Catutthaanudhammasutta
In Line with the Teachings (4th)
“Dhammānudhammappaṭipannassa, bhikkhave, bhikkhuno ayamanudhammo hoti yaṁ rūpe anattānupassī vihareyya, vedanāya … saññāya … saṅkhāresu … viññāṇe anattānupassī vihareyya.
“Mendicants, when a mendicant is practicing in line with the teachings, this is what’s in line with the teachings. They should live observing not-self in form, feeling, perception, choices, and consciousness. …
Yo rūpe anattānupassī viharanto …pe… rūpaṁ parijānāti, vedanaṁ … saññaṁ … saṅkhāre … viññāṇaṁ parijānāti, so rūpaṁ parijānaṁ, vedanaṁ … saññaṁ … saṅkhāre … viññāṇaṁ parijānaṁ parimuccati rūpamhā, parimuccati vedanāya, parimuccati saññāya, parimuccati saṅkhārehi, parimuccati viññāṇamhā, parimuccati jātiyā jarāmaraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi, parimuccati dukkhasmāti vadāmī”ti.
They’re freed from suffering, I say.”
Natumhākena dve vuttā,
bhikkhūhi apare duve;
Ānandena ca dve vuttā,
anudhammehi dve dukāti.