Switch theme

Bahussuto hoti sutadharo sutasannicayo...
sātthaṁ sabyañjanaṁ... tathārūpāssa dhammā bahussutā honti
dhātā vacasā paricitā manasānupekkhitā, diṭṭhiyā suppaṭividdhā.  

  • खुद्दकनिकाय   Khuddakanikāya
  • धम्मपद   Dhammapada

जरावग्ग   Jarāvagga

विसाखायसहायिकानंवत्थु   Visākhāyasahāyikānaṁvatthu

को नु हासो किमानन्दो,   Ko nu hāso kimānando,
Ko nu hāso → kinnu hāso (mr)
निच्चं पज्जलिते सति;   niccaṁ pajjalite sati; अन्धकारेन ओनद्धा,   Andhakārena onaddhā, पदीपं न गवेसथ।   padīpaṁ na gavesatha.

सिरिमावत्थु   Sirimāvatthu

पस्स चित्तकतं बिम्बं,   Passa cittakataṁ bimbaṁ, अरुकायं समुस्सितं;   arukāyaṁ samussitaṁ; आतुरं बहुसङ्कप्पं,   Āturaṁ bahusaṅkappaṁ, यस्स नत्थि धुवं ठिति।   yassa natthi dhuvaṁ ṭhiti.

उत्तराथेरीवत्थु   Uttarātherīvatthu

परिजिण्णमिदं रूपं,   Parijiṇṇamidaṁ rūpaṁ, रोगनीळं पभङ्गुरं;   roganīḷaṁ pabhaṅguraṁ;
roganīḷaṁ → roganiḍḍhaṁ (bj, pts1ed); roganiddhaṁ (sya-all); roganiḍḍaṁ (pts2ed)
भिज्जति पूतिसन्देहो,   Bhijjati pūtisandeho, मरणन्तञ्हि जीवितं।   maraṇantañhi jīvitaṁ.

सम्बहुलअधिमानिकभिक्खुवत्थु   Sambahulaadhimānikabhikkhuvatthu

यानिमानि अपत्थानि,   Yānimāni apatthāni,
apatthāni → yānimāni apattāni (mr); yānimāni'paviddhāni (?)
अलाबूनेव सारदे;   alābūneva sārade;
alābūneva → alāpūneva (bj, sya-all, pts1ed, pts2ed)
कापोतकानि अट्ठीनि,   Kāpotakāni aṭṭhīni, तानि दिस्वान का रति।   tāni disvāna kā rati.

जनपदकल्याणीरूपनन्दाथेरीवत्थु   Janapadakalyāṇīrūpanandātherīvatthu

अट्ठीनं नगरं कतं,   Aṭṭhīnaṁ nagaraṁ kataṁ, मंसलोहितलेपनं;   maṁsalohitalepanaṁ; यत्थ जरा च मच्चु च,   Yattha jarā ca maccu ca, मानो मक्खो च ओहितो।   māno makkho ca ohito.

मल्लिकादेवीवत्थु   Mallikādevīvatthu

जीरन्ति वे राजरथा सुचित्ता,   Jīranti ve rājarathā sucittā, अथो सरीरम्पि जरं उपेति;   Atho sarīrampi jaraṁ upeti; सतञ्च धम्मो न जरं उपेति,   Satañca dhammo na jaraṁ upeti, सन्तो हवे सब्भि पवेदयन्ति।   Santo have sabbhi pavedayanti.

लाळुदायीथेरवत्थु   Lāḷudāyītheravatthu

अप्पस्सुतायं पुरिसो,   Appassutāyaṁ puriso, बलीबद्धोव जीरति;   balībaddhova jīrati;
balībaddhova → balivaddova (bj, sya-all, pts1ed, pts2ed); balibaddhova (mr)
मंसानि तस्स वड्ढन्ति,   Maṁsāni tassa vaḍḍhanti, पञ्ञा तस्स न वड्ढति।   paññā tassa na vaḍḍhati.

उदानवत्थु   Udānavatthu

अनेकजातिसंसारं,   Anekajātisaṁsāraṁ, सन्धाविस्सं अनिब्बिसं;   sandhāvissaṁ anibbisaṁ; गहकारं गवेसन्तो,   Gahakāraṁ gavesanto,
Gahakāraṁ → gahakārakaṁ (bj, sya-all, pts1ed, pts2ed)
दुक्खा जाति पुनप्पुनं।   dukkhā jāti punappunaṁ.

गहकारक दिट्ठोसि,   Gahakāraka diṭṭhosi, पुन गेहं न काहसि;   puna gehaṁ na kāhasi; सब्बा ते फासुका भग्गा,   Sabbā te phāsukā bhaggā, गहकूटं विसङ्खतं;   gahakūṭaṁ visaṅkhataṁ; विसङ्खारगतं चित्तं,   Visaṅkhāragataṁ cittaṁ, तण्हानं खयमज्झगा।   taṇhānaṁ khayamajjhagā.

महाधनसेट्ठिपुत्तवत्थु   Mahādhanaseṭṭhiputtavatthu

अचरित्वा ब्रह्मचरियं,   Acaritvā brahmacariyaṁ, अलद्धा योब्बने धनं;   aladdhā yobbane dhanaṁ; जिण्णकोञ्चाव झायन्ति,   Jiṇṇakoñcāva jhāyanti, खीणमच्छेव पल्लले।   khīṇamaccheva pallale.

अचरित्वा ब्रह्मचरियं,   Acaritvā brahmacariyaṁ, अलद्धा योब्बने धनं;   aladdhā yobbane dhanaṁ; सेन्ति चापातिखीणाव,   Senti cāpātikhīṇāva, पुराणानि अनुत्थुनं।   purāṇāni anutthunaṁ.

जरावग्गो एकादसमो।   Jarāvaggo ekādasamo.

Bahussuto hoti sutadharo sutasannicayo...
sātthaṁ sabyañjanaṁ... tathārūpāssa dhammā bahussutā honti
dhātā vacasā paricitā manasānupekkhitā, diṭṭhiyā suppaṭividdhā.  


Copyright Info © Dhamma.gift 2022-2025