Switch theme

Warning! 
Translations, dictionaries and commentaries
were not made by the Blessed One. 
Cross-check with Pali in 4 main nikayas. 

Pāḷi MS Translated by Bhikkhu Sujato

  • Aṅguttara Nikāya 1  Numbered Discourses 1

20. Sattamavagga  Chapter Seven

“Etadaggaṁ, bhikkhave, mama sāvikānaṁ upāsikānaṁ paṭhamaṁ saraṇaṁ gacchantīnaṁ yadidaṁ sujātā seniyadhītā. 
seniyadhītā → senānīdhītā (bj); senānidhītā (sya-all, km, pts1ed)
“The foremost of my laywomen in first going for refuge is Sujātā the general’s daughter.

… Dāyikānaṁ yadidaṁ visākhā migāramātā.  … as a donor is Visākhā, Migāra’s mother.

… Bahussutānaṁ yadidaṁ khujjuttarā.  … who are very learned is Khujjuttarā.

… Mettāvihārīnaṁ yadidaṁ sāmāvatī.  … who dwell in love is Sāmāvatī.

… Jhāyīnaṁ yadidaṁ uttarānandamātā.  … who practice absorption is Uttarānanda’s mother.

… Paṇītadāyikānaṁ yadidaṁ suppavāsā koliyadhītā.  … who give fine things is Suppavāsā the Koliyan.

… Gilānupaṭṭhākīnaṁ yadidaṁ suppiyā upāsikā.  … who care for the sick is the laywoman Suppiyā.

… Aveccappasannānaṁ yadidaṁ kātiyānī.  … who have experiential confidence is Kātiyānī.

… Vissāsikānaṁ yadidaṁ nakulamātā gahapatānī.  … who are intimate is the householder Nakula’s mother.

… Anussavappasannānaṁ yadidaṁ kāḷī upāsikā kuraragharikā”ti. 
kuraragharikā → kulagharikā (mr)
… whose confidence is based on oral transmission is the laywoman Kāḷī of Kuraraghara.”

vaggo sattamo. 

(Etadaggavaggo niṭṭhito.) 

Pāḷi MS Translated by Bhikkhu Sujato

Warning! 
Translations, dictionaries and commentaries
were not made by the Blessed One. 
Cross-check with Pali in 4 main nikayas. 


Copyright Info © Dhamma.gift 2022-2025
💡 Hint: To copy a link to a specific location, click at the end of the Pali line — there’s an invisible link there.