Sutta | Title | Words | Ct | Mr | Links | Quote |
---|---|---|---|---|---|---|
an10.46 | Sakkasutta Сакка Сутта | viharanto yathā mayānusiṭṭhaṁ | 6 | 0 | En ไทย සිං Ru |
“Idha pana vo, sakkā, mama sāvako dasa vassāni appamatto ātāpī pahitatto viharanto yathā mayānusiṭṭhaṁ tathā paṭipajjamāno satampi vassāni satampi vassasatāni satampi vassasahassāni ekantasukhappaṭisaṁvedī vihareyya.
So ca khvassa sakadāgāmī vā anāgāmī vā apaṇṇakaṁ vā sotāpanno.
Tiṭṭhantu, sakkā, dasa vassāni.
Idha mama sāvako nava vassāni …
aṭṭha vassāni …
satta vassāni … |
dn22 | Mahāsatipaṭṭhānasutta Большое наставление о способах установления памятования | evaṁ bhāveyya | 5 | 7 | En ไทย සිං Ru |
Yo hi koci, bhikkhave, ime cattāro satipaṭṭhāne evaṁ bhāveyya sattavassāni, tassa dvinnaṁ phalānaṁ aññataraṁ phalaṁ pāṭikaṅkhaṁ
diṭṭheva dhamme aññā; sati vā upādisese anāgāmitā.
Tiṭṭhantu, bhikkhave, sattavassāni.
Yo hi koci, bhikkhave, ime cattāro satipaṭṭhāne evaṁ bhāveyya cha vassāni …pe…
pañca vassāni …
cattāri vassāni … |
mn10 | Satipaṭṭhānasutta Основы осознанности | evaṁ bhāveyya | 5 | 7 | En ไทย සිං Ru |
Yo hi koci, bhikkhave, ime cattāro satipaṭṭhāne evaṁ bhāveyya satta vassāni, tassa dvinnaṁ phalānaṁ aññataraṁ phalaṁ pāṭikaṅkhaṁ
diṭṭheva dhamme aññā; sati vā upādisese anāgāmitā.
Tiṭṭhantu, bhikkhave, satta vassāni.
Yo hi koci, bhikkhave, ime cattāro satipaṭṭhāne evaṁ bhāveyya cha vassāni …pe…
pañca vassāni …
cattāri vassāni … |