Switch theme

Bahussuto hoti sutadharo sutasannicayo...
sātthaṁ sabyañjanaṁ... tathārūpāssa dhammā bahussutā honti
dhātā vacasā paricitā manasānupekkhitā, diṭṭhiyā suppaṭividdhā.  

  • T V  Theravāda Vinayapiṭaka
  • C  Cūḷavagga

2. B  20. Bhikkhunikkhandhaka

1. M  1. Mahāpajāpatigotamīvatthu

T s b b s v k n.  Tena samayena buddho bhagavā sakkesu viharati kapilavatthusmiṁ nigrodhārāme. A k m g y b t, u b a e a.  Atha kho mahāpajāpati gotamī yena bhagavā tenupasaṅkami, upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ aṭṭhāsi.
mahāpajāpati → mahāpajāpatī (bj, sya-all, pts1ed)
E ṭ k m g b e —  Ekamantaṁ ṭhitā kho mahāpajāpati gotamī bhagavantaṁ etadavoca — s, b, l m t d a a p.  “sādhu, bhante, labheyya mātugāmo tathāgatappavedite dhammavinaye agārasmā anagāriyaṁ pabbajjan”ti.

A, g, m t r m t d a a p.  “Alaṁ, gotami, mā te rucci mātugāmassa tathāgatappavedite dhammavinaye agārasmā anagāriyaṁ pabbajjā”ti.

D k …  Dutiyampi kho …pe… t k m g b e —  tatiyampi kho mahāpajāpati gotamī bhagavantaṁ etadavoca — s, b, l m t d a a p.  “sādhu, bhante, labheyya mātugāmo tathāgatappavedite dhammavinaye agārasmā anagāriyaṁ pabbajjan”ti. A, g, m t r m t d a a p.  “Alaṁ, gotami, mā te rucci mātugāmassa tathāgatappavedite dhammavinaye agārasmā anagāriyaṁ pabbajjā”ti. A k m g —  Atha kho mahāpajāpati gotamī — n b a m t d a a p —  “na bhagavā anujānāti mātugāmassa tathāgatappavedite dhammavinaye agārasmā anagāriyaṁ pabbajjan”ti — d d a r b a p k p.  dukkhī dummanā assumukhī rudamānā bhagavantaṁ abhivādetvā padakkhiṇaṁ katvā pakkāmi.

A k b k y v y v t c p.  Atha kho bhagavā kapilavatthusmiṁ yathābhirantaṁ viharitvā yena vesālī tena cārikaṁ pakkāmi. A c c y v t.  Anupubbena cārikaṁ caramāno yena vesālī tadavasari. T s b v v m k.  Tatra sudaṁ bhagavā vesāliyaṁ viharati mahāvane kūṭāgārasālāyaṁ.

A k m g k c k v a s s s y v t p.  Atha kho mahāpajāpati gotamī kese chedāpetvā kāsāyāni vatthāni acchādetvā sambahulāhi sākiyānīhi saddhiṁ yena vesālī tena pakkāmi. A y v m k t.  Anupubbena yena vesālī mahāvanaṁ kūṭāgārasālā tenupasaṅkami. A k m g s p r g d d a r b a.  Atha kho mahāpajāpati gotamī sūnehi pādehi rajokiṇṇena gattena dukkhī dummanā assumukhī rudamānā bahidvārakoṭṭhake aṭṭhāsi.

A k ā ā m g s p r g d d a r b ṭ.  Addasā kho āyasmā ānando mahāpajāpatiṁ gotamiṁ sūnehi pādehi rajokiṇṇena gattena dukkhiṁ dummanaṁ assumukhiṁ rudamānaṁ bahidvārakoṭṭhake ṭhitaṁ. D m g e —  Disvāna mahāpajāpatiṁ gotamiṁ etadavoca — k t, g, s p r g d d a r b ṭ?  “kissa tvaṁ, gotami, sūnehi pādehi rajokiṇṇena gattena dukkhī dummanā assumukhī rudamānā bahidvārakoṭṭhake ṭhitā”ti?

T h p, b ā, n b a m t d a a p.  “Tathā hi pana, bhante ānanda, na bhagavā anujānāti mātugāmassa tathāgatappavedite dhammavinaye agārasmā anagāriyaṁ pabbajjan”ti.

T h t, g, m i t h, y b y m t d a a p.  “Tena hi tvaṁ, gotami, muhuttaṁ idheva tāva hohi, yāvāhaṁ bhagavantaṁ yācāmi mātugāmassa tathāgatappavedite dhammavinaye agārasmā anagāriyaṁ pabbajjan”ti.

A k ā ā y b t, u b a e n.  Atha kho āyasmā ānando yena bhagavā tenupasaṅkami, upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. E n k ā ā b e —  Ekamantaṁ nisinno kho āyasmā ānando bhagavantaṁ etadavoca — e, b, m g s p r g d d a r b ṭ —  “esā, bhante, mahāpajāpati gotamī sūnehi pādehi rajokiṇṇena gattena dukkhī dummanā assumukhī rudamānā bahidvārakoṭṭhake ṭhitā — n b a m t d a a p.  ‘na bhagavā anujānāti mātugāmassa tathāgatappavedite dhammavinaye agārasmā anagāriyaṁ pabbajjan’ti. S, b, l m t d a a p.  Sādhu, bhante, labheyya mātugāmo tathāgatappavedite dhammavinaye agārasmā anagāriyaṁ pabbajjan”ti.

A, ā, m t r m t d a a p.  “Alaṁ, ānanda, mā te rucci mātugāmassa tathāgatappavedite dhammavinaye agārasmā anagāriyaṁ pabbajjā”ti.

D k …  Dutiyampi kho …pe… t k ā ā b e —  tatiyampi kho āyasmā ānando bhagavantaṁ etadavoca — s, b, l m t d a a p.  “sādhu, bhante, labheyya mātugāmo tathāgatappavedite dhammavinaye agārasmā anagāriyaṁ pabbajjan”ti. A, ā, m t r m t d a a p.  “Alaṁ, ānanda, mā te rucci mātugāmassa tathāgatappavedite dhammavinaye agārasmā anagāriyaṁ pabbajjā”ti.

A k ā ā —  Atha kho āyasmā ānando —
Atha kho āyasmā ānando → atha kho āyasmato ānandassa etadahosi (an8.51:1 [51. Gotamīsutta])
n b a m t d a a p;  “na bhagavā anujānāti mātugāmassa tathāgatappavedite dhammavinaye agārasmā anagāriyaṁ pabbajjaṁ; y a p b y m t d a a p.  yannūnāhaṁ aññenapi pariyāyena bhagavantaṁ yāceyyaṁ mātugāmassa tathāgatappavedite dhammavinaye agārasmā anagāriyaṁ pabbajjan”ti. A k ā ā b e —  Atha kho āyasmā ānando bhagavantaṁ etadavoca — b n k, b, m t d a a p s v s v a v a v s?  “bhabbo nu kho, bhante, mātugāmo tathāgatappavedite dhammavinaye agārasmā anagāriyaṁ pabbajitvā sotāpattiphalaṁ vā sakadāgāmiphalaṁ vā anāgāmiphalaṁ vā arahattaphalaṁ vā sacchikātun”ti?
sakadāgāmiphalaṁ → sakidāgāmiphalaṁ (sya-all)

B, ā, m t d a a p s s a a s.  “Bhabbo, ānanda, mātugāmo tathāgatappavedite dhammavinaye agārasmā anagāriyaṁ pabbajitvā sotāpattiphalampi sakadāgāmiphalampi anāgāmiphalampi arahattaphalampi sacchikātun”ti.

S, b, b m t d a a p s s a a s;  “Sace, bhante, bhabbo mātugāmo tathāgatappavedite dhammavinaye agārasmā anagāriyaṁ pabbajitvā sotāpattiphalampi sakadāgāmiphalampi anāgāmiphalampi arahattaphalampi sacchikātuṁ; b, b, m g b m ā, p, k d, b j k t p;  bahūpakārā, bhante, mahāpajāpati gotamī bhagavato mātucchā āpādikā, posikā, khīrassa dāyikā, bhagavantaṁ janettiyā kālaṅkatāya thaññaṁ pāyesi; s, b, l m t d a a p.  sādhu, bhante, labheyya mātugāmo tathāgatappavedite dhammavinaye agārasmā anagāriyaṁ pabbajjan”ti.

2. A  2. Aṭṭhagarudhamma

S, ā, m g a g p, s.  “Sace, ānanda, mahāpajāpati gotamī aṭṭha garudhamme paṭiggaṇhāti, sāvassā. H u.  Hotu upasampadā.

  1. V b t b a p a s k.  Vassasatūpasampannāya bhikkhuniyā tadahupasampannassa bhikkhuno abhivādanaṁ paccuṭṭhānaṁ añjalikammaṁ sāmīcikammaṁ kātabbaṁ. A d s g m p y a.  Ayampi dhammo sakkatvā garukatvā mānetvā pūjetvā yāvajīvaṁ anatikkamanīyo.
    garukatvā → garuṅkatvā (mr)
  2. N b a ā v v.  Na bhikkhuniyā abhikkhuke āvāse vassaṁ vasitabbaṁ. A d s g m p y a.  Ayampi dhammo sakkatvā garukatvā mānetvā pūjetvā yāvajīvaṁ anatikkamanīyo.
  3. A b b d d p —  Anvaddhamāsaṁ bhikkhuniyā bhikkhusaṅghato dve dhammā paccāsīsitabbā — u, o.  uposathapucchakañca, ovādūpasaṅkamanañca. A d s g m p y a.  Ayampi dhammo sakkatvā garukatvā mānetvā pūjetvā yāvajīvaṁ anatikkamanīyo.
  4. V b u t ṭ p —  Vassaṁvuṭṭhāya bhikkhuniyā ubhatosaṅghe tīhi ṭhānehi pavāretabbaṁ — d v, s v, p v.  diṭṭhena vā, sutena vā, parisaṅkāya vā. A d s g m p y a.  Ayampi dhammo sakkatvā garukatvā mānetvā pūjetvā yāvajīvaṁ anatikkamanīyo.
  5. G a b u p c.  Garudhammaṁ ajjhāpannāya bhikkhuniyā ubhatosaṅghe pakkhamānattaṁ caritabbaṁ. A d s g m p y a.  Ayampi dhammo sakkatvā garukatvā mānetvā pūjetvā yāvajīvaṁ anatikkamanīyo.
  6. D v c d s s u u p.  Dve vassāni chasu dhammesu sikkhitasikkhāya sikkhamānāya ubhatosaṅghe upasampadā pariyesitabbā. A d s g m p y a.  Ayampi dhammo sakkatvā garukatvā mānetvā pūjetvā yāvajīvaṁ anatikkamanīyo.
  7. N b k p b a p.  Na bhikkhuniyā kenaci pariyāyena bhikkhu akkositabbo paribhāsitabbo. A d s g m p y a.  Ayampi dhammo sakkatvā garukatvā mānetvā pūjetvā yāvajīvaṁ anatikkamanīyo.
  8. A o b b v, a b b v.  Ajjatagge ovaṭo bhikkhunīnaṁ bhikkhūsu vacanapatho, anovaṭo bhikkhūnaṁ bhikkhunīsu vacanapatho. A d s g m p y a.  Ayampi dhammo sakkatvā garukatvā mānetvā pūjetvā yāvajīvaṁ anatikkamanīyo.

S, ā, m g i a g p, s h u.  Sace, ānanda, mahāpajāpati gotamī ime aṭṭha garudhamme paṭiggaṇhāti, sāvassā hotu upasampadā”ti.

A k ā ā b s a g u y m g t, u m g e —  Atha kho āyasmā ānando bhagavato santike aṭṭha garudhamme uggahetvā yena mahāpajāpati gotamī tenupasaṅkami, upasaṅkamitvā mahāpajāpatiṁ gotamiṁ etadavoca — s k t, g, a g p, s t b u.  “sace kho tvaṁ, gotami, aṭṭha garudhamme paṭiggaṇheyyāsi, sāva te bhavissati upasampadā. V b t b a p a s k.  Vassasatūpasampannāya bhikkhuniyā tadahupasampannassa bhikkhuno abhivādanaṁ paccuṭṭhānaṁ añjalikammaṁ sāmīcikammaṁ kātabbaṁ. A d s g m p y a.  Ayampi dhammo sakkatvā garukatvā mānetvā pūjetvā yāvajīvaṁ anatikkamanīyo.

N b a ā v v.  Na bhikkhuniyā abhikkhuke āvāse vassaṁ vasitabbaṁ. A d s g m p y a.  Ayampi dhammo sakkatvā garukatvā mānetvā pūjetvā yāvajīvaṁ anatikkamanīyo.

A b b d d p —  Anvaddhamāsaṁ bhikkhuniyā bhikkhusaṅghato dve dhammā paccāsīsitabbā — u, o.  uposathapucchakañca, ovādūpasaṅkamanañca. A d s g m p y a.  Ayampi dhammo sakkatvā garukatvā mānetvā pūjetvā yāvajīvaṁ anatikkamanīyo.

V b u t ṭ p —  Vassaṁvuṭṭhāya bhikkhuniyā ubhatosaṅghe tīhi ṭhānehi pavāretabbaṁ — d v, s v, p v.  diṭṭhena vā, sutena vā, parisaṅkāya vā. A d s g m p y a.  Ayampi dhammo sakkatvā garukatvā mānetvā pūjetvā yāvajīvaṁ anatikkamanīyo.

G a b u p c.  Garudhammaṁ ajjhāpannāya bhikkhuniyā ubhatosaṅghe pakkhamānattaṁ caritabbaṁ. A d s g m p y a.  Ayampi dhammo sakkatvā garukatvā mānetvā pūjetvā yāvajīvaṁ anatikkamanīyo.

D v c d s s u u p.  Dve vassāni chasu dhammesu sikkhitasikkhāya sikkhamānāya ubhatosaṅghe upasampadā pariyesitabbā. A d s g m p y a.  Ayampi dhammo sakkatvā garukatvā mānetvā pūjetvā yāvajīvaṁ anatikkamanīyo.

N b k p b a p.  Na bhikkhuniyā kenaci pariyāyena bhikkhu akkositabbo paribhāsitabbo. A d s g m p y a.  Ayampi dhammo sakkatvā garukatvā mānetvā pūjetvā yāvajīvaṁ anatikkamanīyo.

A o b b v, a b b v.  Ajjatagge ovaṭo bhikkhunīnaṁ bhikkhūsu vacanapatho, anovaṭo bhikkhūnaṁ bhikkhunīsu vacanapatho. A d s g m p y a.  Ayampi dhammo sakkatvā garukatvā mānetvā pūjetvā yāvajīvaṁ anatikkamanīyo.

S k t, g, i a g p, s t b u.  Sace kho tvaṁ, gotami, ime aṭṭha garudhamme paṭiggaṇheyyāsi, sāva te bhavissati upasampadā”ti.

S, b ā, i v p v d, y, m s u v v v a v l u h p u s p;  “Seyyathāpi, bhante ānanda, itthī vā puriso vā daharo, yuvā, maṇḍanakajātiko sīsaṁnahāto uppalamālaṁ vā vassikamālaṁ vā atimuttakamālaṁ vā labhitvā ubhohi hatthehi paṭiggahetvā uttamaṅge sirasmiṁ patiṭṭhāpeyya;
atimuttakamālaṁ → adhimattakamālaṁ (sya-all)
e k a, b, ā i a g p y a.  evameva kho ahaṁ, bhante, ānanda ime aṭṭha garudhamme paṭiggaṇhāmi yāvajīvaṁ anatikkamanīye”ti.

A k ā ā y b t, u b a e n.  Atha kho āyasmā ānando yena bhagavā tenupasaṅkami, upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. E n k ā ā b e —  Ekamantaṁ nisinno kho āyasmā ānando bhagavantaṁ etadavoca — p, b, m g a g, u b m.  “paṭiggahitā, bhante, mahāpajāpatiyā gotamiyā aṭṭha garudhammā, upasampannā bhagavato mātucchā”ti.

S, ā, n m t d a a p, c, ā, b a, v s t.  “Sace, ānanda, nālabhissa mātugāmo tathāgatappavedite dhammavinaye agārasmā anagāriyaṁ pabbajjaṁ, ciraṭṭhitikaṁ, ānanda, brahmacariyaṁ abhavissa, vassasahassaṁ saddhammo tiṭṭheyya. Y c k, ā, m t d a a p, n d, ā, b c b.  Yato ca kho, ānanda, mātugāmo tathāgatappavedite dhammavinaye agārasmā anagāriyaṁ pabbajito, na dāni, ānanda, brahmacariyaṁ ciraṭṭhitikaṁ bhavissati. P d, ā, v s ṭ.  Pañceva dāni, ānanda, vassasatāni saddhammo ṭhassati.

S, ā, y k k b a, t s h c k;  Seyyathāpi, ānanda, yāni kānici kulāni bahutthikāni appapurisakāni, tāni suppadhaṁsiyāni honti corehi kumbhathenakehi;
bahutthikāni → bahuitthikāni (bj, sya-all)
e k, ā, y d l m a a p, n t b c h.  evameva kho, ānanda, yasmiṁ dhammavinaye labhati mātugāmo agārasmā anagāriyaṁ pabbajjaṁ, na taṁ brahmacariyaṁ ciraṭṭhitikaṁ hoti.

