अहिंसका ये मुनयो, Ahiṁsakā ye munayo,
Ahiṁsakā ye munayo → ahiṁsakāyā munayo (mr)
निच्चं कायेन संवुता; niccaṁ kāyena saṁvutā;
ते यन्ति अच्चुतं ठानं, Te yanti accutaṁ ṭhānaṁ,
यत्थ गन्त्वा न सोचरे। yattha gantvā na socare.
न चाहु न च भविस्सति, Na cāhu na ca bhavissati,
न चेतरहि विज्जति; na cetarahi vijjati;
एकन्तं निन्दितो पोसो, Ekantaṁ nindito poso,
एकन्तं वा पसंसितो। ekantaṁ vā pasaṁsito.