Kusītamūlakasutta
Beginning With the Lazy
Sāvatthiyaṁ viharati.
At Sāvatthī.
“Dhātusova, bhikkhave, sattā saṁsandanti samenti.
“Mendicants, sentient beings come together and converge because of an element:
Kusītā kusītehi saddhiṁ saṁsandanti samenti;
the lazy with the lazy …
muṭṭhassatino muṭṭhassatīhi saddhiṁ saṁsandanti samenti;
unmindful …
duppaññā duppaññehi saddhiṁ saṁsandanti samenti;
witless …
āraddhavīriyā āraddhavīriyehi saddhiṁ saṁsandanti samenti;
energetic …
upaṭṭhitassatino upaṭṭhitassatīhi saddhiṁ saṁsandanti samenti; paññavanto paññavantehi saddhiṁ saṁsandanti samentī”ti …pe….
mindful … wise …”
(Sabbattha atītānāgatapaccuppannaṁ kātabbaṁ.)
(Tell all in full for the past, future, and present.)
Sattimā sanidānañca,
giñjakāvasathena ca;
Hīnādhimutti caṅkamaṁ,
sagāthā assaddhasattamaṁ.
Assaddhamūlakā pañca,
Cattāro ahirikamūlakā;
Anottappamūlakā tīṇi,
Duve appassutena ca.
Kusītaṁ ekakaṁ vuttaṁ,
Suttantā tīṇi pañcakā;
Bāvīsati vuttā suttā,
Dutiyo vaggo pavuccatīti.