S, ā, s s s n r n, e t s n c h;  Seyyathāpi, ānanda, sampanne sālikkhette setaṭṭikā nāma rogajāti nipatati, evaṁ taṁ sālikkhettaṁ na ciraṭṭhitikaṁ hoti;
setaṭṭikā → setaṭṭhikā (bj, sya-all)
e k, ā, y d l m a a p, n t b c h.  evameva kho, ānanda, yasmiṁ dhammavinaye labhati mātugāmo agārasmā anagāriyaṁ pabbajjaṁ, na taṁ brahmacariyaṁ ciraṭṭhitikaṁ hoti.

S, ā, s u m n r n, e t u n c h;  Seyyathāpi, ānanda, sampanne ucchukkhette mañjiṭṭhikā nāma rogajāti nipatati, evaṁ taṁ ucchukkhettaṁ na ciraṭṭhitikaṁ hoti;
mañjiṭṭhikā → mañjeṭṭhikā (bj, sya-all, pts1ed)
e k, ā, y d l m a a p, n t b c h.  evameva kho, ānanda, yasmiṁ dhammavinaye labhati mātugāmo agārasmā anagāriyaṁ pabbajjaṁ, na taṁ brahmacariyaṁ ciraṭṭhitikaṁ hoti.

S, ā, p m t p ā b y u a;  Seyyathāpi, ānanda, puriso mahato taḷākassa paṭikacceva āḷiṁ bandheyya yāvadeva udakassa anatikkamanāya; e k, ā, m p b a g p y a.  evameva kho, ānanda, mayā paṭikacceva bhikkhunīnaṁ aṭṭha garudhammā paññattā yāvajīvaṁ anatikkamanīyā”ti.

B a g n.  Bhikkhunīnaṁ aṭṭha garudhammā niṭṭhitā.

3. B  3. Bhikkhunīupasampadānujānana

A k m g y b t, u b a e a.  Atha kho mahāpajāpati gotamī yena bhagavā tenupasaṅkami, upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ aṭṭhāsi. E ṭ k m g b e —  Ekamantaṁ ṭhitā kho mahāpajāpati gotamī bhagavantaṁ etadavoca — k, b, i s p?  “kathāhaṁ, bhante, imāsu sākiyānīsu paṭipajjāmī”ti? A k b m g d k s s s s.  Atha kho bhagavā mahāpajāpatiṁ gotamiṁ dhammiyā kathāya sandassesi samādapesi samuttejesi sampahaṁsesi. A k m g b d k s s s s b a p k p.  Atha kho mahāpajāpati gotamī bhagavatā dhammiyā kathāya sandassitā samādapitā samuttejitā sampahaṁsitā bhagavantaṁ abhivādetvā padakkhiṇaṁ katvā pakkāmi. A k b e n e p d k k b ā —  Atha kho bhagavā etasmiṁ nidāne etasmiṁ pakaraṇe dhammiṁ kathaṁ katvā bhikkhū āmantesi —

a, b, b b u.  “anujānāmi, bhikkhave, bhikkhūhi bhikkhuniyo upasampādetun”ti.

A k t b m g e —  Atha kho tā bhikkhuniyo mahāpajāpatiṁ gotamiṁ etadavocuṁ — a a, m u;  “ayyā anupasampannā, mayañcamhā upasampannā; e b p b b u.  evañhi bhagavatā paññattaṁ bhikkhūhi bhikkhuniyo upasampādetabbā”ti.

A k m g y ā t, u ā ā a e a.  Atha kho mahāpajāpati gotamī yenāyasmā ānando tenupasaṅkami, upasaṅkamitvā āyasmantaṁ ānandaṁ abhivādetvā ekamantaṁ aṭṭhāsi. E ṭ k m g ā ā e —  Ekamantaṁ ṭhitā kho mahāpajāpati gotamī āyasmantaṁ ānandaṁ etadavoca — i m, b ā, b e —  “imā maṁ, bhante ānanda, bhikkhuniyo evamāhaṁsu — a a, m u;  ‘ayyā anupasampannā, mayañcamhā upasampannā; e b p b b u.  evañhi bhagavatā paññattaṁ bhikkhūhi bhikkhuniyo upasampādetabbā’”ti.

A k ā ā y b t, u b a e n.  Atha kho āyasmā ānando yena bhagavā tenupasaṅkami, upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. E n k ā ā b e —  Ekamantaṁ nisinno kho āyasmā ānando bhagavantaṁ etadavoca — m, b, g e —  “mahāpajāpati, bhante, gotamī evamāha — i m, b ā, b e —  ‘imā maṁ, bhante ānanda, bhikkhuniyo evamāhaṁsu — a a, m u;  ayyā anupasampannā, mayañcamhā upasampannā; e b p b b u.  evañhi bhagavatā paññattaṁ bhikkhūhi bhikkhuniyo upasampādetabbā’”ti.

Y, ā, m g a g p, t s u.  “Yadaggena, ānanda, mahāpajāpatiyā gotamiyā aṭṭha garudhammā paṭiggahitā, tadeva sā upasampannā”ti.
tadeva sā → tadevassā (sya-all, mr)

A k m g y ā t, u ā ā a e a.  Atha kho mahāpajāpati gotamī yenāyasmā ānando tenupasaṅkami, upasaṅkamitvā āyasmantaṁ ānandaṁ abhivādetvā ekamantaṁ aṭṭhāsi. E ṭ k m g ā ā e —  Ekamantaṁ ṭhitā kho mahāpajāpati gotamī āyasmantaṁ ānandaṁ etadavoca — e, b ā, b v y.  “ekāhaṁ, bhante ānanda, bhagavantaṁ varaṁ yācāmi. S, b, b a b b y a p a s.  Sādhu, bhante, bhagavā anujāneyya bhikkhūnañca bhikkhunīnañca yathāvuḍḍhaṁ abhivādanaṁ paccuṭṭhānaṁ añjalikammaṁ sāmīcikamman”ti.

A k ā ā y b t, u b a e n.  Atha kho āyasmā ānando yena bhagavā tenupasaṅkami, upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. E n k ā ā b e —  Ekamantaṁ nisinno kho āyasmā ānando bhagavantaṁ etadavoca — m, b, g e —  “mahāpajāpati, bhante, gotamī evamāha — e, b ā, b v y.  ‘ekāhaṁ, bhante ānanda, bhagavantaṁ varaṁ yācāmi. S, b, b a b b y a p a s.  Sādhu, bhante, bhagavā anujāneyya bhikkhūnañca bhikkhunīnañca yathāvuḍḍhaṁ abhivādanaṁ paccuṭṭhānaṁ añjalikammaṁ sāmīcikamman’”ti.

A, ā, a, y t a m a p a s.  “Aṭṭhānametaṁ, ānanda, anavakāso, yaṁ tathāgato anujāneyya mātugāmassa abhivādanaṁ paccuṭṭhānaṁ añjalikammaṁ sāmīcikammaṁ. I n, ā, a d m a p a s n k;  Imehi nāma, ānanda, aññatitthiyā durakkhātadhammā mātugāmassa abhivādanaṁ paccuṭṭhānaṁ añjalikammaṁ sāmīcikammaṁ na karissanti; k p t a m a p a s?  kimaṅgaṁ pana tathāgato anujānissati mātugāmassa abhivādanaṁ paccuṭṭhānaṁ añjalikammaṁ sāmīcikamman”ti?

A k b e n e p d k k b ā —  Atha kho bhagavā etasmiṁ nidāne etasmiṁ pakaraṇe dhammiṁ kathaṁ katvā bhikkhū āmantesi —

n, b, m a p a s k.  “na, bhikkhave, mātugāmassa abhivādanaṁ paccuṭṭhānaṁ añjalikammaṁ sāmīcikammaṁ kātabbaṁ. Y k, ā d.  Yo kareyya, āpatti dukkaṭassā”ti.

A k m g y b t, u b a e a.  Atha kho mahāpajāpati gotamī yena bhagavā tenupasaṅkami, upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ aṭṭhāsi. E ṭ k m g b e —  Ekamantaṁ ṭhitā kho mahāpajāpati gotamī bhagavantaṁ etadavoca — y t, b, b s b s, k m, b, t s p?  “yāni tāni, bhante, bhikkhunīnaṁ sikkhāpadāni bhikkhūhi sādhāraṇāni, kathaṁ mayaṁ, bhante, tesu sikkhāpadesu paṭipajjāmā”ti?

Y t, g, b s b s, y b s t t s s.  “Yāni tāni, gotami, bhikkhunīnaṁ sikkhāpadāni bhikkhūhi sādhāraṇāni, yathā bhikkhū sikkhanti tathā tesu sikkhāpadesu sikkhathā”ti.

Y p t, b, b s b a, k m, b, t s p?  “Yāni pana tāni, bhante, bhikkhunīnaṁ sikkhāpadāni bhikkhūhi asādhāraṇāni, kathaṁ mayaṁ, bhante, tesu sikkhāpadesu paṭipajjāmā”ti?

Y t, g, b s b a, y s s.  “Yāni tāni, gotami, bhikkhunīnaṁ sikkhāpadāni bhikkhūhi asādhāraṇāni, yathāpaññattesu sikkhāpadesu sikkhathā”ti.


A k m g y b t, u b a e a.  Atha kho mahāpajāpati gotamī yena bhagavā tenupasaṅkami, upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ aṭṭhāsi. E ṭ k m g b e —  Ekamantaṁ ṭhitā kho mahāpajāpati gotamī bhagavantaṁ etadavoca — s m, b, b s d d, y b d s e v a ā p v.  “sādhu me, bhante, bhagavā saṅkhittena dhammaṁ desetu, yamahaṁ bhagavato dhammaṁ sutvā ekā vūpakaṭṭhā appamattā ātāpinī pahitattā vihareyyan”ti.

Y k t, g, d j —  “Ye kho tvaṁ, gotami, dhamme jāneyyāsi — i d s s n v, s s n v, ā s n a, m s n a, a s n s, s s n p, k s n v, d s n s;  ime dhammā sarāgāya saṁvattanti no virāgāya, saññogāya saṁvattanti no visaññogāya, ācayāya saṁvattanti no apacayāya, mahicchatāya saṁvattanti no appicchatāya, asantuṭṭhiyā saṁvattanti no santuṭṭhiyā, saṅgaṇikāya saṁvattanti no pavivekāya, kosajjāya saṁvattanti no vīriyārambhāya, dubbharatāya saṁvattanti no subharatāya; e, g, d —  ekaṁsena, gotami, dhāreyyāsi — n d, n v, n s.  neso dhammo, neso vinayo, netaṁ satthusāsananti. Y c k t, g, d j —  Ye ca kho tvaṁ, gotami, dhamme jāneyyāsi — i d v s n s, v s n s, a s n ā, a s n m, s s n a, p s n s, v s n k, s s n d;  ime dhammā virāgāya saṁvattanti no sarāgāya, visaññogāya saṁvattanti no saññogāya, apacayāya saṁvattanti no ācayāya, appicchatāya saṁvattanti no mahicchatāya, santuṭṭhiyā saṁvattanti no asantuṭṭhiyā, pavivekāya saṁvattanti no saṅgaṇikāya, vīriyārambhāya saṁvattanti no kosajjāya, subharatāya saṁvattanti no dubbharatāya; e, g, d —  ekaṁsena, gotami, dhāreyyāsi — e d, e v, e s.  eso dhammo, eso vinayo, etaṁ satthusāsanan”ti.


T k p s b p n u.  Tena kho pana samayena bhikkhunīnaṁ pātimokkhaṁ na uddisīyati. B e ā …  Bhagavato etamatthaṁ ārocesuṁ …pe… a, b, b p u.  “anujānāmi, bhikkhave, bhikkhunīnaṁ pātimokkhaṁ uddisitun”ti. A k b e —  Atha kho bhikkhūnaṁ etadahosi — k n k b p u?  “kena nu kho bhikkhunīnaṁ pātimokkhaṁ uddisitabban”ti? B e ā.  Bhagavato etamatthaṁ ārocesuṁ. A, b, b b p u.  “Anujānāmi, bhikkhave, bhikkhūhi bhikkhunīnaṁ pātimokkhaṁ uddisitun”ti.

T k p s b b u b p u.  Tena kho pana samayena bhikkhū bhikkhunupassayaṁ upasaṅkamitvā bhikkhunīnaṁ pātimokkhaṁ uddisanti. M u k v —  Manussā ujjhāyanti khiyyanti vipācenti — j i i, j i i, i i i s a.  “jāyāyo imā imesaṁ, jāriyo imā imesaṁ, idāni ime imāhi saddhiṁ abhiramissantī”ti. B e ā.  Bhagavato etamatthaṁ ārocesuṁ.

N, b, b b p u.  “Na, bhikkhave, bhikkhūhi bhikkhunīnaṁ pātimokkhaṁ uddisitabbaṁ. Y u, ā d.  Yo uddiseyya, āpatti dukkaṭassa. A, b, b b p u.  Anujānāmi, bhikkhave, bhikkhunīhi bhikkhunīnaṁ pātimokkhaṁ uddisitun”ti.

B n j —  Bhikkhuniyo na jānanti — e p u.  “evaṁ pātimokkhaṁ uddisitabban”ti. B e ā.  Bhagavato etamatthaṁ ārocesuṁ. A, b, b b ā —  “Anujānāmi, bhikkhave, bhikkhūhi bhikkhunīnaṁ ācikkhituṁ — e p u.  ‘evaṁ pātimokkhaṁ uddiseyyāthā’”ti.

T k p s b ā n p.  Tena kho pana samayena bhikkhuniyo āpattiṁ na paṭikaronti. B e ā.  Bhagavato etamatthaṁ ārocesuṁ.

N, b, b ā n p.  “Na, bhikkhave, bhikkhuniyā āpatti na paṭikātabbā. Y n p, ā d.  Yā na paṭikareyya, āpatti dukkaṭassā”ti.

B n j —  Bhikkhuniyo na jānanti — e ā p.  “evaṁ āpatti paṭikātabbā”ti. B e ā.  Bhagavato etamatthaṁ ārocesuṁ. A, b, b b ā —  “Anujānāmi, bhikkhave, bhikkhūhi bhikkhunīnaṁ ācikkhituṁ — e ā p.  ‘evaṁ āpattiṁ paṭikareyyāthā’”ti. A k b e —  Atha kho bhikkhūnaṁ etadahosi — k n k b ā p?  “kena nu kho bhikkhunīnaṁ āpatti paṭiggahetabbā”ti? B e ā.  Bhagavato etamatthaṁ ārocesuṁ. A, b, b b ā p.  “Anujānāmi, bhikkhave, bhikkhūhi bhikkhunīnaṁ āpattiṁ paṭiggahetun”ti.

T k p s b r b s b p p b n e u k u n a p ā p.  Tena kho pana samayena bhikkhuniyo rathikāyapi byūhepi siṅghāṭakepi bhikkhuṁ passitvā pattaṁ bhūmiyaṁ nikkhipitvā ekaṁsaṁ uttarāsaṅgaṁ karitvā ukkuṭikaṁ nisīditvā añjaliṁ paggahetvā āpattiṁ paṭikaronti. M u k v —  Manussā ujjhāyanti khiyyanti vipācenti — j i i, j i i, r v i k.  “jāyāyo imā imesaṁ, jāriyo imā imesaṁ, rattiṁ vimānetvā idāni khamāpentī”ti. B e ā.  Bhagavato etamatthaṁ ārocesuṁ.

N, b, b b ā p.  “Na, bhikkhave, bhikkhūhi bhikkhunīnaṁ āpatti paṭiggahetabbā. Y p, ā d.  Yo paṭiggaṇheyya, āpatti dukkaṭassa. A, b, b b ā p.  Anujānāmi, bhikkhave, bhikkhunīhi bhikkhunīnaṁ āpattiṁ paṭiggahetun”ti.

B n j —  Bhikkhuniyo na jānanti — e ā p.  “evaṁ āpatti paṭiggahetabbā”ti. B e ā.  Bhagavato etamatthaṁ ārocesuṁ. A, b, b b ā —  “Anujānāmi, bhikkhave, bhikkhūhi bhikkhunīnaṁ ācikkhituṁ — e ā p.  ‘evaṁ āpattiṁ paṭiggaṇheyyāthā’”ti.

T k p s b k n k.  Tena kho pana samayena bhikkhunīnaṁ kammaṁ na kariyati. B e ā.  Bhagavato etamatthaṁ ārocesuṁ. A, b, b k k.  “Anujānāmi, bhikkhave, bhikkhunīnaṁ kammaṁ kātun”ti. A k b e —  Atha kho bhikkhūnaṁ etadahosi — k n k b k k?  “kena nu kho bhikkhunīnaṁ kammaṁ kātabban”ti? B e ā.  Bhagavato etamatthaṁ ārocesuṁ. A, b, b b k k.  “Anujānāmi, bhikkhave, bhikkhūhi bhikkhunīnaṁ kammaṁ kātun”ti.

T k p s k b r b s b p p b n e u k u n a p k e n k m.  Tena kho pana samayena katakammā bhikkhuniyo rathikāyapi byūhepi siṅghāṭakepi bhikkhuṁ passitvā pattaṁ bhūmiyaṁ nikkhipitvā ekaṁsaṁ uttarāsaṅgaṁ karitvā ukkuṭikaṁ nisīditvā añjaliṁ paggahetvā khamāpenti “evaṁ nūna kātabban”ti maññamānā. M t u k v —  Manussā tatheva ujjhāyanti khiyyanti vipācenti — j i i, j i i, r v i k.  “jāyāyo imā imesaṁ, jāriyo imā imesaṁ, rattiṁ vimānetvā idāni khamāpentī”ti. B e ā.  Bhagavato etamatthaṁ ārocesuṁ.

