañāṇadassano parisuddhañāṇadassanomhī’ti ñāṇadassanaṁ ñāṇadassanato parisuddhañāṇadassano 13 2 Pi En Ru

‘ayaṁ kho bhavaṁ satthā aparisuddhañāṇadassano samāno parisuddhañāṇadassanomhī’ti paṭijānāti ‘parisuddhaṁ me ñāṇadassanaṁ pariyodātaṁ asaṅkiliṭṭhan’ti.
‘This teacher has impure knowledge and vision, but claims to have pure knowledge and vision.
Mayañceva kho pana gihīnaṁ āroceyyāma, nāssassa manāpaṁ.
They wouldn’t like it if we were to tell the laypeople.
Yaṁ kho panassa amanāpaṁ, kathaṁ naṁ mayaṁ tena samudācareyyāma:
And how could we treat them in a way that they don’t like?
‘sammannati kho pana cīvarapiṇḍapātasenāsanagilānappaccayabhesajjaparikkhārena;
But they consent to robes, almsfood, lodgings, and medicines and supplies for the sick.

sn12.23 Upanisasutta Nidānasaṁyuttaṁ Vital Conditions yathābhūtañāṇadassanan’tissa yathābhūtañāṇadassanampāhaṁ yathābhūtañāṇadassanassa yathābhūtañāṇadassanaṁ yathābhūtañāṇadassanūpanisā 7 1 Pi En Ru

‘Yathābhūtañāṇadassanan’tissa vacanīyaṁ.
You should say: ‘Truly knowing and seeing.’
Yathābhūtañāṇadassanampāhaṁ, bhikkhave, saupanisaṁ vadāmi, no anupanisaṁ.
I say that truly knowing and seeing has a vital condition.
Kā ca, bhikkhave, yathābhūtañāṇadassanassa upanisā?
And what is it?
‘Samādhī’tissa vacanīyaṁ.
You should say: ‘Immersion.’