Switch theme

Bahussuto hoti sutadharo sutasannicayo...
sātthaṁ sabyañjanaṁ... tathārūpāssa dhammā bahussutā honti
dhātā vacasā paricitā manasānupekkhitā, diṭṭhiyā suppaṭividdhā.  

  • K  Khuddakanikāya
  • D  Dhammapada

P  Piyavagga

T  Tayojanapabbajitavatthu

A y,  Ayoge yuñjamattānaṁ, y a;  yogasmiñca ayojayaṁ; A h p,  Atthaṁ hitvā piyaggāhī, p.  pihetattānuyoginaṁ.

M p s,  Mā piyehi samāgañchi, a k;  appiyehi kudācanaṁ; P a d,  Piyānaṁ adassanaṁ dukkhaṁ, a d.  appiyānañca dassanaṁ.

T p n k,  Tasmā piyaṁ na kayirātha, p h p;  piyāpāyo hi pāpako; G t n v,  Ganthā tesaṁ na vijjanti, y n p.  yesaṁ natthi piyāppiyaṁ.

A  Aññatarakuṭumbikavatthu

P j s,  Piyato jāyatī soko,
jāyatī → jāyate (mr)
p j b;  piyato jāyatī bhayaṁ; P v,  Piyato vippamuttassa, n s k b.  natthi soko kuto bhayaṁ.

V  Visākhāvatthu

P j s,  Pemato jāyatī soko, p j b;  pemato jāyatī bhayaṁ; P v,  Pemato vippamuttassa, n s k b.  natthi soko kuto bhayaṁ.

L  Licchavīvatthu

R j s,  Ratiyā jāyatī soko, r j b;  ratiyā jāyatī bhayaṁ; R v,  Ratiyā vippamuttassa, n s k b.  natthi soko kuto bhayaṁ.

A  Anitthigandhakumāravatthu

K j s,  Kāmato jāyatī soko, k j b;  kāmato jāyatī bhayaṁ; K v,  Kāmato vippamuttassa, n s k b.  natthi soko kuto bhayaṁ.

A  Aññatarabrāhmaṇavatthu

T j s,  Taṇhāya jāyatī soko,
jāyatī → jāyate (mr)
t j b;  taṇhāya jāyatī bhayaṁ; T v,  Taṇhāya vippamuttassa, n s k b.  natthi soko kuto bhayaṁ.

P  Pañcasatadārakavatthu

S,  Sīladassanasampannaṁ, d s;  dhammaṭṭhaṁ saccavedinaṁ; A k k,  Attano kamma kubbānaṁ, t j k p.  taṁ jano kurute piyaṁ.

E  Ekaanāgāmittheravatthu

C a,  Chandajāto anakkhāte, M c p s;  Manasā ca phuṭo siyā; K c a,  Kāmesu ca appaṭibaddhacitto,
appaṭibaddhacitto → apaṭibaddhacitto (cck, sya1ed); appaṭibandhacitto (mr)
U v.  Uddhaṁsototi vuccati.

N  Nandiyavatthu

C p,  Cirappavāsiṁ purisaṁ, d s;  dūrato sotthimāgataṁ; Ñ s c,  Ñātimittā suhajjā ca, a ā.  abhinandanti āgataṁ.

T k,  Tatheva katapuññampi, a l p g;  asmā lokā paraṁ gataṁ; P p,  Puññāni paṭigaṇhanti, p ñ ā.  piyaṁ ñātīva āgataṁ.

P s.  Piyavaggo soḷasamo.

Bahussuto hoti sutadharo sutasannicayo...
sātthaṁ sabyañjanaṁ... tathārūpāssa dhammā bahussutā honti
dhātā vacasā paricitā manasānupekkhitā, diṭṭhiyā suppaṭividdhā.  


Copyright Info © Dhamma.gift 2022-2025