N, b, b b k k.  “Na, bhikkhave, bhikkhūhi bhikkhunīnaṁ kammaṁ kātabbaṁ. Y k, ā d.  Yo kareyya, āpatti dukkaṭassa. A, b, b b k k.  Anujānāmi, bhikkhave, bhikkhunīhi bhikkhunīnaṁ kammaṁ kātun”ti.

B n j —  Bhikkhuniyo na jānanti — e k k.  “evaṁ kammaṁ kātabban”ti. B e ā.  Bhagavato etamatthaṁ ārocesuṁ. A, b, b b ā —  “Anujānāmi, bhikkhave, bhikkhūhi bhikkhunīnaṁ ācikkhituṁ — e k k.  ‘evaṁ kammaṁ kareyyāthā’”ti.

T k p s b s b k v a m v v.  Tena kho pana samayena bhikkhuniyo saṅghamajjhe bhaṇḍanajātā kalahajātā vivādāpannā aññamaññaṁ mukhasattīhi vitudantā viharanti. N s t a v.  Na sakkonti taṁ adhikaraṇaṁ vūpasametuṁ. B e ā.  Bhagavato etamatthaṁ ārocesuṁ.

A, b, b b a v.  “Anujānāmi, bhikkhave, bhikkhūhi bhikkhunīnaṁ adhikaraṇaṁ vūpasametun”ti.

T k p s b b a v.  Tena kho pana samayena bhikkhū bhikkhunīnaṁ adhikaraṇaṁ vūpasamenti. T k p a v d b k ā.  Tasmiṁ kho pana adhikaraṇe vinicchiyamāne dissanti bhikkhuniyo kammappattāyopi āpattigāminiyopi. B e —  Bhikkhuniyo evamāhaṁsu — s, b, a b k k, a b ā p;  “sādhu, bhante, ayyāva bhikkhunīnaṁ kammaṁ karontu, ayyāva bhikkhunīnaṁ āpattiṁ paṭiggaṇhantu; e b p b b a v.  evañhi bhagavatā paññattaṁ bhikkhūhi bhikkhunīnaṁ adhikaraṇaṁ vūpasametabban”ti. B e ā.  Bhagavato etamatthaṁ ārocesuṁ.

A, b, b b k ā b n —  “Anujānāmi, bhikkhave, bhikkhūhi bhikkhunīnaṁ kammaṁ āropetvā bhikkhunīnaṁ niyyādetuṁ — b b k k, b b ā ā b n, b b ā p.  bhikkhunīhi bhikkhunīnaṁ kammaṁ kātuṁ, bhikkhūhi bhikkhunīnaṁ āpattiṁ āropetvā bhikkhunīnaṁ niyyādetuṁ, bhikkhunīhi bhikkhunīnaṁ āpattiṁ paṭiggahetun”ti.

T k p s u b a b s v b a h v p.  Tena kho pana samayena uppalavaṇṇāya bhikkhuniyā antevāsinī bhikkhunī satta vassāni bhagavantaṁ anubandhā hoti vinayaṁ pariyāpuṇantī. T m g g m.  Tassā muṭṭhassatiniyā gahito gahito mussati. A k s b —  Assosi kho sā bhikkhunī — b k s g.  “bhagavā kira sāvatthiṁ gantukāmo”ti. A k t b e —  Atha kho tassā bhikkhuniyā etadahosi — a k s v b a v p.  “ahaṁ kho satta vassāni bhagavantaṁ anubandhiṁ vinayaṁ pariyāpuṇantī. T m m g g m.  Tassā me muṭṭhassatiniyā gahito gahito mussati. D k p m y s a.  Dukkaraṁ kho pana mātugāmena yāvajīvaṁ satthāraṁ anubandhituṁ. K n k m p?  Kathaṁ nu kho mayā paṭipajjitabban”ti? A k s b b e ā.  Atha kho sā bhikkhunī bhikkhunīnaṁ etamatthaṁ ārocesi. B b e ā.  Bhikkhuniyo bhikkhūnaṁ etamatthaṁ ārocesuṁ. B b e ā.  Bhikkhū bhagavato etamatthaṁ ārocesuṁ.

A, b, b b v v.  “Anujānāmi, bhikkhave, bhikkhūhi bhikkhunīnaṁ vinayaṁ vācetun”ti.

P n.  Paṭhamabhāṇavāro niṭṭhito.

 

A k b v y v y s t c p.  Atha kho bhagavā vesāliyaṁ yathābhirantaṁ viharitvā yena sāvatthi tena cārikaṁ pakkāmi. A c c y s t.  Anupubbena cārikaṁ caramāno yena sāvatthi tadavasari. T s b s v j a ā.  Tatra sudaṁ bhagavā sāvatthiyaṁ viharati jetavane anāthapiṇḍikassa ārāme. T k p s c b b k o —  Tena kho pana samayena chabbaggiyā bhikkhū bhikkhuniyo kaddamodakena osiñcanti — a n a s.  appeva nāma amhesu sārajjeyyunti. B e ā.  Bhagavato etamatthaṁ ārocesuṁ.

N, b, b b k o.  “Na, bhikkhave, bhikkhunā bhikkhuniyo kaddamodakena osiñcitabbā. Y o, ā d.  Yo osiñceyya, āpatti dukkaṭassa. A, b, t b d k.  Anujānāmi, bhikkhave, tassa bhikkhuno daṇḍakammaṁ kātun”ti.

A k b e —  Atha kho bhikkhūnaṁ etadahosi — k n k d k?  “kiṁ nu kho daṇḍakammaṁ kātabban”ti? B e ā.  Bhagavato etamatthaṁ ārocesuṁ.

A s, b, b b k.  “Avandiyo so, bhikkhave, bhikkhu bhikkhunisaṅghena kātabbo”ti.

T k p s c b k v b d …  Tena kho pana samayena chabbaggiyā bhikkhū kāyaṁ vivaritvā bhikkhunīnaṁ dassenti …pe… ū v b d, a v b d, b o, b s s —  ūruṁ vivaritvā bhikkhunīnaṁ dassenti, aṅgajātaṁ vivaritvā bhikkhunīnaṁ dassenti, bhikkhuniyo obhāsenti, bhikkhunīhi saddhiṁ sampayojenti — a n a s.  appeva nāma amhesu sārajjeyyunti. B e ā.  Bhagavato etamatthaṁ ārocesuṁ.

N, b, b k v b d, n ū v b d, n a v b d, n b o, n b s s.  “Na, bhikkhave, bhikkhunā kāyo vivaritvā bhikkhunīnaṁ dassetabbo, na ūru vivaritvā bhikkhunīnaṁ dassetabbo, na aṅgajātaṁ vivaritvā bhikkhunīnaṁ dassetabbaṁ, na bhikkhuniyo obhāsitabbā, na bhikkhunīhi saddhiṁ sampayojetabbaṁ. Y s, ā d.  Yo sampayojeyya, āpatti dukkaṭassa. A, b, t b d k.  Anujānāmi, bhikkhave, tassa bhikkhuno daṇḍakammaṁ kātun”ti.

A k b e —  Atha kho bhikkhūnaṁ etadahosi — k n k d k?  “kiṁ nu kho daṇḍakammaṁ kātabban”ti? B e ā.  Bhagavato etamatthaṁ ārocesuṁ.

A s, b, b b k.  “Avandiyo so, bhikkhave, bhikkhu bhikkhunisaṅghena kātabbo”ti.

T k p s c b b k o —  Tena kho pana samayena chabbaggiyā bhikkhuniyo bhikkhuṁ kaddamodakena osiñcanti — a n a s.  appeva nāma amhesu sārajjeyyunti. B e ā.  Bhagavato etamatthaṁ ārocesuṁ.

N, b, b b k o.  “Na, bhikkhave, bhikkhuniyā bhikkhu kaddamodakena osiñcitabbo. Y o, ā d.  Yā osiñceyya, āpatti dukkaṭassa. A, b, t b d k.  Anujānāmi, bhikkhave, tassā bhikkhuniyā daṇḍakammaṁ kātun”ti.

A k b e —  Atha kho bhikkhūnaṁ etadahosi — k n k d k?  “kiṁ nu kho daṇḍakammaṁ kātabban”ti? B e ā.  Bhagavato etamatthaṁ ārocesuṁ.

A, b, ā k.  “Anujānāmi, bhikkhave, āvaraṇaṁ kātun”ti.

Ā k n ā.  Āvaraṇe kate na ādiyanti. B e ā.  Bhagavato etamatthaṁ ārocesuṁ.

A, b, o ṭ.  “Anujānāmi, bhikkhave, ovādaṁ ṭhapetun”ti.

T k p s c b k v b d, t v b d, ū v b d, a v b d, b o, b s s —  Tena kho pana samayena chabbaggiyā bhikkhuniyo kāyaṁ vivaritvā bhikkhūnaṁ dassenti, thanaṁ vivaritvā bhikkhūnaṁ dassenti, ūruṁ vivaritvā bhikkhūnaṁ dassenti, aṅgajātaṁ vivaritvā bhikkhūnaṁ dassenti, bhikkhū obhāsenti, bhikkhūhi saddhiṁ sampayojenti — a n a s.  appeva nāma amhesu sārajjeyyunti. B e ā.  Bhagavato etamatthaṁ ārocesuṁ.

N, b, b k v b d …  “Na, bhikkhave, bhikkhuniyā kāyo vivaritvā bhikkhūnaṁ dassetabbo …pe… n t v b d, n ū v b d, n a v b d, n b o, n b s s.  na thano vivaritvā bhikkhūnaṁ dassetabbo, na ūru vivaritvā bhikkhūnaṁ dassetabbo, na aṅgajātaṁ vivaritvā bhikkhūnaṁ dassetabbaṁ, na bhikkhū obhāsitabbā, na bhikkhūhi saddhiṁ sampayojetabbaṁ. Y s, ā d.  Yā sampayojeyya, āpatti dukkaṭassa. A, b, t b d k.  Anujānāmi, bhikkhave, tassā bhikkhuniyā daṇḍakammaṁ kātun”ti.

A k b e —  Atha kho bhikkhūnaṁ etadahosi — k n k d k?  “kiṁ nu kho daṇḍakammaṁ kātabban”ti? B e ā.  Bhagavato etamatthaṁ ārocesuṁ.

A, b, ā k.  “Anujānāmi, bhikkhave, āvaraṇaṁ kātun”ti.

Ā k n ā.  Āvaraṇe kate na ādiyanti. B e ā.  Bhagavato etamatthaṁ ārocesuṁ.

A, b, o ṭ.  “Anujānāmi, bhikkhave, ovādaṁ ṭhapetun”ti.

A k b e —  Atha kho bhikkhūnaṁ etadahosi — k n k o b s u k, n n k k?  “kappati nu kho ovādaṭṭhapitāya bhikkhuniyā saddhiṁ uposathaṁ kātuṁ, na nu kho kappatī”ti?
ovādaṭṭhapitāya → ovādaṭhapitāya (pts1ed); ovādaṁ ṭhapitāya (mr)
B e ā.  Bhagavato etamatthaṁ ārocesuṁ.

N, b, o b s u k, y n t a v h.  “Na, bhikkhave, ovādaṭṭhapitāya bhikkhuniyā saddhiṁ uposatho kātabbo, yāva na taṁ adhikaraṇaṁ vūpasantaṁ hotī”ti.

T k p s ā u o ṭ c p.  Tena kho pana samayena āyasmā udāyī ovādaṁ ṭhapetvā cārikaṁ pakkāmi. B u k v —  Bhikkhuniyo ujjhāyanti khiyyanti vipācenti — k n a u o ṭ c p.  “kathañhi nāma ayyo udāyī ovādaṁ ṭhapetvā cārikaṁ pakkamissatī”ti. B e ā.  Bhagavato etamatthaṁ ārocesuṁ.

N, b, o ṭ c p.  “Na, bhikkhave, ovādaṁ ṭhapetvā cārikā pakkamitabbā. Y p, ā d.  Yo pakkameyya, āpatti dukkaṭassā”ti.

T k p s b a o ṭ.  Tena kho pana samayena bālā abyattā ovādaṁ ṭhapenti.
Tena kho pana samayena → tena kho pana samayena bhikkhū (sya-all, km)
B e ā.  Bhagavato etamatthaṁ ārocesuṁ.

N, b, b a o ṭ.  “Na, bhikkhave, bālena abyattena ovādo ṭhapetabbo. Y ṭ, ā d.  Yo ṭhapeyya, āpatti dukkaṭassā”ti.

T k p s b a a o ṭ.  Tena kho pana samayena bhikkhū avatthusmiṁ akāraṇe ovādaṁ ṭhapenti. B e ā.  Bhagavato etamatthaṁ ārocesuṁ.

N, b, a a o ṭ.  “Na, bhikkhave, avatthusmiṁ akāraṇe ovādo ṭhapetabbo. Y ṭ, ā d.  Yo ṭhapeyya, āpatti dukkaṭassā”ti.

T k p s b o ṭ v n d.  Tena kho pana samayena bhikkhū ovādaṁ ṭhapetvā vinicchayaṁ na denti. B e ā.  Bhagavato etamatthaṁ ārocesuṁ.

N, b, o ṭ v n d.  “Na, bhikkhave, ovādaṁ ṭhapetvā vinicchayo na dātabbo. Y n d, ā d.  Yo na dadeyya, āpatti dukkaṭassā”ti.

T k p s b o n g.  Tena kho pana samayena bhikkhuniyo ovādaṁ na gacchanti. B e ā.  Bhagavato etamatthaṁ ārocesuṁ.

N, b, b o n g.  “Na, bhikkhave, bhikkhuniyā ovādo na gantabbo. Y n g, y k.  Yā na gaccheyya, yathādhammo kāretabbo”ti.

T k p s s b o g.  Tena kho pana samayena sabbo bhikkhunisaṅgho ovādaṁ gacchati. M u k v —  Manussā ujjhāyanti khiyyanti vipācenti — j i i, j i i, i i i s a.  “jāyāyo imā imesaṁ, jāriyo imā imesaṁ, idāni ime imāhi saddhiṁ abhiramissantī”ti. B e ā.  Bhagavato etamatthaṁ ārocesuṁ.

N, b, s b o g.  “Na, bhikkhave, sabbena bhikkhunisaṅghena ovādo gantabbo. G c, ā d.  Gaccheyya ce, āpatti dukkaṭassa. A, b, c p b o g.  Anujānāmi, bhikkhave, catūhi pañcahi bhikkhunīhi ovādaṁ gantun”ti.

T k p s c p b o g.  Tena kho pana samayena catasso pañca bhikkhuniyo ovādaṁ gacchanti. M t u k v —  Manussā tatheva ujjhāyanti khiyyanti vipācenti — j i i, j i i, i i i s a.  “jāyāyo imā imesaṁ, jāriyo imā imesaṁ, idāni ime imāhi saddhiṁ abhiramissantī”ti. B e ā.  Bhagavato etamatthaṁ ārocesuṁ.

N, b, c p b o g.  “Na, bhikkhave, catūhi pañcahi bhikkhunīhi ovādo gantabbo. G, ā d.  Gaccheyyuñce, āpatti dukkaṭassa. A, b, d t b o g.  Anujānāmi, bhikkhave, dve tisso bhikkhuniyo ovādaṁ gantuṁ.
bhikkhave, dve tisso bhikkhuniyo → dvīhi tīhi bhikkhunīhi (sya-all); dve tisso bhikkhunīhi (pts1ed, mr)

E b u e u k p v u n a p e v —  Ekaṁ bhikkhuṁ upasaṅkamitvā ekaṁsaṁ uttarāsaṅgaṁ karitvā pāde vanditvā ukkuṭikaṁ nisīditvā añjaliṁ paggahetvā evamassa vacanīyo — b, a, b p v, o y;  ‘bhikkhunisaṅgho, ayya, bhikkhusaṅghassa pāde vandati, ovādūpasaṅkamanañca yācati; l k, a, b o.  labhatu kira, ayya, bhikkhunisaṅgho ovādūpasaṅkamanan’ti.

T b p u e v —  Tena bhikkhunā pātimokkhuddesako upasaṅkamitvā evamassa vacanīyo — b, b, b p v, o y;  ‘bhikkhunisaṅgho, bhante, bhikkhusaṅghassa pāde vandati, ovādūpasaṅkamanañca yācati; l k, b, b o.  labhatu kira, bhante, bhikkhunisaṅgho ovādūpasaṅkamanan’ti. P v —  Pātimokkhuddesakena vattabbo — a k b b s?  ‘atthi koci bhikkhu bhikkhunovādako sammato’ti? S h k b b s, p v —  Sace hoti koci bhikkhu bhikkhunovādako sammato, pātimokkhuddesakena vattabbo — i b b s, t b u.  ‘itthannāmo bhikkhu bhikkhunovādako sammato, taṁ bhikkhunisaṅgho upasaṅkamatū’ti. S n h k b b s, p v —  Sace na hoti koci bhikkhu bhikkhunovādako sammato, pātimokkhuddesakena vattabbo — k ā u b o?  ‘ko āyasmā ussahati bhikkhuniyo ovaditun’ti? S k u b o, s c h a s, s v —  Sace koci ussahati bhikkhuniyo ovadituṁ, so ca hoti aṭṭhahaṅgehi samannāgato, sammannitvā vattabbo — i b b s, t b u.  ‘itthannāmo bhikkhu bhikkhunovādako sammato, taṁ bhikkhunisaṅgho upasaṅkamatū’ti. S n k u b o, p v —  Sace na koci ussahati bhikkhuniyo ovadituṁ, pātimokkhuddesakena vattabbo — n k b b s, p b s.  ‘natthi koci bhikkhu bhikkhunovādako sammato, pāsādikena bhikkhunisaṅgho sampādetū’”ti.

