विसाखायसहायिकानंवत्थु Visākhāyasahāyikānaṁvatthu
को नु हासो किमानन्दो, Ko nu hāso kimānando,
निच्चं पज्जलिते सति; niccaṁ pajjalite sati; अन्धकारेन ओनद्धा, Andhakārena onaddhā, पदीपं न गवेसथ। padīpaṁ na gavesatha.
Bahussuto hoti sutadharo sutasannicayo...
sātthaṁ sabyañjanaṁ... tathārūpāssa dhammā bahussutā honti
dhātā vacasā paricitā manasānupekkhitā, diṭṭhiyā suppaṭividdhā.
को नु हासो किमानन्दो, Ko nu hāso kimānando,
निच्चं पज्जलिते सति; niccaṁ pajjalite sati; अन्धकारेन ओनद्धा, Andhakārena onaddhā, पदीपं न गवेसथ। padīpaṁ na gavesatha.
पस्स चित्तकतं बिम्बं, Passa cittakataṁ bimbaṁ, अरुकायं समुस्सितं; arukāyaṁ samussitaṁ; आतुरं बहुसङ्कप्पं, Āturaṁ bahusaṅkappaṁ, यस्स नत्थि धुवं ठिति। yassa natthi dhuvaṁ ṭhiti.
परिजिण्णमिदं रूपं, Parijiṇṇamidaṁ rūpaṁ, रोगनीळं पभङ्गुरं; roganīḷaṁ pabhaṅguraṁ;
भिज्जति पूतिसन्देहो, Bhijjati pūtisandeho, मरणन्तञ्हि जीवितं। maraṇantañhi jīvitaṁ.
यानिमानि अपत्थानि, Yānimāni apatthāni,
अलाबूनेव सारदे; alābūneva sārade;
कापोतकानि अट्ठीनि, Kāpotakāni aṭṭhīni, तानि दिस्वान का रति। tāni disvāna kā rati.
अट्ठीनं नगरं कतं, Aṭṭhīnaṁ nagaraṁ kataṁ, मंसलोहितलेपनं; maṁsalohitalepanaṁ; यत्थ जरा च मच्चु च, Yattha jarā ca maccu ca, मानो मक्खो च ओहितो। māno makkho ca ohito.
जीरन्ति वे राजरथा सुचित्ता, Jīranti ve rājarathā sucittā, अथो सरीरम्पि जरं उपेति; Atho sarīrampi jaraṁ upeti; सतञ्च धम्मो न जरं उपेति, Satañca dhammo na jaraṁ upeti, सन्तो हवे सब्भि पवेदयन्ति। Santo have sabbhi pavedayanti.
अप्पस्सुतायं पुरिसो, Appassutāyaṁ puriso, बलीबद्धोव जीरति; balībaddhova jīrati;
मंसानि तस्स वड्ढन्ति, Maṁsāni tassa vaḍḍhanti, पञ्ञा तस्स न वड्ढति। paññā tassa na vaḍḍhati.
अनेकजातिसंसारं, Anekajātisaṁsāraṁ, सन्धाविस्सं अनिब्बिसं; sandhāvissaṁ anibbisaṁ; गहकारं गवेसन्तो, Gahakāraṁ gavesanto,
दुक्खा जाति पुनप्पुनं। dukkhā jāti punappunaṁ.
गहकारक दिट्ठोसि, Gahakāraka diṭṭhosi, पुन गेहं न काहसि; puna gehaṁ na kāhasi; सब्बा ते फासुका भग्गा, Sabbā te phāsukā bhaggā, गहकूटं विसङ्खतं; gahakūṭaṁ visaṅkhataṁ; विसङ्खारगतं चित्तं, Visaṅkhāragataṁ cittaṁ, तण्हानं खयमज्झगा। taṇhānaṁ khayamajjhagā.
अचरित्वा ब्रह्मचरियं, Acaritvā brahmacariyaṁ, अलद्धा योब्बने धनं; aladdhā yobbane dhanaṁ; जिण्णकोञ्चाव झायन्ति, Jiṇṇakoñcāva jhāyanti, खीणमच्छेव पल्लले। khīṇamaccheva pallale.
अचरित्वा ब्रह्मचरियं, Acaritvā brahmacariyaṁ, अलद्धा योब्बने धनं; aladdhā yobbane dhanaṁ; सेन्ति चापातिखीणाव, Senti cāpātikhīṇāva, पुराणानि अनुत्थुनं। purāṇāni anutthunaṁ.
Bahussuto hoti sutadharo sutasannicayo...
sātthaṁ sabyañjanaṁ... tathārūpāssa dhammā bahussutā honti
dhātā vacasā paricitā manasānupekkhitā, diṭṭhiyā suppaṭividdhā.