Akkodhasutta
Don’t Be Angry
Evaṁ me sutaṁ—
So I have heard.
ekaṁ samayaṁ bhagavā sāvatthiyaṁ viharati jetavane anāthapiṇḍikassa ārāme.
At one time the Buddha was staying near Sāvatthī in Jeta’s Grove, Anāthapiṇḍika’s monastery.
Tatra kho bhagavā bhikkhū …pe… bhagavā etadavoca:
There the Buddha addressed the mendicants:
“bhūtapubbaṁ, bhikkhave, sakko devānamindo sudhammāyaṁ sabhāyaṁ deve tāvatiṁse anunayamāno tāyaṁ velāyaṁ imaṁ gāthaṁ abhāsi:
“Once upon a time, mendicants, Sakka, lord of gods, guiding the gods of the thirty-three, recited this verse:
‘Mā vo kodho ajjhabhavi, ‘Don’t let anger be your master,
mā ca kujjhittha kujjhataṁ; don’t get angry at angry people.
Akkodho avihiṁsā ca, Kindness and harmlessness
ariyesu ca paṭipadā;
are always present in the noble ones.
Atha pāpajanaṁ kodho, For anger crushes bad people
pabbatovābhimaddatī’”ti. like a mountain.’”
Chetvā dubbaṇṇiya māyā,
accayena akodhano;
Desitaṁ buddhaseṭṭhena,
idañhi sakkapañcakanti.
Sakkasaṁyuttaṁ samattaṁ.
The Linked Discourses with Sakka are complete.
Devatā devaputto ca,
rājā māro ca bhikkhunī;
Brahmā brāhmaṇa vaṅgīso,
vanayakkhena vāsavoti.
Sagāthāvaggasaṁyuttapāḷi niṭṭhitā.
The Book With Verses is finished.