T k p s b o n g.  Tena kho pana samayena bhikkhū ovādaṁ na gaṇhanti. B e ā.  Bhagavato etamatthaṁ ārocesuṁ.

N, b, o n g.  “Na, bhikkhave, ovādo na gahetabbo. Y n g, ā d.  Yo na gaṇheyya, āpatti dukkaṭassā”ti.

T k p s a b b h.  Tena kho pana samayena aññataro bhikkhu bālo hoti. T b u e —  Taṁ bhikkhuniyo upasaṅkamitvā etadavocuṁ — o, a, g.  “ovādaṁ, ayya, gaṇhāhī”ti.

A, b, b;  “Ahañhi, bhaginī, bālo; k o g?  kathāhaṁ ovādaṁ gaṇhāmī”ti?

G, o;  “Gaṇhāhayya, ovādaṁ; e b p —  evañhi bhagavatā paññattaṁ — b b o g.  bhikkhūhi bhikkhunīnaṁ ovādo gahetabbo”ti. B e ā.  Bhagavato etamatthaṁ ārocesuṁ.

A, b, ṭ b, a o g.  “Anujānāmi, bhikkhave, ṭhapetvā bālaṁ, avasesehi ovādaṁ gahetun”ti.

T k p s a b g h.  Tena kho pana samayena aññataro bhikkhu gilāno hoti. T b u e —  Taṁ bhikkhuniyo upasaṅkamitvā etadavocuṁ — o, a, g.  “ovādaṁ, ayya, gaṇhāhī”ti.

A, b, g;  “Ahañhi, bhaginī, gilāno; k o g?  kathāhaṁ ovādaṁ gaṇhāmī”ti?

G, o;  “Gaṇhāhayya, ovādaṁ; e b p —  evañhi bhagavatā paññattaṁ — ṭ b, a o g.  ṭhapetvā bālaṁ, avasesehi ovādo gahetabbo”ti. B e ā.  Bhagavato etamatthaṁ ārocesuṁ.

A, b, ṭ b, ṭ g, a o g.  “Anujānāmi, bhikkhave, ṭhapetvā bālaṁ, ṭhapetvā gilānaṁ, avasesehi ovādaṁ gahetun”ti.

T k p s a b g h.  Tena kho pana samayena aññataro bhikkhu gamiko hoti. T b u e —  Taṁ bhikkhuniyo upasaṅkamitvā etadavocuṁ — o, a, g.  “ovādaṁ, ayya, gaṇhāhī”ti.

A, b, g;  “Ahañhi, bhaginī, gamiko; k o g?  kathāhaṁ ovādaṁ gaṇhāmī”ti?

G, o;  “Gaṇhāhayya, ovādaṁ; e b p —  evañhi bhagavatā paññattaṁ — ṭ b, ṭ g, a o g.  ṭhapetvā bālaṁ, ṭhapetvā gilānaṁ, avasesehi ovādo gahetabbo”ti. B e ā.  Bhagavato etamatthaṁ ārocesuṁ.

A, b, ṭ b, ṭ g, ṭ g, a o g.  “Anujānāmi, bhikkhave, ṭhapetvā bālaṁ, ṭhapetvā gilānaṁ, ṭhapetvā gamikaṁ, avasesehi ovādaṁ gahetun”ti.

T k p s a b a v.  Tena kho pana samayena aññataro bhikkhu araññe viharati. T b u e —  Taṁ bhikkhuniyo upasaṅkamitvā etadavocuṁ — o, a, g.  “ovādaṁ, ayya, gaṇhāhī”ti.

A, b, a v;  “Ahañhi, bhaginī, araññe viharāmi; k o g?  kathāhaṁ ovādaṁ gaṇhāmī”ti?

G, o;  “Gaṇhāhayya, ovādaṁ; e b p —  evañhi bhagavatā paññattaṁ — ṭ b, ṭ g, ṭ g, a o g.  ṭhapetvā bālaṁ, ṭhapetvā gilānaṁ, ṭhapetvā gamikaṁ, avasesehi ovādo gahetabbo”ti. B e ā.  Bhagavato etamatthaṁ ārocesuṁ.

A, b, ā b o g, s k —  “Anujānāmi, bhikkhave, āraññikena bhikkhunā ovādaṁ gahetuṁ, saṅketañca kātuṁ — a p.  atra patiharissāmī”ti.

T k p s b o g n ā.  Tena kho pana samayena bhikkhū ovādaṁ gahetvā na ārocenti. B e ā.  Bhagavato etamatthaṁ ārocesuṁ.

N, b, o n ā.  “Na, bhikkhave, ovādo na ārocetabbo. Y n ā, ā d.  Yo na āroceyya, āpatti dukkaṭassā”ti.

T k p s b o g n p.  Tena kho pana samayena bhikkhū ovādaṁ gahetvā na paccāharanti. B e ā.  Bhagavato etamatthaṁ ārocesuṁ.

N, b, o n p.  “Na, bhikkhave, ovādo na paccāharitabbo. Y n p, ā d.  Yo na paccāhareyya, āpatti dukkaṭassā”ti.

T k p s b s n g.  Tena kho pana samayena bhikkhuniyo saṅketaṁ na gacchanti. B e ā.  Bhagavato etamatthaṁ ārocesuṁ.

N, b, b s n g.  “Na, bhikkhave, bhikkhuniyā saṅketaṁ na gantabbaṁ. Y n g, ā d.  Yā na gaccheyya, āpatti dukkaṭassā”ti.

 

T k p s b d k d, t p n.  Tena kho pana samayena bhikkhuniyo dīghāni kāyabandhanāni dhārenti, teheva phāsukā nāmenti. M u k v …  Manussā ujjhāyanti khiyyanti vipācenti …pe… s g k.  seyyathāpi gihinī kāmabhoginiyo”ti. B e ā.  Bhagavato etamatthaṁ ārocesuṁ.

N, b, b d k d.  “Na, bhikkhave, bhikkhuniyā dīghaṁ kāyabandhanaṁ dhāretabbaṁ. Y d, ā d.  Yā dhāreyya, āpatti dukkaṭassa. A, b, b e k, n c t p n.  Anujānāmi, bhikkhave, bhikkhuniyā ekapariyākataṁ kāyabandhanaṁ, na ca tena phāsukā nāmetabbā.
ekapariyākataṁ → ekapariyāyakataṁ (sya-all)
Y n, ā d.  Yā nāmeyya, āpatti dukkaṭassā”ti.

T k p s b v p p n …  Tena kho pana samayena bhikkhuniyo vilīvena paṭṭena phāsukā nāmenti …pe…
vilīvena → vilivena (sya-all, pts1ed, mr)
c p n.  cammapaṭṭena phāsukā nāmenti. D p n.  Dussapaṭṭena phāsukā nāmenti. D p n.  Dussaveṇiyā phāsukā nāmenti. D p n.  Dussavaṭṭiyā phāsukā nāmenti. C p n.  Coḷapaṭṭena phāsukā nāmenti. C p n.  Coḷaveṇiyā phāsukā nāmenti. C p n.  Coḷavaṭṭiyā phāsukā nāmenti. S p n.  Suttaveṇiyā phāsukā nāmenti. S p n.  Suttavaṭṭiyā phāsukā nāmenti. M u k v …  Manussā ujjhāyanti khiyyanti vipācenti …pe… s g k.  seyyathāpi gihinī kāmabhoginiyo”ti. B e ā.  Bhagavato etamatthaṁ ārocesuṁ.

N, b, b v p p n …  “Na, bhikkhave, bhikkhuniyā vilīvena paṭṭena phāsukā nāmetabbā …pe… n s p n.  na suttavaṭṭiyā phāsukā nāmetabbā. Y n, ā d.  Yā nāmeyya, āpatti dukkaṭassā”ti.

T k p s b a j g …  Tena kho pana samayena bhikkhuniyo aṭṭhillena jaghanaṁ ghaṁsāpenti …pe… g j k, h k, h k, p k, p k, ū k, m k, d k.  gohanukena jaghanaṁ koṭṭāpenti, hatthaṁ koṭṭāpenti, hatthakocchaṁ koṭṭāpenti, pādaṁ koṭṭāpenti, pādakocchaṁ koṭṭāpenti, ūruṁ koṭṭāpenti, mukhaṁ koṭṭāpenti, dantamaṁsaṁ koṭṭāpenti. M u k v …  Manussā ujjhāyanti khiyyanti vipācenti …pe… s g k.  seyyathāpi gihinī kāmabhoginiyo”ti. B e ā.  Bhagavato etamatthaṁ ārocesuṁ.

N, b, b a j g …  “Na, bhikkhave, bhikkhuniyā aṭṭhillena jaghanaṁ ghaṁsāpetabbaṁ …pe… n d k.  na dantamaṁsaṁ koṭṭāpetabbaṁ. Y k, ā d.  Yā koṭṭāpeyya, āpatti dukkaṭassā”ti.

T k p s c b m ā …  Tena kho pana samayena chabbaggiyā bhikkhuniyo mukhaṁ ālimpanti …pe… m u, m c, m m l, a k, m k, a k.  mukhaṁ ummaddenti, mukhaṁ cuṇṇenti, manosilikāya mukhaṁ lañchenti, aṅgarāgaṁ karonti, mukharāgaṁ karonti, aṅgarāgamukharāgaṁ karonti. M u k v …  Manussā ujjhāyanti khiyyanti vipācenti …pe… s g k.  seyyathāpi gihinī kāmabhoginiyo”ti. B e ā.  Bhagavato etamatthaṁ ārocesuṁ.

N, b, b m ā …  “Na, bhikkhave, bhikkhuniyā mukhaṁ ālimpitabbaṁ …pe… n m u, n m c, n m m l, n a k, n m k, n a k.  na mukhaṁ ummadditabbaṁ, na mukhaṁ cuṇṇetabbaṁ, na manosilikāya mukhaṁ lañchetabbaṁ, na aṅgarāgo kātabbo, na mukharāgo kātabbo, na aṅgarāgamukharāgo kātabbo. Y k, ā d.  Yā kareyya, āpatti dukkaṭassā”ti.

T k p s c b a k …  Tena kho pana samayena chabbaggiyā bhikkhuniyo avaṅgaṁ karonti …pe…
avaṅgaṁ → apāṅgaṁ (?)
v k, o o, s t;  visesakaṁ karonti, olokanakena olokenti, sāloke tiṭṭhanti; n k, v v, p ṭ, s ṭ, ā p, v p, v p, d u, d u, k u, k u, t u, h p, n d.  naccaṁ kārāpenti, vesiṁ vuṭṭhāpenti, pānāgāraṁ ṭhapenti, sūnaṁ ṭhapenti, āpaṇaṁ pasārenti, vaḍḍhiṁ payojenti, vaṇijjaṁ payojenti, dāsaṁ upaṭṭhāpenti, dāsiṁ upaṭṭhāpenti, kammakāraṁ upaṭṭhāpenti, kammakāriṁ upaṭṭhāpenti, tiracchānagataṁ upaṭṭhāpenti, harītakapakkikaṁ pakiṇanti, namatakaṁ dhārenti.
naccaṁ → sanaccaṁ (bj, sya-all, pts1ed); samajjaṁ (mr); harītakapakkikaṁ → haritakapattikaṁ (sya-all); harītakapaṇṇikaṁ (pts1ed, mr)
M u k v …  Manussā ujjhāyanti khiyyanti vipācenti …pe… s g k.  seyyathāpi gihinī kāmabhoginiyo”ti. B e ā.  Bhagavato etamatthaṁ ārocesuṁ.

N, b, b a k …  “Na, bhikkhave, bhikkhuniyā avaṅgaṁ kātabbaṁ …pe… n v k, n o o, n s ṭ, n n k, n v v, n p ṭ, n s ṭ, n ā p, n v p, n v p, n d u, n d u, n k u, n k u, n t u, n h p, n n d.  na visesakaṁ kātabbaṁ, na olokanakena oloketabbaṁ, na sāloke ṭhātabbaṁ, na naccaṁ kārāpetabbaṁ, na vesī vuṭṭhāpetabbā, na pānāgāraṁ ṭhapetabbaṁ, na sūnā ṭhapetabbā, na āpaṇo pasāretabbo, na vaḍḍhi payojetabbā, na vaṇijjā payojetabbā, na dāso upaṭṭhāpetabbo, na dāsī upaṭṭhāpetabbā, na kammakāro upaṭṭhāpetabbo, na kammakārī upaṭṭhāpetabbā, na tiracchānagato upaṭṭhāpetabbo, na harītakapakkikaṁ pakiṇitabbaṁ, na namatakaṁ dhāretabbaṁ. Y d, ā d.  Yā dhāreyya, āpatti dukkaṭassā”ti.

T k p s c b s c d …  Tena kho pana samayena chabbaggiyā bhikkhuniyo sabbanīlakāni cīvarāni dhārenti …pe… s c d, s c d, s c d, s c d, s c d, s c d, a c d, d c d, p c d, p c d, k d, t d.  sabbapītakāni cīvarāni dhārenti, sabbalohitakāni cīvarāni dhārenti, sabbamañjiṭṭhikāni cīvarāni dhārenti, sabbakaṇhāni cīvarāni dhārenti, sabbamahāraṅgarattāni cīvarāni dhārenti, sabbamahānāmarattāni cīvarāni dhārenti, acchinnadasāni cīvarāni dhārenti, dīghadasāni cīvarāni dhārenti, pupphadasāni cīvarāni dhārenti, phaladasāni cīvarāni dhārenti, kañcukaṁ dhārenti, tirīṭakaṁ dhārenti. M u k v …  Manussā ujjhāyanti khiyyanti vipācenti …pe… s g k.  seyyathāpi gihinī kāmabhoginiyo”ti. B e ā.  Bhagavato etamatthaṁ ārocesuṁ.

N, b, b s c d …  “Na, bhikkhave, bhikkhuniyā sabbanīlakāni cīvarāni dhāretabbāni …pe… n t d.  na tirīṭakaṁ dhāretabbaṁ. Y d, ā d.  Yā dhāreyya, āpatti dukkaṭassā”ti.

 

T k p s a b k k e —  Tena kho pana samayena aññatarā bhikkhunī kālaṁ karontī evamāha — m m p s h.  “mamaccayena mayhaṁ parikkhāro saṅghassa hotū”ti. T b c b c v —  Tattha bhikkhū ca bhikkhuniyo ca vivadanti — a h, a h.  “amhākaṁ hoti, amhākaṁ hotī”ti. B e ā.  Bhagavato etamatthaṁ ārocesuṁ.

B c, b, k k e v —  “Bhikkhunī ce, bhikkhave, kālaṁ karontī evaṁ vadeyya — m m p s h, a t b, b.  ‘mamaccayena mayhaṁ parikkhāro saṅghassa hotū’ti, anissaro tattha bhikkhusaṅgho, bhikkhunisaṅghassevetaṁ. S c, b …  Sikkhamānā ce, bhikkhave …pe… s c, b, k k e v —  sāmaṇerī ce, bhikkhave, kālaṁ karontī evaṁ vadeyya — m m p s h, a t b, b.  ‘mamaccayena mayhaṁ parikkhāro saṅghassa hotū’ti, anissaro tattha bhikkhusaṅgho, bhikkhunisaṅghassevetaṁ. B c, b, k k e v —  Bhikkhu ce, bhikkhave, kālaṁ karonto evaṁ vadeyya — m m p s h, a t b, b.  ‘mamaccayena mayhaṁ parikkhāro saṅghassa hotū’ti, anissaro tattha bhikkhunisaṅgho, bhikkhusaṅghassevetaṁ. S c, b …  Sāmaṇero ce, bhikkhave …pe… u c, b …  upāsako ce, bhikkhave …pe… u c, b …  upāsikā ce, bhikkhave …pe… a c, b, k k k e v —  añño ce, bhikkhave, koci kālaṁ karonto evaṁ vadeyya — m m p s h, a t b, b.  ‘mamaccayena mayhaṁ parikkhāro saṅghassa hotū’ti, anissaro tattha bhikkhunisaṅgho, bhikkhusaṅghassevetan”ti.

T k p s a i p b p h.  Tena kho pana samayena aññatarā itthī purāṇamallī bhikkhunīsu pabbajitā hoti. S r d b p a p d p.  Sā rathikāya dubbalakaṁ bhikkhuṁ passitvā aṁsakūṭena pahāraṁ datvā pātesi.
datvā pātesi → pavaṭṭesi (bj, sya-all, pts1ed)
B u k v —  Bhikkhū ujjhāyanti khiyyanti vipācenti — k n, b, b p d.  “kathañhi nāma, bhikkhunī, bhikkhussa pahāraṁ dassatī”ti. B e ā.  Bhagavato etamatthaṁ ārocesuṁ.

N, b, b b p d.  “Na, bhikkhave, bhikkhuniyā bhikkhussa pahāro dātabbo. Y d, ā d.  Yā dadeyya, āpatti dukkaṭassa. A, b, b b p d o m d.  Anujānāmi, bhikkhave, bhikkhuniyā bhikkhuṁ passitvā dūratova okkamitvā maggaṁ dātun”ti.

