Ñāṇadassan 2 texts and 10 matches in Similes Suttanta Pali


Sutta St Title Words Ct Mr Links Quote
dn10 Subhasutta Субха Сутта ñāṇadassanāya 3 25 Pi En Ru

Seyyathāpi, māṇava, maṇi veḷuriyo subho jātimā aṭṭhaṁso suparikammakato accho vippasanno anāvilo sabbākārasampanno. Tatrāssa suttaṁ āvutaṁ nīlaṁ vā pītaṁ vā lohitaṁ vā odātaṁ vā paṇḍusuttaṁ vā.
Подобно тому, юноша, как если в драгоценный камень берилл — прекрасный, благородный, восьмигранный, превосходно отшлифованный, прозрачный, сияющий, наделенный всеми достоинствами, продета нить — синяя, или оранжевая, или красная, или белая, или желтоватая нить.
Tamenaṁ cakkhumā puriso hatthe karitvā paccavekkheyya: ‘ayaṁ kho maṇi veḷuriyo subho jātimā aṭṭhaṁso suparikammakato accho vippasanno anāvilo sabbākārasampanno. Tatridaṁ suttaṁ āvutaṁ nīlaṁ vā pītaṁ vā lohitaṁ vā odātaṁ vā paṇḍusuttaṁ vā’ti.
То человек, наделенный зрением, взяв его в руку, может понять: „Вот драгоценный камень берилл — прекрасный, благородный, восьмигранный, превосходно отшлифованный, прозрачный, сияющий, наделенный всеми достоинствами, и в него продета нить — синяя, или оранжевая, или красная, или белая, или желтоватая нить“.

sn12.23 Upanisasutta Nidānasaṁyuttaṁ Vital Conditions yathābhūtañāṇadassanan’tissa yathābhūtañāṇadassanampāhaṁ yathābhūtañāṇadassanassa yathābhūtañāṇadassanaṁ yathābhūtañāṇadassanūpanisā 7 1 Pi En Ru

Seyyathāpi, bhikkhave, uparipabbate thullaphusitake deve vassante taṁ udakaṁ yathāninnaṁ pavattamānaṁ pabbatakandarapadarasākhā paripūreti. Pabbatakandarapadarasākhāparipūrā kusobbhe paripūrenti. Kusobbhā paripūrā mahāsobbhe paripūrenti. Mahāsobbhā paripūrā kunnadiyo paripūrenti. Kunnadiyo paripūrā mahānadiyo paripūrenti. Mahānadiyo paripūrā mahāsamuddaṁ paripūrenti.
It’s like when the heavens rain heavily on a mountain top, and the water flows downhill to fill the hollows, crevices, and creeks. As they become full, they fill up the pools. The pools fill up the lakes, the lakes fill up the streams, and the streams fill up the rivers. And as the rivers become full, they fill up the ocean. kusobbhe → kussubbhe (bj, sya-all, km); kusubbhe (pts1ed, pts2ed) "
Evameva kho, bhikkhave, avijjūpanisā saṅkhārā, saṅkhārūpanisaṁ viññāṇaṁ, viññāṇūpanisaṁ nāmarūpaṁ, nāmarūpūpanisaṁ saḷāyatanaṁ, saḷāyatanūpaniso phasso, phassūpanisā vedanā, vedanūpanisā taṇhā, taṇhūpanisaṁ upādānaṁ, upādānūpaniso bhavo, bhavūpanisā jāti, jātūpanisaṁ dukkhaṁ, dukkhūpanisā saddhā, saddhūpanisaṁ pāmojjaṁ, pāmojjūpanisā pīti, pītūpanisā passaddhi, passaddhūpanisaṁ sukhaṁ, sukhūpaniso samādhi, samādhūpanisaṁ yathābhūtañāṇadassanaṁ, yathābhūtañāṇadassanūpanisā nibbidā, nibbidūpaniso virāgo, virāgūpanisā vimutti, vimuttūpanisaṁ khaye ñāṇan”ti.
In the same way, ignorance is a vital condition for choices. … Freedom is a vital condition for the knowledge of ending.” "