Switch theme

Warning! 
Translations, dictionaries and commentaries
were not made by the Blessed One. 
Cross-check with Pali in 4 main nikayas. 

Pāḷi MS Translated by Bhikkhu Sujato

  • Saṁyutta Nikāya 12.83–92  Linked Discourses 12.83–92
  • 9. Antarapeyyāla  9. Incorporated Abbreviation Series

Dutiyasatthusuttādidasaka  The Teacher (2nd)

“Jātiṁ, bhikkhave, ajānatā apassatā yathābhūtaṁ …pe….  “Mendicants, one who does not truly know or see rebirth …”

“Bhavaṁ, bhikkhave, ajānatā apassatā yathābhūtaṁ …pe….  “… continued existence …”

“Upādānaṁ, bhikkhave, ajānatā apassatā yathābhūtaṁ …pe….  “… grasping …”

“Taṇhaṁ, bhikkhave, ajānatā apassatā yathābhūtaṁ …pe….  “… craving …”

“Vedanaṁ, bhikkhave, ajānatā apassatā yathābhūtaṁ …pe….  “… feeling …”

“Phassaṁ, bhikkhave, ajānatā apassatā yathābhūtaṁ …pe….  “… contact …”

“Saḷāyatanaṁ, bhikkhave, ajānatā apassatā yathābhūtaṁ …pe….  “… the six sense fields …”

“Nāmarūpaṁ, bhikkhave, ajānatā apassatā yathābhūtaṁ …pe….  “… name and form …”

“Viññāṇaṁ, bhikkhave, ajānatā apassatā yathābhūtaṁ …pe….  “… consciousness …”

“Saṅkhāre, bhikkhave, ajānatā apassatā yathābhūtaṁ saṅkhāresu yathābhūtaṁ ñāṇāya satthā pariyesitabbo;  “… choices …”
saṅkhārasamudayaṁ ajānatā apassatā yathābhūtaṁ saṅkhārasamudaye yathābhūtaṁ ñāṇāya satthā pariyesitabbo; 
saṅkhāranirodhaṁ ajānatā apassatā yathābhūtaṁ saṅkhāranirodhe yathābhūtaṁ ñāṇāya satthā pariyesitabbo; 
saṅkhāranirodhagāminiṁ paṭipadaṁ ajānatā apassatā yathābhūtaṁ saṅkhāranirodhagāminiyā paṭipadāya yathābhūtaṁ ñāṇāya satthā pariyesitabbo”ti. 

Ekādasamaṁ. 

(Sabbesaṁ catusaccikaṁ kātabbaṁ.)  (All should be treated according to the four truths.)

Pāḷi MS Translated by Bhikkhu Sujato

Warning! 
Translations, dictionaries and commentaries
were not made by the Blessed One. 
Cross-check with Pali in 4 main nikayas. 


Copyright Info © Dhamma.gift 2022-2025
💡 Hint: To copy a link to a specific location, click at the end of the Pali line — there’s an invisible link there.