T k p s a i p j g h.  Tena kho pana samayena aññatarā itthī pavutthapatikā jārena gabbhinī hoti. S g p k b e —  Sā gabbhaṁ pātetvā kulūpikaṁ bhikkhuniṁ etadavoca — h, i g p n.  “handayye, imaṁ gabbhaṁ pattena nīharā”ti. A k s b t g p p s p a.  Atha kho sā bhikkhunī taṁ gabbhaṁ patte pakkhipitvā saṅghāṭiyā paṭicchādetvā agamāsi.

T k p s a p b s k h —  Tena kho pana samayena aññatarena piṇḍacārikena bhikkhunā samādānaṁ kataṁ hoti — y p b l, n t a b v b v p.  “yāhaṁ paṭhamaṁ bhikkhaṁ labhissāmi, na taṁ adatvā bhikkhussa vā bhikkhuniyā vā paribhuñjissāmī”ti. A k s b t b p e —  Atha kho so bhikkhu taṁ bhikkhuniṁ passitvā etadavoca — h, b, b p.  “handa, bhagini, bhikkhaṁ paṭiggaṇhā”ti. A, a.  “Alaṁ, ayyā”ti.

D k …  Dutiyampi kho …pe… t k s b t b e —  tatiyampi kho so bhikkhu taṁ bhikkhuniṁ etadavoca — h, b, b p.  “handa, bhagini, bhikkhaṁ paṭiggaṇhā”ti. A, a.  “Alaṁ, ayyā”ti. M k, b, s k —  “Mayā kho, bhagini, samādānaṁ kataṁ — y p b l, n t a b v b v p.  ‘yāhaṁ paṭhamaṁ bhikkhaṁ labhissāmi, na taṁ adatvā bhikkhussa vā bhikkhuniyā vā paribhuñjissāmī’ti. H, b, b p.  Handa, bhagini, bhikkhaṁ paṭiggaṇhā”ti. A k s b t b n n p d —  Atha kho sā bhikkhunī tena bhikkhunā nippīḷiyamānā nīharitvā pattaṁ dassesi — p, a, p g;  “passa, ayya, patte gabbhaṁ; m c k ā.  mā ca kassaci ārocesī”ti.

A k s b u k v —  Atha kho so bhikkhu ujjhāyati khiyyati vipāceti — k n b p g n.  “kathañhi nāma bhikkhunī pattena gabbhaṁ nīharissatī”ti. A k s b b e ā.  Atha kho so bhikkhu bhikkhūnaṁ etamatthaṁ ārocesi. Y t b a … t u k v —  Ye te bhikkhū appicchā …pe… te ujjhāyanti khiyyanti vipācenti — k n b p g n.  “kathañhi nāma bhikkhunī pattena gabbhaṁ nīharissatī”ti. B e ā.  Bhagavato etamatthaṁ ārocesuṁ.

N, b, b p g n.  “Na, bhikkhave, bhikkhuniyā pattena gabbho nīharitabbo. Y n, ā d.  Yā nīhareyya, āpatti dukkaṭassa. A, b, b b p n p d.  Anujānāmi, bhikkhave, bhikkhuniyā bhikkhuṁ passitvā nīharitvā pattaṁ dassetun”ti.

T k p s c b b p p p d.  Tena kho pana samayena chabbaggiyā bhikkhuniyo bhikkhuṁ passitvā parivattetvā pattamūlaṁ dassenti. B u k v —  Bhikkhū ujjhāyanti khiyyanti vipācenti — k n c b b p p p d.  “kathañhi nāma chabbaggiyā bhikkhuniyo bhikkhuṁ passitvā parivattetvā pattamūlaṁ dassessantī”ti. A k t b b e ā.  Atha kho te bhikkhū bhagavato etamatthaṁ ārocesuṁ.

N, b, b b p p p d.  “Na, bhikkhave, bhikkhuniyā bhikkhuṁ passitvā parivattetvā pattamūlaṁ dassetabbaṁ. Y d, ā d.  Yā dasseyya, āpatti dukkaṭassa. A, b, b b p u p d.  Anujānāmi, bhikkhave, bhikkhuniyā bhikkhuṁ passitvā ukkujjitvā pattaṁ dassetuṁ. Y p ā h, t c b n.  Yañca patte āmisaṁ hoti, tena ca bhikkhu nimantetabbo”ti.

T k p s s r p c h.  Tena kho pana samayena sāvatthiyaṁ rathikāya purisabyañjanaṁ chaḍḍitaṁ hoti. T b s u.  Taṁ bhikkhuniyo sakkaccaṁ upanijjhāyiṁsu. M u a.  Manussā ukkuṭṭhiṁ akaṁsu. T b m a.  Tā bhikkhuniyo maṅkū ahesuṁ. A k t b u g b e ā.  Atha kho tā bhikkhuniyo upassayaṁ gantvā bhikkhunīnaṁ etamatthaṁ ārocesuṁ. Y t b a … t u k v —  Yā tā bhikkhuniyo appicchā …pe… tā ujjhāyanti khiyyanti vipācenti — k n b p u.  “kathañhi nāma bhikkhuniyo purisabyañjanaṁ upanijjhāyissantī”ti. A k t b b e ā.  Atha kho tā bhikkhuniyo bhikkhūnaṁ etamatthaṁ ārocesuṁ. B b e ā.  Bhikkhū bhagavato etamatthaṁ ārocesuṁ.

N, b, b p u.  “Na, bhikkhave, bhikkhuniyā purisabyañjanaṁ upanijjhāyitabbaṁ. Y u, ā d.  Yā upanijjhāyeyya, āpatti dukkaṭassā”ti.

 

T k p s m b ā d.  Tena kho pana samayena manussā bhikkhūnaṁ āmisaṁ denti. B b d.  Bhikkhū bhikkhunīnaṁ denti. M u k v —  Manussā ujjhāyanti khiyyanti vipācenti — k n b a p d a d.  “kathañhi nāma bhadantā attano paribhogatthāya dinnaṁ aññesaṁ dassanti. M n j d d.  Mayampi na jānāma dānaṁ dātun”ti. B e ā.  Bhagavato etamatthaṁ ārocesuṁ.

N, b, a p d a d.  “Na, bhikkhave, attano paribhogatthāya dinnaṁ aññesaṁ dātabbaṁ. Y d, ā d.  Yo dadeyya, āpatti dukkaṭassā”ti.

T k p s b ā u h.  Tena kho pana samayena bhikkhūnaṁ āmisaṁ ussannaṁ hoti. B e ā.  Bhagavato etamatthaṁ ārocesuṁ.

A, b, s d.  “Anujānāmi, bhikkhave, saṅghassa dātun”ti.

B u h.  Bāḷhataraṁ ussannaṁ hoti. B e ā.  Bhagavato etamatthaṁ ārocesuṁ.

A, b, p d.  “Anujānāmi, bhikkhave, puggalikampi dātun”ti.

T k p s b s ā u h.  Tena kho pana samayena bhikkhūnaṁ sannidhikataṁ āmisaṁ ussannaṁ hoti. B e ā.  Bhagavato etamatthaṁ ārocesuṁ.

A, b, b s b p p.  “Anujānāmi, bhikkhave, bhikkhūnaṁ sannidhiṁ bhikkhunīhi paṭiggāhāpetvā paribhuñjitun”ti.
paṭiggāhāpetvā → paṭiggahāpetvā (sya-all, pts1ed, mr); bhikkhunīhi → bhikkhunīhi bhikkhūhi (bj, sya-all, pts1ed)

T k p s m b ā d.  Tena kho pana samayena manussā bhikkhunīnaṁ āmisaṁ denti. B b d.  Bhikkhuniyo bhikkhūnaṁ denti. M u k v —  Manussā ujjhāyanti khiyyanti vipācenti — k n b a p d a d.  “kathañhi nāma bhikkhuniyo attano paribhogatthāya dinnaṁ aññesaṁ dassanti. M n j d d.  Mayampi na jānāma dānaṁ dātun”ti. B e ā.  Bhagavato etamatthaṁ ārocesuṁ.

N, b, b a p d a d.  “Na, bhikkhave, bhikkhuniyā attano paribhogatthāya dinnaṁ aññesaṁ dātabbaṁ. Y d, ā d.  Yā dadeyya, āpatti dukkaṭassā”ti.

T k p s b ā u h.  Tena kho pana samayena bhikkhunīnaṁ āmisaṁ ussannaṁ hoti. B e ā.  Bhagavato etamatthaṁ ārocesuṁ.

A, b, s d.  “Anujānāmi, bhikkhave, saṅghassa dātun”ti.

B u h.  Bāḷhataraṁ ussannaṁ hoti. B e ā.  Bhagavato etamatthaṁ ārocesuṁ.

A, b, p d.  “Anujānāmi, bhikkhave, puggalikampi dātun”ti.

T k p s b s ā u h.  Tena kho pana samayena bhikkhunīnaṁ sannidhikataṁ āmisaṁ ussannaṁ hoti. B e ā.  Bhagavato etamatthaṁ ārocesuṁ.

A, b, b s b p p.  “Anujānāmi, bhikkhave, bhikkhunīnaṁ sannidhiṁ bhikkhūhi paṭiggāhāpetvā paribhuñjitun”ti.
sannidhiṁ bhikkhūhi → bhikkhūhi bhikkhunīhi (bj, sya-all, pts1ed)

T k p s b s u h, b n h.  Tena kho pana samayena bhikkhūnaṁ senāsanaṁ ussannaṁ hoti, bhikkhunīnaṁ na hoti.
bhikkhunīnaṁ → bhikkhunīnaṁ senāsanaṁ (sya-all, km)
B b s d p —  Bhikkhuniyo bhikkhūnaṁ santike dūtaṁ pāhesuṁ — s, b, a a s d t.  “sādhu, bhante, ayyā amhākaṁ senāsanaṁ dentu tāvakālikan”ti. B e ā.  Bhagavato etamatthaṁ ārocesuṁ.

A, b, b s d t.  “Anujānāmi, bhikkhave, bhikkhunīnaṁ senāsanaṁ dātuṁ tāvakālikan”ti.

T k p s u b o o a a.  Tena kho pana samayena utuniyo bhikkhuniyo onaddhamañcaṁ onaddhapīṭhaṁ abhinisīdantipi abhinipajjantipi. S l m.  Senāsanaṁ lohitena makkhiyyati. B e ā.  Bhagavato etamatthaṁ ārocesuṁ.

N, b, b o o a a.  “Na, bhikkhave, bhikkhuniyā onaddhamañcaṁ onaddhapīṭhaṁ abhinisīditabbaṁ abhinipajjitabbaṁ. Y a v a v ā d.  Yā abhinisīdeyya vā abhinipajjeyya vā āpatti dukkaṭassa. A, b, ā.  Anujānāmi, bhikkhave, āvasathacīvaran”ti.

Ā l m.  Āvasathacīvaraṁ lohitena makkhiyyati. B e ā.  Bhagavato etamatthaṁ ārocesuṁ.

A, b, ā.  “Anujānāmi, bhikkhave, āṇicoḷakan”ti.

C n.  Coḷakaṁ nipatati. B e ā.  Bhagavato etamatthaṁ ārocesuṁ.

A, b, s b ū b.  “Anujānāmi, bhikkhave, suttakena bandhitvā ūruyā bandhitun”ti.

S c.  Suttaṁ chijjati. B e ā.  Bhagavato etamatthaṁ ārocesuṁ.

A, b, s, k.  “Anujānāmi, bhikkhave, saṁvelliyaṁ, kaṭisuttakan”ti.

T k p s c b s k d.  Tena kho pana samayena chabbaggiyā bhikkhuniyo sabbakālaṁ kaṭisuttakaṁ dhārenti. M u k v —  Manussā ujjhāyanti khiyyanti vipācenti — s g k.  “seyyathāpi gihinī kāmabhoginiyo”ti. B e ā.  Bhagavato etamatthaṁ ārocesuṁ.

N, b, b s k d.  “Na, bhikkhave, bhikkhuniyā sabbakālaṁ kaṭisuttakaṁ dhāretabbaṁ. Y d, ā d.  Yā dhāreyya, āpatti dukkaṭassa. A, b, u k.  Anujānāmi, bhikkhave, utuniyā kaṭisuttakan”ti.

D n.  Dutiyabhāṇavāro niṭṭhito.

 

T k p s u d —  Tena kho pana samayena upasampannāyo dissanti — a, n, a, d, d, p, s, i, v, s, u.  animittāpi, nimittamattāpi, alohitāpi, dhuvalohitāpi, dhuvacoḷāpi, paggharantīpi, sikharaṇīpi, itthipaṇḍakāpi, vepurisikāpi, sambhinnāpi, ubhatobyañjanāpi.
sikharaṇī → sikhariṇī (bj, sya-all, pts1ed)
B e ā.  Bhagavato etamatthaṁ ārocesuṁ.

A, b, u c a d p.  “Anujānāmi, bhikkhave, upasampādentiyā catuvīsati antarāyike dhamme pucchituṁ.

E p, b, p —  Evañca pana, bhikkhave, pucchitabbā — n a, n n, n a, n d, n d, n p, n s, n i, n v, n s, n u?  ‘nasi animittā, nasi nimittamattā, nasi alohitā, nasi dhuvalohitā, nasi dhuvacoḷā, nasi paggharantī, nasi sikharaṇī, nasi itthipaṇḍakā, nasi vepurisikā, nasi sambhinnā, nasi ubhatobyañjanā? S t e ā —  Santi te evarūpā ābādhā — k, g, k, s, a?  kuṭṭhaṁ, gaṇḍo, kilāso, soso, apamāro? M, i, b, a, n r?  Manussāsi, itthīsi, bhujissāsi, aṇaṇāsi, nasi rājabhaṭī? A m, s?  Anuññātāsi mātāpitūhi, sāmikena? P, p t p, k, k t p?  Paripuṇṇavīsativassāsi, paripuṇṇaṁ te pattacīvaraṁ, kiṁnāmāsi, kānāmā te pavattinī’”ti?

T k p s b b a d p.  Tena kho pana samayena bhikkhū bhikkhunīnaṁ antarāyike dhamme pucchanti. U v, m h, n s v.  Upasampadāpekkhāyo vitthāyanti, maṅkū honti, na sakkonti vissajjetuṁ. B e ā.  Bhagavato etamatthaṁ ārocesuṁ.

A, b, e b v b u.  “Anujānāmi, bhikkhave, ekatoupasampannāya bhikkhunisaṅghe visuddhāya bhikkhusaṅghe upasampādetun”ti.

T k p s b a u a d p.  Tena kho pana samayena bhikkhuniyo ananusiṭṭhā upasampadāpekkhāyo antarāyike dhamme pucchanti. U v, m h, n s v.  Upasampadāpekkhāyo vitthāyanti, maṅkū honti, na sakkonti vissajjetuṁ. B e ā.  Bhagavato etamatthaṁ ārocesuṁ.

A, b, p a p a d p.  “Anujānāmi, bhikkhave, paṭhamaṁ anusāsitvā pacchā antarāyike dhamme pucchitun”ti.

T s a.  Tattheva saṅghamajjhe anusāsanti. U t v, m h, n s v.  Upasampadāpekkhāyo tatheva vitthāyanti, maṅkū honti, na sakkonti vissajjetuṁ. B e ā.  Bhagavato etamatthaṁ ārocesuṁ.

A, b, e a s a d p.  “Anujānāmi, bhikkhave, ekamantaṁ anusāsitvā saṅghamajjhe antarāyike dhamme pucchituṁ.

E p, b, a.  Evañca pana, bhikkhave, anusāsitabbā. P u g.  Paṭhamaṁ upajjhaṁ gāhāpetabbā. U g p ā —  Upajjhaṁ gāhāpetvā pattacīvaraṁ ācikkhitabbaṁ — a t p, a s, a u, a a, i s, a u;  ‘ayaṁ te patto, ayaṁ saṅghāṭi, ayaṁ uttarāsaṅgo, ayaṁ antaravāsako, idaṁ saṅkaccikaṁ, ayaṁ udakasāṭikā;
saṅkaccikaṁ → saṅkacchikaṁ (sya-all, pts1ed)
g a o t.  gaccha amumhi okāse tiṭṭhāhī’”ti.

B a a.  Bālā abyattā anusāsanti. D u v, m h, n s v.  Duranusiṭṭhā upasampadāpekkhāyo vitthāyanti, maṅkū honti, na sakkonti vissajjetuṁ. B e ā.  Bhagavato etamatthaṁ ārocesuṁ.

N, b, b a a.  “Na, bhikkhave, bālāya abyattāya anusāsitabbā. Y a, ā d.  Yā anusāseyya, āpatti dukkaṭassa. A, b, b b p a.  Anujānāmi, bhikkhave, byattāya bhikkhuniyā paṭibalāya anusāsitun”ti.

A a.  Asammatā anusāsanti. B e ā.  Bhagavato etamatthaṁ ārocesuṁ.

N, b, a a.  “Na, bhikkhave, asammatāya anusāsitabbā. Y a, ā d.  Yā anusāseyya, āpatti dukkaṭassa. A, b, s a.  Anujānāmi, bhikkhave, sammatāya anusāsituṁ.

E p, b, s —  Evañca pana, bhikkhave, sammannitabbā — a v a s, p v p s.  attanā vā attānaṁ sammannitabbaṁ, parāya vā parā sammannitabbā. K a a s?  Kathañca attanāva attānaṁ sammannitabbaṁ?
attanāva → attanā vā (pts1ed, mr)
B b p s ñ —  Byattāya bhikkhuniyā paṭibalāya saṅgho ñāpetabbo —

s m, a, s.  ‘suṇātu me, ayye, saṅgho. I i a u.  Itthannāmā itthannāmāya ayyāya upasampadāpekkhā. Y s p, a i i a.  Yadi saṅghassa pattakallaṁ, ahaṁ itthannāmā itthannāmaṁ anusāseyyan’ti.

