Switch theme

Warning! 
Translations, dictionaries and commentaries
were not made by the Blessed One. 
Cross-check with Pali in 4 main nikayas. 

Pāḷi MS. Translated by Bhikkhu Sujato

  • Aṅguttara Nikāya 4.176  Numbered Discourses 4.176
  • 18. Sañcetaniyavagga  18. Intention

Āyācanasutta 
Āyācanasutta → āyācamānasuttaṁ (bj)
Aspiration

“Saddho, bhikkhave, bhikkhu evaṁ sammā āyācamāno āyāceyya:  “Mendicants, a faithful monk would rightly aspire:
‘tādiso homi yādisā sāriputtamoggallānā’ti.  ‘May I be like Sāriputta and Moggallāna!’
Esā, bhikkhave, tulā etaṁ pamāṇaṁ mama sāvakānaṁ bhikkhūnaṁ, yadidaṁ sāriputtamoggallānā.  These are a standard and a measure for my monk disciples, that is, Sāriputta and Moggallāna.

Saddhā, bhikkhave, bhikkhunī evaṁ sammā āyācamānā āyāceyya:  A faithful nun would rightly aspire:
‘tādisā homi yādisā khemā ca bhikkhunī uppalavaṇṇā cā’ti.  ‘May I be like the nuns Khemā and Uppalavaṇṇā!’
Esā, bhikkhave, tulā etaṁ pamāṇaṁ mama sāvikānaṁ bhikkhunīnaṁ, yadidaṁ khemā ca bhikkhunī uppalavaṇṇā ca.  These are a standard and a measure for my nun disciples, that is, the nuns Khemā and Uppalavaṇṇā.

Saddho, bhikkhave, upāsako evaṁ sammā āyācamāno āyāceyya:  A faithful layman would rightly aspire:
‘tādiso homi yādiso citto ca gahapati hatthako ca āḷavako’ti.  ‘May I be like the householder Citta and Hatthaka of Āḷavī!’
Esā, bhikkhave, tulā etaṁ pamāṇaṁ mama sāvakānaṁ upāsakānaṁ, yadidaṁ citto ca gahapati hatthako ca āḷavako.  These are a standard and a measure for my male lay disciples, that is, the householder Citta and Hatthaka of Āḷavī.

Saddhā, bhikkhave, upāsikā evaṁ sammā āyācamānā āyāceyya:  A faithful laywoman would rightly aspire:
‘tādisā homi yādisā khujjuttarā ca upāsikā veḷukaṇḍakiyā ca nandamātā’ti.  ‘May I be like the laywomen Khujjuttarā and Veḷukaṇṭakī, Nanda’s mother!’
Esā, bhikkhave, tulā etaṁ pamāṇaṁ mama sāvikānaṁ upāsikānaṁ, yadidaṁ khujjuttarā ca upāsikā veḷukaṇḍakiyā ca nandamātā”ti.  These are a standard and a measure for my female lay disciples, that is, the laywomen Khujjuttarā and Veḷukaṇṭakī, Nanda’s mother.”

Chaṭṭhaṁ. 

Pāḷi MS. Translated by Bhikkhu Sujato

Warning! 
Translations, dictionaries and commentaries
were not made by the Blessed One. 
Cross-check with Pali in 4 main nikayas. 


Copyright Info © Dhamma.gift 2022-2025
💡 Hint: To copy a link to a specific location, click at the end of the Pali line — there’s an invisible link there.
Loading dictionary...