Switch theme

Bahussuto hoti sutadharo sutasannicayo...
sātthaṁ sabyañjanaṁ... tathārūpāssa dhammā bahussutā honti
dhātā vacasā paricitā manasānupekkhitā, diṭṭhiyā suppaṭividdhā.  

  • खुद्दकनिकाय   Khuddakanikāya
  • धम्मपद   Dhammapada

कोधवग्ग   Kodhavagga

रोहिनीखत्तियकञ्ञावत्थु   Rohinīkhattiyakaññāvatthu

कोधं जहे विप्पजहेय्य मानं,   Kodhaṁ jahe vippajaheyya mānaṁ, संयोजनं सब्बमतिक्कमेय्य;   Saṁyojanaṁ sabbamatikkameyya; तं नामरूपस्मिमसज्जमानं,   Taṁ nāmarūpasmimasajjamānaṁ, अकिञ्चनं नानुपतन्ति दुक्खा।   Akiñcanaṁ nānupatanti dukkhā.

अञ्ञतरभिक्खुवत्थु   Aññatarabhikkhuvatthu

यो वे उप्पतितं कोधं,   Yo ve uppatitaṁ kodhaṁ, रथं भन्तंव वारये;   rathaṁ bhantaṁva vāraye;
vāraye → dhāraye (bj, sya-all, pts1ed, pts2ed)
तमहं सारथिं ब्रूमि,   Tamahaṁ sārathiṁ brūmi, रस्मिग्गाहो इतरो जनो।   rasmiggāho itaro jano.

उत्तराउपासिकवत्थु   Uttarāupāsikavatthu

अक्कोधेन जिने कोधं,   Akkodhena jine kodhaṁ, असाधुं साधुना जिने;   asādhuṁ sādhunā jine; जिने कदरियं दानेन,   Jine kadariyaṁ dānena, सच्चेनालिकवादिनं।   saccenālikavādinaṁ.

महामोग्गल्लानपञ्हवत्थु   Mahāmoggallānapañhavatthu

सच्चं भणे न कुज्झेय्य,   Saccaṁ bhaṇe na kujjheyya, दज्जा अप्पम्पि याचितो;   dajjā appampi yācito;
dajjā appampi → dajjā'ppasmimpi (bj); dajjā appasmi (sya-all, pts2ed, mr); dajjā appasmiṁ (pts1ed)
एतेहि तीहि ठानेहि,   Etehi tīhi ṭhānehi, गच्छे देवान सन्तिके।   gacche devāna santike.

बुद्धपितुब्राह्मणवत्थु   Buddhapitubrāhmaṇavatthu

अहिंसका ये मुनयो,   Ahiṁsakā ye munayo,
Ahiṁsakā ye munayo → ahiṁsakāyā munayo (mr)
निच्चं कायेन संवुता;   niccaṁ kāyena saṁvutā; ते यन्ति अच्चुतं ठानं,   Te yanti accutaṁ ṭhānaṁ, यत्थ गन्त्वा न सोचरे।   yattha gantvā na socare.

पुण्णदासीवत्थु   Puṇṇadāsīvatthu

सदा जागरमानानं,   Sadā jāgaramānānaṁ, अहोरत्तानुसिक्खिनं;   ahorattānusikkhinaṁ; निब्बानं अधिमुत्तानं,   Nibbānaṁ adhimuttānaṁ, अत्थं गच्छन्ति आसवा।   atthaṁ gacchanti āsavā.

अतुलौपासकवत्थु   Atulaupāsakavatthu

पोराणमेतं अतुल,   Porāṇametaṁ atula, नेतं अज्जतनामिव;   netaṁ ajjatanāmiva; निन्दन्ति तुण्हिमासीनं,   Nindanti tuṇhimāsīnaṁ, निन्दन्ति बहुभाणिनं;   nindanti bahubhāṇinaṁ; मितभाणिम्पि निन्दन्ति,   Mitabhāṇimpi nindanti, नत्थि लोके अनिन्दितो।   natthi loke anindito.

न चाहु न च भविस्सति,   Na cāhu na ca bhavissati, न चेतरहि विज्जति;   na cetarahi vijjati; एकन्तं निन्दितो पोसो,   Ekantaṁ nindito poso, एकन्तं वा पसंसितो।   ekantaṁ vā pasaṁsito.

यञ्चे विञ्ञू पसंसन्ति,   Yañce viññū pasaṁsanti, अनुविच्च सुवे सुवे;   anuvicca suve suve; अच्छिद्दवुत्तिं मेधाविं,   Acchiddavuttiṁ medhāviṁ,
Acchiddavuttiṁ → acchinnavuttiṁ (mr)
पञ्ञासीलसमाहितं।   paññāsīlasamāhitaṁ.

निक्खं जम्बोनदस्सेव,   Nikkhaṁ jambonadasseva,
Nikkhaṁ → nekkhaṁ (bj, sya-all, pts1ed, pts2ed)
को तं निन्दितुमरहति;   ko taṁ ninditumarahati; देवापि नं पसंसन्ति,   Devāpi naṁ pasaṁsanti, ब्रह्मुनापि पसंसितो।   brahmunāpi pasaṁsito.

छब्बग्गियवत्थु   Chabbaggiyavatthu

कायप्पकोपं रक्खेय्य,   Kāyappakopaṁ rakkheyya, कायेन संवुतो सिया;   kāyena saṁvuto siyā; कायदुच्चरितं हित्वा,   Kāyaduccaritaṁ hitvā, कायेन सुचरितं चरे।   kāyena sucaritaṁ care.

वचीपकोपं रक्खेय्य,   Vacīpakopaṁ rakkheyya, वाचाय संवुतो सिया;   vācāya saṁvuto siyā; वचीदुच्चरितं हित्वा,   Vacīduccaritaṁ hitvā, वाचाय सुचरितं चरे।   vācāya sucaritaṁ care.

मनोपकोपं रक्खेय्य,   Manopakopaṁ rakkheyya, मनसा संवुतो सिया;   manasā saṁvuto siyā; मनोदुच्चरितं हित्वा,   Manoduccaritaṁ hitvā, मनसा सुचरितं चरे।   manasā sucaritaṁ care.

कायेन संवुता धीरा,   Kāyena saṁvutā dhīrā, अथो वाचाय संवुता;   atho vācāya saṁvutā; मनसा संवुता धीरा,   Manasā saṁvutā dhīrā, ते वे सुपरिसंवुता।   te ve suparisaṁvutā.

कोधवग्गो सत्तरसमो।   Kodhavaggo sattarasamo.

Bahussuto hoti sutadharo sutasannicayo...
sātthaṁ sabyañjanaṁ... tathārūpāssa dhammā bahussutā honti
dhātā vacasā paricitā manasānupekkhitā, diṭṭhiyā suppaṭividdhā.  


Copyright Info © Dhamma.gift 2022-2025