E a a s.  Evaṁ attanāva attānaṁ sammannitabbaṁ.

K p p s?  Kathañca parāya parā sammannitabbā?
parāya → parāya vā (pts1ed, mr)
B b p s ñ —  Byattāya bhikkhuniyā paṭibalāya saṅgho ñāpetabbo —

s m, a, s.  ‘suṇātu me, ayye, saṅgho. I i a u.  Itthannāmā itthannāmāya ayyāya upasampadāpekkhā. Y s p, i i a.  Yadi saṅghassa pattakallaṁ, itthannāmā itthannāmaṁ anusāseyyā’ti.

E p p s.  Evaṁ parāya parā sammannitabbā.

T s b u u e v —  Tāya sammatāya bhikkhuniyā upasampadāpekkhaṁ upasaṅkamitvā evamassa vacanīyā — s i.  ‘suṇasi itthannāme. A t s, b.  Ayaṁ te saccakālo, bhūtakālo. Y j t s p s a v, a n v.  Yaṁ jātaṁ taṁ saṅghamajjhe pucchante santaṁ atthīti vattabbaṁ, asantaṁ natthīti vattabbaṁ. M k v, m k m a.  Mā kho vitthāyi, mā kho maṅku ahosi.
vitthāyi → vitthāsi (sya-all, pts1ed, mr)
E t p —  Evaṁ taṁ pucchissanti — n a, n n, n a, n d, n d, n p, n s, n i, n v, n s, n u?  nasi animittā, nasi nimittamattā, nasi alohitā, nasi dhuvalohitā, nasi dhuvacoḷā, nasi paggharantī, nasi sikharaṇī, nasi itthipaṇḍakā, nasi vepurisikā, nasi sambhinnā, nasi ubhatobyañjanā? S t e ā —  Santi te evarūpā ābādhā — k, g, k, s, a?  kuṭṭhaṁ, gaṇḍo, kilāso, soso, apamāro? M, i, b, a, n r?  Manussāsi, itthīsi, bhujissāsi, aṇaṇāsi, nasi rājabhaṭī? A m, s?  Anuññātāsi mātāpitūhi, sāmikena? P, p t p, k, k t p?  Paripuṇṇavīsativassāsi, paripuṇṇaṁ te pattacīvaraṁ, kiṁnāmāsi, kānāmā te pavattinī’ti?

E ā.  Ekato āgacchanti.

N e ā.  Na ekato āgantabbaṁ.

A p ā s ñ —  Anusāsikāya paṭhamataraṁ āgantvā saṅgho ñāpetabbo —

s m, a, s.  ‘suṇātu me, ayye, saṅgho. I i a u.  Itthannāmā itthannāmāya ayyāya upasampadāpekkhā. A s m.  Anusiṭṭhā sā mayā. Y s p, i ā.  Yadi saṅghassa pattakallaṁ, itthannāmā āgaccheyyā’ti.

Ā v.  ‘Āgacchāhī’ti vattabbā. E u k b p v u n a p u y —  Ekaṁsaṁ uttarāsaṅgaṁ kārāpetvā bhikkhunīnaṁ pāde vandāpetvā ukkuṭikaṁ nisīdāpetvā añjaliṁ paggaṇhāpetvā upasampadaṁ yācāpetabbā —

s, a, u y.  ‘saṅghaṁ, ayye, upasampadaṁ yācāmi. U m, a, s a u.  Ullumpatu maṁ, ayye, saṅgho anukampaṁ upādāya. D, a, s u y.  Dutiyampi, ayye, saṅghaṁ upasampadaṁ yācāmi. U m, a, s a u.  Ullumpatu maṁ, ayye, saṅgho anukampaṁ upādāya. T, a, s u y.  Tatiyampi, ayye, saṅghaṁ upasampadaṁ yācāmi. U m, a, s a u.  Ullumpatu maṁ, ayye, saṅgho anukampaṁ upādāyā’ti.

B b p s ñ —  Byattāya bhikkhuniyā paṭibalāya saṅgho ñāpetabbo —

S m, a, s.  ‘Suṇātu me, ayye, saṅgho. A i i a u.  Ayaṁ itthannāmā itthannāmāya ayyāya upasampadāpekkhā. Y s p, a i a d p.  Yadi saṅghassa pattakallaṁ, ahaṁ itthannāmaṁ antarāyike dhamme puccheyyanti.

S i.  Suṇasi itthannāme. A t s, b.  Ayaṁ te saccakālo, bhūtakālo. Y j t p s a v, a n v.  Yaṁ jātaṁ taṁ pucchāmi santaṁ atthīti vattabbaṁ, asantaṁ natthīti vattabbaṁ. N a …  Nasi animittā …pe… k, k t p.  kiṁnāmāsi, kānāmā te pavattinī’ti.

B b p s ñ —  Byattāya bhikkhuniyā paṭibalāya saṅgho ñāpetabbo —

S m, a, s.  ‘Suṇātu me, ayye, saṅgho. A i i a u.  Ayaṁ itthannāmā itthannāmāya ayyāya upasampadāpekkhā. P a d, p p.  Parisuddhā antarāyikehi dhammehi, paripuṇṇassā pattacīvaraṁ. I s u y i a p.  Itthannāmā saṅghaṁ upasampadaṁ yācati itthannāmāya ayyāya pavattiniyā. Y s p, s i u i a p.  Yadi saṅghassa pattakallaṁ, saṅgho itthannāmaṁ upasampādeyya itthannāmāya ayyāya pavattiniyā. E ñ.  Esā ñatti.

S m, a, s.  Suṇātu me, ayye, saṅgho. A i i a u.  Ayaṁ itthannāmā itthannāmāya ayyāya upasampadāpekkhā. P a d, p p.  Parisuddhā antarāyikehi dhammehi, paripuṇṇassā pattacīvaraṁ. I s u y i a p.  Itthannāmā saṅghaṁ upasampadaṁ yācati itthannāmāya ayyāya pavattiniyā. S i u i a p.  Saṅgho itthannāmaṁ upasampādeti itthannāmāya ayyāya pavattiniyā. Y a k i u i a p, s t;  Yassā ayyāya khamati itthannāmāya upasampadā itthannāmāya ayyāya pavattiniyā, sā tuṇhassa; y n, s b.  yassā nakkhamati, sā bhāseyya.

D e v …  Dutiyampi etamatthaṁ vadāmi …pe…

t e v —  tatiyampi etamatthaṁ vadāmi — s m, a, s.  suṇātu me, ayye, saṅgho. A i i a u.  Ayaṁ itthannāmā itthannāmāya ayyāya upasampadāpekkhā. P a d, p p.  Parisuddhā antarāyikehi dhammehi, paripuṇṇassā pattacīvaraṁ. I s u y i a p.  Itthannāmā saṅghaṁ upasampadaṁ yācati itthannāmāya ayyāya pavattiniyā. S i u i a p.  Saṅgho itthannāmaṁ upasampādeti itthannāmāya ayyāya pavattiniyā. Y a k i u i a p, s t;  Yassā ayyāya khamati itthannāmāya upasampadā itthannāmāya ayyāya pavattiniyā, sā tuṇhassa; y n, s b.  yassā nakkhamati, sā bhāseyya.

U s i i a p.  Upasampannā saṅghena itthannāmā itthannāmāya ayyāya pavattiniyā. K s, t t, e d.  Khamati saṅghassa, tasmā tuṇhī, evametaṁ dhārayāmī’ti.

T t ā b u e u k b p v u n a p u y —  Tāvadeva taṁ ādāya bhikkhusaṅghaṁ upasaṅkamitvā ekaṁsaṁ uttarāsaṅgaṁ kārāpetvā bhikkhūnaṁ pāde vandāpetvā ukkuṭikaṁ nisīdāpetvā añjaliṁ paggaṇhāpetvā upasampadaṁ yācāpetabbā —

a, a, i i a u.  ‘ahaṁ, ayyā, itthannāmā itthannāmāya ayyāya upasampadāpekkhā. E b, v;  Ekatoupasampannā bhikkhunisaṅghe, visuddhā; s, a, u y.  saṅghaṁ, ayyā, upasampadaṁ yācāmi. U m, a, s a u.  Ullumpatu maṁ, ayyā, saṅgho anukampaṁ upādāya.

A, a, i i a u.  Ahaṁ, ayyā, itthannāmā itthannāmāya ayyāya upasampadāpekkhā. E b, v.  Ekatoupasampannā bhikkhunisaṅghe, visuddhā. D, a, s u y.  Dutiyampi, ayyā, saṅghaṁ upasampadaṁ yācāmi. U m, a, s a u.  Ullumpatu maṁ, ayyā, saṅgho anukampaṁ upādāya.

A, a, i i a u.  Ahaṁ, ayyā, itthannāmā itthannāmāya ayyāya upasampadāpekkhā. E b, v.  Ekatoupasampannā bhikkhunisaṅghe, visuddhā. T, a, s u y.  Tatiyampi, ayyā, saṅghaṁ upasampadaṁ yācāmi. U m, a, s a u.  Ullumpatu maṁ, ayyā, saṅgho anukampaṁ upādāyā’ti.

B b p s ñ —  Byattena bhikkhunā paṭibalena saṅgho ñāpetabbo —

S m, b, s.  ‘Suṇātu me, bhante, saṅgho. A i i u.  Ayaṁ itthannāmā itthannāmāya upasampadāpekkhā. E b, v.  Ekatoupasampannā bhikkhunisaṅghe, visuddhā. I s u y i p.  Itthannāmā saṅghaṁ upasampadaṁ yācati itthannāmāya pavattiniyā. Y s p, s i u, i p.  Yadi saṅghassa pattakallaṁ, saṅgho itthannāmaṁ upasampādeyya, itthannāmāya pavattiniyā. E ñ.  Esā ñatti.

S m, b, s.  Suṇātu me, bhante, saṅgho. A i i u.  Ayaṁ itthannāmā itthannāmāya upasampadāpekkhā. E b, v.  Ekatoupasampannā bhikkhunisaṅghe, visuddhā. I s u y i p.  Itthannāmā saṅghaṁ upasampadaṁ yācati itthannāmāya pavattiniyā. S i u i p.  Saṅgho itthannāmaṁ upasampādeti itthannāmāya pavattiniyā. Y k i u i p, s t;  Yassāyasmato khamati itthannāmāya upasampadā itthannāmāya pavattiniyā, so tuṇhassa; y n, s b.  yassa nakkhamati, so bhāseyya.

D e v …  Dutiyampi etamatthaṁ vadāmi …pe…

t e v —  tatiyampi etamatthaṁ vadāmi — s m, b, s.  suṇātu me, bhante, saṅgho. A i i u.  Ayaṁ itthannāmā itthannāmāya upasampadāpekkhā. E b, v.  Ekatoupasampannā bhikkhunisaṅghe, visuddhā. I s u y i p.  Itthannāmā saṅghaṁ upasampadaṁ yācati itthannāmāya pavattiniyā. S i u i p.  Saṅgho itthannāmaṁ upasampādeti itthannāmāya pavattiniyā. Y k i u i p, s t;  Yassāyasmato khamati itthannāmāya upasampadā itthannāmāya pavattiniyā, so tuṇhassa; y n, s b.  yassa nakkhamati, so bhāseyya.

U s i i p.  Upasampannā saṅghena itthannāmā itthannāmāya pavattiniyā. K s, t t, e d.  Khamati saṅghassa, tasmā tuṇhī, evametaṁ dhārayāmī’ti.

T c m, u ā, d ā, s ā, b v —  Tāvadeva chāyā metabbā, utuppamāṇaṁ ācikkhitabbaṁ, divasabhāgo ācikkhitabbo, saṅgīti ācikkhitabbā, bhikkhuniyo vattabbā — i t c n, a c a ā.  imissā tayo ca nissaye, aṭṭha ca akaraṇīyāni ācikkheyyāthā”ti.


T k p s b b ā s k v.  Tena kho pana samayena bhikkhuniyo bhattagge āsanaṁ saṅkasāyantiyo kālaṁ vītināmesuṁ. B e ā.  Bhagavato etamatthaṁ ārocesuṁ.

A, b, a b y, a y.  “Anujānāmi, bhikkhave, aṭṭhannaṁ bhikkhunīnaṁ yathāvuḍḍhaṁ, avasesānaṁ yathāgatikan”ti.

T k p s b —  Tena kho pana samayena bhikkhuniyo — b a a b y, a y —  “bhagavatā anuññātaṁ aṭṭhannaṁ bhikkhunīnaṁ yathāvuḍḍhaṁ, avasesānaṁ yathāgatikan”ti — s a b y p, a y.  sabbattha aṭṭheva bhikkhuniyo yathāvuḍḍhaṁ paṭibāhanti, avasesāyo yathāgatikaṁ. B e ā.  Bhagavato etamatthaṁ ārocesuṁ.

A, b, b a b y, a y;  “Anujānāmi, bhikkhave, bhattagge aṭṭhannaṁ bhikkhunīnaṁ yathāvuḍḍhaṁ, avasesānaṁ yathāgatikaṁ; a s y n p.  aññattha sabbattha yathāvuḍḍhaṁ na paṭibāhitabbaṁ.
sabbattha yathāvuḍḍhaṁ → aññattha yathāvuḍḍhaṁ (sya-all)
Y p, ā d.  Yā paṭibāheyya, āpatti dukkaṭassā”ti.

 

T k p s b n p.  Tena kho pana samayena bhikkhuniyo na pavārenti. B e ā.  Bhagavato etamatthaṁ ārocesuṁ.

N, b, b n p.  “Na, bhikkhave, bhikkhuniyā na pavāretabbaṁ. Y n p, y k.  Yā na pavāreyya, yathādhammo kāretabbo”ti.

T k p s b a p b n p.  Tena kho pana samayena bhikkhuniyo attanā pavāretvā bhikkhusaṅghaṁ na pavārenti. B e ā.  Bhagavato etamatthaṁ ārocesuṁ.

N, b, b a p b n p.  “Na, bhikkhave, bhikkhuniyā attanā pavāretvā bhikkhusaṅgho na pavāretabbo. Y n p, y k.  Yā na pavāreyya, yathādhammo kāretabbo”ti.

T k p s b b s e p k a.  Tena kho pana samayena bhikkhuniyo bhikkhūhi saddhiṁ ekato pavārentiyo kolāhalaṁ akaṁsu. B e ā.  Bhagavato etamatthaṁ ārocesuṁ.

N, b, b b s e p.  “Na, bhikkhave, bhikkhuniyā bhikkhūhi saddhiṁ ekato pavāretabbaṁ. Y p, ā d.  Yā pavāreyya, āpatti dukkaṭassā”ti.

T k p s b p p k v.  Tena kho pana samayena bhikkhuniyo purebhattaṁ pavārentiyo kālaṁ vītināmesuṁ. B e ā.  Bhagavato etamatthaṁ ārocesuṁ.

A, b, p p.  “Anujānāmi, bhikkhave, pacchābhattaṁ pavāretun”ti.
bhikkhave, pacchābhattaṁ → bhikkhave bhikkhuniyā pacchābhattaṁ (sya-all, km)

P p v a.  Pacchābhattaṁ pavārentiyo vikāle ahesuṁ.
vikāle → vikālaṁ (mr)
B e ā.  Bhagavato etamatthaṁ ārocesuṁ.

A, b, a b p a b p.  “Anujānāmi, bhikkhave, ajjatanā bhikkhunisaṅghaṁ pavāretvā aparajju bhikkhusaṅghaṁ pavāretun”ti.
ajjatanā bhikkhunisaṅghaṁ → ajjatanā (si, pts1ed), ajjatanāya (mr)

T k p s s b p k a.  Tena kho pana samayena sabbo bhikkhunisaṅgho pavārento kolāhalaṁ akāsi. B e ā.  Bhagavato etamatthaṁ ārocesuṁ.

A, b, e b b p s —  “Anujānāmi, bhikkhave, ekaṁ bhikkhuniṁ byattaṁ paṭibalaṁ sammannituṁ — b a b p.  bhikkhunisaṅghassa atthāya bhikkhusaṅghaṁ pavāretuṁ. E p, b, s.  Evañca pana, bhikkhave, sammannitabbā. P b y, y b b p s ñ —  Paṭhamaṁ bhikkhunī yācitabbā, yācitvā byattāya bhikkhuniyā paṭibalāya saṅgho ñāpetabbo —

S m, a, s.  ‘Suṇātu me, ayye, saṅgho. Y s p, s i b s b a b p.  Yadi saṅghassa pattakallaṁ, saṅgho itthannāmaṁ bhikkhuniṁ sammanneyya bhikkhunisaṅghassa atthāya bhikkhusaṅghaṁ pavāretuṁ. E ñ.  Esā ñatti.

S m, a, s.  Suṇātu me, ayye, saṅgho. S i b s b a b p.  Saṅgho itthannāmaṁ bhikkhuniṁ sammannati bhikkhunisaṅghassa atthāya bhikkhusaṅghaṁ pavāretuṁ. Y a k i b s b a b p, s t;  Yassā ayyāya khamati itthannāmāya bhikkhuniyā sammuti bhikkhunisaṅghassa atthāya bhikkhusaṅghaṁ pavāretuṁ, sā tuṇhassa; y n, s b.  yassā nakkhamati, sā bhāseyya.

