Switch theme

Warning! 
Translations, dictionaries and commentaries
were not made by the Blessed One. 
Cross-check with Pali in 4 main nikayas. 

Translated by Bhikkhu Sujato

  • Aṅguttara Nikāya 7.32  Numbered Discourses 7.32
  • 4. Devatāvagga  4. Deities

Appamādagāravasutta  Respect for Diligence

Atha kho aññatarā devatā abhikkantāya rattiyā abhikkantavaṇṇā kevalakappaṁ jetavanaṁ obhāsetvā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ aṭṭhāsi. Ekamantaṁ ṭhitā kho sā devatā bhagavantaṁ etadavoca:  Then, late at night, a glorious deity, lighting up the entire Jeta’s Grove, went up to the Buddha, bowed, stood to one side, and said to him:

“Sattime, bhante, dhammā bhikkhuno aparihānāya saṁvattanti.  “Sir, these seven things don’t lead to the decline of a mendicant trainee.
Katame satta?  What seven?
Satthugāravatā, dhammagāravatā, saṅghagāravatā, sikkhāgāravatā, samādhigāravatā, appamādagāravatā, paṭisanthāragāravatā.  Respect for the Teacher, for the teaching, for the Saṅgha, for the training, for immersion, for diligence, and for hospitality.
Ime kho, bhante, satta dhammā bhikkhuno aparihānāya saṁvattantī”ti.  These seven things don’t lead to the decline of a mendicant trainee.”

Idamavoca sā devatā.  That’s what that deity said,
Samanuñño satthā ahosi.  and the teacher approved.
Atha kho sā devatā “samanuñño me satthā”ti bhagavantaṁ abhivādetvā padakkhiṇaṁ katvā tatthevantaradhāyi.  Then that deity, knowing that the teacher approved, bowed and respectfully circled the Buddha, keeping him on his right, before vanishing right there.

Atha kho bhagavā tassā rattiyā accayena bhikkhū āmantesi:  Then, when the night had passed, the Buddha told the mendicants all that had happened, adding:
“imaṁ, bhikkhave, rattiṁ aññatarā devatā abhikkantāya rattiyā abhikkantavaṇṇā kevalakappaṁ jetavanaṁ obhāsetvā yenāhaṁ tenupasaṅkami; upasaṅkamitvā maṁ abhivādetvā ekamantaṁ aṭṭhāsi. Ekamantaṁ ṭhitā kho, bhikkhave, sā devatā maṁ etadavoca: 
‘sattime, bhante, dhammā bhikkhuno aparihānāya saṁvattanti. 
Katame satta? 
Satthugāravatā, dhammagāravatā, saṅghagāravatā, sikkhāgāravatā, samādhigāravatā, appamādagāravatā, paṭisanthāragāravatā— 
ime kho, bhante, satta dhammā bhikkhuno aparihānāya saṁvattantī’ti. 

Idamavoca, bhikkhave, sā devatā. 
Idaṁ vatvā maṁ abhivādetvā padakkhiṇaṁ katvā tatthevantaradhāyīti. 

Satthugaru dhammagaru,  “Respect for the Teacher and the teaching,
saṅghe ca tibbagāravo;  and keen respect for the Saṅgha;
Samādhigaru ātāpī, 
Samādhigaru ātāpī → samādhigāravatāpi ca (mr)
respect for immersion, being energetic,
sikkhāya tibbagāravo.  and keen respect for the training.

Appamādagaru bhikkhu,  A mendicant who respects diligence
paṭisanthāragāravo;  and hospitality
Abhabbo parihānāya,  can’t decline,
nibbānasseva santike”ti.  and has drawn near to extinguishment.”

Paṭhamaṁ. 

Translated by Bhikkhu Sujato

Warning! 
Translations, dictionaries and commentaries
were not made by the Blessed One. 
Cross-check with Pali in 4 main nikayas. 


Copyright Info © Dhamma.gift 2022-2025
💡 Hint: To copy a link to a specific location, click at the end of the Pali line — there’s an invisible link there.