Switch theme

Warning! 
Translations, dictionaries and commentaries
were not made by the Blessed One. 
Cross-check with Pali in 4 main nikayas. 

Pāḷi MS. Translated by Bhikkhu Sujato

  • Saṁyutta Nikāya 18.22  Linked Discourses 18.22
  • 2. Dutiyavagga  Chapter Two

Apagatasutta 
Apagatasutta → mānāpagatasuttaṁ (bj)
Rid of Conceit

Sāvatthinidānaṁ.  At Sāvatthī.

Atha kho āyasmā rāhulo yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho āyasmā rāhulo bhagavantaṁ etadavoca:  Then Venerable Rāhula went up to the Buddha, bowed, sat down to one side, and said to him:

“kathaṁ nu kho, bhante, jānato kathaṁ passato imasmiṁ ca saviññāṇake kāye bahiddhā ca sabbanimittesu ahaṅkāramamaṅkāramānāpagataṁ mānasaṁ hoti vidhā samatikkantaṁ santaṁ suvimuttan”ti?  “Sir, how does one know and see so that the mind is rid of I-making, mine-making, and conceit for this conscious body and all external stimuli; and going beyond discrimination, it’s peaceful and well freed?”

“Yaṁ kiñci, rāhula, rūpaṁ atītānāgatapaccuppannaṁ ajjhattaṁ vā bahiddhā vā oḷārikaṁ vā sukhumaṁ vā hīnaṁ vā paṇītaṁ vā yaṁ dūre santike vā sabbaṁ rūpaṁ ‘netaṁ mama, nesohamasmi, na meso attā’ti evametaṁ yathābhūtaṁ sammappaññāya disvā anupādā vimutto hoti.  “Rāhula, when one truly sees any kind of form at all—past, future, or present; internal or external; solid or subtle; inferior or superior; far or near: all form—with right understanding: ‘This is not mine, I am not this, this is not my self,’ one is freed by not grasping.

Yā kāci vedanā …pe…  When one truly sees any kind of feeling …
yā kāci saññā …  perception …
ye keci saṅkhārā …  choices …
yaṁ kiñci viññāṇaṁ atītānāgatapaccuppannaṁ ajjhattaṁ vā bahiddhā vā oḷārikaṁ vā sukhumaṁ vā hīnaṁ vā paṇītaṁ vā yaṁ dūre santike vā, sabbaṁ viññāṇaṁ ‘netaṁ mama, nesohamasmi, na meso attā’ti evametaṁ yathābhūtaṁ sammappaññāya disvā anupādā vimutto hoti.  When one truly sees any kind of consciousness at all—past, future, or present; internal or external; solid or subtle; inferior or superior; far or near: all consciousness—with right understanding: ‘This is not mine, I am not this, this is not my self,’ one is freed by not grasping.

Evaṁ kho, rāhula, jānato evaṁ passato imasmiñca saviññāṇake kāye bahiddhā ca sabbanimittesu ahaṅkāramamaṅkāramānāpagataṁ mānasaṁ hoti vidhā samatikkantaṁ santaṁ suvimuttan”ti.  That’s how to know and see so that the mind is rid of I-making, mine-making, and conceit for this conscious body and all external stimuli; and going beyond discrimination, it’s peaceful and well freed.”

Dvādasamaṁ. 

Dutiyo vaggo. 

Tassuddānaṁ 

Cakkhu rūpañca viññāṇaṁ, 
Samphasso vedanāya ca; 
Saññā sañcetanā taṇhā, 
Dhātu khandhena te dasa; 
Anusayaṁ apagatañceva, 
Vaggo tena pavuccatīti. 

Rāhulasaṁyuttaṁ samattaṁ.  The Linked Discourses with Rāhula are complete.

Pāḷi MS. Translated by Bhikkhu Sujato

Warning! 
Translations, dictionaries and commentaries
were not made by the Blessed One. 
Cross-check with Pali in 4 main nikayas. 


Copyright Info © Dhamma.gift 2022-2025
💡 Hint: To copy a link to a specific location, click at the end of the Pali line — there’s an invisible link there.