S s i b b a b p.  Sammatā saṅghena itthannāmā bhikkhunī bhikkhunisaṅghassa atthāya bhikkhusaṅghaṁ pavāretuṁ. K s, t t, e d.  Khamati saṅghassa, tasmā tuṇhī, evametaṁ dhārayāmī’ti.

T s b b ā b u e u k b p v u n a p e v —  Tāya sammatāya bhikkhuniyā bhikkhunisaṅghaṁ ādāya bhikkhusaṅghaṁ upasaṅkamitvā ekaṁsaṁ uttarāsaṅgaṁ karitvā bhikkhūnaṁ pāde vanditvā ukkuṭikaṁ nisīditvā añjaliṁ paggahetvā evamassa vacanīyo — b, a, b p —  ‘bhikkhunisaṅgho, ayyā, bhikkhusaṅghaṁ pavāreti — d v, s v p v.  diṭṭhena vā, sutena vā parisaṅkāya vā. V, a, b b a u, p p.  Vadatu, ayyā, bhikkhusaṅgho bhikkhunisaṅghaṁ anukampaṁ upādāya, passanto paṭikarissati.
Vadatu → vadatu maṁ (mr)
D, a …  Dutiyampi, ayyā …pe… t, a, b b p —  tatiyampi, ayyā, bhikkhunisaṅgho bhikkhusaṅghaṁ pavāreti — d v, s v, p v.  diṭṭhena vā, sutena vā, parisaṅkāya vā. V, a, b b a u, p p.  Vadatu, ayyā, bhikkhusaṅgho bhikkhunisaṅghaṁ anukampaṁ upādāya, passanto paṭikarissatī’”ti.

 

T k p s b b u ṭ, p ṭ, s k, a p, o k, c, s.  Tena kho pana samayena bhikkhuniyo bhikkhūnaṁ uposathaṁ ṭhapenti, pavāraṇaṁ ṭhapenti, savacanīyaṁ karonti, anuvādaṁ paṭṭhapenti, okāsaṁ kārenti, codenti, sārenti. B e ā.  Bhagavato etamatthaṁ ārocesuṁ.

N, b, b b u ṭ;  “Na, bhikkhave, bhikkhuniyā bhikkhussa uposatho ṭhapetabbo; ṭ a;  ṭhapitopi aṭṭhapito; ṭ ā d.  ṭhapentiyā āpatti dukkaṭassa.

N p ṭ;  Na pavāraṇā ṭhapetabbā; ṭ a;  ṭhapitāpi aṭṭhapitā; ṭ ā d.  ṭhapentiyā āpatti dukkaṭassa.

N s k;  Na savacanīyaṁ kātabbaṁ; k a;  katampi akataṁ; k ā d.  karontiyā āpatti dukkaṭassa.

N a p;  Na anuvādo paṭṭhapetabbo; p a;  paṭṭhapitopi appaṭṭhapito; p ā d.  paṭṭhapentiyā āpatti dukkaṭassa.

N o k;  Na okāso kāretabbo; k a;  kāritopi akārito; k ā d.  kārentiyā āpatti dukkaṭassa.

N c;  Na codetabbo; c a;  coditopi acodito; c ā d.  codentiyā āpatti dukkaṭassa.

N s;  Na sāretabbo; s a;  sāritopi asārito; s ā d.  sārentiyā āpatti dukkaṭassā”ti.

T k p s b b u ṭ, p ṭ, s k, a p, o k, c, s.  Tena kho pana samayena bhikkhū bhikkhunīnaṁ uposathaṁ ṭhapenti, pavāraṇaṁ ṭhapenti, savacanīyaṁ karonti, anuvādaṁ paṭṭhapenti, okāsaṁ kārenti, codenti, sārenti. B e ā.  Bhagavato etamatthaṁ ārocesuṁ.

A, b, b b u ṭ;  “Anujānāmi, bhikkhave, bhikkhunā bhikkhuniyā uposathaṁ ṭhapetuṁ; ṭ s;  ṭhapitopi suṭṭhapito; ṭ a.  ṭhapentassa anāpatti.

P ṭ;  Pavāraṇaṁ ṭhapetuṁ; ṭ s;  ṭhapitāpi suṭṭhapitā; ṭ a.  ṭhapentassa anāpatti.

S k;  Savacanīyaṁ kātuṁ; k s;  katampi sukataṁ; k a.  karontassa anāpatti.

A p;  Anuvādaṁ paṭṭhapetuṁ; p s;  paṭṭhapitopi suppaṭṭhapito; p a.  paṭṭhapentassa anāpatti.

O k;  Okāsaṁ kāretuṁ; k s;  kāritopi sukārito; k a.  kārentassa anāpatti.

C;  Codetuṁ; c s;  coditāpi sucoditā; c a.  codentassa anāpatti.

S;  Sāretuṁ; s s;  sāritāpi susāritā; s a.  sārentassa anāpattī”ti.

 

T k p s c b y y —  Tena kho pana samayena chabbaggiyā bhikkhuniyo yānena yāyanti — i p, p i.  itthiyuttenapi purisantarena, purisayuttenapi itthantarena. M u k v …  Manussā ujjhāyanti khiyyanti vipācenti …pe… s g.  seyyathāpi gaṅgāmahiyāyā”ti.
gaṅgāmahiyāyā”ti → gaṅgāmahīyāti (bj); gaṅgāmahikāyāti (sya-all)
B e ā.  Bhagavato etamatthaṁ ārocesuṁ.

N, b, b y y.  “Na, bhikkhave, bhikkhuniyā yānena yāyitabbaṁ. Y y, y k.  Yā yāyeyya, yathādhammo kāretabbo”ti.

T k p s a b g h, n s p g.  Tena kho pana samayena aññatarā bhikkhunī gilānā hoti, na sakkoti padasā gantuṁ. B e ā.  Bhagavato etamatthaṁ ārocesuṁ.

A, b, g y.  “Anujānāmi, bhikkhave, gilānāya yānan”ti.

A k b e —  Atha kho bhikkhunīnaṁ etadahosi — i n k, p n k?  “itthiyuttaṁ nu kho, purisayuttaṁ nu kho”ti? B e ā.  Bhagavato etamatthaṁ ārocesuṁ.

A, b, i p h.  “Anujānāmi, bhikkhave, itthiyuttaṁ purisayuttaṁ hatthavaṭṭakan”ti.

T k p s a b y b a a.  Tena kho pana samayena aññatarissā bhikkhuniyā yānugghātena bāḷhataraṁ aphāsu ahosi. B e ā.  Bhagavato etamatthaṁ ārocesuṁ.

A, b, s p.  “Anujānāmi, bhikkhave, sivikaṁ pāṭaṅkin”ti.

 

T k p s a g b p h.  Tena kho pana samayena aḍḍhakāsī gaṇikā bhikkhunīsu pabbajitā hoti. S c s g h —  Sā ca sāvatthiṁ gantukāmā hoti — b s u.  “bhagavato santike upasampajjissāmī”ti. A k d —  Assosuṁ kho dhuttā — a k g s g.  “aḍḍhakāsī kira gaṇikā sāvatthiṁ gantukāmā”ti. T m p.  Te magge pariyuṭṭhiṁsu. A k a g —  Assosi kho aḍḍhakāsī gaṇikā — d k m p.  “dhuttā kira magge pariyuṭṭhitā”ti. B s d p —  Bhagavato santike dūtaṁ pāhesi — a u;  “ahañhi upasampajjitukāmā; k n k m p?  kathaṁ nu kho mayā paṭipajjitabban”ti? A k b e n e p d k k b ā —  Atha kho bhagavā etasmiṁ nidāne etasmiṁ pakaraṇe dhammiṁ kathaṁ katvā bhikkhū āmantesi —

a, b, d u.  “anujānāmi, bhikkhave, dūtenapi upasampādetun”ti.

B u.  Bhikkhudūtena upasampādenti. B e ā.  Bhagavato etamatthaṁ ārocesuṁ.

N, b, b u.  “Na, bhikkhave, bhikkhudūtena upasampādetabbā. Y u, ā d.  Yo upasampādeyya, āpatti dukkaṭassā”ti.

S u …  Sikkhamānadūtena upasampādenti …pe… s u …  sāmaṇeradūtena upasampādenti …pe… s u …  sāmaṇeridūtena upasampādenti …pe… b a d u.  bālāya abyattāya dūtena upasampādenti.

N, b, b a d u.  “Na, bhikkhave, bālāya abyattāya dūtena upasampādetabbā. Y u, ā d.  Yo upasampādeyya, āpatti dukkaṭassa. A, b, b b p d u.  Anujānāmi, bhikkhave, byattāya bhikkhuniyā paṭibalāya dūtena upasampādetunti.

T d b s u e u k b p v u n a p e v —  Tāya dūtāya bhikkhuniyā saṅghaṁ upasaṅkamitvā ekaṁsaṁ uttarāsaṅgaṁ karitvā bhikkhūnaṁ pāde vanditvā ukkuṭikaṁ nisīditvā añjaliṁ paggahetvā evamassa vacanīyo —

i, a, i a u.  ‘itthannāmā, ayyā, itthannāmāya ayyāya upasampadāpekkhā. E b, v.  Ekatoupasampannā bhikkhunisaṅghe, visuddhā. S k a n ā.  Sā kenacideva antarāyena na āgacchati. I, a, s u y.  Itthannāmā, ayyā, saṅghaṁ upasampadaṁ yācati. U t, a, s a u.  Ullumpatu taṁ, ayyā, saṅgho anukampaṁ upādāya.

I, a, i a u.  Itthannāmā, ayyā, itthannāmāya ayyāya upasampadāpekkhā. E b, v.  Ekatoupasampannā bhikkhunisaṅghe, visuddhā. S k a n ā.  Sā kenacideva antarāyena na āgacchati. D, a, i s u y.  Dutiyampi, ayyā, itthannāmā saṅghaṁ upasampadaṁ yācati. U t, a, s a u.  Ullumpatu taṁ, ayyā, saṅgho anukampaṁ upādāya.

I, a, i a u.  Itthannāmā, ayyā, itthannāmāya ayyāya upasampadāpekkhā. E b, v.  Ekatoupasampannā bhikkhunisaṅghe, visuddhā. S k a n ā.  Sā kenacideva antarāyena na āgacchati. T, a, i s u y.  Tatiyampi, ayyā, itthannāmā saṅghaṁ upasampadaṁ yācati. U t, a, s a u.  Ullumpatu taṁ, ayyā, saṅgho anukampaṁ upādāyā’ti.

B b p s ñ —  Byattena bhikkhunā paṭibalena saṅgho ñāpetabbo —

S m, b, s.  ‘Suṇātu me, bhante, saṅgho. I i u.  Itthannāmā itthannāmāya upasampadāpekkhā. E b, v.  Ekatoupasampannā bhikkhunisaṅghe, visuddhā. S k a n ā.  Sā kenacideva antarāyena na āgacchati. I s u y i p.  Itthannāmā saṅghaṁ upasampadaṁ yācati itthannāmāya pavattiniyā. Y s p, s i u i p.  Yadi saṅghassa pattakallaṁ, saṅgho itthannāmaṁ upasampādeyya itthannāmāya pavattiniyā. E ñ.  Esā ñatti.

S m, b, s.  Suṇātu me, bhante, saṅgho. I i u.  Itthannāmā itthannāmāya upasampadāpekkhā. E b, v.  Ekatoupasampannā bhikkhunisaṅghe, visuddhā. S k a n ā.  Sā kenacideva antarāyena na āgacchati. I s u y i p.  Itthannāmā saṅghaṁ upasampadaṁ yācati itthannāmāya pavattiniyā. S i u i p.  Saṅgho itthannāmaṁ upasampādeti itthannāmāya pavattiniyā. Y k i u i p, s t;  Yassāyasmato khamati itthannāmāya upasampadā itthannāmāya pavattiniyā, so tuṇhassa; y n, s b.  yassa nakkhamati, so bhāseyya.

D e v …  Dutiyampi etamatthaṁ vadāmi …pe…

t e v.  tatiyampi etamatthaṁ vadāmi. S m, b, s.  Suṇātu me, bhante, saṅgho. I i u.  Itthannāmā itthannāmāya upasampadāpekkhā. E b, v.  Ekatoupasampannā bhikkhunisaṅghe, visuddhā. S k a n ā.  Sā kenacideva antarāyena na āgacchati. I s u y i p.  Itthannāmā saṅghaṁ upasampadaṁ yācati itthannāmāya pavattiniyā. S i u i p.  Saṅgho itthannāmaṁ upasampādeti itthannāmāya pavattiniyā. Y k i u i p, s t;  Yassāyasmato khamati itthannāmāya upasampadā itthannāmāya pavattiniyā, so tuṇhassa; y n, s b.  yassa nakkhamati, so bhāseyya.

U s i i p.  Upasampannā saṅghena itthannāmā itthannāmāya pavattiniyā. K s, t t, e d.  Khamati saṅghassa, tasmā tuṇhī, evametaṁ dhārayāmī’ti.

T c m, u ā, d ā, s ā, b v —  Tāvadeva chāyā metabbā, utuppamāṇaṁ ācikkhitabbaṁ, divasabhāgo ācikkhitabbo, saṅgīti ācikkhitabbā, bhikkhuniyo vattabbā — t t c n, a c a ā.  tassā tayo ca nissaye, aṭṭha ca akaraṇīyāni ācikkheyyāthā”ti.

 

T k p s b a v.  Tena kho pana samayena bhikkhuniyo araññe viharanti. D d.  Dhuttā dūsenti. B e, ā.  Bhagavato etamatthaṁ, ārocesuṁ.

N, b, b a v.  “Na, bhikkhave, bhikkhuniyā araññe vatthabbaṁ. Y v, ā d.  Yā vaseyya, āpatti dukkaṭassā”ti.

T k p s a u b u d h.  Tena kho pana samayena aññatarena upāsakena bhikkhunisaṅghassa uddosito dinno hoti. B e ā.  Bhagavato etamatthaṁ ārocesuṁ.

A, b, u.  “Anujānāmi, bhikkhave, uddositan”ti.

U n s.  Uddosito na sammati. B e ā.  Bhagavato etamatthaṁ ārocesuṁ.

A, b, u.  “Anujānāmi, bhikkhave, upassayan”ti.

U n s.  Upassayo na sammati. B e ā.  Bhagavato etamatthaṁ ārocesuṁ.

A, b, n.  “Anujānāmi, bhikkhave, navakamman”ti.

N n s.  Navakammaṁ na sammati. B e ā.  Bhagavato etamatthaṁ ārocesuṁ.

A, b, p k.  “Anujānāmi, bhikkhave, puggalikampi kātun”ti.

T k p s a i s b p h.  Tena kho pana samayena aññatarā itthī sannisinnagabbhā bhikkhunīsu pabbajitā hoti. T p g v.  Tassā pabbajitāya gabbho vuṭṭhāti. A k t b e —  Atha kho tassā bhikkhuniyā etadahosi — k n k m i d p?  “kathaṁ nu kho mayā imasmiṁ dārake paṭipajjitabban”ti? B e ā.  Bhagavato etamatthaṁ ārocesuṁ.

A, b, p, y s d v p.  “Anujānāmi, bhikkhave, posetuṁ, yāva so dārako viññutaṁ pāpuṇātī”ti.

A k t b e —  Atha kho tassā bhikkhuniyā etadahosi — m c n l e v, a c b n l d s v, k n k m p?  “mayā ca na labbhā ekikāya vatthuṁ, aññāya ca bhikkhuniyā na labbhā dārakena saha vatthuṁ, kathaṁ nu kho mayā paṭipajjitabban”ti? B e ā.  Bhagavato etamatthaṁ ārocesuṁ.

A, b, e b s t b d d.  “Anujānāmi, bhikkhave, ekaṁ bhikkhuniṁ sammannitvā tassā bhikkhuniyā dutiyaṁ dātuṁ.

E p, b, s.  Evañca pana, bhikkhave, sammannitabbā. P b y, y b b p s ñ —  Paṭhamaṁ bhikkhunī yācitabbā, yācitvā byattāya bhikkhuniyā paṭibalāya saṅgho ñāpetabbo —

S m, a, s.  ‘Suṇātu me, ayye, saṅgho. Y s p, s i b s i b d.  Yadi saṅghassa pattakallaṁ, saṅgho itthannāmaṁ bhikkhuniṁ sammanneyya itthannāmāya bhikkhuniyā dutiyaṁ. E ñ.  Esā ñatti.

S m, a, s.  Suṇātu me, ayye, saṅgho. S i b s i b d.  Saṅgho itthannāmaṁ bhikkhuniṁ sammannati itthannāmāya bhikkhuniyā dutiyaṁ. Y a k i b s i b d, s t;  Yassā ayyāya khamati itthannāmāya bhikkhuniyā sammuti itthannāmāya bhikkhuniyā dutiyāya, sā tuṇhassa; y n, s b.  yassā nakkhamati, sā bhāseyya.

S s i b i b d.  Sammatā saṅghena itthannāmā bhikkhunī itthannāmāya bhikkhuniyā dutiyā. K s, t t, e d.  Khamati saṅghassa, tasmā tuṇhī, evametaṁ dhārayāmī’”ti.

A k t d b e —  Atha kho tassā dutiyikāya bhikkhuniyā etadahosi — k n k m i d p?  “kathaṁ nu kho mayā imasmiṁ dārake paṭipajjitabban”ti? B e ā.  Bhagavato etamatthaṁ ārocesuṁ.

