Switch theme

Warning! 
Translations, dictionaries and commentaries
were not made by the Blessed One. 
Cross-check with Pali in 4 main nikayas. 

Pāḷi MS. Translated by Bhikkhu Sujato

  • Aṅguttara Nikāya 3.112  Numbered Discourses 3.112
  • 11. Sambodhavagga  11. Awakening

Dutiyanidānasutta  Sources (2nd)

“Tīṇimāni, bhikkhave, nidānāni kammānaṁ samudayāya.  “Mendicants, there are these three sources that give rise to deeds.
Katamāni tīṇi?  What three?

Atīte, bhikkhave, chandarāgaṭṭhāniye dhamme ārabbha chando jāyati;  Desire comes up for things that stimulate desire and greed in the past, future, or present.
anāgate, bhikkhave, chandarāgaṭṭhāniye dhamme ārabbha chando jāyati; 
paccuppanne, bhikkhave, chandarāgaṭṭhāniye dhamme ārabbha chando jāyati. 
Kathañca, bhikkhave, atīte chandarāgaṭṭhāniye dhamme ārabbha chando jāyati?  And how does desire come up for things that stimulate desire and greed in the past, future, or present?
Atīte, bhikkhave, chandarāgaṭṭhāniye dhamme ārabbha cetasā anuvitakketi anuvicāreti.  In your heart you think about and consider things that stimulate desire and greed in the past, future, or present.
Tassa atīte chandarāgaṭṭhāniye dhamme ārabbha cetasā anuvitakkayato anuvicārayato chando jāyati.  When you do this, desire comes up,
Chandajāto tehi dhammehi saṁyutto hoti.  and you get attached to those things.
Etamahaṁ, bhikkhave, saṁyojanaṁ vadāmi yo cetaso sārāgo.  This lust in the heart is what I call a fetter.
Evaṁ kho, bhikkhave, atīte chandarāgaṭṭhāniye dhamme ārabbha chando jāyati.  That’s how desire comes up for things that stimulate desire and greed in the past, future, or present.

Kathañca, bhikkhave, anāgate chandarāgaṭṭhāniye dhamme ārabbha chando jāyati? 
Anāgate, bhikkhave, chandarāgaṭṭhāniye dhamme ārabbha cetasā anuvitakketi anuvicāreti. 
Tassa anāgate chandarāgaṭṭhāniye dhamme ārabbha cetasā anuvitakkayato anuvicārayato chando jāyati. 
Chandajāto tehi dhammehi saṁyutto hoti. 
Etamahaṁ, bhikkhave, saṁyojanaṁ vadāmi yo cetaso sārāgo. 
Evaṁ kho, bhikkhave, anāgate chandarāgaṭṭhāniye dhamme ārabbha chando jāyati. 

Kathañca, bhikkhave, paccuppanne chandarāgaṭṭhāniye dhamme ārabbha chando jāyati? 
Paccuppanne, bhikkhave, chandarāgaṭṭhāniye dhamme ārabbha cetasā anuvitakketi anuvicāreti. 
Tassa paccuppanne chandarāgaṭṭhāniye dhamme ārabbha cetasā anuvitakkayato anuvicārayato chando jāyati. 
Chandajāto tehi dhammehi saṁyutto hoti. 
Etamahaṁ, bhikkhave, saṁyojanaṁ vadāmi yo cetaso sārāgo. 
Evaṁ kho, bhikkhave, paccuppanne chandarāgaṭṭhāniye dhamme ārabbha chando jāyati. 
Imāni kho, bhikkhave, tīṇi nidānāni kammānaṁ samudayāya.  These are three sources that give rise to deeds.

Tīṇimāni, bhikkhave, nidānāni kammānaṁ samudayāya.  There are these three sources that give rise to deeds.
Katamāni tīṇi?  What three?
Atīte, bhikkhave, chandarāgaṭṭhāniye dhamme ārabbha chando na jāyati;  Desire doesn’t come up for things that stimulate desire and greed in the past, future, or present.
anāgate, bhikkhave, chandarāgaṭṭhāniye dhamme ārabbha chando na jāyati; 
paccuppanne, bhikkhave, chandarāgaṭṭhāniye dhamme ārabbha chando na jāyati. 
Kathañca, bhikkhave, atīte chandarāgaṭṭhāniye dhamme ārabbha chando na jāyati?  And how does desire not come up for things that stimulate desire and greed in the past, future, or present?
Atītānaṁ, bhikkhave, chandarāgaṭṭhāniyānaṁ dhammānaṁ āyatiṁ vipākaṁ pajānāti.  You understand the future result of things that stimulate desire and greed in the past, future, or present.
Āyatiṁ vipākaṁ viditvā tadabhinivatteti.  When you know this, you grow disillusioned,
Tadabhinivattetvā cetasā abhinivijjhitvā paññāya ativijjha passati. 
Tadabhinivattetvā → tadabhinivajjetvā (bj, sya-all, km); tad abhinivaddhetvā (pts1ed) | abhinivijjhitvā → abhivirājetvā (bj, sya-all, km, pts1ed) | ativijjha → abhinivijjha (mr)
your heart becomes dispassionate, and you see it with penetrating wisdom.
Evaṁ kho, bhikkhave, atīte chandarāgaṭṭhāniye dhamme ārabbha chando na jāyati.  That’s how desire doesn’t come up for things that stimulate desire and greed in the past, future, or present.

Kathañca, bhikkhave, anāgate chandarāgaṭṭhāniye dhamme ārabbha chando na jāyati? 
Anāgatānaṁ, bhikkhave, chandarāgaṭṭhāniyānaṁ dhammānaṁ āyatiṁ vipākaṁ pajānāti. 
Āyatiṁ vipākaṁ viditvā tadabhinivatteti. 
Tadabhinivattetvā cetasā abhinivijjhitvā paññāya ativijjha passati. 
Evaṁ kho, bhikkhave, anāgate chandarāgaṭṭhāniye dhamme ārabbha chando na jāyati. 

Kathañca, bhikkhave, paccuppanne chandarāgaṭṭhāniye dhamme ārabbha chando na jāyati? 
Paccuppannānaṁ, bhikkhave, chandarāgaṭṭhāniyānaṁ dhammānaṁ āyatiṁ vipākaṁ pajānāti, āyatiṁ vipākaṁ viditvā tadabhinivatteti, tadabhinivattetvā cetasā abhinivijjhitvā paññāya ativijjha passati. 
Evaṁ kho, bhikkhave, paccuppanne chandarāgaṭṭhāniye dhamme ārabbha chando na jāyati. 
Imāni kho, bhikkhave, tīṇi nidānāni kammānaṁ samudayāyā”ti.  These are three sources that give rise to deeds.”

Dasamaṁ. 

Sambodhavaggo paṭhamo. 

Tassuddānaṁ 

Pubbeva duve assādā, 
Samaṇo ruṇṇapañcamaṁ; 
Atitti dve ca vuttāni, 
Nidānāni apare duveti. 

Pāḷi MS. Translated by Bhikkhu Sujato

Warning! 
Translations, dictionaries and commentaries
were not made by the Blessed One. 
Cross-check with Pali in 4 main nikayas. 


Copyright Info © Dhamma.gift 2022-2025
💡 Hint: To copy a link to a specific location, click at the end of the Pali line — there’s an invisible link there.
Dictionary load failed