Switch theme

Warning! 
Translations, dictionaries and commentaries
were not made by the Blessed One. 
Cross-check with Pali in 4 main nikayas. 

Pāḷi MS Translated by Bhikkhu Sujato

  • Aṅguttara Nikāya 1  Numbered Discourses 1.1–10

1. Rūpādivagga 
Rūpādivagga → cittapariyādānavaggo (bj); ekadhammādipāḷi (cck); ekadhammādipāli (sya1ed, sya2ed); rūpavagga (pts1ed)
The Chapter on What Occupies the Mind

1  1

Evaṁ me sutaṁ—  So I have heard.
ekaṁ samayaṁ bhagavā sāvatthiyaṁ viharati jetavane anāthapiṇḍikassa ārāme.  At one time the Buddha was staying near Sāvatthī in Jeta’s Grove, Anāthapiṇḍika’s monastery.
Tatra kho bhagavā bhikkhū āmantesi:  There the Buddha addressed the mendicants,
“bhikkhavo”ti.  “Mendicants!”

“Bhadante”ti te bhikkhū bhagavato paccassosuṁ.  “Venerable sir,” they replied.
Bhagavā etadavoca:  The Buddha said this:

“Nāhaṁ, bhikkhave, aññaṁ ekarūpampi samanupassāmi yaṁ evaṁ purisassa cittaṁ pariyādāya tiṭṭhati yathayidaṁ, bhikkhave, itthirūpaṁ.  “Mendicants, I do not see a single sight that occupies a man’s mind like the sight of a woman.
Itthirūpaṁ, bhikkhave, purisassa cittaṁ pariyādāya tiṭṭhatī”ti.  The sight of a woman occupies a man’s mind.”

Paṭhamaṁ. 

2  2

“Nāhaṁ, bhikkhave, aññaṁ ekasaddampi samanupassāmi yaṁ evaṁ purisassa cittaṁ pariyādāya tiṭṭhati yathayidaṁ, bhikkhave, itthisaddo.  “Mendicants, I do not see a single sound that occupies a man’s mind like the sound of a woman.
Itthisaddo, bhikkhave, purisassa cittaṁ pariyādāya tiṭṭhatī”ti.  The sound of a woman occupies a man’s mind.”

Dutiyaṁ. 

3  3

“Nāhaṁ, bhikkhave, aññaṁ ekagandhampi samanupassāmi yaṁ evaṁ purisassa cittaṁ pariyādāya tiṭṭhati yathayidaṁ, bhikkhave, itthigandho.  “Mendicants, I do not see a single smell that occupies a man’s mind like the smell of a woman.
Itthigandho, bhikkhave, purisassa cittaṁ pariyādāya tiṭṭhatī”ti.  The smell of a woman occupies a man’s mind.”

Tatiyaṁ. 

4  4

“Nāhaṁ, bhikkhave, aññaṁ ekarasampi samanupassāmi yaṁ evaṁ purisassa cittaṁ pariyādāya tiṭṭhati yathayidaṁ, bhikkhave, itthiraso.  “Mendicants, I do not see a single taste that occupies a man’s mind like the taste of a woman.
Itthiraso, bhikkhave, purisassa cittaṁ pariyādāya tiṭṭhatī”ti.  The taste of a woman occupies a man’s mind.”

Catutthaṁ. 

5  5

“Nāhaṁ, bhikkhave, aññaṁ ekaphoṭṭhabbampi samanupassāmi yaṁ evaṁ purisassa cittaṁ pariyādāya tiṭṭhati yathayidaṁ, bhikkhave, itthiphoṭṭhabbo.  “Mendicants, I do not see a single touch that occupies a man’s mind like the touch of a woman.
Itthiphoṭṭhabbo, bhikkhave, purisassa cittaṁ pariyādāya tiṭṭhatī”ti.  The touch of a woman occupies a man’s mind.”

Pañcamaṁ. 

6  6

“Nāhaṁ, bhikkhave, aññaṁ ekarūpampi samanupassāmi yaṁ evaṁ itthiyā cittaṁ pariyādāya tiṭṭhati yathayidaṁ, bhikkhave, purisarūpaṁ.  “Mendicants, I do not see a single sight that occupies a woman’s mind like the sight of a man.
Purisarūpaṁ, bhikkhave, itthiyā cittaṁ pariyādāya tiṭṭhatī”ti.  The sight of a man occupies a woman’s mind.”

Chaṭṭhaṁ. 

7  7

“Nāhaṁ, bhikkhave, aññaṁ ekasaddampi samanupassāmi yaṁ evaṁ itthiyā cittaṁ pariyādāya tiṭṭhati yathayidaṁ, bhikkhave, purisasaddo.  “Mendicants, I do not see a single sound that occupies a woman’s mind like the sound of a man.
Purisasaddo, bhikkhave, itthiyā cittaṁ pariyādāya tiṭṭhatī”ti.  The sound of a man occupies a woman’s mind.”

Sattamaṁ. 

8  8

“Nāhaṁ, bhikkhave, aññaṁ ekagandhampi samanupassāmi yaṁ evaṁ itthiyā cittaṁ pariyādāya tiṭṭhati yathayidaṁ, bhikkhave, purisagandho.  “Mendicants, I do not see a single smell that occupies a woman’s mind like the smell of a man.
Purisagandho, bhikkhave, itthiyā cittaṁ pariyādāya tiṭṭhatī”ti.  The smell of a man occupies a woman’s mind.”

Aṭṭhamaṁ. 

9  9

“Nāhaṁ, bhikkhave, aññaṁ ekarasampi samanupassāmi yaṁ evaṁ itthiyā cittaṁ pariyādāya tiṭṭhati yathayidaṁ, bhikkhave, purisaraso.  “Mendicants, I do not see a single taste that occupies a woman’s mind like the taste of a man.
Purisaraso, bhikkhave, itthiyā cittaṁ pariyādāya tiṭṭhatī”ti.  The taste of a man occupies a woman’s mind.”

Navamaṁ. 

10  10

“Nāhaṁ, bhikkhave, aññaṁ ekaphoṭṭhabbampi samanupassāmi yaṁ evaṁ itthiyā cittaṁ pariyādāya tiṭṭhati yathayidaṁ, bhikkhave, purisaphoṭṭhabbo.  “Mendicants, I do not see a single touch that occupies a woman’s mind like the touch of a man.
Purisaphoṭṭhabbo, bhikkhave, itthiyā cittaṁ pariyādāya tiṭṭhatī”ti.  The touch of a man occupies a woman’s mind.”

Dasamaṁ. 

Rūpādivaggo paṭhamo. 

Pāḷi MS Translated by Bhikkhu Sujato

Warning! 
Translations, dictionaries and commentaries
were not made by the Blessed One. 
Cross-check with Pali in 4 main nikayas. 


Copyright Info © Dhamma.gift 2022-2025
💡 Hint: To copy a link to a specific location, click at the end of the Pali line — there’s an invisible link there.
Loading dictionary...