Switch theme

Warning! 
Translations, dictionaries and commentaries
were not made by the Blessed One. 
Cross-check with Pali in 4 main nikayas. 

Pāḷi MS. Translated by Bhikkhu Sujato

  • Saṁyutta Nikāya 22.25  Linked Discourses 22.25
  • 3. Bhāravagga  3. The Burden

Chandarāgasutta  Desire and Greed

Sāvatthinidānaṁ.  At Sāvatthī.

“Yo, bhikkhave, rūpasmiṁ chandarāgo taṁ pajahatha.  “Mendicants, give up desire and greed for form.
Evaṁ taṁ rūpaṁ pahīnaṁ bhavissati ucchinnamūlaṁ tālāvatthukataṁ anabhāvaṅkataṁ āyatiṁ anuppādadhammaṁ.  Thus that form will be given up, cut off at the root, made like a palm stump, obliterated, and unable to arise in the future.

Yo vedanāya chandarāgo taṁ pajahatha.  Give up desire and greed for feeling …
Evaṁ sā vedanā pahīnā bhavissati ucchinnamūlā tālāvatthukatā anabhāvaṅkatā āyatiṁ anuppādadhammā. 
Yo saññāya chandarāgo taṁ pajahatha.  perception …
Evaṁ sā saññā pahīnā bhavissati ucchinnamūlā tālāvatthukatā anabhāvaṅkatā āyatiṁ anuppādadhammā. 
Yo saṅkhāresu chandarāgo taṁ pajahatha.  choices …
Evaṁ te saṅkhārā pahīnā bhavissanti ucchinnamūlā tālāvatthukatā anabhāvaṅkatā āyatiṁ anuppādadhammā. 
Yo viññāṇasmiṁ chandarāgo taṁ pajahatha.  consciousness.
Evaṁ taṁ viññāṇaṁ pahīnaṁ bhavissati ucchinnamūlaṁ tālāvatthukataṁ anabhāvaṅkataṁ āyatiṁ anuppādadhamman”ti.  Thus that consciousness will be given up, cut off at the root, made like a palm stump, obliterated, and unable to arise in the future.”

Catutthaṁ. 

Pāḷi MS. Translated by Bhikkhu Sujato

Warning! 
Translations, dictionaries and commentaries
were not made by the Blessed One. 
Cross-check with Pali in 4 main nikayas. 


Copyright Info © Dhamma.gift 2022-2025
💡 Hint: To copy a link to a specific location, click at the end of the Pali line — there’s an invisible link there.