A, b, ṭ s y a p p e t d p.  “Anujānāmi, bhikkhave, ṭhapetvā sāgāraṁ yathā aññasmiṁ purise paṭipajjanti evaṁ tasmiṁ dārake paṭipajjitun”ti.
paṭipajjanti → paṭipajjati (sya-all)

T k p s a b g a h m.  Tena kho pana samayena aññatarā bhikkhunī garudhammaṁ ajjhāpannā hoti mānattacārinī. A k t b e —  Atha kho tassā bhikkhuniyā etadahosi — m c n l e v, a c b n l s m v, k n k m p?  “mayā ca na labbhā ekikāya vatthuṁ, aññāya ca bhikkhuniyā na labbhā saha mayā vatthuṁ, kathaṁ nu kho mayā paṭipajjitabban”ti? B e ā.  Bhagavato etamatthaṁ ārocesuṁ.

A, b, e b s t b d d.  “Anujānāmi, bhikkhave, ekaṁ bhikkhuniṁ sammannitvā tassā bhikkhuniyā dutiyaṁ dātuṁ.

E p, b, s.  Evañca pana, bhikkhave, sammannitabbā. P b y, y b b p s ñ —  Paṭhamaṁ bhikkhunī yācitabbā, yācitvā byattāya bhikkhuniyā paṭibalāya saṅgho ñāpetabbo —

S m, a, s.  ‘Suṇātu me, ayye, saṅgho. Y s p, s i b s i b d.  Yadi saṅghassa pattakallaṁ, saṅgho itthannāmaṁ bhikkhuniṁ sammanneyya itthannāmāya bhikkhuniyā dutiyaṁ. E ñ.  Esā ñatti.

S m, a, s.  Suṇātu me, ayye, saṅgho. S i b s i b d.  Saṅgho itthannāmaṁ bhikkhuniṁ sammannati itthannāmāya bhikkhuniyā dutiyaṁ. Y a k i b s i b d, s t;  Yassā ayyāya khamati itthannāmāya bhikkhuniyā sammuti itthannāmāya bhikkhuniyā dutiyāya, sā tuṇhassa; y n, s b.  yassā nakkhamati, sā bhāseyya.

S s i b i b d.  Sammatā saṅghena itthannāmā bhikkhunī itthannāmāya bhikkhuniyā dutiyā. K s, t t, e d.  Khamati saṅghassa, tasmā tuṇhī, evametaṁ dhārayāmī’”ti.


T k p s a b s p v.  Tena kho pana samayena aññatarā bhikkhunī sikkhaṁ paccakkhāya vibbhami. S p p b u y.  Sā puna paccāgantvā bhikkhuniyo upasampadaṁ yāci. B e ā.  Bhagavato etamatthaṁ ārocesuṁ.

N, b, b s;  “Na, bhikkhave, bhikkhuniyā sikkhāpaccakkhānaṁ; y s v t s a.  yadeva sā vibbhantā tadeva sā abhikkhunī”ti.

T k p s a b s t s.  Tena kho pana samayena aññatarā bhikkhunī sakāvāsā titthāyatanaṁ saṅkami. S p p b u y.  Sā puna paccāgantvā bhikkhuniyo upasampadaṁ yāci. B e ā.  Bhagavato etamatthaṁ ārocesuṁ.

Y s, b, b s t s, s ā n u.  “Yā sā, bhikkhave, bhikkhunī sakāvāsā titthāyatanaṁ saṅkantā, sā āgatā na upasampādetabbā”ti.

T k p s b p a, k, n, v, k n s.  Tena kho pana samayena bhikkhuniyo purisehi abhivādanaṁ, kesacchedanaṁ, nakhacchedanaṁ, vaṇappaṭikammaṁ, kukkuccāyantā na sādiyanti. B e ā.  Bhagavato etamatthaṁ ārocesuṁ.

A, b, s.  “Anujānāmi, bhikkhave, sāditun”ti.
bhikkhave, sāditun”ti → sādiyitunti (sya-all, mr)

T k p s b p n p s.  Tena kho pana samayena bhikkhuniyo pallaṅkena nisīdanti paṇhisamphassaṁ sādiyantī.
sādiyantī → sādiyanti (sya-all); sādiyantā (pts1ed, mr)
B e ā.  Bhagavato etamatthaṁ ārocesuṁ.

N, b, b p n.  “Na, bhikkhave, bhikkhuniyā pallaṅkena nisīditabbaṁ. Y n, ā d.  Yā nisīdeyya, āpatti dukkaṭassā”ti.

T k p s a b g h.  Tena kho pana samayena aññatarā bhikkhunī gilānā hoti. T v p n p h.  Tassā vinā pallaṅkena na phāsu hoti. B e ā.  Bhagavato etamatthaṁ ārocesuṁ.

A, b, b a.  “Anujānāmi, bhikkhave, bhikkhuniyā aḍḍhapallaṅkan”ti.

T k p s b v v k.  Tena kho pana samayena bhikkhuniyo vaccakuṭiyā vaccaṁ karonti. C b t g p.  Chabbaggiyā bhikkhuniyo tattheva gabbhaṁ pātenti. B e ā.  Bhagavato etamatthaṁ ārocesuṁ.

N, b, b v v k.  “Na, bhikkhave, bhikkhuniyā vaccakuṭiyā vacco kātabbo. Y k, ā d.  Yā kareyya, āpatti dukkaṭassa. A, b, h v u v k.  Anujānāmi, bhikkhave, heṭṭhā vivaṭe uparipaṭicchanne vaccaṁ kātun”ti.

T k p s b c n.  Tena kho pana samayena bhikkhuniyo cuṇṇena nahāyanti. M u k v …  Manussā ujjhāyanti khiyyanti vipācenti …pe… s g k.  seyyathāpi gihinī kāmabhoginiyo”ti. B e ā.  Bhagavato etamatthaṁ ārocesuṁ.

N, b, b c n.  “Na, bhikkhave, bhikkhuniyā cuṇṇena nahāyitabbaṁ. Y n, ā d.  Yā nahāyeyya, āpatti dukkaṭassa. A, b, k m.  Anujānāmi, bhikkhave, kukkusaṁ mattikan”ti.

T k p s b v m n.  Tena kho pana samayena bhikkhuniyo vāsitakāya mattikāya nahāyanti. M u k v …  Manussā ujjhāyanti khiyyanti vipācenti …pe… s g k.  seyyathāpi gihinī kāmabhoginiyo”ti. B e ā.  Bhagavato etamatthaṁ ārocesuṁ.

N, b, b v m n.  “Na, bhikkhave, bhikkhuniyā vāsitakāya mattikāya nahāyitabbaṁ. Y n, ā d.  Yā nahāyeyya, āpatti dukkaṭassa. A, b, p.  Anujānāmi, bhikkhave, pakatimattikan”ti.

T k p s b j n k a.  Tena kho pana samayena bhikkhuniyo jantāghare nahāyantiyo kolāhalaṁ akaṁsu. B e ā.  Bhagavato etamatthaṁ ārocesuṁ.

N, b, b j n.  “Na, bhikkhave, bhikkhuniyā jantāghare nahāyitabbaṁ. Y n, ā d.  Yā nahāyeyya, āpatti dukkaṭassā”ti.

T k p s b p n d s.  Tena kho pana samayena bhikkhuniyo paṭisote nahāyanti dhārāsamphassaṁ sādiyantī. B e ā.  Bhagavato etamatthaṁ ārocesuṁ.

N, b, b p n.  “Na, bhikkhave, bhikkhuniyā paṭisote nahāyitabbaṁ. Y n, ā d.  Yā nahāyeyya, āpatti dukkaṭassā”ti.

T k p s b a n.  Tena kho pana samayena bhikkhuniyo atitthe nahāyanti. D d.  Dhuttā dūsenti. B e ā.  Bhagavato etamatthaṁ ārocesuṁ.

N, b, b a n.  “Na, bhikkhave, bhikkhuniyā atitthe nahāyitabbaṁ. Y n, ā d.  Yā nahāyeyya, āpatti dukkaṭassā”ti.

T k p s b p n.  Tena kho pana samayena bhikkhuniyo purisatitthe nahāyanti. M u k v …  Manussā ujjhāyanti khiyyanti vipācenti …pe… s g k.  seyyathāpi gihinī kāmabhoginiyo”ti. B e ā.  Bhagavato etamatthaṁ ārocesuṁ.

N, b, b p n.  “Na, bhikkhave, bhikkhuniyā purisatitthe nahāyitabbaṁ. Y n, ā d.  Yā nahāyeyya, āpatti dukkaṭassa. A, b, m n.  Anujānāmi, bhikkhave, mahilātitthe nahāyitun”ti.

T n.  Tatiyabhāṇavāro niṭṭhito.

B d.  Bhikkhunikkhandhako dasamo.

I k v e.  Imasmiṁ khandhake vatthū ekasataṁ.

T  Tassuddānaṁ

P g y,  Pabbajjaṁ gotamī yāci, n t;  nānuññāsi tathāgato; K v,  Kapilavatthu vesāliṁ, a v.  agamāsi vināyako.

R k,  Rajokiṇṇena koṭṭhake, ā p;  ānandassa pavedayi; B n y,  Bhabboti nayato yāci, m p c.  mātāti posikāti ca.

V t c,  Vassasataṁ tadahu ca, a;  abhikkhupaccāsīsanā; P g,  Pavāraṇā garudhammā, d v a.  dve vassā anakkosanā.

O c a d,  Ovaṭo ca aṭṭha dhammā, y;  yāvajīvānuvattanā; G,  Garudhammapaṭiggāho, s u.  sāvassā upasampadā.

V p,  Vassasahassaṁ pañceva, k;  kumbhathenakasetaṭṭi; M,  Mañjiṭṭhikaupamāhi, e s.  evaṁ saddhammahiṁsanā.

Ā b p,  Āḷiṁ bandheyya pāeva, p s;  puna saddhammasaṇṭhiti; U a,  Upasampādetuṁ ayyā, y.  yathāvuḍḍhābhivādanā.

N k k,  Na karissanti kimeva, s;  sādhāraṇāsādhāraṇaṁ; O p,  Ovādaṁ pātimokkhañca, k n k u.  kena nu kho upassayaṁ.

N j c ā,  Na jānanti ca ācikkhi, n k c b;  na karonti ca bhikkhuhi; P b,  Paṭiggahetuṁ bhikkhūhi, b p.  bhikkhunīhi paṭiggaho.

Ā k b,  Ācikkhi kammaṁ bhikkhūhi, u b v;  ujjhāyanti bhikkhunīhi vā; Ā b,  Ācikkhituṁ bhaṇḍanañca, r u c.  ropetvā uppalāya ca.

S k,  Sāvatthiyā kaddamoda, a k ū c;  avandi kāya ūru ca; A o,  Aṅgajātañca obhāsaṁ, s v.  sampayojenti vaggikā.

A d,  Avandiyo daṇḍakammaṁ, b t p;  bhikkhuniyo tathā puna; Ā o,  Āvaraṇañca ovādaṁ, k n k p.  kappati nu kho pakkami.

B v,  Bālā vatthuvinicchayā, o s p;  ovādaṁ saṅgho pañcahi; D t n g,  Duve tisso na gaṇhanti, b g.  bālā gilānagamikaṁ.

Ā n,  Āraññiko nārocenti, n p c;  na paccāgacchanti ca; D v,  Dīghaṁ vilīvacammañca, d c v c;  dussā ca veṇivaṭṭi ca; C c v c,  Coḷaveṇi ca vaṭṭi ca, s c v.  suttaveṇi ca vaṭṭikā.

A g,  Aṭṭhillaṁ gohanukena, h p t;  hatthakocchaṁ pādaṁ tathā; Ū m d,  Ūruṁ mukhaṁ dantamaṁsaṁ, ā.  ālimpomaddacuṇṇanā.

L a,  Lañchenti aṅgarāgañca, m t d;  mukharāgaṁ tathā duve; A v,  Avaṅgaṁ visesoloko, s n c.  sālokena naccena ca.
sālokena naccena ca → sāloke sanaccena ca (bj); sālokena sanaccanaṁ (sya-all); sālokena sanaccena ca (pts1ed)

V p s,  Vesī pānāgāraṁ sūnaṁ, ā v v;  āpaṇaṁ vaḍḍhi vaṇijjā; D d k,  Dāsaṁ dāsiṁ kammakaraṁ, k u.  kammakāriṁ upaṭṭhayyuṁ.

T,  Tiracchānaharītaki, s n;  sandhārayanti namatakaṁ; N p l,  Nīlaṁ pītaṁ lohitakaṁ, m.  mañjiṭṭhakaṇhacīvarā.

M  Mahāraṅgamahānāma- a d c;  acchinnā dīghameva ca; P,  Pupphaphalakañcukañca, t d.  tirīṭakañca dhārayuṁ.

B s,  Bhikkhunī sikkhamānāya, s a;  sāmaṇerāya accaye; N p,  Niyyādite parikkhāre, b i.  bhikkhuniyova issarā.

B s,  Bhikkhussa sāmaṇerassa, u;  upāsakassupāsikā; A p,  Aññesañca parikkhāre, n b.  niyyāte bhikkhuissarā.

M g p,  Mallī gabbhaṁ pattamūlaṁ, b ā c;  byañjanaṁ āmisena ca; U b,  Ussannañca bāḷhataraṁ, s.  sannidhikatamāmisaṁ.

B y b,  Bhikkhūnaṁ yādisaṁ bhoṭṭhaṁ,
bhoṭṭhaṁ → heṭṭhā (bj); heṭṭhaṁ (sya-all, pts1ed); bhutti (mr)
B t k;  Bhikkhunīnaṁ tathā kare; S u,  Senāsanaṁ utuniyo, M p c.  Makkhīyati paṭāṇi ca.

C s,  Chijjanti sabbakālañca, a d;  animittāpi dissare; N l c,  Nimittā lohitā ceva, t d.  tatheva dhuvalohitā.

D,  Dhuvacoḷapaggharantī, s;  sikharaṇitthipaṇḍakā; V c s,  Vepurisī ca sambhinnā, u c.  ubhatobyañjanāpi ca.

A k,  Animittādito katvā, y u;  yāva ubhatobyañjanā; E p h,  Etaṁ peyyālato heṭṭhā, k g k c.  kuṭṭhaṁ gaṇḍo kilāso ca.

S m,  Sosāpamāro mānusī, i b c;  itthīsi bhujissāsi ca; A n r,  Aṇaṇā na rājabhaṭī, a c v.  anuññātā ca vīsati.

P c k,  Paripuṇṇā ca kiṁnāmā, k t p;  kānāmā te pavattinī; C,  Catuvīsantarāyānaṁ, p u.  pucchitvā upasampadā.

V a,  Vitthāyanti ananusiṭṭhā, s t c;  saṅghamajjhe tatheva ca; U s,  Upajjhāgāha saṅghāṭi, u.  uttarantaravāsako.

S c,  Saṅkaccudakasāṭi ca, ā p;  ācikkhitvāna pesaye; B a,  Bālā asammatekato, y p.  yāce pucchantarāyikā.

E,  Ekatoupasampannā, b t p;  bhikkhusaṅghe tathā puna; C u d c,  Chāyā utu divasā ca, s t n.  saṅgīti tayo nissaye.

A a,  Aṭṭha akaraṇīyāni, k s a;  kālaṁ sabbattha aṭṭheva; N p b,  Na pavārenti bhikkhunī, b t c.  bhikkhusaṅghaṁ tatheva ca.

K p,  Kolāhalaṁ purebhattaṁ, v c k;  vikāle ca kolāhalaṁ; U p,  Uposathaṁ pavāraṇaṁ, s.  savacanīyānuvādanaṁ.

O c s,  Okāsaṁ code sārenti, p m;  paṭikkhittaṁ mahesinā; T b b,  Tatheva bhikkhu bhikkhunī, a m.  anuññātaṁ mahesinā.

Y g,  Yānaṁ gilānayuttañca, y;  yānugghātaḍḍhakāsikā; B s s,  Bhikkhu sikkhā sāmaṇera, s c b.  sāmaṇerī ca bālāya.

A u,  Araññe upāsakena, u u;  uddosito upassayaṁ; N s n,  Na sammati navakammaṁ, n.  nisinnagabbhaekikā.

S g,  Sāgārañca garudhammaṁ, p c s;  paccakkhāya ca saṅkami; A c,  Abhivādanakesā ca, n c v.  nakhā ca vaṇakammanā.

P g c,  Pallaṅkena gilānā ca, v c v;  vaccaṁ cuṇṇena vāsitaṁ; J p,  Jantāghare paṭisote, a p c.  atitthe purisena ca.

M ā,  Mahāgotamī āyāci, ā c y;  ānando cāpi yoniso; P c h,  Parisā catasso honti, p j.  pabbajjā jinasāsane.

S,  Saṁvegajananatthāya, s c v;  saddhammassa ca vuddhiyā; Ā b,  Āturassāva bhesajjaṁ, e b d.  evaṁ buddhena desitaṁ.

E v s,  Evaṁ vinītā saddhamme, m i;  mātugāmāpi itarā; Y a ṭ,  Yāyanti accutaṁ ṭhānaṁ,
Yāyanti → tā yanti (bj, sya-all, pts1ed)
y g n s.  yattha gantvā na socareti.

B n.  Bhikkhunikkhandhako niṭṭhito.

Bahussuto hoti sutadharo sutasannicayo...
sātthaṁ sabyañjanaṁ... tathārūpāssa dhammā bahussutā honti
dhātā vacasā paricitā manasānupekkhitā, diṭṭhiyā suppaṭividdhā.  


Copyright Info © Dhamma.gift 2022-2025