Switch theme

Warning! 
Translations, dictionaries and commentaries
were not made by the Blessed One. 
Cross-check with Pali in 4 main nikayas. 

Pāḷi MS. Translated by Bhikkhu Sujato

  • Aṅguttara Nikāya 5.240  Numbered Discourses 5.240
  • 24. Āvāsikavagga  24. A Resident Mendicant

Dutiyamacchariyasutta  Stinginess (2nd)

“Pañcahi, bhikkhave, dhammehi samannāgato āvāsiko bhikkhu yathābhataṁ nikkhitto evaṁ niraye.  “Mendicants, a resident mendicant with five qualities is cast down to hell.
Katamehi pañcahi?  What five?
Āvāsamaccharī hoti;  They’re stingy regarding monasteries,
kulamaccharī hoti;  families,
lābhamaccharī hoti;  material things,
vaṇṇamaccharī hoti;  praise,
dhammamaccharī hoti.  and the teachings.
Imehi kho, bhikkhave, pañcahi dhammehi samannāgato āvāsiko bhikkhu yathābhataṁ nikkhitto evaṁ niraye.  A resident mendicant with these five qualities is cast down to hell.

Pañcahi, bhikkhave, dhammehi samannāgato āvāsiko bhikkhu yathābhataṁ nikkhitto evaṁ sagge.  A resident mendicant with five qualities is raised up to heaven.
Katamehi pañcahi?  What five?
Na āvāsamaccharī hoti;  They’re not stingy regarding monasteries,
na kulamaccharī hoti;  families,
na lābhamaccharī hoti;  material things,
na vaṇṇamaccharī hoti;  praise,
na dhammamaccharī hoti.  and the teachings.
Imehi kho, bhikkhave, pañcahi dhammehi samannāgato āvāsiko bhikkhu yathābhataṁ nikkhitto evaṁ sagge”ti.  A resident mendicant with these five qualities is raised up to heaven.”

Dasamaṁ. 

Āvāsikavaggo catuttho. 

Tassuddānaṁ 

Āvāsiko piyo ca sobhano, 
piyo ca sobhano → ābhāvanīyo piyasobhanā ca (bj); āvāsiko appiyasobhanā ca (sya-all)

Bahūpakāro anukampako ca; 
Tayo avaṇṇārahā ceva, 
Macchariyā duvepi cāti. 
Macchariyā duvepi cāti → yathābhataṁ cādi tayo avaṇṇārahā duve macchariyā ca vuttā (bj); catukkamaccherapañcakena cāti (si, sya-all); catukkamacchariyena cāti (pts1ed); catuko macchariyena cāti (mr)

Pāḷi MS. Translated by Bhikkhu Sujato

Warning! 
Translations, dictionaries and commentaries
were not made by the Blessed One. 
Cross-check with Pali in 4 main nikayas. 


Copyright Info © Dhamma.gift 2022-2025
💡 Hint: To copy a link to a specific location, click at the end of the Pali line — there’s an invisible link there.